Occurrences

Aitareyabrāhmaṇa
Āśvālāyanaśrautasūtra
Ṛgveda

Aitareyabrāhmaṇa
AB, 4, 32, 9.0 vṛṣṇe śardhāya sumakhāya vedhasa iti mārutaṃ vṛṣaṇvad dvitīye 'hani dvitīyasyāhno rūpam //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 4, 13.1 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya yajñena vardhatety āgnimārutam //
ĀśvŚS, 7, 7, 8.0 pṛkṣasya vṛṣṇo vṛṣṇe śardhāya nū cit sahojā ity āgnimārutaṃ ṣaṣṭhasya sāvitrārbhave tṛtīyena vaiśvānarīyaṃ ca katarā pūrvoṣāsānakteti vaiśvadevaṃ prayajyava imaṃ stomam ity āgnimārutam //
Ṛgveda
ṚV, 1, 37, 4.1 pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe /
ṚV, 1, 64, 1.1 vṛṣṇe śardhāya sumakhāya vedhase nodhaḥ suvṛktim pra bharā marudbhyaḥ /
ṚV, 1, 71, 8.2 agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca //
ṚV, 1, 111, 2.2 yathā kṣayāma sarvavīrayā viśā tan naḥ śardhāya dhāsathā sv indriyam //
ṚV, 1, 122, 12.1 etaṃ śardhaṃ dhāma yasya sūrer ity avocan daśatayasya naṃśe /
ṚV, 2, 30, 11.1 taṃ vaḥ śardham mārutaṃ sumnayur giropa bruve namasā daivyaṃ janam /
ṚV, 2, 31, 3.1 uta sya na indro viśvacarṣaṇir divaḥ śardhena mārutena sukratuḥ /
ṚV, 3, 34, 3.1 indro vṛtram avṛṇocchardhanītiḥ pra māyinām aminād varpaṇītiḥ /
ṚV, 4, 1, 12.1 pra śardha ārta prathamaṃ vipanyāṃ ṛtasya yonā vṛṣabhasya nīᄆe /
ṚV, 4, 3, 8.1 kathā śardhāya marutām ṛtāya kathā sūre bṛhate pṛcchyamānaḥ /
ṚV, 5, 53, 10.1 taṃ vaḥ śardhaṃ rathānāṃ tveṣaṃ gaṇam mārutaṃ navyasīnām /
ṚV, 5, 53, 11.1 śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ /
ṚV, 5, 53, 11.1 śardhaṃ śardhaṃ va eṣāṃ vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhiḥ /
ṚV, 5, 54, 1.1 pra śardhāya mārutāya svabhānava imāṃ vācam anajā parvatacyute /
ṚV, 5, 56, 9.1 taṃ vaḥ śardhaṃ ratheśubhaṃ tveṣam panasyum ā huve /
ṚV, 5, 87, 1.2 pra śardhāya prayajyave sukhādaye tavase bhandadiṣṭaye dhunivratāya śavase //
ṚV, 6, 48, 12.1 yā śardhāya mārutāya svabhānave śravo 'mṛtyu dhukṣata /
ṚV, 6, 66, 11.2 divaḥ śardhāya śucayo manīṣā girayo nāpa ugrā aspṛdhran //
ṚV, 7, 56, 8.1 śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunir munir iva śardhasya dhṛṣṇoḥ //
ṚV, 8, 7, 21.2 śardhāṁ ṛtasya jinvatha //
ṚV, 8, 20, 9.1 prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam /
ṚV, 8, 93, 16.1 śrutaṃ vo vṛtrahantamam pra śardhaṃ carṣaṇīnām /
ṚV, 9, 30, 6.2 cāruṃ śardhāya matsaram //
ṚV, 9, 104, 3.1 punātā dakṣasādhanaṃ yathā śardhāya vītaye /
ṚV, 9, 105, 3.1 ayaṃ dakṣāya sādhano 'yaṃ śardhāya vītaye /
ṚV, 10, 147, 5.1 tvaṃ śardhāya mahinā gṛṇāna uru kṛdhi maghavañchagdhi rāyaḥ /