Occurrences

Khādiragṛhyasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhairavastava
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Haṭhayogapradīpikā

Khādiragṛhyasūtra
KhādGS, 2, 4, 16.0 athainaṃ paridadyādantakaprabhṛtibhiḥ //
Mahābhārata
MBh, 1, 17, 22.1 tad antakajvalanasamānavarcasaṃ punaḥ punar nyapatata vegavat tadā /
MBh, 1, 92, 24.27 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ /
MBh, 1, 94, 12.3 antakapratimaḥ kope kṣamayā pṛthivīsamaḥ //
MBh, 1, 177, 20.6 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 1, 178, 17.10 cedīnām adhipo vīro balavān antakopamaḥ /
MBh, 2, 16, 14.2 yamāntakasamaḥ kope śriyā vaiśravaṇopamaḥ //
MBh, 3, 23, 30.1 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam /
MBh, 3, 28, 23.2 śarātisarge śīghratvāt kālāntakayamopamaḥ //
MBh, 3, 117, 7.2 jaghnivān kārtavīryasya sutān eko 'ntakopamaḥ //
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 124, 22.2 netre raviśaśiprakhye vaktram antakasaṃnibham //
MBh, 3, 138, 12.2 gatavān eva taṃ kṣudraṃ kālāntakayamopamam //
MBh, 3, 154, 40.2 smayamāna iva krodhāt sākṣāt kālāntakopamaḥ /
MBh, 3, 175, 15.1 trāsanaṃ sarvabhūtānāṃ kālāntakayamopamam /
MBh, 3, 225, 20.1 gāṇḍīvadhanvā ca vṛkodaraś ca saṃrambhiṇāvantakakālakalpau /
MBh, 3, 297, 9.2 ko 'nyaḥ pratisamāseta kālāntakayamād ṛte //
MBh, 5, 185, 10.1 sa saṃrabdhaḥ samāvṛtya bāṇaṃ kālāntakopamam /
MBh, 6, 50, 42.2 mohayāmāsa ca tadā kālāntakayamopamaḥ //
MBh, 6, 51, 38.2 yathāsya dṛśyate rūpaṃ kālāntakayamopamam //
MBh, 6, 87, 7.2 ājagāma susaṃkruddhaḥ kālāntakayamopamaḥ //
MBh, 6, 90, 20.1 tāvāpatantau samprekṣya kālāntakayamopamau /
MBh, 6, 109, 13.2 prāhiṇonmṛtyulokāya kālāntakasamadyutiḥ //
MBh, 7, 20, 36.3 droṇaḥ prāvartayat tatra nadīm antakagāminīm //
MBh, 7, 25, 44.2 samukṣañ śaravarṣeṇa rathastho 'ntakasaṃnibhaḥ //
MBh, 7, 44, 3.1 praviśyaiva tu rājendra kṣatriyendrāntakopamaḥ /
MBh, 7, 78, 27.1 tato 'sya niśitair bāṇaiḥ sumuktair antakopamaiḥ /
MBh, 7, 95, 19.1 ke tvāṃ yudhi parākrāntaṃ kālāntakayamopamam /
MBh, 7, 101, 44.1 yo yaḥ sma līyate droṇaṃ taṃ taṃ droṇo 'ntakopamaḥ /
MBh, 7, 110, 9.1 kimarthaṃ krūrakarmāṇaṃ yamakālāntakopamam /
MBh, 7, 123, 25.1 tava vīryaṃ balaṃ caiva rudraśakrāntakopamam /
MBh, 7, 129, 13.1 yodhānām aśivā raudrā rājann antakagāminī /
MBh, 7, 134, 35.2 saṃrabdhaṃ phalgunaṃ dṛṣṭvā kālāntakayamopamam /
MBh, 7, 141, 5.2 kruddhayoḥ sāyakamucor yamāntakanikāśayoḥ //
MBh, 7, 162, 23.1 antakākrīḍasadṛśe bhīrūṇāṃ bhayavardhane /
MBh, 7, 169, 43.2 pāñcālyāyābhisaṃkruddham antakāyāntakopamam //
MBh, 8, 11, 30.2 sthitāv etau hi samare kālāntakayamopamau //
MBh, 8, 15, 29.1 tam antakam iva kruddham antakālāntakopamam /
MBh, 8, 15, 39.2 samādadhe cāntakadaṇḍasaṃnibhān iṣūn amitrāntakarāṃś caturdaśa //
MBh, 8, 17, 43.2 samādhatta śaraṃ ghoraṃ mṛtyukālāntakopamam /
MBh, 8, 18, 47.1 yādṛśaṃ dṛśyate rūpam antakapratimaṃ bhṛśam /
MBh, 8, 26, 54.1 prājñasya mūḍhasya ca jīvitānte prāṇapramokṣo 'ntakavaktragasya /
MBh, 8, 35, 18.2 bhīmasenaṃ raṇe dṛṣṭvā kālāntakayamopamam //
MBh, 8, 40, 18.2 yamābhyāṃ dadṛśe rūpaṃ kālāntakayamopamam //
MBh, 8, 41, 4.2 antakapratimo vege śakratulyaparākramaḥ //
MBh, 8, 45, 47.2 antakapratimaṃ vīraṃ kurvāṇaṃ karma dāruṇam //
MBh, 8, 46, 9.2 antakābham amitrāṇāṃ karṇaṃ hatvā mahāhave /
MBh, 8, 49, 77.1 mahābalo vaiśravaṇāntakopamaḥ prasahya hantā dviṣatāṃ yathārham /
MBh, 8, 50, 59.2 antakapratimaḥ krodhe siṃhasaṃhanano balī //
MBh, 8, 51, 39.2 antakapratimaś cogrāṃ rātriṃ yuddhvādahat prajāḥ //
MBh, 8, 56, 51.2 kālāntakavapuḥ krūraḥ sūtaputraś cacāra ha //
MBh, 8, 63, 15.2 āśīviṣasamaprakhyau yamakālāntakopamau //
MBh, 8, 66, 31.1 tataḥ śarāṇāṃ navatīr navārjunaḥ sasarja karṇe 'ntakadaṇḍasaṃnibhāḥ /
MBh, 9, 5, 7.2 sarvayuddhavibhāgajñam antakapratimaṃ yudhi //
MBh, 10, 13, 20.2 pradhakṣyann iva lokāṃstrīn kālāntakayamopamaḥ //
MBh, 13, 3, 4.2 manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ //
MBh, 14, 73, 27.1 tataḥ samprekṣya taṃ kruddhaṃ kālāntakayamopamam /
Manusmṛti
ManuS, 3, 87.2 indrāntakāppatīndubhyaḥ sānugebhyo baliṃ haret //
Rāmāyaṇa
Rām, Ār, 15, 8.1 sevamāne dṛḍhaṃ sūrye diśam antakasevitām /
Rām, Ār, 18, 2.2 imām avasthāṃ nītā tvaṃ kenāntakasamā gatā //
Rām, Ār, 18, 17.2 vyādideśa kharaḥ kruddho rākṣasān antakopamān //
Rām, Ār, 50, 8.2 jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ //
Rām, Su, 28, 22.2 nānāpraharaṇo ghoraḥ sameyād antakopamaḥ //
Rām, Yu, 4, 16.1 aṅgadenaiṣa saṃyātu lakṣmaṇaścāntakopamaḥ /
Rām, Yu, 21, 26.1 putrā vaivasvatasyātra pañcakālāntakopamāḥ /
Rām, Yu, 21, 31.2 virādho nihato yena kabandhaścāntakopamaḥ //
Rām, Yu, 45, 31.2 prahasto niryayau tūrṇaṃ kruddhaḥ kālāntakopamaḥ //
Rām, Yu, 47, 36.2 mahāhikalpaṃ śaram antakābhaṃ samādade rākṣasalokanāthaḥ //
Rām, Yu, 48, 83.2 kumbhakarṇo babhau hṛṣṭaḥ kālāntakayamopamaḥ //
Rām, Yu, 55, 96.2 mṛdnantaṃ vānarānīkaṃ kālāntakayamopamam //
Rām, Yu, 55, 120.1 athādade sūryamarīcikalpaṃ sa brahmadaṇḍāntakakālakalpam /
Rām, Yu, 57, 69.1 ekenāntakakalpena prāsenādityatejasā /
Rām, Yu, 59, 103.1 tam āgataṃ prekṣya tadātikāyo bāṇaṃ pradīptāntakakālakalpam /
Rām, Yu, 69, 8.2 vṛto vānarasainyena kālāntakayamopamaḥ //
Rām, Yu, 75, 2.2 kālāśvayukte mahati sthitaḥ kālāntakopamaḥ //
Rām, Yu, 83, 30.2 niryayāvudyatadhanuḥ kālāntakayamopamaḥ //
Rām, Utt, 74, 13.2 sarveṣāṃ bhavitā tatra kṣayaḥ sarvāntakopamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 16.2 aśmarī dāruṇo vyādhirantakapratimo mataḥ //
Daśakumāracarita
DKCar, 2, 4, 69.0 tamevāntakapuramabhigamayituṃ yatasva iti //
DKCar, 2, 8, 263.0 atra bhavānyā rājasūnoḥ sāhāyyakāya viśrutaṃ viśrutaṃ māṃ niyujya taddhastenāśmakendrasya vasantabhānostatpakṣe sthitvā ye cānena saha yotsyanti teṣāmapyantakātithibhavanaṃ vihitam //
Harivaṃśa
HV, 30, 34.1 yugānteṣv antako yaś ca yaś ca lokāntakāntakaḥ /
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Kirātārjunīya
Kir, 13, 25.2 kupitāntakatarjanāṅguliśrīr vyathayan prāṇabhṛtaḥ kapidhvajeṣu //
Kir, 14, 38.1 upeyuṣīṃ bibhratam antakadyutiṃ vadhād adūre patitasya daṃṣṭriṇaḥ /
Kūrmapurāṇa
KūPur, 1, 21, 58.2 na dānavaṃ cālayituṃ śaśākāntakasaṃnibham //
KūPur, 2, 37, 108.1 antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca /
Liṅgapurāṇa
LiPur, 1, 21, 60.2 daityānāmantakeśāya daityākrandakarāya ca //
LiPur, 1, 30, 22.1 nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam /
LiPur, 1, 94, 3.3 purāndhakāsureśasya pitā kālāntakopamaḥ //
LiPur, 1, 97, 3.1 āsīdantakasaṃkāśastapasā labdhavikramaḥ /
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
LiPur, 1, 97, 17.2 dakṣāndhakāntakapuratrayayajñahartā lokatrayāntakakaraḥ prahasaṃtadāha //
LiPur, 2, 9, 43.2 tathaiva bhogasaṃskārairbhagavānantakāntakaḥ //
LiPur, 2, 12, 19.2 śarīrabhājāṃ sarveṣāṃ devasyāntakaśāsinaḥ //
Matsyapurāṇa
MPur, 131, 2.1 sakalatrāḥ saputrāśca śastravanto'ntakopamāḥ /
MPur, 150, 134.2 tamantakamukhāsaktamālokya himavaddyutiḥ //
Suśrutasaṃhitā
Su, Cik., 7, 3.1 aśmarī dāruṇo vyādhirantakapratimo mataḥ /
Su, Ka., 3, 20.1 sa taṃ dadāha garjantamantakābhaṃ mahābalam /
Viṣṇupurāṇa
ViPur, 1, 17, 36.4 yasmin smṛte janmajarāntakādibhayāni sarvāṇyapayānti tāta //
ViPur, 1, 22, 20.2 hanti caivāntakatve ca rajaḥsattvādisaṃśrayaḥ //
ViPur, 1, 22, 27.1 agnyantakādirūpeṇa bhāgenānyena vartate /
ViPur, 1, 22, 31.1 rudraḥ kālo 'ntakādyāśca samastāś caiva jantavaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.1 rudrājāhirbudhnyāḥ pūṣā dakhāntakāgnidhātāraḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 98.2 kīnāśamṛtyū samavartikālau śīrṇāṅgiharyantakadharmarājāḥ //
Bhairavastava
Bhairavastava, 1, 5.2 mṛtyuyamāntakakarmapiśācair nātha namo 'stu na jātu bibhemi //
Bhāgavatapurāṇa
BhāgPur, 4, 5, 6.2 udyamya śūlaṃ jagadantakāntakaṃ samprādravad ghoṣaṇabhūṣaṇāṅghriḥ //
BhāgPur, 4, 7, 28.2 utpattyadhvany aśaraṇa urukleśadurge 'ntakogravyālānviṣṭe viṣayamṛgatṛṣy ātmagehorubhāraḥ /
BhāgPur, 4, 9, 10.2 sā brahmaṇi svamahimany api nātha mā bhūtkiṃtvantakāsilulitāt patatāṃ vimānāt //
Garuḍapurāṇa
GarPur, 1, 145, 32.2 abhyadhāvata vai bhīmaṃ kālāntakayamopamaḥ //
Kathāsaritsāgara
KSS, 3, 4, 59.2 āsannarākṣasā duṣṭā dakṣiṇāpyantakāśritā //
Skandapurāṇa
SkPur, 14, 11.2 antakāntakṛte caiva namaḥ parvatavāsine //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 40.1 abhūvann antakabhayāt tasmāt pavanam abhyaset /