Occurrences

Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Ṛtusaṃhāra
Āryāsaptaśatī
Skandapurāṇa (Revākhaṇḍa)

Bṛhatkathāślokasaṃgraha
BKŚS, 5, 237.1 visraṃsamānaraśanaṃ jaghanaṃ malināṃśukam /
Daśakumāracarita
DKCar, 2, 2, 319.1 tatprārthitā cāhaṃ tvatpriyāprahitamiti mamaiva mukhatāmbūlocchiṣṭānulepanaṃ nirmālyaṃ malināṃśukaṃ cānyedyurupāharam //
Kirātārjunīya
Kir, 8, 15.2 samādadhe nāṃśukam āhitaṃ vṛthā viveda puṣpeṣu na pāṇipallavam //
Kir, 8, 51.2 sakhīva kāñcī payasā ghanīkṛtā babhāra vītoccayabandham aṃśukam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 7.2 staneṣu tanvaṃśukamunnatastanā niveśayanti pramadāḥ sayauvanāḥ //
Āryāsaptaśatī
Āsapt, 2, 80.2 khastham avāptum iva tvāṃ tapanāṃśūn aṃśukaṃ pibati //
Āsapt, 2, 88.2 muṣitāsmi tena jaghanāṃśukam api voḍhuṃ naśaktena //
Āsapt, 2, 93.2 śayanaṃ rativivaśatanoḥ smarāmi śithilāṃśukaṃ tasyāḥ //
Āsapt, 2, 311.2 jaghanam anaṃśukam asyāḥ koka ivāśiśirakarabimbam //
Āsapt, 2, 585.1 sanakhapadam adhikagauraṃ nābhīmūlaṃ niraṃśukaṃ kṛtvā /
Āsapt, 2, 601.2 pirya iva jaghanāṃśukam api na nidāghaḥ kṣaṇam api kṣamate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 42, 11.1 yāvatprabuddho vipro 'sau vīkṣyocchiṣṭaṃ tad aṃśukam /