Occurrences

Daśakumāracarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rājamārtaṇḍa
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasikasaṃjīvanī

Daśakumāracarita
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
Kirātārjunīya
Kir, 3, 3.1 anuddhatākāratayā viviktāṃ tanvantam antaḥkaraṇasya vṛttim /
Kir, 3, 27.1 ākāram āśaṃsitabhūrilābhaṃ dadhānam antaḥkaraṇānurūpam /
Kir, 14, 1.2 jahau na dhairyaṃ kupito 'pi pāṇḍavaḥ sudurgrahāntaḥkaraṇā hi sādhavaḥ //
Kūrmapurāṇa
KūPur, 1, 2, 31.2 śuddhāntaḥkaraṇāḥ sarvāḥ svadharmaniratāḥ sadā //
KūPur, 2, 2, 24.2 antaḥkaraṇajair bhāvairātmā tadvanna lipyate //
Liṅgapurāṇa
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
Matsyapurāṇa
MPur, 154, 561.0 vatsāsaṃkhyeṣu durgā gaṇeśeṣvetasminvīrake putrabhāvopatuṣṭāntaḥkaraṇā tiṣṭhatu //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.7 ātmapratyakṣaṃ tu cittāntaḥkaraṇasambandhasāmagryam /
PABh zu PāśupSūtra, 1, 1, 47.8 anumānam api pratyakṣapūrvakaṃ cittātmāntaḥkaraṇasambandhasāmagryaṃ ca dharmādharmaprakāśadeśakālacodanādismṛtihetukam utpattyanugrahatirobhāvakālādi /
PABh zu PāśupSūtra, 2, 27, 1.0 atra manaḥśabdenāntaḥkaraṇaṃ tattantratvād udāharaṇārthatvāc ca manograhaṇasya ubhayātmakatvāc ca manasaḥ sarvakaraṇagrahaṇānugrahaṇāc ca kāryagrahaṇamityataḥ kāryakaraṇādhiṣṭhātṛtvāc ca sakala ityupacaryate //
PABh zu PāśupSūtra, 4, 6, 1.0 atra buddhyā antaḥkaraṇānāṃ śrotrādīnāṃ ca bāhyānāṃ vṛttivibhramaḥ kartavyo'sati viṣaye viṣayagrahaṇam //
PABh zu PāśupSūtra, 4, 6, 9.0 kiṃcidunmattapretavat tasyāntaḥkaraṇādivṛttivibhramamātraṃ parigṛhyate //
PABh zu PāśupSūtra, 5, 7, 9.0 evaṃ trikālavṛttyantaḥkaraṇaṃ puruṣasya vyākhyātam //
PABh zu PāśupSūtra, 5, 35, 1.0 antaḥkaraṇākhyā buddhirityuktā //
PABh zu PāśupSūtra, 5, 36, 6.0 cittaṃ mano 'ntaḥkaraṇamityarthaḥ //
PABh zu PāśupSūtra, 5, 37, 16.0 tathāntaḥkaraṇavṛttim āsthāya kālaviśeṣanimittaraśmimaṇidīpavat tathātmavṛttiradhyayanadhyānasmaraṇādīni cittasthitiśca vyākhyātā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 40.1 tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 70.0 tatrāntaḥkaraṇapūrvako 'paraḥ //
Sāṃkhyakārikā
SāṃKār, 1, 33.1 antaḥkaraṇaṃ trividhaṃ daśadhā bāhyaṃ trayasya viṣayākhyam /
SāṃKār, 1, 35.1 sāntaḥkaraṇā buddhiḥ sarvaṃ viṣayam avagāhate yasmāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 33.2, 1.1 antaḥkaraṇam iti buddhyahaṃkāramanāṃsi trividhaṃ mahadādibhedāt /
SKBh zu SāṃKār, 35.2, 1.1 sāntaḥkaraṇā buddhiḥ /
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.19 tad anena duḥkhatrayeṇāntaḥkaraṇavartinā cetanāśakteḥ pratikūlatayābhisambandho 'bhighātaḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
VaiSūVṛ zu VaiśSū, 9, 16.1, 1.0 yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
Viṣṇupurāṇa
ViPur, 1, 2, 67.2 sarvendriyāntaḥkaraṇaṃ puruṣākhyaṃ hi yajjagat //
ViPur, 1, 6, 12.2 śuddhāntaḥkaraṇāḥ śuddhāḥ sarvānuṣṭhānanirmalāḥ //
ViPur, 1, 12, 71.2 vibhāvyate 'ntaḥkaraṇe puruṣeṣv akṣayo bhavān //
ViPur, 1, 14, 35.2 antaḥkaraṇabhūtāya tasmai viśvātmane namaḥ //
ViPur, 1, 20, 3.2 śuddhe 'ntaḥkaraṇe viṣṇus tasthau jñānamayo 'cyutaḥ //
ViPur, 3, 12, 41.2 maitrīdravāntaḥkaraṇastasya muktiḥ kare sthitā //
ViPur, 3, 17, 14.2 samastamantaḥkaraṇaṃ pradhānaṃ tatparaḥ pumān //
ViPur, 4, 13, 73.1 tayā caivam uktaḥ parituṣṭāntaḥkaraṇo 'pi kṛṣṇaḥ satyabhāmām amarṣatāmranayanaḥ prāha //
ViPur, 4, 15, 9.1 evaṃ daśānanatve 'py anaṅgaparādhīnatayā jānakīsamāsaktacetasā bhagavatā dāśarathirūpadhāriṇā hatasya tadrūpadarśanam evāsīt nāyam acyuta ityāsaktirvipadyato 'ntaḥkaraṇe mānuṣabuddhir eva kevalam asyābhūt //
ViPur, 6, 1, 43.1 alpaprajñā vṛthāliṅgā duṣṭāntaḥkaraṇāḥ kalau /
ViPur, 6, 5, 21.1 ajñānatamasācchanno mūḍhāntaḥkaraṇo naraḥ /
ViPur, 6, 7, 21.1 mohaśrame śamaṃ yāte svasthāntaḥkaraṇaḥ pumān /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 35.1 vijñānaśaktiṃ mahim āmananti sarvātmano 'ntaḥkaraṇaṃ giritram /
BhāgPur, 3, 28, 41.1 bhūtendriyāntaḥkaraṇāt pradhānāj jīvasaṃjñitāt /
BhāgPur, 4, 17, 34.1 sa vai bhavānātmavinirmitaṃ jagadbhūtendriyāntaḥkaraṇātmakaṃ vibho /
BhāgPur, 4, 24, 62.2 bhūtendriyāntaḥkaraṇopalakṣitaṃ vede ca tantre ca ta eva kovidāḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 1.2, 1.0 athetyāṇavarodhaśaktyākhyapāśadvayavicārānantaram indriyairantaḥkaraṇabahiṣkaraṇaiḥ śarīreṇa ca sthūlasūkṣmarūpeṇa arthaiś cendriyārthair viṣayair yo 'yaṃ cidātmano yogaḥ tasyāgāmibhāvād utpattimattvāt kāraṇaṃ nimittam anumīyate na hy utpattimaccāhetukaṃ kiṃcid bhavati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 9.2, 4.0 paratvaṃ cāsya sākṣāt sādhyasyaivopakārakatvāt taduttejitajñānaśakter antaḥkaraṇabahiṣkaraṇair yoga iti teṣām aparatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 2.0 kair bhuṅkte ityāha bhauvanadehasahitaiḥ karaṇairbuddhīndriyaiḥ karmendriyais trividhenāntaḥkaraṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 3.2, 1.0 kārakāṇām antaḥkaraṇabahiṣkaraṇānām apāye vināśe sati vidyamāne 'pyarthe aprabhavaṇaśīlatvam aśaktir andhabadhirāder iva rūpaśabdādau //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 3.3 vastūcyamānam ety antaḥkaraṇaṃ tena varṇyate //
Rasahṛdayatantra
RHT, 1, 24.1 astaṃ hi yānti viṣayāḥ prāṇāntaḥkaraṇasaṃyogāt /
Rājamārtaṇḍa
RājMār zu YS, 3, 43.1, 6.1 tadevaṃ pūrvāntaviṣayā aparāntaviṣayā madhyabhāvāśca siddhīḥ pratipādyānantaraṃ bhuvanajñānādirūpā bāhyāḥ kāyavyūhādirūpā ābhyantarāḥ parikarmaniṣpannabhūtāś ca maitryādiṣu balāni ityevamādyāḥ samādhyupayoginīś cāntaḥkaraṇabahiḥkaraṇalakṣaṇendriyabhāvāḥ prāṇādivāyubhāvāś ca siddhīś cittadārḍhyāya samādheḥ samāśvāsotpattaye pratipādya idānīṃ svadarśanopayogisabījanirbījasamādhisiddhaye vividhopāyapradarśanāyāha //
RājMār zu YS, 3, 45.1, 6.0 śarīrāntaḥkaraṇeśvaratvam īśitvam //
RājMār zu YS, 3, 48.1, 7.1 indriyajayam abhidhāyāntaḥkaraṇajayam āha //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 36.0 sadādīni viśeṣaṇāni garbhaśrīkāntamiśraiḥ viṣṇusvāmicaraṇapariṇatāntaḥkaraṇaiḥ pratipāditāni //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 9.2, 1.0 nijā svātmīyā svasvātantryollāsitā yeyaṃ svarūpāvimarśasvabhāvā icchāśaktiḥ saṃkucitā satyapūrṇaṃmanyatārūpā aśuddhir āṇavaṃ malaṃ tanmalotthitakañcukapañcakāvilatvāt jñānaśaktiḥ krameṇa bhedasarvajñatvakiṃcijjñatvāntaḥkaraṇabuddhīndriyatāpattipūrvam atyantaṃ saṃkocagrahaṇena bhinnavedyaprathārūpaṃ māyīyaṃ malamaśuddhir eva kriyāśaktiḥ krameṇa bhedasarvakartṛtvakiṃcitkartṛtvakarmendriyarūpasaṃkocagrahaṇapūrvam atyantaṃ parimitatāṃ prāptā śubhāśubhānuṣṭhānamayaṃ kārmaṃ malam apyaśuddhiḥ tayāsamarthasya pūryajñatvakartṛtvavikalpasya tata eva kartavyeṣu laukikaśāstrīyānuṣṭhāneṣv abhilāṣiṇo 'bhīṣṭānavāpter nityam abhilāṣavyākulasya tata eva kṣaṇam apy alabdhasvarūpaviśrānteḥ yadā uktavakṣyamāṇopapattyanubhavāvaṣṭambhato 'bhilāṣavivaśagrāhakābhimānātmā kṣobhaḥ pralīyeta anātmany ātmābhimānanivṛttipuraḥsaram ātmany anātmābhimānopaśāntiparyantena prakarṣeṇa līyeta tadā paramaṃ spandatattvātmakaṃ padaṃ syād asya pratyabhijñāviṣayatāṃ yāyād ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 8.0 bhūrūpādipañcakātmakaṃ meyapadaṃ tatra carantyo bhūcaryas tadā bhogamayyā āśyānībhāvatayā tanmayatvamāpannāḥ bhūcaryaḥ suprabuddhasya citprakāśaśarīratayātmānaṃ darśayantya itareṣāṃ sarvato 'py avacchinnatāṃ prathayantyaḥ sthitāḥ ity evaṃ pramātrantaḥkaraṇabahiṣkaraṇaprameyarūpatayaiva tāni catvāri cakrāṇi guṇādispandamayāny aprabuddhabuddhīṃl laukikāṃs tathā bindunādādiprathāmātrasaṃtuṣṭān yoginas tattattvaprasararūpe saṃsāre pātayanti //
Tantrāloka
TĀ, 3, 41.1 ato 'ntikasthasvakatādṛgindriyaprayojanāntaḥkaraṇairyadā kṛtā /
TĀ, 6, 12.2 antaḥkaraṇatattvasya vāyurāśrayatāṃ gataḥ //
Ānandakanda
ĀK, 1, 20, 21.1 nityānityavivekajño hyantaḥkaraṇanigrahaḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 28.2 dhātvindriyāntaḥkaraṇaprasādaṃ dadyāc ca kāntiṃ dahanapradīptam //
HYP, Caturthopadeśaḥ, 99.1 ghaṇṭādinādasaktastabdhāntaḥkaraṇahariṇasya /
Janmamaraṇavicāra
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 2.0 prāṇāntaḥkaraṇasaṃyogāt na indriyāṇāṃ sphuraṇaṃ bhavet //
MuA zu RHT, 1, 24.2, 5.0 ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti //
MuA zu RHT, 1, 24.2, 5.0 ātmanaḥ prakāśāt prāṇāntaḥkaraṇānāṃ prakāśaḥ prāṇāntaḥkaraṇāni tameva prakāśaṃ prāpyendriyāṇi prakāśayanti //
MuA zu RHT, 1, 25.2, 1.0 adhunā antaḥkaraṇānāṃ pravṛttiṃ darśayati rāgetyādi cidbrahmasaṃsparśāditi cidbrahmaṇi prakāśasvarūpe ātmani yaḥ sparśaḥ tanniṣṭhā tato hetoḥ puruṣā rāgadveṣaviyuktāḥ snehaśatrutvavirahitāḥ syuḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //