Occurrences

Kauśikasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Sātvatatantra
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 7, 6, 17.0 asmin vasu vasavo dhārayantu viśve devā vasava āyātu mitro 'mutrabhūyād antakāya mṛtyava ārabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
Buddhacarita
BCar, 2, 1.1 ā janmano janmajarāntakasya tasyātmajasyātmajitaḥ sa rājā /
Mahābhārata
MBh, 1, 1, 192.3 nānuśocanti rājendra kālo hi jagadantakaḥ /
MBh, 1, 155, 29.1 droṇāntakam ahaṃ putraṃ labheyaṃ yudhi durjayam /
MBh, 3, 94, 3.1 āsīd vā kimprabhāvaśca sa daityo mānavāntakaḥ /
MBh, 3, 166, 21.2 avartata mahāghoro nivātakavacāntakaḥ //
MBh, 3, 168, 30.1 vartamāne tathā yuddhe nivātakavacāntake /
MBh, 3, 186, 7.1 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī /
MBh, 4, 45, 25.1 antakaḥ śamano mṛtyustathāgnir vaḍavāmukhaḥ /
MBh, 6, 46, 36.2 ahaṃ droṇāntakaḥ pārtha vihitaḥ śaṃbhunā purā //
MBh, 7, 39, 9.1 evam uktvā mahābāhur bāṇaṃ duḥśāsanāntakam /
MBh, 7, 64, 16.1 krodhāmarṣabaloddhūto nivātakavacāntakaḥ /
MBh, 7, 72, 30.1 athāsmai tvarito bāṇam aparaṃ jīvitāntakam /
MBh, 8, 49, 102.2 tasmācchiraś chinddhi mamedam adya kulāntakasyādhamapūruṣasya //
MBh, 8, 64, 11.1 ubhāv ajeyāv ahitāntakāv ubhau jighāṃsatus tau kṛtinau parasparam /
MBh, 12, 117, 28.2 girikandarajo bhīmaḥ siṃho nāgakulāntakaḥ //
MBh, 12, 309, 37.1 purā sahikka eva te pravāti māruto 'ntakaḥ /
MBh, 13, 38, 29.1 antakaḥ śamano mṛtyuḥ pātālaṃ vaḍavāmukham /
MBh, 13, 145, 38.1 sa kālaḥ so 'ntako mṛtyuḥ sa tamo rātryahāni ca /
MBh, 14, 71, 15.2 śaktaḥ sa hi mahīṃ jetuṃ nivātakavacāntakaḥ //
Rāmāyaṇa
Rām, Ār, 18, 5.1 adyāhaṃ mārgaṇaiḥ prāṇān ādāsye jīvitāntakaiḥ /
Rām, Ār, 60, 34.1 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam /
Rām, Yu, 58, 9.1 parighāgreṇa tān vṛkṣān babhañja ca surāntakaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 101.2 candralekheva saṃdhyābhram adhyāsta caturantakam //
Divyāvadāna
Divyāv, 18, 465.2 ākramiṣyasi me padbhyāṃ jaṭāṃ janmajarāntakām //
Harivaṃśa
HV, 30, 33.2 ādityādis tu yo divyo yaś ca daityāntako vibhuḥ //
HV, 30, 34.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ /
Kirātārjunīya
Kir, 12, 32.2 bhinnajaladhijalanādaguru dhvanayan diśāṃ vivaram andhakāntakaḥ //
Kūrmapurāṇa
KūPur, 1, 11, 46.1 mantā viśveśvaro devaḥ śaṅkaro manmathāntakaḥ /
Liṅgapurāṇa
LiPur, 1, 21, 57.1 praṇavapraṇaveśāya bhaganetrāntakāya ca /
LiPur, 1, 21, 57.2 mṛgavyādhāya dakṣāya dakṣayajñāntakāya ca //
LiPur, 1, 21, 59.1 pūṣadantavināśāya bhaganetrāntakāya ca /
LiPur, 1, 27, 24.1 japtvā sarvāṇi mantrāṇi praṇavādinamo'ntakam /
LiPur, 1, 76, 46.2 jālandharāntakaṃ devaṃ sudarśanadharaṃ prabhum //
LiPur, 1, 82, 3.1 duṣṭāntakāya sarvāya bhavāya paramātmane /
LiPur, 1, 98, 24.2 pūjayāmāsa ca śivaṃ praṇavādyaṃ namo'ntakam //
LiPur, 2, 9, 43.2 tathaiva bhogasaṃskārairbhagavānantakāntakaḥ //
LiPur, 2, 11, 34.2 kṣetrajñatvam atho dhatte bhagavānandhakāntakaḥ //
LiPur, 2, 21, 61.2 sadyādyaṣaṣṭhasahitaṃ śikhāntaṃ saphaḍantakam //
LiPur, 2, 22, 8.4 satyam akṣaram ityuktaṃ praṇavādinamo'ntakam //
LiPur, 2, 22, 52.1 netrāntaṃ vidhinābhyarcya praṇavādinamo'ntakam /
LiPur, 2, 22, 61.1 svaiḥ svair bhāvaiḥ svanāmnā ca praṇavādinamo'ntakam /
LiPur, 2, 23, 20.3 satyam akṣaram ity uktaṃ praṇavādinamo'ntakam //
LiPur, 2, 47, 40.1 ananteśādidevāṃśca praṇavādinamo'ntakam /
Matsyapurāṇa
MPur, 150, 194.1 jagrāha cakramaṣṭāraṃ tailadhautaṃ raṇāntakam /
MPur, 154, 266.1 vṛṣendrayānāya purāntakāya namaḥ prasiddhāya mahauṣadhāya /
MPur, 154, 495.1 avasattāṃ kṣapāṃ tatra patnyā saha purāntakaḥ /
MPur, 154, 546.2 īdṛśasya sutasyāsti mamotkaṇṭhā purāntaka /
MPur, 155, 17.1 tasyā vrajantyāḥ kopena punarāha purāntakaḥ /
MPur, 156, 23.2 alakṣito gaṇeśena praviṣṭo'tha purāntakam //
MPur, 159, 43.1 jaya janitasaṃbhrama līlālūnākhilārāte jaya sakalalokatāraka ditijāsuravaratārakāntaka /
MPur, 175, 50.1 ūrvasyoruṃ vinirbhidya aurvo nāmāntako'nalaḥ /
MPur, 175, 52.2 nirdahansarvabhūtāni vavṛdhe so'ntako'nalaḥ //
Suśrutasaṃhitā
Su, Utt., 39, 68.1 kuryāccāturthakaṃ ghoramantakaṃ rogasaṃkaram /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 6.2 udyamya śūlaṃ jagadantakāntakaṃ samprādravad ghoṣaṇabhūṣaṇāṅghriḥ //
Bhāratamañjarī
BhāMañj, 1, 868.2 dehi droṇāntakaṃ putraṃ godhanaṃ te dadāmyaham //
BhāMañj, 1, 871.1 dhṛṣṭadyumnābhidhāno 'yaṃ jāto droṇāntakaḥ sutaḥ /
BhāMañj, 1, 877.2 droṇāntakaḥ kathaṃ jāta ityāsannākulāśayāḥ //
BhāMañj, 5, 155.1 kulāntakaṃ tyaja sutaṃ mā svadharmādvyanīnaśaḥ /
BhāMañj, 5, 617.2 triḥ saptakṛtvaḥ kṣapitakṣatraṃ mā hehayāntakam //
BhāMañj, 6, 126.1 ityuktaḥ pāṇḍuputreṇa bhagavānkaiṭabhāntakaḥ /
BhāMañj, 6, 272.1 bhagneṣu bhaṭamukhyeṣu babhāṣe kaiṭabhāntakaḥ /
BhāMañj, 7, 338.2 uvāca kaiṭabhārātirnivātakavacāntakam //
BhāMañj, 8, 150.1 ghorasattvaṃ kadācitsa gobrāhmaṇagaṇāntakam /
BhāMañj, 13, 139.1 sa ca dāśarathī rāmo daśakaṇṭhakulāntakaḥ /
BhāMañj, 13, 696.1 nyāsāpahāriṇo dhenustrīgurubrāhmaṇāntakāḥ /
Garuḍapurāṇa
GarPur, 1, 15, 68.2 yatnavāṃśca tathā yatnaś carmo khaḍgī murāntakaḥ //
GarPur, 1, 15, 92.2 narāntakāntakaścaiva devāntakavināśanaḥ //
GarPur, 1, 19, 8.1 rātrau divā suragurorbhāge syādamarāntakaḥ /
Kathāsaritsāgara
KSS, 1, 1, 41.1 tārakāntakamatputraprāptaye prahitaḥ suraiḥ /
Narmamālā
KṣNarm, 2, 28.1 agāradāhino dhenustrīśiśubrāhmaṇāntakāḥ /
KṣNarm, 2, 139.2 ṣaṭyantaḥkṛtahṛdghaṇṭā bhaṭṭāste kasya nāntakāḥ //
Rasamañjarī
RMañj, 6, 324.1 raso nityodito nāmnā gudodbhavakulāntakaḥ /
Rasaratnasamuccaya
RRS, 6, 25.3 pūjayen nāmamantraiś ca praṇavādinamo'ntakaiḥ //
Rasaratnākara
RRĀ, V.kh., 1, 38.1 pūjayennāmamantraistu praṇavādinamo'ntakaiḥ /
RRĀ, V.kh., 3, 1.2 vajrādilohāntakamuktapūrvaṃ tadvakṣyate sūtavarasya siddhyai //
RRĀ, V.kh., 4, 72.1 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 79.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 140.1 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 4, 144.1 andhamūṣāgataṃ dhmātaṃ mardanādipuṭāntakam /
RRĀ, V.kh., 5, 3.2 siddhacūrṇena saṃyuktaṃ mardanādipuṭāntakam //
RRĀ, V.kh., 6, 16.2 ityevaṃ saptadhā kuryāllepādi drāvaṇāntakam //
RRĀ, V.kh., 7, 107.1 ityevaṃ saptadhā deyaṃ drutasūtaṃ puṭāntakam /
RRĀ, V.kh., 11, 1.2 yuktyāṣṭādaśadhā viśeṣavidhinā svedādivedhāntakaṃ dakṣāṇāṃ sukhasādhyameva sukhadaṃ saṃtanyate sāmpratam //
Rasārṇava
RArṇ, 2, 76.1 aghoramantrasaṃyuktam oṃkārādinamo'ntakam /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Kṣīrādivarga, 79.2 kāsaśvāsakaphāntakaṃ rājayakṣmasu śasyate //
Tantrāloka
TĀ, 11, 20.2 īśānāntaṃ tatra tatra dharādigaganāntakam //
TĀ, 19, 12.2 pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam //
TĀ, 26, 38.2 suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam //
Ānandakanda
ĀK, 1, 2, 82.2 astraṃ sarvāsu kāṣṭhāsu caturthyantaṃ phaḍantakam //
ĀK, 1, 2, 176.2 sampūjya devatāḥ sarvāḥ praṇavādinamo'ntakaiḥ //
ĀK, 1, 7, 101.1 melayet pañcamāhiṣyair dadhyādyair gomayāntakaiḥ /
ĀK, 1, 11, 41.1 bhūtakālāntako nāma rasasyāsya prabhāvataḥ /
ĀK, 1, 21, 49.2 ghātayadvitayaṃ devi kavacaṃ ca phaḍantakam //
ĀK, 2, 5, 39.1 evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 13.1 melayenmāhiṣaiḥ pañcadugdhādiśakṛdantakaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 5.3 agnituṇḍā vaṭī khyātā sarvarogakulāntakā //
Bhāvaprakāśa
BhPr, 6, 2, 163.2 vāntikṛdvidradhiharaḥ pratiśyāyavraṇāntakaḥ /
Haribhaktivilāsa
HBhVil, 2, 77.2 nāmoccārya caturthāntaṃ tattadvarṇair namo'ntakam //
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 15.2 praṇavādicaturthyantaṃ devanāma namo'ntakam /
Sātvatatantra
SātT, 2, 41.2 dīneṣu daityalavaṇāntaka āryasevī svānyeṣu sāmyam atirājanatābhirāmaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 37.2 dantāgranyastabhūgolo hiraṇyākṣabalāntakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 74.2 sahasrārjunasaṃhartā sarvakṣatrakulāntakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 84.1 caturdaśasahasrograrākṣasaghnaḥ kharāntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 98.1 lakṣmaṇo jyeṣṭhanirato devavairigaṇāntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 107.1 pralambaprāṇahā rukmīmathano dvividāntakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 107.2 revatīprītido rāmāramaṇo balvalāntakaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 129.2 bakārir aghasaṃhārī bālādyantakanāśanaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 166.1 sudakṣiṇāvratārādhyaśivakṛtyānalāntakaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 5, 2.2 śmaśānabhasmasaṃyuktaṃ prayogaṃ māraṇāntakam //