Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Tantrāloka

Śatapathabrāhmaṇa
ŚBM, 10, 4, 3, 2.5 sa yo haitam antakam mṛtyuṃ saṃvatsaraṃ veda na hāsyaiṣa purā jaraso 'horātrābhyām āyuṣo 'ntaṃ gacchati /
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
Ṛgveda
ṚV, 1, 112, 6.1 yābhir antakaṃ jasamānam āraṇe bhujyuṃ yābhir avyathibhir jijinvathuḥ /
Mahābhārata
MBh, 3, 41, 18.2 tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam //
MBh, 3, 125, 1.3 āyāntaṃ bhakṣayiṣyantaṃ vyāttānanam ivāntakam //
MBh, 3, 142, 10.1 carantam arisaṃgheṣu kālaṃ kruddham ivāntakam /
MBh, 3, 153, 25.2 prajāsaṃkṣepasamaye daṇḍahastam ivāntakam //
MBh, 4, 22, 22.1 tam antakam ivāyāntaṃ gandharvaṃ prekṣya te tadā /
MBh, 5, 63, 4.2 raṇāntakaṃ tarkayase mahāvātam iva drumaḥ //
MBh, 6, 50, 2.1 carantaṃ gadayā vīraṃ daṇḍapāṇim ivāntakam /
MBh, 6, 55, 45.1 dṛṣṭvā hi samare bhīṣmaṃ vyāttānanam ivāntakam /
MBh, 6, 57, 26.2 bhrāntāvaraṇanistriṃśaṃ kālotsṛṣṭam ivāntakam //
MBh, 6, 59, 20.2 grasamānam anīkāni vyāditāsyam ivāntakam //
MBh, 6, 59, 23.1 tam āyāntaṃ tathā dṛṣṭvā vyāttānanam ivāntakam /
MBh, 6, 78, 23.2 utsṛjya samare droṇaṃ vyāttānanam ivāntakam //
MBh, 6, 87, 24.1 tam āpatantam udvīkṣya kālasṛṣṭam ivāntakam /
MBh, 6, 102, 18.1 saṃgrāme bhīṣmam āsādya vyāditāsyam ivāntakam /
MBh, 6, 103, 68.3 bhavantaṃ samare kruddhaṃ daṇḍapāṇim ivāntakam //
MBh, 6, 103, 93.1 na hi bhīṣmaṃ durādharṣaṃ vyāttānanam ivāntakam /
MBh, 6, 104, 37.3 na cainaṃ vārayāmāsur vyāttānanam ivāntakam //
MBh, 6, 104, 39.2 āśīviṣam iva kruddhaṃ kālasṛṣṭam ivāntakam //
MBh, 6, 105, 10.2 aśaknuvan raṇe jetuṃ pāśahastam ivāntakam //
MBh, 6, 110, 38.2 abhyadravan raṇe bhīṣmaṃ vyāditāsyam ivāntakam //
MBh, 6, 112, 74.3 jagmuste paralokāya vyāditāsyam ivāntakam //
MBh, 7, 7, 11.1 tam antakam iva kruddham āpatantaṃ yatavratam /
MBh, 7, 9, 45.1 abhimanyuṃ mahātmānaṃ vyāttānanam ivāntakam /
MBh, 7, 9, 66.2 droṇāyābhimukhaṃ yāntaṃ vyāttānanam ivāntakam //
MBh, 7, 14, 5.1 taṃ dīptam iva kālāgniṃ daṇḍahastam ivāntakam /
MBh, 7, 27, 28.1 tam āpatantaṃ dviradaṃ dṛṣṭvā kruddham ivāntakam /
MBh, 7, 50, 80.1 tam antakam iva kruddhaṃ niḥśvasantaṃ muhur muhuḥ /
MBh, 7, 61, 3.1 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam /
MBh, 7, 66, 40.1 putraśokābhisaṃtaptaṃ kruddhaṃ mṛtyum ivāntakam /
MBh, 7, 75, 29.2 nāśaknuvan vārayituṃ yodhāḥ kruddham ivāntakam //
MBh, 7, 81, 10.1 tam āpatantaṃ sahasā vyāditāsyam ivāntakam /
MBh, 7, 92, 27.1 tam āpatantaṃ samprekṣya vyāditāsyam ivāntakam /
MBh, 7, 112, 10.1 tam antakam ivāyastam āpatantaṃ vṛkodaraḥ /
MBh, 7, 120, 42.2 abhītāḥ paryavartanta vyāditāsyam ivāntakam //
MBh, 7, 131, 30.2 yugāntakālasamaye daṇḍahastam ivāntakam //
MBh, 7, 140, 8.1 bhīmasenam athāyāntaṃ vyāditāsyam ivāntakam /
MBh, 7, 158, 15.1 jṛmbhamāṇam iva vyāghraṃ vyāttānanam ivāntakam /
MBh, 8, 15, 29.1 tam antakam iva kruddham antakālāntakopamam /
MBh, 8, 20, 29.1 tam ālakṣyodyatagadaṃ daṇḍahastam ivāntakam /
MBh, 8, 21, 18.1 tam antakam iva kruddham anivāryaṃ mahāratham /
MBh, 8, 33, 7.1 atha vaikartanaṃ karṇaṃ raṇe kruddham ivāntakam /
MBh, 8, 45, 7.2 apaśyāma raṇe drauṇiṃ vyāttānanam ivāntakam //
MBh, 9, 11, 2.1 taṃ dīptam iva kālāgniṃ pāśahastam ivāntakam /
MBh, 9, 13, 31.1 tam antakam iva kruddhaṃ parighaṃ prekṣya pāṇḍavaḥ /
MBh, 9, 16, 6.1 tathā tam arisainyāni ghnantaṃ mṛtyum ivāntakam /
MBh, 9, 16, 30.1 taṃ cāpi rājānam athotpatantaṃ kruddhaṃ yathaivāntakam āpatantam /
MBh, 9, 25, 2.2 daṇḍahastaṃ yathā kruddham antakaṃ prāṇahāriṇam //
MBh, 9, 31, 39.2 menire sarvabhūtāni daṇḍahastam ivāntakam //
MBh, 11, 11, 26.1 yathāntakam anuprāpya jīvan kaścinna mucyate /
MBh, 12, 169, 27.2 satyārāmaḥ samo dāntaḥ satyenaivāntakaṃ jayet //
MBh, 13, 14, 136.2 sarpahastam anirdeśyaṃ pāśahastam ivāntakam /
MBh, 14, 33, 3.2 teṣāṃ mām antakaṃ viddhi dārūṇām iva pāvakam //
MBh, 14, 76, 9.1 te tam ājaghnire vīraṃ nivātakavacāntakam /
Rāmāyaṇa
Rām, Ay, 10, 20.2 vyājahāra mahāghoram abhyāgatam ivāntakam //
Rām, Ār, 2, 6.2 trāsanaṃ sarvabhūtānāṃ vyāditāsyam ivāntakam //
Rām, Ār, 27, 11.2 dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam //
Rām, Ār, 30, 6.2 ajeyaṃ samare śūraṃ vyāttānanam ivāntakam //
Rām, Ār, 35, 17.2 nātyāsādayituṃ tāta rāmāntakam ihārhasi //
Rām, Ār, 37, 15.2 gṛhītadhanuṣaṃ rāmaṃ pāśahastam ivāntakam //
Rām, Yu, 44, 24.1 tam antakam iva kruddhaṃ samare prāṇahāriṇam /
Rām, Yu, 80, 21.1 tam antakam iva kruddhaṃ carācaracikhādiṣum /
Saundarānanda
SaundĀ, 9, 19.2 yamāhave kruddhamivāntakaṃ sthitaṃ jaghāna phenāvayavena vāsavaḥ //
SaundĀ, 15, 60.2 na jayatyantakaṃ kaścinnājayannāpi jeṣyati //
Liṅgapurāṇa
LiPur, 1, 30, 19.2 nihantumantakaṃ smayan smarāriyajñahā haraḥ //
LiPur, 1, 30, 22.1 nanāda cordhvamuccadhīrnirīkṣya cāntakāntakam /
LiPur, 1, 30, 25.1 aho nirīkṣya cāntakaṃ mṛtaṃ tadā suvismitaḥ /
LiPur, 1, 30, 27.2 kṣaṇādgūḍhaśarīraṃ hi dhvastaṃ dṛṣṭvāntakaṃ kṣaṇāt //
LiPur, 2, 50, 17.2 śūlāṣṭakaṃ nyased vidvān pūrvādīśānakāntakam //
Matsyapurāṇa
MPur, 150, 27.1 rathena tvarito gacchannāsasādāntakaṃ raṇe /
MPur, 150, 47.2 tamālakṣya tato daityaḥ śrāntamantakamojasā //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 15.2 avañcayat tiraścīno yogārūḍha ivāntakam //
BhāgPur, 3, 29, 45.2 janaṃ janena janayan mārayan mṛtyunāntakam //
BhāgPur, 4, 6, 33.2 dadṛśuḥ śivam āsīnaṃ tyaktāmarṣam ivāntakam //
BhāgPur, 4, 12, 30.1 tadottānapadaḥ putro dadarśāntakamāgatam /
Bhāratamañjarī
BhāMañj, 6, 278.1 tamantakamivāyāntaṃ jagatsaṃhāradīkṣitam /
BhāMañj, 7, 97.1 tamantakamivāyāntamapasavyena keśavaḥ /
BhāMañj, 19, 29.2 yamaṃ vatsaṃ samādāya tathā dogdhāramantakam //
Tantrāloka
TĀ, 11, 35.1 vijñānākalaparyantamātmā vidyeśvarāntakam /