Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 2, 6, 42.1 grāmanāriviṣaye strīrājye ca bāhlīke bahavo yuvāno 'ntaḥpurasadharmāṇa ekaikasyāḥ parigrahabhūtāḥ /
KāSū, 4, 2, 55.1 antaḥpurāṇāṃ ca vṛttam eteṣv eva prakaraṇeṣu lakṣayet //
KāSū, 4, 2, 56.3 alaṃkṛtaśca svalaṃkṛtāni cāparāhṇe sarvāṇyantaḥpurāṇyaikadhyena paśyet //
KāSū, 4, 2, 63.1 antaḥpuracāriṇīnāṃ bahir aniṣkramo bāhyānāṃ cāpraveśaḥ /
KāSū, 5, 5, 14.2 prayojyāyāśca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet /
KāSū, 5, 5, 15.1 anyena vā prayojyāṃ saha saṃsṛṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet /
KāSū, 5, 5, 15.2 praṇidhinā cāyatim asyāḥ saṃdūṣya rājani vidviṣṭa iti kalatrāvagrahopāyenainām antaḥpuraṃ praveśayed iti pracchannayogāḥ /
KāSū, 5, 5, 19.1 prattā janapadakanyā daśame ahani kiṃcid aupāyanikam upagṛhya praviśantyantaḥpuram upabhuktā eva visṛjyanta ityāndhrāṇām /
KāSū, 5, 5, 19.2 mahāmātreṣvarāṇām antaḥpurāṇi niśi sevārthaṃ rājānam upagacchanti vātsagulmakānām /
KāSū, 5, 6, 1.1 nāntaḥpurāṇāṃ rakṣaṇayogāt puruṣasaṃdarśanaṃ vidyate patyuścaikatvād anekasādhāraṇatvāccātṛptiḥ /
KāSū, 5, 6, 7.1 nāgarakastu suprāpam apyantaḥpuram apāyabhūyiṣṭhatvān na praviśed iti vātsyāyanaḥ //
KāSū, 5, 6, 14.1 parasparasya kāryāṇi jñātvā cāntaḥpurālayāḥ /
KāSū, 5, 6, 16.1 tatra rājakulacāriṇya eva lakṣaṇyān puruṣān antaḥpuraṃ praveśayanti nātisurakṣatvād āparāntikānām /
KāSū, 5, 6, 16.2 kṣatriyasaṃjñakair antaḥpurarakṣibhir evārthaṃ sādhayantyābhīrakāṇām /
KāSū, 5, 6, 16.4 svair eva putrair antaḥpurāṇi kāmacārair jananīvarjam upayujyante vaidarbhakāṇām /
KāSū, 5, 6, 16.7 parispandāḥ karmakarāścāntaḥpureṣvaniṣiddhā anye api tadrūpāśca saindhavānām /
KāSū, 5, 6, 16.9 puṣpadānaniyogān nagarabrāhmaṇā rājaviditam antaḥpurāṇi gacchanti /
KāSū, 5, 6, 18.1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ /