Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kaṭhopaniṣad
Khādiragṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Narmamālā
Rasārṇava
Skandapurāṇa
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Atharvaveda (Śaunaka)
AVŚ, 6, 46, 2.2 antako 'si mṛtyur asi taṃ tvā svapna tathā saṃ vidma sa naḥ svapna duṣvapnyāt pāhi //
AVŚ, 8, 1, 1.1 antakāya mṛtyave namaḥ prāṇā apānā iha te ramantām /
AVŚ, 8, 10, 23.3 tām antako mārtyavo 'dhok tāṃ svadhām evādhok /
AVŚ, 16, 5, 1.2 antako 'si mṛtyur asi /
AVŚ, 16, 5, 6.2 antako 'si mṛtyur asi /
Baudhāyanadharmasūtra
BaudhDhS, 2, 12, 10.3 prāṇānāṃ granthir asi rudro mā viśāntakaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
Kauśikasūtra
KauśS, 7, 9, 3.1 vi devā jarasota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 7, 9, 11.1 ghṛtād ulluptam ā tvā cṛtatv ṛtubhiṣ ṭvā muñcāmi tvota devā āvatas ta upa priyam antakāya mṛtyava ā rabhasva prāṇāya namo viṣāsahim ity abhimantrayate //
KauśS, 13, 43, 9.3 uttamarātrī nāma mṛtyo te mātā tasya te antakaḥ pitā /
Kaṭhopaniṣad
KaṭhUp, 1, 26.1 śvobhāvā martyasya yad antakaitat sarvendriyāṇāṃ jarayanti tejaḥ /
Khādiragṛhyasūtra
KhādGS, 2, 4, 16.0 athainaṃ paridadyādantakaprabhṛtibhiḥ //
Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 2.1 eṣa u evāntakaḥ /
ŚBM, 10, 4, 3, 2.4 tasmād eṣa evāntakaḥ /
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
Ṛgveda
ṚV, 1, 112, 6.1 yābhir antakaṃ jasamānam āraṇe bhujyuṃ yābhir avyathibhir jijinvathuḥ /
Buddhacarita
BCar, 11, 61.1 svakarmadakṣaśca yadāntako jagad vayaḥsu sarveṣvavaśaṃ vikarṣati /
BCar, 11, 62.1 jarāyudho vyādhivikīrṇasāyako yadāntako vyādha ivāśivaḥ sthitaḥ /
Mahābhārata
MBh, 1, 1, 132.1 yadāśrauṣaṃ cāsmadīyān mahārathān vyavasthitān arjunasyāntakāya /
MBh, 1, 13, 40.1 tasmin pravṛtte satre tu sarpāṇām antakāya vai /
MBh, 1, 17, 22.1 tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā /
MBh, 1, 20, 12.2 samākṣipan bhānumataḥ prabhāṃ muhustvam antakaḥ sarvam idaṃ dhruvādhruvam //
MBh, 1, 24, 10.2 tato niṣādān balavān upāgamad bubhukṣitaḥ kāla ivāntako mahān //
MBh, 1, 60, 53.4 na tasya bhāryā putro vā kaścid astyantako hi saḥ //
MBh, 1, 61, 66.1 mahādevāntakābhyāṃ ca kāmāt krodhācca bhārata /
MBh, 1, 92, 24.27 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ /
MBh, 1, 94, 12.3 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ //
MBh, 1, 113, 7.4 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ /
MBh, 1, 128, 4.51 bhīmaseno mahābāhur daṇḍapāṇir ivāntakaḥ /
MBh, 1, 177, 20.6 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 1, 178, 17.10 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 1, 185, 5.2 prakālayann eva sa pārthivaughān kruddho 'ntakaḥ prāṇabhṛto yathaiva /
MBh, 2, 16, 14.2 yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ //
MBh, 2, 18, 6.2 lokasya samudīrṇasya nidhanāyāntako yathā //
MBh, 2, 72, 31.2 āgamiṣyati dhunvāno gadāṃ daṇḍam ivāntakaḥ //
MBh, 3, 23, 30.1 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam /
MBh, 3, 28, 23.2 śarātisarge śīghratvāt kālāntakayamopamaḥ //
MBh, 3, 36, 1.2 saṃdhiṃ kṛtvaiva kālena antakena patatriṇā /
MBh, 3, 41, 18.2 tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam //
MBh, 3, 42, 29.2 gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ //
MBh, 3, 46, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā bhaved yathā tadvad apāraṇīyaḥ //
MBh, 3, 117, 7.2 jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ //
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 120, 14.1 yathā praviśyāntaram antakasya kāle manuṣyo na viniṣkrameta /
MBh, 3, 124, 22.2 netre raviśaśiprakhye vaktram antakasaṃnibham //
MBh, 3, 125, 1.3 āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam //
MBh, 3, 134, 34.2 śitena te paraśunā svayam evāntako nṛpa /
MBh, 3, 138, 12.2 gatavān eva taṃ kṣudraṃ kālāntakayamopamam //
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 153, 25.2 prajāsaṃkṣepasamaye daṇḍahastam ivāntakam //
MBh, 3, 154, 40.2 smayamāna iva krodhāt sākṣāt kālāntakopamaḥ /
MBh, 3, 175, 15.1 trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam /
MBh, 3, 225, 20.1 gāṇḍīvadhanvā ca vṛkodaraś ca saṃrambhiṇāvantakakālakalpau /
MBh, 3, 297, 9.2 ko 'nyaḥ pratisamāseta kālāntakayamād ṛte //
MBh, 4, 22, 19.2 pragṛhyābhyadravat sūtān daṇḍapāṇir ivāntakaḥ //
MBh, 4, 22, 22.1 tam antakam ivāyāntaṃ gandharvaṃ prekṣya te tadā /
MBh, 5, 40, 6.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
MBh, 5, 40, 7.1 āśā dhṛtiṃ hanti samṛddhim antakaḥ krodhaḥ śriyaṃ hanti yaśaḥ kadaryatā /
MBh, 5, 40, 13.2 rājyāni hitvā vipulāṃśca bhogān gatānnarendrān vaśam antakasya //
MBh, 5, 41, 11.1 lābhālābhau priyadveṣyau yathainaṃ na jarāntakau /
MBh, 5, 44, 22.1 apāraṇīyaṃ tamasaḥ parastāt tad antako 'pyeti vināśakāle /
MBh, 5, 50, 7.2 kurūṇām ṛṣabho yuddhe daṇḍapāṇir ivāntakaḥ //
MBh, 5, 51, 18.2 sṛṣṭo 'ntakaḥ sarvaharo vidhātrā yathā bhavet tadvad avāraṇīyaḥ //
MBh, 5, 63, 4.2 raṇāntakaṃ tarkayase mahāvātam iva drumaḥ //
MBh, 5, 71, 35.3 manuṣyalokakṣapaṇo 'tha ghoro no ced anuprāpta ihāntakaḥ syāt //
MBh, 5, 88, 80.1 viditau hi tavātyantaṃ kruddhāviva yathāntakau /
MBh, 5, 135, 20.1 viditau hi tavātyantaṃ kruddhāviva yamāntakau /
MBh, 5, 185, 10.1 sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam /
MBh, 6, 50, 2.1 carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam /
MBh, 6, 50, 42.2 mohayāmāsa ca tadā kālāntakayamopamaḥ //
MBh, 6, 51, 38.2 yathāsya dṛśyate rūpaṃ kālāntakayamopamam //
MBh, 6, 55, 45.1 dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam /
MBh, 6, 57, 26.2 bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam //
MBh, 6, 58, 33.2 abhyadhāvad gajānīkaṃ vyāditāsya ivāntakaḥ //
MBh, 6, 58, 51.2 vyacarat samare bhīmo daṇḍapāṇir ivāntakaḥ //
MBh, 6, 59, 11.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ /
MBh, 6, 59, 20.2 grasamānam anīkāni vyāditāsyam ivāntakam //
MBh, 6, 59, 23.1 tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam /
MBh, 6, 60, 43.2 abhyadhāvata tān sarvān kālotsṛṣṭa ivāntakaḥ /
MBh, 6, 78, 23.2 utsṛjya samare droṇaṃ vyāttānanam ivāntakam //
MBh, 6, 78, 57.2 nijaghāna ca saṃkruddho daṇḍapāṇir ivāntakaḥ //
MBh, 6, 87, 7.2 ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ //
MBh, 6, 87, 24.1 tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam /
MBh, 6, 90, 20.1 tāvāpatantau samprekṣya kālāntakayamopamau /
MBh, 6, 98, 35.3 pātayāmāsa samare daṇḍahasta ivāntakaḥ //
MBh, 6, 102, 18.1 saṃgrāme bhīṣmam āsādya vyāditāsyam ivāntakam /
MBh, 6, 103, 68.3 bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam //
MBh, 6, 103, 93.1 na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam /
MBh, 6, 104, 37.3 na cainaṃ vārayāmāsur vyāttānanam ivāntakam //
MBh, 6, 104, 39.2 āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
MBh, 6, 105, 10.2 aśaknuvan raṇe jetuṃ pāśahastam ivāntakam //
MBh, 6, 109, 13.2 prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ //
MBh, 6, 110, 38.2 abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam //
MBh, 6, 112, 74.3 jagmuste paralokāya vyāditāsyam ivāntakam //
MBh, 7, 7, 11.1 tam antakam iva kruddham āpatantaṃ yatavratam /
MBh, 7, 9, 45.1 abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam /
MBh, 7, 9, 66.2 droṇāyābhimukhaṃ yāntaṃ vyāttānanam ivāntakam //
MBh, 7, 14, 5.1 taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam /
MBh, 7, 15, 38.2 yudhiṣṭhirasamabhyāśe tasthau mṛtyur ivāntakaḥ //
MBh, 7, 20, 36.3 droṇaḥ prāvartayat tatra nadīm antakagāminīm //
MBh, 7, 25, 44.2 samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ //
MBh, 7, 27, 28.1 tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam /
MBh, 7, 33, 4.1 yugānte cāntako rājañ jāmadagnyaśca vīryavān /
MBh, 7, 36, 31.2 vicaran dṛśyate sainye pāśahasta ivāntakaḥ //
MBh, 7, 38, 17.1 na hyasya samare mucyed antako 'pyātatāyinaḥ /
MBh, 7, 44, 1.3 antakaḥ sarvabhūtānāṃ prāṇān kāla ivāgate //
MBh, 7, 44, 3.1 praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ /
MBh, 7, 48, 10.2 bhrātṛvyau samprajahrāte pureva tryambakāntakau //
MBh, 7, 50, 80.1 tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ /
MBh, 7, 61, 3.1 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam /
MBh, 7, 63, 29.2 dhanur visphārayan droṇastasthau kruddha ivāntakaḥ //
MBh, 7, 64, 14.1 tato 'ntaka iva kruddhaḥ savajra iva vāsavaḥ /
MBh, 7, 64, 48.2 tasya tasyāntako bāṇaḥ śarīram upasarpati //
MBh, 7, 66, 40.1 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam /
MBh, 7, 75, 29.2 nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam //
MBh, 7, 78, 27.1 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ /
MBh, 7, 81, 10.1 tam āpatantaṃ sahasā vyāditāsyam ivāntakam /
MBh, 7, 85, 30.2 droṇastasthau mahārāja vyāditāsya ivāntakaḥ //
MBh, 7, 92, 27.1 tam āpatantaṃ samprekṣya vyāditāsyam ivāntakam /
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 100, 31.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 101, 44.1 yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ /
MBh, 7, 101, 44.2 ādatta sarvabhūtāni prāpte kāle yathāntakaḥ //
MBh, 7, 102, 87.1 athodbhrāmya gadāṃ bhīmaḥ kāladaṇḍam ivāntakaḥ /
MBh, 7, 110, 9.1 kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam /
MBh, 7, 112, 10.1 tam antakam ivāyastam āpatantaṃ vṛkodaraḥ /
MBh, 7, 114, 86.2 nārācaṃ krodhatāmrākṣaḥ praiṣīnmṛtyum ivāntakaḥ //
MBh, 7, 120, 42.2 abhītāḥ paryavartanta vyāditāsyam ivāntakam //
MBh, 7, 123, 25.1 tava vīryaṃ balaṃ caiva rudraśakrāntakopamam /
MBh, 7, 128, 25.2 śarair avacakartograiḥ kruddho 'ntaka iva prajāḥ //
MBh, 7, 129, 13.1 yodhānām aśivā raudrā rājann antakagāminī /
MBh, 7, 131, 30.2 yugāntakālasamaye daṇḍahastam ivāntakam //
MBh, 7, 134, 35.2 saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam /
MBh, 7, 137, 49.2 vinighnaṃstāvakān yodhān vyāditāsya ivāntakaḥ //
MBh, 7, 140, 8.1 bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam /
MBh, 7, 141, 5.2 kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ //
MBh, 7, 144, 9.2 abhyayāt saubalaṃ bhūyo vyāttānana ivāntakaḥ //
MBh, 7, 154, 54.1 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśair yuktām antakasyeva rātrim /
MBh, 7, 158, 15.1 jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam /
MBh, 7, 162, 23.1 antakākrīḍasadṛśe bhīrūṇāṃ bhayavardhane /
MBh, 7, 166, 10.2 śīghro 'nila ivākrande caran kruddha ivāntakaḥ //
MBh, 7, 166, 17.2 antakasyeva bhūtāni jihīrṣoḥ kālaparyaye //
MBh, 7, 169, 43.2 pāñcālyāyābhisaṃkruddham antakāyāntakopamam //
MBh, 7, 169, 43.2 pāñcālyāyābhisaṃkruddham antakāyāntakopamam //
MBh, 7, 170, 1.3 yugānte sarvabhūtānāṃ kālasṛṣṭa ivāntakaḥ //
MBh, 7, 172, 6.2 kālānalasamaprakhyo dviṣatām antako yudhi /
MBh, 8, 11, 30.2 sthitāv etau hi samare kālāntakayamopamau //
MBh, 8, 12, 18.1 atha pāṇḍavam asyantaṃ yamakālāntakāñ śarān /
MBh, 8, 14, 62.2 nyahanad dviṣatāṃ vrātān gatāsūn antako yathā //
MBh, 8, 15, 5.2 karṇasyānīkam avadhīt paribhūta ivāntakaḥ //
MBh, 8, 15, 29.1 tam antakam iva kruddham antakālāntakopamam /
MBh, 8, 15, 29.1 tam antakam iva kruddham antakālāntakopamam /
MBh, 8, 15, 39.2 samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa //
MBh, 8, 17, 43.2 samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam /
MBh, 8, 18, 47.1 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam /
MBh, 8, 20, 29.1 tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam /
MBh, 8, 21, 18.1 tam antakam iva kruddham anivāryaṃ mahāratham /
MBh, 8, 22, 1.3 na hy asya samare mucyetāntako 'py ātatāyinaḥ //
MBh, 8, 26, 54.1 prājñasya mūḍhasya ca jīvitānte prāṇapramokṣo 'ntakavaktragasya /
MBh, 8, 33, 7.1 atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam /
MBh, 8, 35, 18.2 bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam //
MBh, 8, 39, 35.2 chādayāmāsa samare kruddho 'ntaka iva prajāḥ //
MBh, 8, 40, 18.2 yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam //
MBh, 8, 40, 91.2 vyacarat pṛtanāmadhye pāśahasta ivāntakaḥ //
MBh, 8, 40, 95.2 darśayan raudram ātmānaṃ pāśahasta ivāntakaḥ /
MBh, 8, 41, 4.2 antakapratimo vege śakratulyaparākramaḥ //
MBh, 8, 43, 13.2 saṃkruddhasyāntakasyeva ko vegaṃ saṃsahed raṇe //
MBh, 8, 43, 70.2 jighāṃsus tomaraiḥ kruddho daṇḍapāṇir ivāntakaḥ //
MBh, 8, 45, 7.2 apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam //
MBh, 8, 45, 47.2 antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam //
MBh, 8, 46, 9.2 antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave /
MBh, 8, 46, 10.2 kupitenāntakeneva prajāḥ sarvā jighāṃsatā //
MBh, 8, 49, 77.1 mahābalo vaiśravaṇāntakopamaḥ prasahya hantā dviṣatāṃ yathārham /
MBh, 8, 50, 59.2 antakapratimaḥ krodhe siṃhasaṃhanano balī //
MBh, 8, 51, 39.2 antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ //
MBh, 8, 56, 51.2 kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha //
MBh, 8, 58, 4.2 dhanaṃjayo mahārāja kurūṇām antako 'bhavat //
MBh, 8, 62, 7.2 dṛṣṭvā bhīmasya vikrāntam antakasya prajāsv iva //
MBh, 8, 63, 15.2 āśīviṣasamaprakhyau yamakālāntakopamau //
MBh, 8, 64, 24.3 yathā na kuryād balabhinna cāntako na ca pracetā bhagavān na yakṣarāṭ //
MBh, 8, 66, 31.1 tataḥ śarāṇāṃ navatīr navārjunaḥ sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ /
MBh, 9, 5, 7.2 sarvayuddhavibhāgajñam antakapratimaṃ yudhi //
MBh, 9, 9, 24.3 atiṣṭhata raṇe vīraḥ kruddharūpa ivāntakaḥ //
MBh, 9, 10, 24.2 prācchādayad arīn saṃkhye kālasṛṣṭa ivāntakaḥ /
MBh, 9, 11, 2.1 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam /
MBh, 9, 13, 31.1 tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ /
MBh, 9, 16, 6.1 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam /
MBh, 9, 16, 30.1 taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam /
MBh, 9, 16, 47.1 hato 'syasāvityabhigarjamāno rudro 'ntakāyāntakaraṃ yatheṣum /
MBh, 9, 18, 46.2 avadhīt tāvakān yodhān daṇḍapāṇir ivāntakaḥ //
MBh, 9, 18, 59.2 yadā śūraṃ ca bhīruṃ ca mārayatyantakaḥ sadā /
MBh, 9, 24, 28.3 avaplutya rathāt tūrṇaṃ daṇḍapāṇir ivāntakaḥ //
MBh, 9, 25, 2.2 daṇḍahastaṃ yathā kruddham antakaṃ prāṇahāriṇam //
MBh, 9, 31, 39.2 menire sarvabhūtāni daṇḍahastam ivāntakam //
MBh, 9, 57, 22.2 vairasyāntaṃ parīpsantau raṇe kruddhāvivāntakau //
MBh, 10, 1, 39.2 suptāñ jaghāna subahūn vāyasān vāyasāntakaḥ //
MBh, 10, 8, 39.2 rudhirokṣitasarvāṅgaḥ kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 71.2 kāṃścid bibheda pārśveṣu kālasṛṣṭa ivāntakaḥ //
MBh, 10, 8, 73.2 evaṃ teṣāṃ tadā drauṇir antakaḥ samapadyata //
MBh, 10, 13, 20.2 pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ //
MBh, 10, 15, 17.1 tad idaṃ pāṇḍaveyānām antakāyābhisaṃhitam /
MBh, 11, 6, 7.3 antakaḥ sarvabhūtānāṃ dehināṃ sarvahāryasau //
MBh, 11, 11, 26.1 yathāntakam anuprāpya jīvan kaścinna mucyate /
MBh, 11, 14, 22.1 śeṣe hyavasthite tāta putrāṇām antake tvayi /
MBh, 12, 28, 47.2 dātāro yajñaśīlāśca na taranti jarāntakau //
MBh, 12, 68, 44.2 saputrapautrān sāmātyāṃstadā bhavati so 'ntakaḥ //
MBh, 12, 83, 33.1 vāyasaścaiva me rājann antakāyābhisaṃhitaḥ /
MBh, 12, 117, 11.2 śvārtham atyantasaṃduṣṭaḥ krūraḥ kāla ivāntakaḥ //
MBh, 12, 160, 43.2 vimalastīkṣṇadhāraśca kālāntaka ivodyataḥ //
MBh, 12, 169, 22.1 jātam evāntako 'ntāya jarā cānveti dehinam /
MBh, 12, 169, 27.2 satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet //
MBh, 12, 289, 25.1 na yamo nāntakaḥ kruddho na mṛtyur bhīmavikramaḥ /
MBh, 12, 307, 2.2 rasāyanaprayogair vā kair nopaiti jarāntakau //
MBh, 12, 307, 5.1 kena vṛttena bhagavann atikrāmejjarāntakau /
MBh, 12, 309, 41.1 purā śarīram antako bhinatti rogasāyakaiḥ /
MBh, 12, 309, 63.1 purā karoti so 'ntakaḥ pramādagomukhaṃ damam /
MBh, 13, 3, 4.2 manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ //
MBh, 13, 14, 136.2 sarpahastam anirdeśyaṃ pāśahastam ivāntakam /
MBh, 13, 38, 25.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
MBh, 14, 33, 3.2 teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam //
MBh, 14, 73, 27.1 tataḥ samprekṣya taṃ kruddhaṃ kālāntakayamopamam /
MBh, 14, 76, 9.1 te tam ājaghnire vīraṃ nivātakavacāntakam /
Manusmṛti
ManuS, 3, 87.2 indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret //
Rāmāyaṇa
Rām, Ay, 10, 20.2 vyājahāra mahāghoram abhyāgatam ivāntakam //
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Rām, Ār, 2, 6.2 trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam //
Rām, Ār, 2, 9.1 abhyadhāvat susaṃkruddhaḥ prajāḥ kāla ivāntakaḥ /
Rām, Ār, 3, 13.2 pragṛhyāśobhata tadā vyāttānana ivāntakaḥ //
Rām, Ār, 15, 8.1 sevamāne dṛḍhaṃ sūrye diśam antakasevitām /
Rām, Ār, 18, 2.2 imām avasthāṃ nītā tvaṃ kenāntakasamā gatā //
Rām, Ār, 18, 17.2 vyādideśa kharaḥ kruddho rākṣasān antakopamān //
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 24, 26.2 abhyadhāvata kākutsthaṃ kruddho rudram ivāntakaḥ //
Rām, Ār, 27, 11.2 dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam //
Rām, Ār, 28, 22.2 trayāṇām api lokānāṃ pāśahasta ivāntakaḥ //
Rām, Ār, 30, 6.2 ajeyaṃ samare śūraṃ vyāttānanam ivāntakam //
Rām, Ār, 35, 17.2 nātyāsādayituṃ tāta rāmāntakam ihārhasi //
Rām, Ār, 37, 15.2 gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam //
Rām, Ār, 50, 8.2 jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ //
Rām, Ki, 19, 11.2 antako rāmarūpeṇa hatvā nayati vālinam //
Rām, Su, 19, 19.1 varjayed vajram utsṛṣṭaṃ varjayed antakaściram /
Rām, Su, 28, 22.2 nānāpraharaṇo ghoraḥ sameyād antakopamaḥ //
Rām, Yu, 4, 16.1 aṅgadenaiṣa saṃyātu lakṣmaṇaścāntakopamaḥ /
Rām, Yu, 21, 26.1 putrā vaivasvatasyātra pañcakālāntakopamāḥ /
Rām, Yu, 21, 31.2 virādho nihato yena kabandhaścāntakopamaḥ //
Rām, Yu, 44, 24.1 tam antakam iva kruddhaṃ samare prāṇahāriṇam /
Rām, Yu, 45, 31.2 prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ //
Rām, Yu, 47, 30.2 bhūtaiḥ parivṛtastīkṣṇair dehavadbhir ivāntakaḥ //
Rām, Yu, 47, 36.2 mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ //
Rām, Yu, 48, 83.2 kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ //
Rām, Yu, 55, 31.1 vajrahasto yathā śakraḥ pāśahasta ivāntakaḥ /
Rām, Yu, 55, 96.2 mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam //
Rām, Yu, 55, 120.1 athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam /
Rām, Yu, 57, 69.1 ekenāntakakalpena prāsenādityatejasā /
Rām, Yu, 58, 31.1 atha śaktiṃ samādāya kālarātrim ivāntakaḥ /
Rām, Yu, 59, 85.2 atikāyāya cikṣepa kāladaṇḍam ivāntakaḥ //
Rām, Yu, 59, 103.1 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam /
Rām, Yu, 69, 8.2 vṛto vānarasainyena kālāntakayamopamaḥ //
Rām, Yu, 73, 15.2 raktāsyanayanaḥ krūro babhau mṛtyur ivāntakaḥ //
Rām, Yu, 75, 2.2 kālāśvayukte mahati sthitaḥ kālāntakopamaḥ //
Rām, Yu, 80, 7.1 nanu tvam iṣubhiḥ kruddho bhindyāḥ kālāntakāvapi /
Rām, Yu, 80, 21.1 tam antakam iva kruddhaṃ carācaracikhādiṣum /
Rām, Yu, 82, 24.2 hanti no rāmarūpeṇa yadi vā svayam antakaḥ //
Rām, Yu, 83, 30.2 niryayāvudyatadhanuḥ kālāntakayamopamaḥ //
Rām, Utt, 7, 34.1 sa tayā garuḍaṃ saṃkhye īśānam iva cāntakaḥ /
Rām, Utt, 21, 25.2 labdhasaṃjño muhūrtena kruddhastasthau yathāntakaḥ //
Rām, Utt, 36, 43.2 lokakṣayeṣveva yathāntakasya hanūmataḥ sthāsyati kaḥ purastāt //
Rām, Utt, 54, 5.2 saṃhāre samanuprāpte vyāditāsya ivāntakaḥ //
Rām, Utt, 74, 13.2 sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ //
Saundarānanda
SaundĀ, 9, 19.2 yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ //
SaundĀ, 15, 60.2 na jayatyantakaṃ kaścinnājayannāpi jeṣyati //
Amarakośa
AKośa, 1, 69.2 kālo daṇḍadharaḥ śrāddhadevo vaivasvato 'ntakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 49.1 yānasthānāsanāśaktir vaikalyam atha vāntakaḥ /
AHS, Śār., 4, 50.2 tatkṣayāt tṛḍbhramaśvāsamohahidhmābhirantakaḥ //
AHS, Śār., 4, 66.1 svinnasrastaślathatanuṃ haratyenaṃ tato 'ntakaḥ /
AHS, Nidānasthāna, 2, 1.3 jvaro rogapatiḥ pāpmā mṛtyurojo'śano 'ntakaḥ /
AHS, Nidānasthāna, 15, 2.2 sraṣṭā dhātā vibhur viṣṇuḥ saṃhartā mṛtyurantakaḥ //
AHS, Cikitsitasthāna, 11, 16.2 aśmarī dāruṇo vyādhirantakapratimo mataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 14, 68.2 rājaputri na sarpo 'yam ayaṃ sarpāntakaḥ śikhī //
Daśakumāracarita
DKCar, 2, 4, 69.0 tamevāntakapuramabhigamayituṃ yatasva iti //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
Harivaṃśa
HV, 6, 21.2 antakaś cābhavad dogdhā kālo lokaprakālanaḥ //
HV, 24, 10.1 carmabhṛd yudhivarmā ca gṛdhramojās tathāntakaḥ /
HV, 30, 34.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ /
HV, 30, 34.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 3, 19.1 yasminn anaiśvaryakṛtavyalīkaḥ parābhavaṃ prāpta ivāntako 'pi /
Kir, 11, 13.1 antakaḥ paryavasthātā janminaḥ saṃtatāpadaḥ /
Kir, 11, 50.2 bhāvam ānayane satyāḥ satyaṃkāram ivāntakaḥ //
Kir, 13, 25.2 kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu //
Kir, 14, 38.1 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ /
Kir, 16, 6.1 abhyāyataḥ saṃtatadhūmadhūmraṃ vyāpi prabhājālam ivāntakasya /
Kir, 17, 24.1 visphāryamāṇasya tato bhujābhyāṃ bhūtāni bhartrā dhanur antakasya /
Kir, 18, 35.1 tvam antakaḥ sthāvarajaṅgamānāṃ tvayā jagat prāṇiti deva viśvam /
Kūrmapurāṇa
KūPur, 1, 15, 191.2 tvaṃ paśyasīdaṃ paripāsyajasraṃ tvamantako yogigaṇābhijuṣṭaḥ //
KūPur, 1, 21, 58.2 na dānavaṃ cālayituṃ śaśākāntakasaṃnibham //
KūPur, 2, 6, 15.1 yo 'ntakaḥ sarvabhūtānāṃ rudraḥ kālātmakaḥ prabhuḥ /
KūPur, 2, 12, 15.1 dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ /
KūPur, 2, 33, 99.2 yamāya dharmarājāya mṛtyave cāntakāya ca //
KūPur, 2, 37, 108.1 antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca /
Liṅgapurāṇa
LiPur, 1, 21, 60.2 daityānāmantakeśāya daityākrandakarāya ca //
LiPur, 1, 30, 19.2 nihantumantakaṃ smayan smarāriyajñahā haraḥ //
LiPur, 1, 30, 22.1 nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam /
LiPur, 1, 30, 22.1 nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam /
LiPur, 1, 30, 25.1 aho nirīkṣya cāntakaṃ mṛtaṃ tadā suvismitaḥ /
LiPur, 1, 30, 27.2 kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt //
LiPur, 1, 70, 90.1 caturmukhastu brahmatve kālatve cāntakaḥ smṛtaḥ /
LiPur, 1, 94, 3.3 purāndhakāsureśasya pitā kālāntakopamaḥ //
LiPur, 1, 95, 37.2 antakāya namastubhyamumāyāḥ pataye namaḥ //
LiPur, 1, 97, 3.1 āsīdantakasaṃkāśastapasā labdhavikramaḥ /
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
LiPur, 1, 103, 29.1 lokāntakaś ca dīptāsyas tathā daityāntakaḥ prabhuḥ /
LiPur, 2, 9, 43.2 tathaiva bhogasaṃskārairbhagavānantakāntakaḥ //
LiPur, 2, 12, 19.2 śarīrabhājāṃ sarveṣāṃ devasyāntakaśāsinaḥ //
LiPur, 2, 21, 17.2 kālāyai ca pratiṣṭhāyai tārakāyāntakāya ca //
LiPur, 2, 27, 56.2 rākṣasāntakayor madhye mahimāṃ madhyato yajet //
LiPur, 2, 50, 17.2 śūlāṣṭakaṃ nyased vidvān pūrvādīśānakāntakam //
Matsyapurāṇa
MPur, 10, 19.1 antakaścābhavaddogdhā yamo vatsaḥ svadhā rasaḥ /
MPur, 102, 22.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
MPur, 131, 2.1 sakalatrāḥ saputrāśca śastravanto'ntakopamāḥ /
MPur, 135, 71.1 sa coḍunāthaḥ sasuto divākaraḥ sa sāntakas tryakṣapatir mahādyutiḥ /
MPur, 150, 6.2 cikṣepa mudgaraṃ ghoraṃ tarasā tasya cāntakaḥ //
MPur, 150, 27.1 rathena tvarito gacchannāsasādāntakaṃ raṇe /
MPur, 150, 40.2 acintayitvā tatkarma grasanasyāntako'rihā //
MPur, 150, 47.2 tamālakṣya tato daityaḥ śrāntamantakamojasā //
MPur, 150, 134.2 tamantakamukhāsaktamālokya himavaddyutiḥ //
MPur, 150, 242.1 tataḥ svalpena kālena ahameva tavāntakaḥ /
MPur, 162, 17.2 babhañja tāṃ sabhāṃ divyāṃ vyāditāsya ivāntakaḥ //
Suśrutasaṃhitā
Su, Cik., 7, 3.1 aśmarī dāruṇo vyādhirantakapratimo mataḥ /
Su, Ka., 3, 20.1 sa taṃ dadāha garjantamantakābhaṃ mahābalam /
Su, Utt., 39, 324.2 antako hyeṣa bhūtānāṃ jvara ityupadiśyate //
Viṣṇupurāṇa
ViPur, 1, 17, 36.4 yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta //
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 27.1 agnyantakādirūpeṇa bhāgenānyena vartate /
ViPur, 1, 22, 31.1 rudraḥ kālo 'ntakādyāśca samastāś caiva jantavaḥ /
ViPur, 4, 24, 146.2 bhasmāpi jātaṃ na kathaṃ kṣaṇena bhrūbhaṅgapātena dhig antakasya //
ViPur, 5, 7, 52.1 na yasya janmane dhātā yasya nāntāya cāntakaḥ /
ViPur, 5, 18, 56.2 toyeśo dhanapatirantakastvameko bhinnārthairjagadabhipāsi śaktibhedaiḥ //
ViPur, 6, 5, 39.2 śarair ivāntakasyograiś chidyamānāsthibandhanaḥ //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.1 rudrājāhirbudhnyāḥ pūṣā dakhāntakāgnidhātāraḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 98.2 kīnāśamṛtyū samavartikālau śīrṇāṅgiharyantakadharmarājāḥ //
Bhairavastava
Bhairavastava, 1, 4.1 antaka māṃ prati mā dṛśam enaṃ krodhakarālatamāṃ vinidhehi /
Bhairavastava, 1, 5.2 mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi //
Bhāgavatapurāṇa
BhāgPur, 1, 16, 8.1 na kaścin mriyate tāvadyāvad āsta ihāntakaḥ /
BhāgPur, 3, 18, 15.2 avañcayat tiraścīno yogārūḍha ivāntakam //
BhāgPur, 3, 29, 45.2 janaṃ janena janayan mārayan mṛtyunāntakam //
BhāgPur, 4, 5, 6.2 udyamya śūlaṃ jagadantakāntakaṃ samprādravad ghoṣaṇabhūṣaṇāṅghriḥ //
BhāgPur, 4, 6, 33.2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam //
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 9, 10.2 sā brahmaṇi svamahimany api nātha mā bhūtkiṃtvantakāsilulitāt patatāṃ vimānāt //
BhāgPur, 4, 12, 30.1 tadottānapadaḥ putro dadarśāntakamāgatam /
BhāgPur, 4, 24, 35.1 saṅkarṣaṇāya sūkṣmāya durantāyāntakāya ca /
BhāgPur, 4, 24, 66.2 tvamapramattaḥ sahasābhipadyase kṣullelihāno 'hirivākhumantakaḥ //
Bhāratamañjarī
BhāMañj, 1, 111.2 vitate sarpasattre vo bhaviṣyatyagnirantakaḥ //
BhāMañj, 5, 179.1 krodho 'ntakaḥ sarvamidaṃ nihanti ya eṣa puṃsāṃ vadanādudeti /
BhāMañj, 6, 133.2 ahaṃ jagatkṣayotkṣepadīkṣitaḥ kṣitipāntakaḥ //
BhāMañj, 6, 212.2 bhīṣmo 'tha pāṇḍavacamūṃ vyagāhata nṛpāntakaḥ //
BhāMañj, 6, 278.1 tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam /
BhāMañj, 7, 97.1 tamantakamivāyāntamapasavyena keśavaḥ /
BhāMañj, 7, 754.2 lokāntako vikarmastho brahmabandhurhato mayā //
BhāMañj, 19, 29.2 yamaṃ vatsaṃ samādāya tathā dogdhāramantakam //
Garuḍapurāṇa
GarPur, 1, 15, 16.2 duṣṭānāṃ ca surāṇāṃ ca sarvadā ghātako 'ntakaḥ //
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 52, 17.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
GarPur, 1, 109, 40.2 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ //
GarPur, 1, 115, 58.2 paiśunyaṃ janavārtāntaṃ vittaṃ duḥkhatrayāntakam //
GarPur, 1, 145, 32.2 abhyadhāvata vai bhīmaṃ kālāntakayamopamaḥ //
GarPur, 1, 147, 1.3 jvaro rogapatiḥ pāpmā mṛtyurājo 'śano 'ntakaḥ /
GarPur, 1, 147, 79.2 sa vai hāridrako nāma jvarabhedo 'ntakaḥ smṛtaḥ //
GarPur, 1, 166, 3.1 sraṣṭā dhātā vibhurviṣṇuḥ saṃhartā mṛtyurantakaḥ /
Gītagovinda
GītGov, 4, 35.2 etāvati atanujvare varatanuḥ jīvet na kim te rasāt svaḥvaidyapratima prasīdasi yadi tyaktaḥ anyathā na antakaḥ //
Hitopadeśa
Hitop, 2, 115.6 nāntakaḥ sarvabhūtānāṃ na puṃsāṃ vāmalocanā //
Kathāsaritsāgara
KSS, 3, 4, 59.2 āsannarākṣasā duṣṭā dakṣiṇāpyantakāśritā //
Mukundamālā
MukMā, 1, 7.1 divi vā bhuvi vā mamāstu vāso narake vā narakāntake prakāmam /
Narmamālā
KṣNarm, 2, 21.2 niḥśeṣajīvanātaṅkavidhāyī nirguṭāntakaḥ //
Rasārṇava
RArṇ, 18, 229.0 bhūtakālāntako nāma caṇḍo'yamupavarṇitaḥ //
Skandapurāṇa
SkPur, 14, 11.2 antakāntakṛte caiva namaḥ parvatavāsine //
Tantrāloka
TĀ, 6, 174.2 ityanyonyaṃ kramādyānti layaṃ māyāntake 'dhvani //
TĀ, 8, 397.2 śaktitattvamidaṃ yasya prapañco 'yaṃ dharāntakaḥ //
TĀ, 11, 35.1 vijñānākalaparyantamātmā vidyeśvarāntakam /
TĀ, 17, 45.1 eṣa eva vamanyādau vidhiḥ pañcadaśāntake /
TĀ, 18, 5.1 parāsaṃpuṭitaṃ nāma svāhāntaṃ prathamāntakam /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 7.2 tadbāhye pāṭalādvīpaṃ tadbāhye tu jalāntakaḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 7.3 vedākṣivasurandhrāstu bāṇasaṃkhyajalāntakāḥ /
Vetālapañcaviṃśatikā
VetPV, Intro, 48.2 trijagatpralayārambhakṛtoṃkāra ivāntakaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 13.2 abhyadravad ghorarūpas tv antaraṃ prepsur antakaḥ //
Haribhaktivilāsa
HBhVil, 3, 13.3 sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ //
HBhVil, 3, 262.1 sāgarasvananirghoṣadaṇḍahastāsurāntaka /
HBhVil, 3, 343.1 yamāya dharmarājāya mṛtyave cāntakāya ca /
HBhVil, 5, 97.2 saptadhātūn prāṇajīvau krodham apy ātmane'ntakān //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 40.1 abhūvann antakabhayāt tasmāt pavanam abhyaset /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 15.3 guruṃ pradakṣiṇīkṛtya bhojya sīmāntake tataḥ //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 99.1 śatrughno 'mitraśamano lavaṇāntakakārakaḥ /