Occurrences

Arthaśāstra
Avadānaśataka
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Daśakumāracarita
Divyāvadāna
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Nibandhasaṃgraha
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 1, 12, 21.1 antargṛhacarāsteṣāṃ kubjavāmanapaṇḍakāḥ /
ArthaŚ, 1, 20, 14.1 antargṛhagataḥ sthavirastrīpariśuddhāṃ devīṃ paśyet //
ArthaŚ, 4, 6, 2.1 kṣīṇadāyakuṭumbam alpanirveśaṃ viparītadeśajātigotranāmakarmāpadeśaṃ pracchannavṛttikarmāṇaṃ māṃsasurābhakṣyabhojanagandhamālyavastravibhūṣaṇeṣu prasaktam ativyayakartāraṃ puṃścalīdyūtaśauṇḍikeṣu prasaktam abhīkṣṇapravāsinam avijñātasthānagamanam ekāntāraṇyaniṣkuṭavikālacāriṇaṃ pracchanne sāmiṣe vā deśe bahumantrasaṃnipātaṃ sadyaḥkṣatavraṇānāṃ gūḍhapratīkārakārayitāram antargṛhanityam abhyadhigantāraṃ kāntāparaṃ paraparigrahāṇāṃ parastrīdravyaveśmanām abhīkṣṇapraṣṭāraṃ kutsitakarmaśāstropakaraṇasaṃsargaṃ virātre channakuḍyacchāyāsaṃcāriṇaṃ virūpadravyāṇām adeśakālavikretāraṃ jātavairāśayaṃ hīnakarmajātiṃ vigūhamānarūpaṃ liṅgenāliṅginaṃ liṅginaṃ vā bhinnācāraṃ pūrvakṛtāpadānaṃ svakarmabhir apadiṣṭaṃ nāgarikamahāmātradarśane gūhamānam apasarantam anucchvāsopaveśinam āvignaṃ śuṣkabhinnasvaramukhavarṇaṃ śastrahastamanuṣyasampātatrāsinaṃ hiṃsrastenanidhinikṣepāpahāraparaprayogagūḍhājīvinām anyatamaṃ śaṅketa //
Avadānaśataka
AvŚat, 2, 3.2 tato yaśomatyā dārikayā bhagavān saśrāvakasaṃghaḥ śvo 'ntargṛhe bhaktenopanimantritaḥ /
Buddhacarita
BCar, 3, 2.2 bahiḥprayāṇāya cakāra buddhimantargṛhe nāga ivāvaruddhaḥ //
Mahābhārata
MBh, 1, 152, 7.3 tūṣṇīm antargṛhaṃ gacchetyabhidhāya dvijottamam /
Rāmāyaṇa
Rām, Ay, 4, 3.1 athāntargṛham āviśya rājā daśarathas tadā /
Saundarānanda
SaundĀ, 6, 35.2 antargṛhādāruruhurvimānaṃ trāsena kinnarya ivādripṛṣṭham //
Daśakumāracarita
DKCar, 2, 2, 107.1 tanmukhena ca sārataḥ karmataḥ śīlataśca sakalameva nagaramavadhārya dhūrjaṭikaṇṭhakalmāṣakālatame tamasi nīlanivasanārdhorukaparihito baddhatīkṣṇakaukṣeyakaḥ phaṇimukhakākalīsaṃdaṃśakapuruṣaśīrṣakayogacūrṇayogavartikāmānasūtrakarkaṭakarajjudīpabhājanabhramarakaraṇḍakaprabhṛtyanekopakaraṇayukto gatvā kasyacillubdheśvarasya gṛhe saṃdhiṃ chittvā paṭabhāsasūkṣmacchidrālakṣitāntargṛhapravṛttir avyatho nijagṛhamivānupraviśya nīvīṃ sāramahatīmādāya niragām //
Divyāvadāna
Divyāv, 3, 191.0 atha vāsavo rājā utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena ratnaśikhī tathāgataḥ samyaksambuddhastenāñjaliṃ praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 3, 205.0 atha dhanasaṃmato rājā utthāyāsanādekāṃsam uttarāsaṅgaṃ kṛtvā yena ratnaśikhī samyaksambuddhastenāñjalim praṇamya ratnaśikhinaṃ samyaksambuddhamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 7, 9.0 anāthapiṇḍado gṛhapatir utthāyāsanād ekāṃsamuttarāsaṃgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhuktena sārdhaṃ bhikṣusaṃghena iti //
Divyāv, 8, 76.0 upasaṃkramya bhagavataḥ pādayor nipatya bhagavantamidamavocan adhivāsayatu asmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 206.1 atrāntare 'nāthapiṇḍadena gṛhapatinā buddhapramukho bhikṣusaṃgho 'ntargṛhe bhaktenopanimantritaḥ //
Divyāv, 13, 328.1 atha śuśumāragirīyakā brāhmaṇagṛhapataya utthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan adhivāsayatvasmākaṃ bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃghena //
Divyāv, 13, 427.1 sa brāhmaṇa āyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryasvāgataḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 13, 441.1 anāthapiṇḍado gṛhapatirutthāyāsanād ekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocat adhivāsayatu me bhagavāñ śvo 'ntargṛhe bhaktena sārdhaṃ bhikṣusaṃgheneti //
Divyāv, 13, 446.1 upasaṃkramyāyuṣmantaṃ svāgatamidamavocat adhivāsayatu me āryaḥ śvo 'ntargṛhe bhakteneti //
Divyāv, 18, 172.1 bhagavān bhikṣusaṃghena sārdhamantargṛhaṃ praviṣṭaḥ pūrvāhṇe nivāsya pātracīvaramādāya //
Divyāv, 18, 180.1 tasya tena gṛhapatinoktam ārya kva gatā bhikṣavaḥ sa kathayaty antargṛhe upanimantritāḥ praviṣṭāḥ //
Divyāv, 18, 219.1 tena samākhyātaṃ buddhapramukhaṃ bhikṣusaṃghamantargṛham upanimantraṇaṃ praviṣṭam //
Divyāv, 18, 599.1 tatastayorevaṃ saṃcintya so 'rhan bhikṣurantargṛhamupanimantrayitvā bhojayitumārabdhaḥ //
Divyāv, 18, 601.1 tatastena dārakeṇainaṃ antargṛhaviśrabdhacārakramam avekṣya nirgacchantaṃ parāpṛṣṭhībhūtvā śarīre 'sya śastraṃ nipātya jīvitād vyaparopayati //
Divyāv, 19, 469.1 śrutvā ca punarasyaitadabhavad bahuśo mayā bhagavānantargṛhe upanimantrya bhojitaḥ //
Suśrutasaṃhitā
Su, Cik., 27, 8.1 viḍaṅgataṇḍulānāṃ droṇaṃ piṣṭapacane piṣṭavad upasvedya vigatakaṣāyaṃ svinnamavatārya dṛṣadi piṣṭam āyase dṛḍhe kumbhe madhūdakottaraṃ prāvṛṣi bhasmarāśāv antargṛhe caturo māsānnidadhyāt varṣāvigame coddhṛtyopasaṃskṛtaśarīraḥ sahasrasampātābhihutaṃ kṛtvā prātaḥprātar yathābalam upayuñjīta jīrṇe mudgāmalakayūṣeṇālavaṇena ghṛtavantamodanamaśnīyāt pāṃśuśayyāyāṃ śayīta tasya māsādūrdhvaṃ sarvāṅgebhyaḥ kṛmayo niṣkrāmanti tānaṇutailenābhyaktasya vaṃśavidalenāpaharet dvitīye pipīlikāstṛtīye yūkāstathaivāpaharet caturthe dantanakharomāṇyavaśīryante /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 38.2, 1.9 yathākāśaṃ kasyacid anavakāśād antargṛhāder nirgatasya sukhātmakaṃ śāntaṃ bhavati tad eva śītoṣṇavātavarṣābhibhūtasya duḥkhātmakaṃ ghoraṃ bhavati tad eva panthānaṃ gacchato vanamārgād bhraṣṭasya diṅmohān mūḍhaṃ bhavati /
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 29, 12.32, 14.0 tu ceti śarīramityādi rasāt antargṛhe //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 18.1 na caikākī bhikṣārthamantargṛhaṃ praviśaty anyatra tathāgatānusmṛtiṃ bhāvayamānaḥ //