Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 33.1 śrutvaivamādi kaulīnaṃ praviśyāntaḥpuraṃ nṛpaḥ /
BKŚS, 2, 18.2 devatāyācanavyagrastrīkam antaḥpuraṃ yayau //
BKŚS, 2, 19.2 antaḥpuracarīḥ praiśyāś cacāra paritoṣitāḥ //
BKŚS, 2, 26.1 so 'haṃ paurajanaṃ bhṛtyān antaḥpuravicāriṇaḥ /
BKŚS, 2, 31.2 visṛjya prakṛtī rājā viveśāntaḥpuraṃ tataḥ //
BKŚS, 3, 41.1 pariṇīya tu mātaṅgīm antar antaḥpurād bahiḥ /
BKŚS, 3, 66.2 hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ //
BKŚS, 5, 82.2 pauram antaḥpuraṃ caiva dānādibhir amānayat //
BKŚS, 5, 284.1 sāntaḥpuraparīvāraḥ sadārasacivas tataḥ /
BKŚS, 7, 22.1 antaḥpuraṃ mahīpālaḥ kumāravaṭakām aham /
BKŚS, 8, 4.2 kañcukyādiparīvāram antaḥpuram ataḥ param //
BKŚS, 10, 30.2 abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 10, 119.1 tayoktaṃ kuśalī rājā devyau cāntaḥpurāṇi ca /
BKŚS, 12, 2.2 tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 12, 34.1 yāvad antaḥpurāṭavyau yāvac ca gṛhapakṣiṇaḥ /
BKŚS, 14, 104.2 tataḥ sāntaḥpurāmātyarāṣṭraḥ somānvayo nṛpaḥ //
BKŚS, 15, 17.1 athāntaḥpuram ambāyāḥ padmāvatyāḥ suhṛdvṛtaḥ /
BKŚS, 15, 25.2 devyāḥ niṣkramitaḥ svasmād aham antaḥpurād iti //
BKŚS, 15, 27.1 iti pravṛttavṛttānte matte 'ntaḥpurasāgare /
BKŚS, 15, 47.2 ahaṃ ca varapakṣe tu tātaḥ sāntaḥpuro 'bhavat //
BKŚS, 18, 67.2 asurāntaḥpurākāraṃ prāviśaṃ bhavaneśvaram //
BKŚS, 20, 63.1 yena cāntaḥpurārakṣaparikṣiptena līlayā /
BKŚS, 20, 161.2 vivāhavighnasaṃbhrāntam aikṣe sāntaḥpuraṃ puram //
BKŚS, 20, 190.1 vāyumūlān mayā gatvā vanditāntaḥpurastriyā /
BKŚS, 20, 190.2 vāyumuktā sakhī dṛṣṭā kanyāntaḥpuravartinī //
BKŚS, 20, 303.2 vegavattanayāṃ devīṃ yāntīm antaḥpuraṃ prati //
BKŚS, 20, 314.1 kṣaṇaṃ cāntaḥpure sthitvā niryātaḥ sa mayoditaḥ /
BKŚS, 20, 317.1 athāntaḥpuraniryūhe nirākṛtamahājane /
BKŚS, 24, 10.2 kanyakāntaḥpurād eti yāti svaśayanāsanam //
BKŚS, 24, 70.1 śarīraṃ kāśirājasya rājyam antaḥpuraṃ puram /
BKŚS, 27, 30.2 pure sāntaḥpure ramyaṃ mahāmaham akārayat //
BKŚS, 27, 46.1 tato 'ntaḥpuram ānāyya sā sārdham ṛṣidattayā /
BKŚS, 27, 51.2 bhītāntaḥpuradṛṣṭena cirād idam udīritam //
BKŚS, 27, 56.1 tataḥ sāntaḥpuro rājā sa sadārasuhṛdgaṇaḥ /
BKŚS, 28, 6.1 tenāntaḥpurasaṃcāravārastrīcaraṇocitaḥ /