Occurrences
Kāṭhakasaṃhitā
KS, 10, 6, 5.0 imam ahaṃ dhṛtarāṣṭraṃ vaicitravīryaṃ gamiṣyāmi //
Mahābhārata
MBh, 2, 66, 6.1 vaicitravīryaṃ rājānaṃ dhṛtarāṣṭraṃ manīṣiṇam /
MBh, 3, 14, 4.1 vaicitravīryaṃ rājānam alaṃ dyūtena kaurava /
MBh, 3, 225, 4.2 sa taiḥ sametyātha yadṛcchayaiva vaicitravīryaṃ nṛpam abhyagacchat //
MBh, 5, 2, 5.1 sa bhīṣmam āmantrya kurupravīraṃ vaicitravīryaṃ ca mahānubhāvam /
MBh, 5, 2, 12.1 tasmāt praṇamyaiva vaco bravītu vaicitravīryaṃ bahusāmayuktam /
MBh, 5, 32, 6.3 siṃhāsanasthaṃ pārthivam āsasāda vaicitravīryaṃ prāñjaliḥ sūtaputraḥ //
MBh, 5, 61, 1.2 tathā tu pṛcchantam atīva pārthān vaicitravīryaṃ tam acintayitvā /
MBh, 5, 86, 7.3 vaicitravīryaṃ rājānam idaṃ vacanam abravīt //
MBh, 5, 87, 12.2 vaicitravīryaṃ rājānam abhyagacchad ariṃdamaḥ //
MBh, 6, 2, 3.1 vaicitravīryaṃ rājānaṃ sa rahasyaṃ bravīd idam /
MBh, 11, 2, 1.3 vaicitravīryaṃ viduro yad uvāca nibodha tat //