Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa
Kaṭhopaniṣad
Muṇḍakopaniṣad
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Daśakumāracarita
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Śivasūtra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Rasārṇava
Skandapurāṇa
Śivasūtravārtika
Haribhaktivilāsa
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 32, 4.1 tasyāntarātmā tapaḥ /
JUB, 3, 32, 5.1 tapaso 'ntarātmāgniḥ /
JUB, 3, 32, 7.1 tasyāntarātmā tapaḥ /
JUB, 3, 32, 8.1 tapaso 'ntarātmā vidyut /
Kaṭhopaniṣad
KaṭhUp, 4, 1.1 parāñci khāni vyatṛṇat svayaṃbhūs tasmāt parāṅ paśyati nāntarātman /
KaṭhUp, 5, 9.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 10.2 ekas tathā sarvabhūtāntarātmā rūpaṃ rūpaṃ pratirūpo bahiś ca //
KaṭhUp, 5, 11.2 ekas tathā sarvabhūtāntarātmā na lipyate lokaduḥkhena bāhyaḥ //
KaṭhUp, 5, 12.1 eko vaśī sarvabhūtāntarātmā ekaṃ rūpaṃ bahudhā yaḥ karoti /
KaṭhUp, 6, 17.1 aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ /
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 4.2 vāyuḥ prāṇo hṛdayaṃ viśvam asya padbhyāṃ pṛthivī hyeṣa sarvabhūtāntarātmā //
MuṇḍU, 2, 1, 9.2 ataś ca sarvā oṣadhayo rasaś ca yenaiṣa bhūtais tiṣṭhate hy antarātmā //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 2, 10.1 te hocur hantedam amṛtam antarātmann ādadhāmahai /
ŚBM, 2, 2, 2, 10.2 ta idam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhibhaviṣyāma iti //
ŚBM, 2, 2, 2, 14.1 athainaṃ devā antarātmann ādadhata /
ŚBM, 2, 2, 2, 14.2 ta imam amṛtam antarātmann ādhāyāmṛtā bhūtvāstaryā bhūtvā staryānt sapatnān martyān abhyabhavan /
ŚBM, 2, 2, 2, 14.3 tatho evaiṣa etad amṛtam antarātmann ādhatte /
ŚBM, 2, 2, 2, 15.5 tad enam antarātmann ādhatte /
ŚBM, 2, 2, 2, 15.6 so 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 10, 3, 5, 5.1 ayam evākāśo jūr yo 'yam antarātmann ākāśaḥ /
ŚBM, 10, 6, 3, 2.2 yathā vrīhir vā yavo vā śyāmāko vā śyāmākataṇḍulo vaivam ayam antarātman puruṣo hiraṇmayaḥ /
Buddhacarita
BCar, 5, 77.2 avagacchati me yathāntarātmā niyataṃ te 'pi janāstadaṃśabhājaḥ //
Carakasaṃhitā
Ca, Sū., 22, 35.2 kṛtaṃ laṅghanamādeśyaṃ nirvyathe cāntarātmani //
Ca, Nid., 8, 4.1 ta evaṃvidhānāṃ prāṇabhṛtāṃ kṣipramabhinirvartante tad yathā rajastamobhyām upahatacetasām udbhrāntaviṣamabahudoṣāṇāṃ samalavikṛtopahitānyaśucīnyabhyavahārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogamapi ca viṣamamācaratāmanyāśca śarīraceṣṭā viṣamāḥ samācaratāmatyupakṣayādvā doṣāḥ prakupitā rajastamobhyām upahatacetasām antarātmanaḥ śreṣṭhatamamāyatanaṃ hṛdayamupasṛtyopari tiṣṭhante tathendriyāyatanāni ca /
Ca, Vim., 4, 12.2 āturasyāntarātmānaṃ na sa rogāṃścikitsati //
Ca, Śār., 3, 8.2 garbhātmā hyantarātmā yaḥ taṃ jīva ityācakṣate śāśvatam arujam ajaram amaram akṣayam abhedyam achedyam aloḍyaṃ viśvarūpaṃ viśvakarmāṇam avyaktam anādim anidhanam akṣaram api /
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 5, 5.1 tasya puruṣasya pṛthivī mūrtiḥ āpaḥ kledaḥ tejo 'bhisaṃtāpaḥ vāyuḥ prāṇaḥ viyat suṣirāṇi brahma antarātmā /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Lalitavistara
LalVis, 12, 96.2 dusparśa śailaśilavat kaṭhināntarātmā sarpasya vā virasu darśana tādṛśānām //
Mahābhārata
MBh, 1, 51, 3.3 hotā vākyaṃ nātihṛṣṭāntarātmā karmaṇyasmiṃstakṣako naiti tāvat //
MBh, 1, 68, 47.3 antarātmaiva sarvasya putro nāmocyate sadā /
MBh, 1, 119, 38.45 āgatāḥ sma mahābhāge vyākulenāntarātmanā /
MBh, 1, 124, 4.1 tato 'bravīn mahārājaḥ prahṛṣṭenāntarātmanā /
MBh, 1, 136, 1.4 sa tu saṃcintayāmāsa prahṛṣṭenāntarātmanā /
MBh, 1, 162, 18.12 vivasvate jñānabhṛd antarātmane /
MBh, 1, 163, 7.1 sa rājā manmathāviṣṭastadgatenāntarātmanā /
MBh, 1, 196, 14.1 duṣṭena manasā yo vai pracchannenāntarātmanā /
MBh, 2, 11, 6.5 brahmavratam upāssva tvaṃ prayatenāntarātmanā /
MBh, 2, 16, 8.2 antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ /
MBh, 2, 17, 11.2 uvāca māgadhaṃ rājan prahṛṣṭenāntarātmanā //
MBh, 2, 38, 40.1 antarātmani vinihite rauṣi patraratha vitatham /
MBh, 3, 70, 37.2 nalaḥ saṃcodayāmāsa prahṛṣṭenāntarātmanā //
MBh, 3, 98, 8.2 sa vo dāsyati dharmātmā suprītenāntarātmanā //
MBh, 3, 112, 7.2 puṃskokilasyeva ca tasya vāṇī tāṃ śṛṇvato me vyathito 'ntarātmā //
MBh, 3, 150, 10.2 pratyuvāca hanūmantaṃ prahṛṣṭenāntarātmanā //
MBh, 3, 174, 18.2 vṛkodaraḥ parvatakandarāyāṃ viṣādamohavyathitāntarātmā //
MBh, 3, 198, 45.3 darśayatyantarātmānaṃ divā rūpam ivāṃśumān //
MBh, 3, 225, 8.1 provāca dainyābhihatāntarātmā niḥśvāsabāṣpopahataḥ sa pārthān /
MBh, 3, 239, 23.1 āhur daityāśca tāṃ tatra suprītenāntarātmanā /
MBh, 3, 240, 13.2 niḥsnehā dānavāviṣṭāḥ samākrānte 'ntarātmani //
MBh, 3, 240, 32.1 karṇo 'pyāviṣṭacittātmā narakasyāntarātmanā /
MBh, 3, 246, 8.2 atithibhyo dadāvannaṃ prahṛṣṭenāntarātmanā //
MBh, 4, 60, 10.1 śaraprataptaḥ sa tu nāgarājaḥ pravepitāṅgo vyathitāntarātmā /
MBh, 5, 3, 1.3 yathārūpo 'ntarātmā te tathārūpaṃ prabhāṣase //
MBh, 5, 8, 25.2 sukṛtaṃ te kṛtaṃ rājan prahṛṣṭenāntarātmanā /
MBh, 5, 40, 24.2 gobrāhmaṇārthe śastrapūtāntarātmā hataḥ saṃgrāme kṣatriyaḥ svargam eti //
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 42, 24.1 ko hyevam antarātmānaṃ brāhmaṇo hantum arhati /
MBh, 5, 43, 34.2 abhyāvarteta brahmāsya antarātmani vai śritam //
MBh, 6, BhaGī 6, 47.1 yogināmapi sarveṣāṃ madgatenāntarātmanā /
MBh, 6, BhaGī 11, 24.2 dṛṣṭvā hi tvāṃ pravyathitāntarātmā dhṛtiṃ na vindāmi śamaṃ ca viṣṇo //
MBh, 7, 85, 39.1 evaṃ saṃcintayitvā tu vyākulenāntarātmanā /
MBh, 7, 87, 13.2 ā saindhavavadhād rājan sudṛḍhenāntarātmanā //
MBh, 8, 24, 157.2 karṇāya puruṣavyāghra suprītenāntarātmanā //
MBh, 8, 50, 35.2 prasādya dharmarājānaṃ prahṛṣṭenāntarātmanā /
MBh, 9, 52, 15.1 tatastam abhyanujñāpya prahṛṣṭenāntarātmanā /
MBh, 12, 9, 1.2 muhūrtaṃ tāvad ekāgro manaḥśrotre 'ntarātmani /
MBh, 12, 15, 56.1 avadhyaḥ sarvabhūtānām antarātmā na saṃśayaḥ /
MBh, 12, 141, 19.2 śītārtastad vanaṃ sarvam ākulenāntarātmanā //
MBh, 12, 180, 19.2 na pañcasādhāraṇam atra kiṃciccharīram eko vahate 'ntarātmā /
MBh, 12, 180, 20.1 pañcātmake pañcaguṇapradarśī sa sarvagātrānugato 'ntarātmā /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 192, 92.2 vikṛtena ca me dattaṃ viśuddhenāntarātmanā //
MBh, 12, 197, 14.1 antarātmā tathā deham āviśyendriyaraśmibhiḥ /
MBh, 12, 198, 11.2 ninīṣet tat paraṃ brahma viśuddhenāntarātmanā //
MBh, 12, 199, 5.2 tathā karmānugā buddhir antarātmānudarśinī //
MBh, 12, 221, 83.2 tridaśeṣu nivatsyāmo dharmaniṣṭhāntarātmasu //
MBh, 12, 238, 6.1 antarātmani saṃlīya manaḥṣaṣṭhāni medhayā /
MBh, 12, 244, 10.2 ekādaśo 'ntarātmā ca sarvataḥ para ucyate //
MBh, 12, 251, 9.2 na hi duścaritaṃ kiṃcid antarātmani paśyati //
MBh, 12, 276, 32.2 darśayatyantarātmānaṃ divā rūpam ivāṃśumān //
MBh, 12, 287, 39.2 upasthitaṃ karmaphalaṃ viditvā buddhiṃ tathā codayate 'ntarātmā //
MBh, 12, 294, 19.2 hṛdayastho 'ntarātmeti jñeyo jñastāta madvidhaiḥ //
MBh, 12, 294, 31.2 līyante pratilomāni sṛjyante cāntarātmanā //
MBh, 12, 305, 19.2 tathā hi mṛtyuṃ jayati tatpareṇāntarātmanā //
MBh, 12, 305, 20.2 jayecca mṛtyuṃ yogena tatpareṇāntarātmanā //
MBh, 12, 306, 51.1 draṣṭavyau nityam evaitau tatpareṇāntarātmanā /
MBh, 12, 318, 56.2 atra vatsyāmi durdharṣo niḥsaṅgenāntarātmanā //
MBh, 12, 321, 23.1 nārāyaṇaṃ saṃnirīkṣya prasannenāntarātmanā /
MBh, 12, 321, 29.1 sa hyantarātmā bhūtānāṃ kṣetrajñaśceti kathyate /
MBh, 12, 323, 22.2 sutaptaṃ vastapo viprāḥ prasannenāntarātmanā //
MBh, 12, 335, 11.2 bhūtāntarātmā varadaḥ saguṇo nirguṇo 'pi ca /
MBh, 12, 335, 35.2 viśvabhuk sarvabhūtānām antarātmann ayonija //
MBh, 12, 339, 4.1 mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ /
MBh, 13, 11, 8.1 yaścātmani prārthayate na kiṃcid yaśca svabhāvopahatāntarātmā /
MBh, 13, 17, 84.2 mahāvakṣā mahorasko 'ntarātmā mṛgālayaḥ //
MBh, 13, 22, 14.2 prāha vipraṃ tadā vipraḥ suprītenāntarātmanā //
MBh, 13, 53, 58.1 ityevam uktaḥ kuśikaḥ prahṛṣṭenāntarātmanā /
MBh, 13, 113, 10.2 svādhyāyasamupetebhyaḥ prahṛṣṭenāntarātmanā //
MBh, 14, 19, 53.2 naitad adya suvijñeyaṃ vyāmiśreṇāntarātmanā //
MBh, 14, 42, 9.1 antarātmeti cāpyete niyatāḥ pañca vāyavaḥ /
MBh, 14, 47, 16.1 acetanaḥ sattvasaṃghātayuktaḥ sattvāt paraṃ cetayate 'ntarātmā /
MBh, 14, 54, 19.2 na cāpibat sa sakrodhaḥ kṣubhitenāntarātmanā //
Manusmṛti
ManuS, 4, 161.1 yat karma kurvato 'sya syāt paritoṣo 'ntarātmanaḥ /
ManuS, 6, 63.2 yonikoṭisahasreṣu sṛtīś cāsyāntarātmanaḥ //
ManuS, 6, 73.2 dhyānayogena saṃpaśyed gatim asyāntarātmanaḥ //
ManuS, 12, 13.1 jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām /
Rāmāyaṇa
Rām, Bā, 10, 7.2 āhariṣyati taṃ yajñaṃ prahṛṣṭenāntarātmanā //
Rām, Bā, 10, 16.2 sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā //
Rām, Bā, 21, 3.2 dadau kuśikaputrāya suprītenāntarātmanā //
Rām, Bā, 30, 1.2 ūṣatur muditau vīrau prahṛṣṭenāntarātmanā //
Rām, Bā, 32, 21.2 dadau kanyāśataṃ rājā suprītenāntarātmanā //
Rām, Bā, 34, 17.2 gaṅgām ādāya te 'gacchan kṛtārthenāntarātmanā //
Rām, Bā, 47, 20.1 athābravīt suraśreṣṭhaṃ kṛtārthenāntarātmanā /
Rām, Ay, 4, 43.2 dvitīyaṃ me 'ntarātmānaṃ tvām iyaṃ śrīr upasthitā //
Rām, Ār, 34, 20.2 viśrabdhaḥ prahariṣyāmi kṛtārthenāntarātmanā //
Rām, Ki, 9, 24.2 uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā //
Rām, Su, 34, 40.2 rāghavo 'panayed gātrāt tvadgatenāntarātmanā //
Rām, Su, 35, 14.2 antarātmā hi me śuddhastasmiṃśca bahavo guṇāḥ //
Rām, Yu, 12, 6.1 mama cāpyantarātmāyaṃ śuddhaṃ vetti vibhīṣaṇam /
Rām, Yu, 36, 43.1 sa harṣavegānugatāntarātmā śrutvā vacastasya mahārathasya /
Rām, Yu, 56, 19.1 iti bahuvidham ākulāntarātmā kṛpaṇam atīva vilapya kumbhakarṇam /
Rām, Yu, 92, 28.2 nāsya pratyakarod vīryaṃ viklavenāntarātmanā //
Rām, Yu, 95, 20.3 mumoca ca daśagrīvo niḥsaṅgenāntarātmanā //
Rām, Yu, 96, 1.2 dadṛśuḥ sarvabhūtāni vismitenāntarātmanā //
Rām, Yu, 101, 6.2 abravīt paramaprītaḥ kṛtārthenāntarātmanā //
Rām, Yu, 104, 25.2 viveśa jvalanaṃ dīptaṃ niḥsaṅgenāntarātmanā //
Rām, Yu, 106, 8.2 nācintayata tad rakṣastvadgatenāntarātmanā //
Rām, Utt, 2, 28.1 evam uktā tu sā kanyā prahṛṣṭenāntarātmanā /
Rām, Utt, 10, 15.1 tato 'bravīd daśagrīvaḥ prahṛṣṭenāntarātmanā /
Rām, Utt, 44, 9.1 antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm /
Rām, Utt, 78, 21.2 praṇipatya mahādevīṃ sarveṇaivāntarātmanā //
Śvetāśvataropaniṣad
ŚvetU, 3, 13.1 aṅguṣṭhamātraḥ puruṣo 'ntarātmā sadā janānāṃ hṛdaye saṃniviṣṭaḥ /
ŚvetU, 6, 11.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 14.2 āturasyāntarātmānaṃ na sa rogāṃścikitsati //
Bodhicaryāvatāra
BoCA, 5, 43.2 tadeva tāvan niṣpādyaṃ tadgatenāntarātmanā //
Daśakumāracarita
DKCar, 1, 4, 8.2 pitarau tau sābhijñānamanyonyaṃ jñātvā muditāntarātmānau vinītaṃ mām ānandāśruvarṣeṇābhiṣicya gāḍhamāśliṣya śirasyupāghrāya kasyāṃcinmahīruhacchāyāyām upāviśatām //
DKCar, 2, 5, 2.1 tataḥ kṣaṇādevāvanidurlabhena sparśenāsukhāyiṣata kimapi gātrāṇi āhlādayiṣatendriyāṇi abhyamanāyiṣṭa cāntarātmā viśeṣataśca hṛṣitāstanūruhāḥ paryasphuranme dakṣiṇabhujaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 21.2 sā kim āvedyate tubhyam antarātmāsi dehinām //
Kūrmapurāṇa
KūPur, 1, 9, 38.2 sarvabhūtāntarātmā vai paraṃ brahma sanātanam //
KūPur, 1, 11, 90.1 bhūtāntarātmā kūṭasthā mahāpuruṣasaṃjñitā /
KūPur, 1, 15, 192.1 eko 'ntarātmā bahudhā niviṣṭo deheṣu dehādiviśeṣahīnaḥ /
KūPur, 1, 49, 37.2 bhūtāntarātmā bhagavān nārāyaṇa iti śrutiḥ //
KūPur, 2, 3, 13.2 sa jīvaḥ so 'ntarātmeti gīyate tattvacintakaiḥ //
KūPur, 2, 5, 25.1 hiraṇyagarbho jagadantarātmā tvatto 'dhijātaḥ puruṣaḥ purāṇaḥ /
KūPur, 2, 9, 18.1 eko devaḥ sarvabhūteṣu gūḍhaḥ sarvavyāpī sarvabhūtāntarātmā /
KūPur, 2, 37, 120.1 evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā /
Liṅgapurāṇa
LiPur, 1, 26, 8.1 ātmānaṃ cāntarātmānaṃ paramātmānameva ca /
LiPur, 1, 31, 44.1 evaṃ stutvā tu munayaḥ prahṛṣṭairantarātmabhiḥ /
LiPur, 1, 65, 109.1 mahābalo mahātejā hyantarātmā mṛgālayaḥ /
LiPur, 1, 77, 80.1 ātmānaṃ cāntarātmānaṃ yugalaṃ buddhimeva ca /
LiPur, 1, 103, 62.2 suraiś ca mānavaiḥ sarvaiḥ prahṛṣṭenāntarātmanā //
LiPur, 2, 3, 33.1 atīva snehasaṃyuktas tadgatenāntarātmanā /
LiPur, 2, 5, 12.2 daśavarṣasahasrāṇi tatpareṇāntarātmanā //
LiPur, 2, 27, 100.2 mahātmā ca tathā hyātmā hyantarātmā maheśvaraḥ //
Matsyapurāṇa
MPur, 172, 49.2 āsañchubhānīndriyāṇi narāṇāmantarātmasu //
MPur, 175, 46.1 vapurdīptāntarātmānam etatkṛtvā manomayam /
Meghadūta
Megh, Uttarameghaḥ, 33.2 tvām apy asraṃ navajalamayaṃ mocayiṣyaty avaśyaṃ prāyaḥ sarvo bhavati karuṇāvṛttir ārdrāntarātmā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 266.2 sarvasvamapi yo dadyāt kaluṣeṇāntarātmanā /
Suśrutasaṃhitā
Su, Sū., 19, 24.2 teṣāṃ satkārakāmānāṃ prayatetāntarātmanā /
Viṣṇupurāṇa
ViPur, 1, 19, 74.2 rūpāṇi sūkṣmāṇi ca bhūtabhedās teṣvantarātmākhyam atīva sūkṣmam //
ViPur, 4, 2, 79.2 dṛṣṭāḥ sutāstattanayaprasūtiṃ draṣṭuṃ punar vāñchati me 'ntarātmā //
ViPur, 4, 12, 18.1 taddarśanāc ca tasyām anurāgānugatāntarātmā sa nṛpo 'cintayat //
Viṣṇusmṛti
ViSmṛ, 1, 6.2 vedyantarātmā mantrasphigvikṛtaḥ somaśoṇitaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 125.1 anādir ātmā saṃbhūtir vidyate nāntarātmanaḥ /
YāSmṛ, 3, 220.2 evam asyāntarātmā ca lokaś caiva prasīdati //
Śatakatraya
ŚTr, 3, 88.1 maheśvare vā jagatām adhīśvare janārdane vā jagadantarātmani /
Śivasūtra
ŚSūtra, 3, 10.1 raṅgo 'ntarātmā //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 33.1 tam ātmajairdṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim /
BhāgPur, 2, 2, 23.1 yogeśvarāṇāṃ gatim āhurantar bahistrilokyāḥ pavanāntarātmanām /
BhāgPur, 2, 4, 16.1 vicakṣaṇā yaccaraṇopasādanāt saṅgaṃ vyudasyobhayato 'ntarātmanaḥ /
BhāgPur, 3, 9, 12.2 yat sarvabhūtadayayāsadalabhyayaiko nānājaneṣv avahitaḥ suhṛd antarātmā //
BhāgPur, 4, 22, 20.2 ratirdurāpā vidhunoti naiṣṭhikī kāmaṃ kaṣāyaṃ malamantarātmanaḥ //
BhāgPur, 4, 24, 35.2 namo viśvaprabodhāya pradyumnāyāntarātmane //
Bhāratamañjarī
BhāMañj, 13, 1028.2 sarvataḥ pāṇiśirase namaḥ sarvāntarātmane //
BhāMañj, 13, 1137.1 sarvāntarātmatāṃ yātaḥ sarvajñapadamāsthitaḥ /
Garuḍapurāṇa
GarPur, 1, 105, 2.2 evamasyāntarātmā ca lokaścaiva prasaditi //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 2.1 kālye senāṃ kapikulapates tūrṇam udyojayiṣyan dūrībhāvāj janakaduhitur dūyamānāntarātmā /
Hitopadeśa
Hitop, 1, 101.2 anyathaiva hi sauhārdaṃ bhavet svacchāntarātmanaḥ /
Hitop, 3, 118.2 na sāhasaikāntarasānuvartinā na cāpy upāyopahatāntarātmanā /
Hitop, 4, 94.3 tatrābhiṣekaṃ kuru pāṇḍuputra na vāriṇā śuṣyati cāntarātmā //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 39.1 ye smaranti sadā viṣṇuṃ viśuddhenāntarātmanā /
KAM, 1, 181.2 arcanīyo hṛṣīkeśo viśuddhenāntarātmanā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 2.0 tathaiko vaśī sarvabhūtāntarātmā ekaṃ viśvaṃ bahudhā yaḥ karoti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 7.2, 4.2 eko vaśī sarvabhūtāntarātmā /
Rasārṇava
RArṇ, 1, 54.1 gurumārādhayet pūrvaṃ viśuddhenāntarātmanā /
Skandapurāṇa
SkPur, 13, 134.2 sutaiśca mānasaiḥ sarvaiḥ prahṛṣṭenāntarātmanā /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 10.1, 2.0 iti raṅgo 'ntarātmeti jīvaḥ puryaṣṭakātmakaḥ //
ŚSūtraV zu ŚSūtra, 3, 10.1, 5.0 dehāntaraṅge raṅge 'smin nṛtyataḥ svāntarātmani //
ŚSūtraV zu ŚSūtra, 3, 25.1, 2.0 samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā //
Haribhaktivilāsa
HBhVil, 3, 66.3 nātyantaśuddhiṃ labhate 'ntarātmā yathā hṛdisthe bhagavaty anante //
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /
HBhVil, 5, 137.1 sattvarajastamaś cātmāntarātmānau ca tatra hi /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 11.1 aikyaniṣphālanād antarātmavittiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 48.1 etat kathaya me tāta prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 9, 41.2 yajanti tryambakaṃ devaṃ prahṛṣṭenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 19, 41.2 naṣṭe triloke 'rṇavatoyamagne vimārgitoyaughamaye 'ntarātmā //
SkPur (Rkh), Revākhaṇḍa, 69, 12.2 dātavyaṃ pāṇḍavaśreṣṭha viśuddhenāntarātmanā //
SkPur (Rkh), Revākhaṇḍa, 173, 13.1 dadyāt piṇḍaṃ pitṝṇāṃ tu bhāvitenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 193, 3.1 yattvetadbhavatā proktaṃ prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 195, 35.1 sa dhanyo devadevasya prasannenāntarātmanā /