Occurrences

Buddhacarita
Mahābhārata
Amaruśataka
Liṅgapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Ānandakanda

Buddhacarita
BCar, 6, 57.2 vikīryamāṇāṃśukamantarīkṣe cikṣepa cainaṃ sarasīva haṃsam //
BCar, 6, 59.2 dṛṣṭvāṃśukaṃ kāñcanahaṃsacihnaṃ vanyaṃ sa dhīro 'bhicakāṅkṣa vāsaḥ //
BCar, 6, 63.1 pareṇa harṣeṇa tataḥ sa vanyaṃ jagrāha vāso 'ṃśukamutsasarja /
Mahābhārata
MBh, 3, 146, 27.2 srastāṃśukam ivākṣobhyair nimnagāniḥsṛtair jalaiḥ //
Amaruśataka
AmaruŚ, 1, 75.2 daṣṭāsmītyabhidhāya satvarapadaṃ vyādhūya cīnāṃśukaṃ tanvaṅgyā ratikātareṇa manasā nītaḥ pradīpaḥ śamam //
Liṅgapurāṇa
LiPur, 1, 29, 16.1 kāścittadā taṃ vipine tu dṛṣṭvā viprāṅganāḥ srastanavāṃśukaṃ vā /
Yājñavalkyasmṛti
YāSmṛ, 2, 238.1 vasānastrīn paṇān daṇḍyo nejakas tu parāṃśukam /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 15.2 kirīṭinaṃ kuṇḍalinaṃ caturbhujaṃ pītāṃśukaṃ vakṣasi lakṣitaṃ śriyā //
Bhāratamañjarī
BhāMañj, 1, 242.1 śacīpatiprerito 'tha vāyustasyā varāṃśukam /
Ānandakanda
ĀK, 1, 12, 172.1 pratyagrapuṣpavatyāśca rajasā bhāvitāṃśukam /