Occurrences

Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha

Mahābhārata
MBh, 3, 264, 71.1 harṣam eṣyasi vaidehi kṣipraṃ bhartṛsamanvitā /
MBh, 3, 275, 10.2 gaccha vaidehi muktā tvaṃ yat kāryaṃ tan mayā kṛtam //
Rāmāyaṇa
Rām, Ay, 50, 6.1 ādīptān iva vaidehi sarvataḥ puṣpitān nagān /
Rām, Ay, 53, 24.1 hā rāma rāmānuja hā hā vaidehi tapasvini /
Rām, Ay, 88, 18.1 vaidehi ramase kaccic citrakūṭe mayā saha /
Rām, Ay, 89, 16.2 tvaṃ cānukūlā vaidehi prītiṃ janayatho mama //
Rām, Ay, 96, 23.2 bhṛśaṃ manasi vaidehi vyasanāraṇisambhavaḥ //
Rām, Ay, 109, 25.2 sarvatra yogyaṃ vaidehi tapaḥ kṛtam ivāvyayam //
Rām, Ay, 110, 17.2 aṅgarāgaṃ ca vaidehi mahārham anulepanam //
Rām, Ār, 9, 19.2 anuktenāpi vaidehi pratijñāya tu kiṃ punaḥ //
Rām, Ār, 43, 16.1 nyāsabhūtāsi vaidehi nyastā mayi mahātmanā /
Rām, Ār, 43, 18.2 hiṃsāvihārā vaidehi na cintayitum arhasi //
Rām, Ār, 53, 31.2 alaṃ vrīḍena vaidehi dharmalopakṛtena te //
Rām, Su, 18, 14.1 tvāṃ samāsādya vaidehi rūpayauvanaśālinīm /
Rām, Su, 18, 26.1 na hi vaidehi rāmastvāṃ draṣṭuṃ vāpyupalapsyate /
Rām, Su, 22, 20.1 divyāṅgarāgā vaidehi divyābharaṇabhūṣitā /
Rām, Su, 22, 21.1 kiṃ te rāmeṇa vaidehi kṛpaṇena gatāyuṣā //
Rām, Su, 32, 2.2 vaidehi kuśalī rāmastvāṃ ca kauśalam abravīt //
Rām, Su, 32, 35.2 diṣṭyā jīvasi vaidehi rākṣasīvaśam āgatā //
Rām, Su, 33, 6.1 jānantī bata diṣṭyā māṃ vaidehi paripṛcchasi /
Rām, Su, 33, 56.2 tava nāśaṃ ca vaidehi vālinaśca tathā vadham /
Rām, Su, 33, 73.1 kaurajo nāma vaidehi girīṇām uttamo giriḥ /
Rām, Su, 33, 75.3 viśvāsārthaṃ tu vaidehi bhartur uktā mayā guṇāḥ //
Rām, Su, 34, 38.1 kṣipraṃ drakṣyasi vaidehi rāmaṃ prasravaṇe girau /
Rām, Su, 35, 24.1 drakṣyasyadyaiva vaidehi rāghavaṃ sahalakṣmaṇam /
Rām, Su, 35, 29.2 yāsyāmi paśya vaidehi tvām udyamya vihāyasam //
Rām, Su, 35, 40.2 viśokaṃ kuru vaidehi rāghavaṃ sahalakṣmaṇam //
Rām, Su, 37, 33.2 kṣipram eṣyati vaidehi rākṣasānāṃ nibarhaṇaḥ //
Rām, Yu, 25, 20.2 aviddhena ca vaidehi mantrivṛddhena bodhitaḥ //
Rām, Yu, 38, 25.1 idaṃ vimānaṃ vaidehi puṣpakaṃ nāma nāmataḥ /
Rām, Yu, 101, 4.1 vaidehi kuśalī rāmaḥ sasugrīvaḥ salakṣmaṇaḥ /
Rām, Yu, 107, 34.1 kartavyo na tu vaidehi manyustyāgam imaṃ prati /
Rām, Yu, 111, 3.2 laṅkām īkṣasva vaidehi nirmitāṃ viśvakarmaṇā //
Rām, Yu, 111, 11.1 paśya sāgaram akṣobhyaṃ vaidehi varuṇālayam /
Rām, Yu, 111, 23.1 vaidehi dṛśyate cātra śarabhaṅgāśramo mahān /
Rām, Yu, 111, 29.2 ayodhyāṃ kuru vaidehi praṇāmaṃ punar āgatā //
Rām, Utt, 41, 22.1 apatyalābho vaidehi mamāyaṃ samupasthitaḥ /
Rām, Utt, 41, 26.2 viśrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam //
Rām, Utt, 46, 4.2 asminnimitte vaidehi lokasya vacanīkṛtaḥ //
Rām, Utt, 48, 10.2 viśuddhabhāvā vaidehi sāmprataṃ mayi vartase //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 53.1 ayi māgadhi vaidehi malayāvati yāvani /