Occurrences

Baudhāyanaśrautasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Baudhāyanaśrautasūtra
BaudhŚS, 16, 6, 17.0 viṣṇo tvaṃ no antama ity apoddhṛtyaitām anyayā vaiṣṇavyā gāyatryā rājānam upatiṣṭheta //
Jaiminigṛhyasūtra
JaimGS, 1, 13, 5.0 athāgnim upatiṣṭhate 'gne tvaṃ no antama iti //
Kauśikasūtra
KauśS, 8, 9, 31.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
Kauṣītakibrāhmaṇa
KauṣB, 2, 1, 35.0 tathā hāsya nāntamacāriṇī cana naśyati //
Kāṭhakasaṃhitā
KS, 7, 8, 22.0 agne tvaṃ no antama iti //
KS, 7, 8, 27.0 ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 3, 4.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 2, 13, 8, 6.16 agne tvaṃ no antamaḥ /
Pañcaviṃśabrāhmaṇa
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
Taittirīyasaṃhitā
TS, 1, 5, 6, 20.1 agne tvaṃ no antama uta trātā śivo bhava varūthyaḥ /
TS, 5, 1, 1, 25.1 yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity ṛcam antamāṃ kuryāt //
TS, 5, 1, 1, 27.1 yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam iti yajur antamaṃ kuryāt //
TS, 6, 3, 9, 5.2 nāntamam aṅgāram atihared yad antamam aṅgāram atihared devatā atimanyeta /
TS, 6, 3, 9, 5.2 nāntamam aṅgāram atihared yad antamam aṅgāram atihared devatā atimanyeta /
TS, 6, 4, 2, 27.0 nāntamā vahantīr atīyāt //
TS, 6, 4, 2, 28.0 yad antamā vahantīr atīyād yajñam atimanyeta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 25.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
Āpastambagṛhyasūtra
ĀpGS, 13, 16.1 uttarayābhimantrya tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
Āpastambaśrautasūtra
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
Ṛgveda
ṚV, 1, 4, 3.1 athā te antamānāṃ vidyāma sumatīnām /
ṚV, 1, 27, 5.2 śikṣā vasvo antamasya //
ṚV, 1, 165, 5.1 ato vayam antamebhir yujānāḥ svakṣatrebhis tanvaḥ śumbhamānāḥ /
ṚV, 3, 10, 8.2 bhavā stotṛbhyo antamaḥ svastaye //
ṚV, 3, 55, 8.1 śūrasyeva yudhyato antamasya pratīcīnaṃ dadṛśe viśvam āyat /
ṚV, 5, 24, 1.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ //
ṚV, 6, 45, 30.1 asmākam indra bhūtu te stomo vāhiṣṭho antamaḥ /
ṚV, 6, 46, 10.2 adha smā no maghavann indra girvaṇas tanūpā antamo bhava //
ṚV, 6, 52, 14.2 mā vo vacāṃsi paricakṣyāṇi vocaṃ sumneṣv id vo antamā madema //
ṚV, 7, 22, 4.2 kṛṣvā duvāṃsy antamā sacemā //
ṚV, 8, 5, 18.1 asmākam adya vām ayaṃ stomo vāhiṣṭho antamaḥ /
ṚV, 8, 13, 3.2 bhavā naḥ sumne antamaḥ sakhā vṛdhe //
ṚV, 8, 33, 15.1 asmākam adyāntamaṃ stomaṃ dhiṣva mahāmaha /
ṚV, 8, 45, 18.2 bhaver āpir no antamaḥ //
ṚV, 8, 64, 9.2 ukthe ka u svid antamaḥ //
ṚV, 10, 100, 6.2 yajñaś ca bhūd vidathe cārur antama ā sarvatātim aditiṃ vṛṇīmahe //