Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasendracintāmaṇi
Rasādhyāya
Rājanighaṇṭu
Āyurvedadīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 8, 12.2 jijīviṣā nāsti hi tena no vinā yathendriyāṇāṃ vigame śarīriṇām //
BCar, 12, 59.1 samādhervyutthitastasmād dṛṣṭvā doṣāñśarīriṇām /
BCar, 12, 79.2 tasmādādau vimuktaḥ san śarīrī badhyate punaḥ //
Carakasaṃhitā
Ca, Sū., 1, 6.1 vighnabhūtā yadā rogāḥ prādurbhūtāḥ śarīriṇām /
Ca, Sū., 17, 75.1 prathamaṃ jāyate hyojaḥ śarīre 'smiñcharīriṇām /
Ca, Sū., 24, 58.2 sevanānmadamūrcchāyāḥ praśāmyanti śarīriṇām //
Ca, Nid., 6, 7.3 tadabhāve hi bhāvānāṃ sarvābhāvaḥ śarīriṇām //
Ca, Indr., 5, 20.2 mūrcchāpipāsābahulaṃ hantyunmādaḥ śarīriṇam //
Ca, Indr., 11, 23.2 vāsamutsṛjati kṣipraṃ śarīrī dehasaṃjñakam //
Ca, Indr., 12, 43.1 vasatāṃ caramaṃ kālaṃ śarīreṣu śarīriṇām /
Ca, Cik., 4, 29.1 prāyeṇa hi samutkliṣṭamāmadoṣāccharīriṇām /
Ca, Cik., 4, 55.2 bahudoṣaṃ balavato raktapittaṃ śarīriṇaḥ //
Mahābhārata
MBh, 1, 217, 8.2 tatra tatra sma dṛśyante vinaśyantaḥ śarīriṇaḥ //
MBh, 3, 36, 6.1 śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam /
MBh, 3, 181, 11.1 nirmalāni śarīrāṇi viśuddhāni śarīriṇām /
MBh, 3, 212, 10.1 bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām /
MBh, 3, 219, 43.2 sarve skandagrahā nāma jñeyā nityaṃ śarīribhiḥ //
MBh, 3, 284, 32.2 akīrtirjīvitaṃ hanti jīvato 'pi śarīriṇaḥ //
MBh, 4, 53, 50.1 tato 'rjunena muktānāṃ patatāṃ ca śarīriṣu /
MBh, 5, 177, 20.1 na hi bāṇā mayotsṛṣṭāḥ sajantīha śarīriṇām /
MBh, 6, BhaGī 2, 18.1 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ /
MBh, 6, 88, 27.1 śastrāṇāṃ pātyamānānāṃ kavaceṣu śarīriṇām /
MBh, 7, 161, 49.2 hatāni ca vikīrṇāni śarīrāṇi śarīriṇām //
MBh, 11, 3, 6.2 anyad rocayate vastram evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 11.2 atha vā paribhujyantam evaṃ dehāḥ śarīriṇām //
MBh, 11, 6, 7.1 yastatra kūpo nṛpate sa tu dehaḥ śarīriṇām /
MBh, 11, 6, 8.2 pratāne lambate sā tu jīvitāśā śarīriṇām //
MBh, 12, 177, 21.2 agnir jarayate cāpi pañcāgneyāḥ śarīriṇaḥ //
MBh, 12, 180, 11.2 yadyagnimārutau bhūmiḥ kham āpaśca śarīriṣu /
MBh, 12, 180, 22.1 ammayaṃ sarvam evedam āpo mūrtiḥ śarīriṇām /
MBh, 12, 194, 9.2 yathā ca dehāccyavate śarīrī punaḥ śarīraṃ ca yathābhyupaiti //
MBh, 12, 194, 16.2 vidhir vidheyaṃ manasopapattiḥ phalasya bhoktā tu yathā śarīrī //
MBh, 12, 194, 21.2 śubhe tvasau tuṣyati duṣkṛte tu na tuṣyate vai paramaḥ śarīrī //
MBh, 12, 195, 11.2 gacchanti cāyānti ca tanyamānās tadvaccharīrāṇi śarīriṇāṃ tu //
MBh, 12, 195, 15.1 utpattivṛddhikṣayasaṃnipātair na yujyate 'sau paramaḥ śarīrī /
MBh, 12, 195, 19.1 khaṃ vāyum agniṃ salilaṃ tathorvīṃ samantato 'bhyāviśate śarīrī /
MBh, 12, 196, 2.2 yathābalaṃ saṃcarate sa vidvāṃs tasmāt sa ekaḥ paramaḥ śarīrī //
MBh, 12, 196, 3.2 tathendriyāṇyāviśate śarīrī hutāśanaṃ vāyur ivendhanastham //
MBh, 12, 196, 15.2 na ca nāśo 'sya bhavati tathā viddhi śarīriṇam //
MBh, 12, 196, 16.2 tadvanmūrtiviyuktaḥ sañ śarīrī nopalabhyate //
MBh, 12, 196, 17.2 tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ //
MBh, 12, 196, 18.2 sā tu candramaso vyaktir na tu tasya śarīriṇaḥ //
MBh, 12, 196, 20.2 visṛjaṃścopasarpaṃśca tadvat paśya śarīriṇam //
MBh, 12, 196, 21.2 tadvaccharīrasaṃyuktaḥ śarīrītyupalabhyate //
MBh, 12, 196, 22.2 tadvaccharīranirmuktaḥ śarīrī nopalabhyate //
MBh, 12, 198, 15.1 evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ /
MBh, 12, 203, 40.2 saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām //
MBh, 12, 231, 6.2 bhūyiṣṭhaṃ prāṇabhṛdgrāme niviṣṭāni śarīriṣu //
MBh, 12, 231, 7.2 prāṇāpānāśrayo vāyuḥ kheṣvākāśaṃ śarīriṇām //
MBh, 12, 245, 1.2 śarīrād vipramuktaṃ hi sūkṣmabhūtaṃ śarīriṇam /
MBh, 12, 267, 29.1 atha vā saśarīrāste guṇāḥ sarve śarīriṇām /
MBh, 12, 267, 30.2 ekaśca daśa cāṣṭau ca guṇāḥ saha śarīriṇām /
MBh, 12, 286, 16.1 śarīriṇā parityaktaṃ niśceṣṭaṃ gatacetanam /
MBh, 12, 292, 7.1 yāni cānyāni dvaṃdvāni prākṛtāni śarīriṣu /
MBh, 12, 305, 8.2 saṃvatsaraviyogasya sambhaveyuḥ śarīriṇaḥ //
MBh, 12, 308, 115.2 ahaṃ ca tvaṃ ca rājendra ye cāpyanye śarīriṇaḥ //
MBh, 12, 318, 21.1 śīrṇaṃ paraśarīreṇa nicchavīkaṃ śarīriṇam /
MBh, 12, 318, 36.2 svabhāvā vyativartante ye niyuktāḥ śarīriṣu //
MBh, 13, 118, 8.1 gatijñaḥ sarvabhūtānāṃ rutajñaśca śarīriṇām /
MBh, 13, 146, 20.2 sa ca vāyuḥ śarīreṣu prāṇo 'pānaḥ śarīriṇām //
MBh, 14, 17, 21.2 sa gacchatyūrdhvago vāyuḥ kṛcchrānmuktvā śarīriṇam //
MBh, 14, 18, 25.1 tataḥ pradhānam asṛjaccetanā sā śarīriṇām /
MBh, 14, 19, 38.1 katham etāni sarvāṇi śarīrāṇi śarīriṇām /
Manusmṛti
ManuS, 1, 53.1 tasmin svapiti tu svasthe karmātmānaḥ śarīriṇaḥ /
ManuS, 1, 84.2 phalanty anuyugaṃ loke prabhāvaś ca śarīriṇām //
ManuS, 6, 64.1 adharmaprabhavaṃ caiva duḥkhayogaṃ śarīriṇām /
ManuS, 12, 25.2 sa tadā tadguṇaprāyaṃ taṃ karoti śarīriṇam //
ManuS, 12, 119.2 ātmā hi janayaty eṣāṃ karmayogaṃ śarīriṇām //
Saundarānanda
SaundĀ, 9, 33.2 śramasya yonirbalavīryayorvadho jarāsamo nāsti śarīriṇāṃ ripuḥ //
Agnipurāṇa
AgniPur, 14, 2.2 śarīrāṇi vināśīni na śarīrī vinaśyati //
Amarakośa
AKośa, 1, 157.1 prāṇī tu cetano janmī jantujanyuśarīriṇaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 12, 7.2 prāyaḥ sarvāḥ kriyās tasmin pratibaddhāḥ śarīriṇām //
Bodhicaryāvatāra
BoCA, 3, 2.1 saṃsāraduḥkhanirmokṣam anumode śarīriṇām /
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 45.2 yaś cābhiṣekahastī taṃ rājyavighnaṃ śarīriṇam //
BKŚS, 20, 347.1 duḥkhāni hy anubhūyante saśarīraiḥ śarīribhiḥ /
BKŚS, 21, 45.1 tenoktaṃ mānuṣāṇāṃ ca prāyaḥ sarvaśarīriṇām /
BKŚS, 21, 51.1 yac cedaṃ lakṣaṇaṃ nāma śarīreṣu śarīriṇām /
BKŚS, 22, 62.1 vardhamāṇe śarīre hi nijā doṣāḥ śarīriṇām /
Daśakumāracarita
DKCar, 2, 8, 27.0 tamanye parivāryāhuḥ ekāmapi kākiṇīṃ kārṣāpaṇalakṣamāpādayema śastrādṛte sarvaśatrūn ghātayema ekaśarīriṇamapi martyaṃ cakravartinaṃ vidadhīmahi yadyasmaduddiṣṭena mārgeṇācaryate iti //
Kumārasaṃbhava
KumSaṃ, 1, 23.2 śarīriṇāṃ sthāvarajaṅgamānāṃ sukhāya tajjanmadinaṃ babhūva //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 173.1 payomucaḥ parītāpaṃ haranty eva śarīriṇām /
Kūrmapurāṇa
KūPur, 1, 4, 38.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
Liṅgapurāṇa
LiPur, 1, 70, 63.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 1, 70, 86.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 2, 11, 24.1 gaurīrūpāṇi sarvāṇi śarīrāṇi śarīriṇām /
LiPur, 2, 11, 24.2 śarīriṇastathā sarve śaṅkarāṃśā vyavasthitāḥ //
LiPur, 2, 12, 20.1 śarīriṇāmaśeṣāṇāṃ manasyeva vyavasthitam /
LiPur, 2, 13, 8.2 samastabhuvanavyāpī bhartā sarvaśarīriṇām //
LiPur, 2, 13, 19.1 śarīriṇāṃ śarīreṣu kaṭhinaṃ koṅkaṇādivat /
LiPur, 2, 13, 21.2 āgneyaḥ pariṇāmo yo vigraheṣu śarīriṇām //
LiPur, 2, 13, 22.2 vāyavyaḥ pariṇāmo yaḥ śarīreṣu śarīriṇām //
LiPur, 2, 13, 23.2 suṣiraṃ yaccharīrasthamaśeṣāṇāṃ śarīriṇām //
LiPur, 2, 14, 1.3 śreyaḥkaraṇabhūtāni pavitrāṇi śarīriṇām //
LiPur, 2, 14, 10.2 manastattvātmakatvena sthitā sarvaśarīriṣu //
LiPur, 2, 14, 12.1 sthitastatpuruṣo devaḥ śarīreṣu śarīriṇām /
LiPur, 2, 16, 20.1 ārādhya bhaktyā muktiṃ ca prāpnuvanti śarīriṇaḥ /
Matsyapurāṇa
MPur, 13, 52.2 citte brahmakalā nāma śaktiḥ sarvaśarīriṇām //
MPur, 106, 52.1 yāvadasthīni gaṅgāyāṃ tiṣṭhanti hi śarīriṇaḥ /
MPur, 150, 108.1 dhanāni ratnāni ca mūrtimanti tathā nidhānāni śarīriṇaśca /
MPur, 154, 402.1 vayaṃ ca te dhanyatarāḥ śarīriṇāṃ yadīdṛśaṃ tvāṃ pravilokayāmahe /
MPur, 156, 17.3 yatastato'pi daityendra mṛtyuḥ prāpyaḥ śarīriṇā //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 72, 10.1 pratyakṣavirodhas tāvat bhinnam idaṃ sukhaduḥkhaṃ pratyātmavedanīyatvāt pratyakṣaṃ sarvaśarīriṇām //
NyāBh zu NyāSū, 3, 2, 72, 22.1 athāgamavirodhaḥ bahu khalvidam ārṣam ṛṣīṇām upadeśajātam anuṣṭhānaparivarjanāśrayam upadeśaphalaṃ ca śarīriṇāṃ varṇāśramavibhāgeṇānuṣṭhānalakṣaṇā pravṛttiḥ parivarjanalakṣaṇā nivṛttiḥ //
Suśrutasaṃhitā
Su, Sū., 1, 22.1 asmin śāstre pañcamahābhūtaśarīrisamavāyaḥ puruṣa ity ucyate /
Su, Sū., 15, 22.2 tadabhāvāc ca śīryante śarīrāṇi śarīriṇām //
Su, Sū., 20, 28.2 sadyaḥ prāṇakṣayakaraḥ śoṣaṇastu śarīriṇām //
Su, Sū., 35, 11.1 ūrdhvaṃ ca śravaṇau sthānānnāsā coccā śarīriṇaḥ /
Su, Sū., 41, 8.1 khatejo'nilajaiḥ śleṣmā śamameti śarīriṇām /
Su, Nid., 1, 12.2 sthānasthā mārutāḥ pañca yāpayanti śarīriṇam //
Su, Śār., 5, 22.1 tasmāc ciravinaṣṭeṣu tvaṅmāṃseṣu śarīriṇām /
Su, Śār., 5, 35.2 vyāpāditāstathā hanyuryathā snāyuḥ śarīriṇam //
Su, Śār., 5, 38.2 sirāsnāyvasthiparvāṇi saṃdhayaś ca śarīriṇām /
Su, Śār., 6, 36.1 marmasvabhihatāstasmānna jīvanti śarīriṇaḥ /
Su, Śār., 7, 4.2 yāvatyastu sirāḥ kāye sambhavanti śarīriṇām /
Su, Śār., 8, 16.1 balino bahudoṣasya vayaḥsthasya śarīriṇaḥ /
Su, Cik., 7, 37.2 marmāṇy aṣṭāv asaṃbudhya srotojāni śarīriṇām /
Su, Utt., 40, 22.1 śarīriṇāmatīsāraḥ sambhūto yena kenacit /
Su, Utt., 48, 5.1 srotāṃsi saṃdūṣayataḥ sametau yānyambuvāhīni śarīriṇāṃ hi /
Su, Utt., 60, 19.3 viśanti ca na dṛśyante grahāstadvaccharīriṇam //
Su, Utt., 64, 32.1 hemante nicitaḥ śleṣmā śaityācchītaśarīriṇām /
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Su, Utt., 65, 22.2 yathā pañcamahābhūtaśarīrisamavāyaḥ puruṣastasmin kriyā so 'dhiṣṭhānamiti vedotpattāvabhidhāya bhūtacintāyāṃ punaruktaṃ yato 'bhihitaṃ pañcamahābhūtaśarīrisamavāyaḥ puruṣa iti sa khalveṣa karmapuruṣaścikitsādhikṛta iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 43.2, 1.6 teṣām utpannakāryakāraṇānāṃ śarīriṇāṃ ṣoḍaśavarṣāṇām ete bhāvāścatvāraḥ samutpannāstasmād ete prakṛtāḥ /
Viṣṇupurāṇa
ViPur, 3, 3, 30.2 ṛgyajuḥsāmasārātmā sa evātmā śarīriṇām //
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
Yājñavalkyasmṛti
YāSmṛ, 3, 102.1 trayo lakṣās tu vijñeyāḥ śmaśrukeśāḥ śarīriṇām /
YāSmṛ, 3, 132.1 anantāś ca yathā bhāvāḥ śarīreṣu śarīriṇām /
Śatakatraya
ŚTr, 2, 84.2 virahiṇaḥ prahiṇasti śarīriṇo vipadi hanta sudhāpi viṣāyate //
Bhāgavatapurāṇa
BhāgPur, 4, 24, 17.1 saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām /
BhāgPur, 10, 2, 34.1 sattvaṃ viśuddhaṃ śrayate bhavān sthitau śarīriṇāṃ śreyaupāyanaṃ vapuḥ /
BhāgPur, 11, 7, 10.1 jñānavijñānasaṃyukta ātmabhūtaḥ śarīriṇām /
BhāgPur, 11, 8, 35.1 suhṛt preṣṭhatamo nātha ātmā cāyaṃ śarīriṇām /
BhāgPur, 11, 11, 3.1 vidyāvidye mama tanū viddhy uddhava śarīriṇām /
Bhāratamañjarī
BhāMañj, 1, 814.1 asāre bata saṃsāre karmatantraiḥ śarīriṇām /
BhāMañj, 6, 43.2 sata evāsya satataṃ na virāmaḥ śarīriṇaḥ //
BhāMañj, 6, 157.2 vaicitryādaniśaṃ yeṣāṃ saṃsaranti śarīriṇaḥ //
BhāMañj, 6, 159.2 guṇadoṣāśca dṛśyante te te kila śarīriṇām //
BhāMañj, 12, 10.2 kāyo vārddhakamāyāti svayaṃ yena śarīriṇām //
BhāMañj, 13, 670.1 śrutismṛtikṛtaistaistaiḥ prāyaścittaiḥ śarīriṇām /
BhāMañj, 13, 741.2 idaṃ cintayatāmeva jīrṇamāyuḥ śarīriṇām //
BhāMañj, 13, 770.1 tṛṣṇeyaṃ satatābhyāsādvardhamānā śarīriṇām /
BhāMañj, 13, 1533.1 annaṃ śarīriṇāṃ prāṇāstasmātprāṇaprado 'nnadaḥ /
BhāMañj, 13, 1626.1 taḍākakūpadānaṃ ca puṇyaṃ śarma śarīriṇām /
BhāMañj, 13, 1639.2 uvāca karmavaicitryātte te lokāḥ śarīriṇām //
BhāMañj, 13, 1677.2 tāṃ tāṃ tamomayīṃ yoniṃ saṃsaranti śarīriṇaḥ //
BhāMañj, 14, 101.2 tamo hi duḥsahaṃ ghoraṃ krodho mṛtyuḥ śarīriṇām //
BhāMañj, 15, 25.2 tapovanātparaṃ manye bhūṣaṇaṃ na śarīriṇām //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 4.1 yeṣāṃ śarīriṇāṃ śaktiḥ patatyapi nivṛttaye /
MṛgT, Vidyāpāda, 9, 12.1 koṭiśo maraṇaṃ dṛṣṭvā saṃhatānāṃ śarīriṇām /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 3.1 svasaṃskārocitād bhogād apracyāvaḥ śarīriṇām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 8.2, 1.0 tamaḥpateḥ kriyādṛṅniroddhur vāmadevanāthasya yadrodhakatvaṃ tasmin kiṃcin nivṛtte manāg avaśiṣṭe ca sati etac cihnatāratamyaṃ śarīriṇāṃ bhavati //
Rasamañjarī
RMañj, 6, 241.1 balino bahudoṣasya vayaḥsthasya śarīriṇaḥ /
Rasaprakāśasudhākara
RPSudh, 4, 78.2 jarādoṣakṛtān rogānvinihanti śarīriṇām //
RPSudh, 5, 26.2 valipalitanāśāya dṛḍhatāyai śarīriṇām //
Rasendracintāmaṇi
RCint, 3, 41.0 kiṃca ghanahemādijīrṇasya kṛtakṣetrīkaraṇānām eva śarīriṇāṃ bhakṣaṇe 'dhikāra ityabhihitam //
Rasādhyāya
RAdhy, 1, 18.2 mṛṇmayāt kañcukāt kuṣṭhaṃ jāyate ca śarīriṇām //
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 113.1 ātmā śarīrī kṣetrajñaḥ pudgalaḥ prāṇa īśvaraḥ /
RājNigh, Sattvādivarga, 90.2 sadyaḥ prāṇāpaho duṣṭaḥ śoṣakārī śarīriṇām //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 27.0 aniviṣṭāni ślathāni māṃsādīni yeṣāṃ śarīriṇāṃ tāni tathā kiṃvā aniviṣṭānīti viṣamāṇi //
ĀVDīp zu Ca, Śār., 1, 15.2, 2.0 puruṣa ityanena cāviśeṣeṇa puruṣaśabdābhidheyo 'rtho 'bhidhīyate yataḥ khādayaścetanāṣaṣṭhā ityādinā tathā caturviṃśatikabhedabhinnaśca karmapuruṣa eva śarīrī vācyaḥ tathā cetanādhāturapyekaḥ smṛtaḥ puruṣasaṃjñakaḥ ityanenātmaiva śarīrarahitaḥ puruṣaśabdārthatvena vācyaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 3.0 ayaṃ ca vaiśeṣikadarśanaparigṛhītaś cikitsāśāstraviṣayaḥ puruṣaḥ ayameva pañcamahābhūtaśarīrisamavāyaḥ puruṣaḥ ityanena suśrutenāpyuktaḥ //
Janmamaraṇavicāra
JanMVic, 1, 101.0 evaṃ śarīram uktvā śarīrisvarūpam ucyate dvāsaptatisahasrāṇi hṛdayād abhiniḥsṛtāḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 23.2, 4.0 eva kṛte sati jantuḥ śataṃ jīvati jantujanyuśarīriṇaḥ ityamaraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 46.1 brahmadehād viniṣkrāntā pāvanārthaṃ śarīriṇām /
SkPur (Rkh), Revākhaṇḍa, 198, 91.1 citre brahmakalā nāma śaktiḥ sarvaśarīriṇām /