Occurrences

Buddhacarita
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Ṛtusaṃhāra
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā

Buddhacarita
BCar, 5, 49.1 vibabhau karalagnaveṇuranyā stanavisrastasitāṃśukā śayānā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 14, 6.2 viṣamacchinnadagdhābhā saruk chinnāṃśukā smṛtā //
Bṛhatkathāślokasaṃgraha
BKŚS, 15, 29.1 vyāhṛtā vacanaṃ nādād agād ālambitāṃśukā /
Kumārasaṃbhava
KumSaṃ, 8, 2.1 vyāhṛtā prativaco na saṃdadhe gantum aicchad avalambitāṃśukā /
KumSaṃ, 8, 7.1 śūlinaḥ karataladvayena sā saṃnirudhya nayane hṛtāṃśukā /
Kāvyādarśa
KāvĀ, 1, 84.1 payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā /
Liṅgapurāṇa
LiPur, 1, 29, 17.1 kācittadā taṃ na viveda dṛṣṭvā vivāsanā srastamahāṃśukā ca /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.2 sadyo vasantasamayena samāciteyaṃ raktāṃśukā navavadhūriva bhāti bhūmiḥ //
Bhāratamañjarī
BhāMañj, 13, 1392.2 ekaiva jaratī tatra tasthau śaśisitāṃśukā //
Kathāsaritsāgara
KSS, 2, 1, 24.2 āgādalambuṣā nāma vātavisraṃsitāṃśukā //
KSS, 3, 6, 52.1 sāpi praviṣṭe nṛpatau saṃbhramākalitāṃśukā /
Narmamālā
KṣNarm, 2, 3.2 darśayantī stanābhogam ardhasrastaśiro'ṃśukā //