Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Tantrākhyāyikā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mukundamālā
Mṛgendratantra
Narmamālā
Nāṭyaśāstravivṛti
Skandapurāṇa
Smaradīpikā
Śukasaptati
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 15.1 pavitram ādāya pradakṣiṇam āvṛtya pratyaṅṅ ādrutyādatte dakṣiṇenāgnihotrahavaṇīṃ savyena śūrpaṃ veṣāya tveti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 17, 10.1 veṣāya tveti praṇītāpraṇayanaṃ camasam ādāya prakṣālayati vānaspatyo 'si devebhyaḥ śundhasveti //
BhārŚS, 1, 18, 11.1 veṣāya tveti śūrpam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 3, 8.1 traidhaṃ vibhajed iti dhānaṃjayyo vasuko'si vasyaṣṭirasi veṣaśrīrasi /
DrāhŚS, 15, 3, 8.2 vasukāya tvā vasyaṣṭaye tvā veṣaśriye tvā /
DrāhŚS, 15, 3, 8.3 vasukaṃ jinva vasyaṣṭiṃ jinva veṣaśriyaṃ jinva /
Gopathabrāhmaṇa
GB, 2, 2, 14, 8.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asīti //
Kauśikasūtra
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 7, 9, 5.1 karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālya //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 2, 8, 8, 30.0 veṣaśriyā veṣaśriyai veṣaśrīṃ jinva //
MS, 2, 8, 8, 30.0 veṣaśriyā veṣaśriyai veṣaśrīṃ jinva //
MS, 2, 8, 8, 30.0 veṣaśriyā veṣaśriyai veṣaśrīṃ jinva //
Pañcaviṃśabrāhmaṇa
PB, 1, 10, 11.0 vasuko 'si vasyaṣṭir asi veṣaśrīr asi savitṛprasūtā bṛhaspataye stuta //
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.2 veṣāya tvā /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
Vaitānasūtra
VaitS, 4, 2, 14.1 hotra āśvināya prasauti vasuko 'si vasyaṣṭir asi veṣaśrīr asi /
VaitS, 4, 2, 14.2 vasukāya tvā vasyaṣṭyai tvā veṣaśriyai tvā /
VaitS, 4, 2, 14.3 vasukaṃ jinva vasyaṣṭiṃ jinva veṣaśriyaṃ jinveti //
Vasiṣṭhadharmasūtra
VasDhS, 2, 21.1 niyatakeśaveṣāḥ sarve vā muktakeśāḥ śikhāvarjam //
VasDhS, 10, 19.1 anunmatta unmattaveṣaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 6.2 karmaṇe vāṃ veṣāya vām //
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
Arthaśāstra
ArthaŚ, 1, 7, 2.1 evaṃ vaśyendriyaḥ parastrīdravyahiṃsāśca varjayet svapnaṃ laulyam anṛtam uddhataveṣatvam anarthyasaṃyogam adharmasaṃyuktam anarthasaṃyuktaṃ ca vyavahāram //
ArthaŚ, 1, 11, 7.1 vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti //
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 4, 7, 22.2 vastraṃ veṣaṃ vibhūṣāṃ vā dṛṣṭvā tadvyavahāriṇaḥ //
ArthaŚ, 4, 8, 12.1 dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ //
ArthaŚ, 14, 1, 2.1 kālakūṭādir viṣavargaḥ śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśaiḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmabhir mlecchajātīyair abhipretaiḥ strībhiḥ puṃbhiśca paraśarīropabhogeṣvavadhātavyaḥ //
Avadānaśataka
AvŚat, 15, 3.2 atha bhagavāñchakraveṣam abhinirmāya taṃ yajñavāṭaṃ divyenāvabhāsenāvabhāsya avataritum ārabdhaḥ /
AvŚat, 15, 3.4 tato bhagavān śakraveṣadhārī prajñapta evāsane niṣaṇṇaḥ /
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
Aṣṭasāhasrikā
ASāh, 11, 5.1 punaraparaṃ subhūte bodhisattvānāṃ mahāsattvānāmimāṃ prajñāpāramitāṃ bhāṣamāṇānāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāmantaśo likhatāṃ ye te gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti śrāvakapratyekabuddhabhūmipratisaṃyuktāḥ tān māraḥ pāpīyān bhikṣuveṣeṇopasaṃkramya upasaṃhariṣyati iha śikṣasva idaṃ likha idamuddiśa idaṃ svādhyāya itaḥ sarvajñatā niṣpatsyate iti /
ASāh, 11, 14.1 punaraparaṃ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣepsyati /
ASāh, 11, 14.5 evaṃ ca punaḥ subhūte māraḥ pāpīyān śramaṇaveṣeṇāgatya bhedaṃ prakṣipya navayānasamprasthitān bodhisattvānalpabuddhikān mandabuddhikān parīttabuddhikān andhīkṛtān avyākṛtān anuttarāyāṃ samyaksaṃbodhau saṃśayaṃ pātayiṣyati /
ASāh, 11, 15.1 punaraparaṃ subhūte māraḥ pāpīyān bhikṣūnnirmāya buddhaveṣeṇāgatya evaṃ mārakarmopasaṃhariṣyati yo bodhisattvo gambhīreṣu dharmeṣu carati sa bhūtakoṭiṃ sākṣātkaroti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 100.0 karmaveṣād yat //
Buddhacarita
BCar, 3, 25.1 kīrṇaṃ tathā rājapathaṃ kumāraḥ paurairvinītaiḥ śucidhīraveṣaiḥ /
BCar, 5, 16.2 puruṣairaparairadṛśyamānaḥ puruṣaścopasasarpa bhikṣuveṣaḥ //
BCar, 8, 10.2 rudannahaṃ tena tu nirjane vane gṛhasthaveṣaśca visarjitāviti //
BCar, 10, 6.1 taṃ jihriyuḥ prekṣya vicitraveṣāḥ prakīrṇavācaḥ pathi maunamīyuḥ /
BCar, 10, 9.2 taṃ bhikṣuveṣaṃ kṣitipālanārhaṃ saṃcukṣubhe rājagṛhasya lakṣmīḥ //
BCar, 10, 32.2 imaṃ hi dṛṣṭvā tava bhikṣuveṣaṃ jātānukampo 'smyapi cāgatāśruḥ //
Carakasaṃhitā
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Lalitavistara
LalVis, 3, 3.1 atha śuddhāvāsakāyikā devaputrā jambudvīpamāgatya divyaṃ varṇamantardhāpya brāhmaṇaveṣeṇa brāhmaṇān vedānadhyāpayanti sma /
Mahābhārata
MBh, 1, 63, 4.3 nānāyudhadharaiścāpi nānāveṣadharaistathā //
MBh, 1, 65, 3.2 niścakrāmāśramāt tasmāt tāpasīveṣadhāriṇī /
MBh, 1, 68, 77.2 kva ca tvam evaṃ kṛpaṇā tāpasīveṣadhāriṇī //
MBh, 1, 76, 12.1 rājavad rūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MBh, 1, 78, 9.9 rājavad rūpaveṣau te kimarthaṃ tvam ihāgataḥ /
MBh, 1, 99, 43.1 yadi me sahate gandhaṃ rūpaṃ veṣaṃ tathā vapuḥ /
MBh, 1, 109, 24.2 muniṃ mūlaphalāhāraṃ mṛgaveṣadharaṃ nṛpa /
MBh, 1, 160, 9.2 svācārā caiva sādhvī ca suveṣā caiva bhāminī //
MBh, 1, 160, 26.3 tasyā rūpeṇa sa girir veṣeṇa ca viśeṣataḥ /
MBh, 1, 186, 13.2 dāsāśca dāsyaśca sumṛṣṭaveṣāḥ bhojāpakāś cāpyupajahrur annam //
MBh, 1, 190, 16.4 tathaiva dāsīśatam agryayauvanaṃ mahārhaveṣābharaṇāmbarasrajam /
MBh, 1, 204, 9.2 veṣam ākṣiptam ādhāya raktenaikena vāsasā //
MBh, 1, 210, 2.9 veṣavaikṛtam āpannaḥ parivrājakarūpadhṛk /
MBh, 1, 210, 2.10 kukurāndhakavṛṣṇīnām ajñāto veṣadhāraṇāt /
MBh, 1, 212, 1.320 yativeṣeṇa nirato vasa tvaṃ rukmiṇīgṛhe /
MBh, 1, 213, 12.51 gopālikānāṃ veṣeṇa gaccha tvaṃ vṛjinaṃ puram /
MBh, 1, 213, 12.54 anyaveṣeṇa tu gatāṃ dṛṣṭvā sā tvāṃ priyaṃ vadet /
MBh, 1, 213, 44.6 strīṇāṃ sahasraṃ gaurīṇāṃ suveṣāṇāṃ suvarcasām //
MBh, 2, 19, 32.1 tāṃstvapūrveṇa veṣeṇa dṛṣṭvā nṛpatisattamaḥ /
MBh, 2, 19, 37.2 vigarhamāṇaḥ kauravya veṣagrahaṇakāraṇāt //
MBh, 3, 40, 2.1 kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham /
MBh, 3, 40, 4.1 devyā sahomayā śrīmān samānavrataveṣayā /
MBh, 3, 40, 4.2 nānāveṣadharair hṛṣṭairbhūtair anugatastadā //
MBh, 3, 40, 5.1 kirātaveṣapracchannaḥ strībhiścānu sahasraśaḥ /
MBh, 3, 40, 17.2 kirātaveṣapracchannaṃ strīsahāyam amitrahā /
MBh, 3, 46, 23.1 kairātaṃ veṣam āsthāya yodhayāmāsa phalgunam /
MBh, 3, 119, 18.2 taṃ paśyatemaṃ sahadevam adya tapasvinaṃ tāpasaveṣarūpam //
MBh, 3, 151, 15.1 muniveṣadharaścāsi cīravāsāśca lakṣyase /
MBh, 3, 186, 115.1 tenaiva bālaveṣeṇa śrīvatsakṛtalakṣaṇam /
MBh, 3, 190, 32.1 tato maṇḍūkarāṭ tāpasaveṣadhārī rājānam abhyagacchat //
MBh, 3, 246, 12.1 bibhraccāniyataṃ veṣam unmatta iva pāṇḍava /
MBh, 3, 262, 30.3 yativeṣapraticchanno jihīrṣus tām aninditām //
MBh, 3, 264, 42.1 bhartṛsmaraṇatanvaṅgī tāpasīveṣadhāriṇī /
MBh, 3, 284, 21.3 kāmayā bhagavan brūhi ko bhavān dvijaveṣadhṛk //
MBh, 3, 298, 13.3 mṛgaveṣeṇa kaunteya jijñāsārthaṃ tava prabho //
MBh, 4, 1, 17.4 akliṣṭaveṣadhārī ca dhārmiko hyanasūyakaḥ /
MBh, 4, 2, 21.12 so 'haṃ klaibyena veṣeṇa ṣaṇḍhako 'ham iti bruvan //
MBh, 4, 4, 41.1 samaveṣaṃ na kurvīta nātyuccaiḥ saṃnidhau haset /
MBh, 4, 8, 2.2 kṛtvā veṣaṃ ca sairandhryāḥ kṛṣṇā vyacarad ārtavat //
MBh, 4, 8, 5.1 tasyā rūpeṇa veṣeṇa ślakṣṇayā ca tathā girā /
MBh, 4, 9, 1.2 sahadevo 'pi gopānāṃ kṛtvā veṣam anuttamam /
MBh, 4, 12, 8.1 sahadevo 'pi gopānāṃ veṣam āsthāya pāṇḍavaḥ /
MBh, 4, 17, 8.1 sa māṃ sairandhriveṣeṇa vasantīṃ rājaveśmani /
MBh, 4, 18, 11.2 sa lokaparibhūtena veṣeṇāste dhanaṃjayaḥ //
MBh, 4, 18, 16.2 āste veṣapraticchannaḥ kanyānāṃ paricārakaḥ //
MBh, 4, 18, 24.2 goṣu goveṣam āyāntaṃ pāṇḍubhūtāsmi bhārata //
MBh, 4, 19, 1.2 ahaṃ sairandhriveṣeṇa carantī rājaveśmani /
MBh, 4, 22, 17.3 tataḥ sa vyāyataṃ kṛtvā veṣaṃ viparivartya ca /
MBh, 4, 23, 5.1 yathā sairandhriveṣeṇa na te rājann idaṃ puram /
MBh, 4, 36, 29.2 ka eṣa veṣapracchanno bhasmaneva hutāśanaḥ //
MBh, 4, 37, 1.2 taṃ dṛṣṭvā klībaveṣeṇa rathasthaṃ narapuṃgavam /
MBh, 4, 37, 9.2 āgataḥ klībaveṣeṇa pārtho nāstyatra saṃśayaḥ //
MBh, 4, 37, 15.1 athaiṣa kaścid evānyaḥ klībaveṣeṇa mānavaḥ /
MBh, 4, 40, 11.1 manye tvāṃ klībaveṣeṇa carantaṃ śūlapāṇinam /
MBh, 4, 49, 15.1 hatāstu pārthena narapravīrā bhūmau yuvānaḥ suṣupuḥ suveṣāḥ /
MBh, 4, 63, 26.2 śṛṅgāraveṣābharaṇā pratyudyātu bṛhannaḍām //
MBh, 4, 63, 27.2 bheryaśca tūryāṇi ca vārijāśca veṣaiḥ parārdhyaiḥ pramadāḥ śubhāśca //
MBh, 4, 66, 7.1 śṛṅgāraveṣābharaṇau rūpavantau yaśasvinau /
MBh, 5, 8, 4.1 svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ /
MBh, 5, 9, 11.1 śṛṅgāraveṣāḥ suśroṇyo bhāvair yuktā manoharaiḥ /
MBh, 5, 15, 27.2 strīveṣam adbhutaṃ kṛtvā sahasāntaradhīyata //
MBh, 5, 19, 10.2 prekṣaṇīyataraṃ rājan suveṣaṃ balavat tadā //
MBh, 5, 33, 92.1 yo noddhataṃ kurute jātu veṣaṃ na pauruṣeṇāpi vikatthate 'nyān /
MBh, 5, 37, 31.2 adeśakālajñam aniṣṭaveṣam etān gṛhe na prativāsayīta //
MBh, 5, 104, 9.1 saptarṣīṇām anyatamaṃ veṣam āsthāya bhārata /
MBh, 5, 104, 15.2 vāsiṣṭhaṃ veṣam āsthāya kauśikaṃ bhojanepsayā //
MBh, 6, 8, 9.2 tulyarūpaguṇopetaṃ samaveṣaṃ tathaiva ca /
MBh, 7, 58, 25.1 yuktābharaṇaveṣasya kaunteyasya mahātmanaḥ /
MBh, 7, 68, 38.1 nānāveṣadharā rājan nānāśastraughasaṃvṛtāḥ /
MBh, 8, 24, 26.1 yena rūpeṇa daityas tu yena veṣeṇa caiva ha /
MBh, 9, 36, 27.1 tatra gatvā munīn dṛṣṭvā nānāveṣadharān balaḥ /
MBh, 9, 44, 50.2 divyapraharaṇopetān nānāveṣavibhūṣitān //
MBh, 9, 44, 88.2 nānāveṣadharāścaiva carmavāsasa eva ca //
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā /
MBh, 12, 56, 52.2 strīr akṣibhiśca sajjante tulyaveṣā bhavanti ca //
MBh, 12, 118, 13.1 cokṣaṃ cokṣajanākīrṇaṃ suveṣaṃ sukhadarśanam /
MBh, 12, 161, 36.1 sucāruveṣābhir alaṃkṛtābhir madotkaṭābhiḥ priyavādinībhiḥ /
MBh, 12, 216, 12.1 tato dadarśa sa baliṃ kharaveṣeṇa saṃvṛtam /
MBh, 12, 221, 66.1 hāvam ābharaṇaṃ veṣaṃ gatiṃ sthitim avekṣitum /
MBh, 12, 221, 67.1 striyaḥ puruṣaveṣeṇa puṃsaḥ strīveṣadhāriṇaḥ /
MBh, 12, 221, 67.1 striyaḥ puruṣaveṣeṇa puṃsaḥ strīveṣadhāriṇaḥ /
MBh, 12, 271, 53.2 jīvāḥ pare tadbalaveṣarūpā vidhiṃ svakaṃ yānti viparyayeṇa //
MBh, 12, 312, 35.1 taṃ cāruveṣāḥ suśroṇyastaruṇyaḥ priyadarśanāḥ /
MBh, 13, 5, 11.1 tato brāhmaṇaveṣeṇa mānuṣaṃ rūpam āsthitaḥ /
MBh, 13, 14, 150.2 śakrāya śakrarūpāya śakraveṣadharāya ca //
MBh, 13, 67, 31.2 suvastraśca suveṣaśca bhavatītyanuśuśruma //
MBh, 13, 78, 25.1 taṃ cāruveṣāḥ suśroṇyaḥ sahasraṃ varayoṣitaḥ /
MBh, 14, 6, 22.2 unmattaveṣaṃ bibhrat sa caṅkramīti yathāsukham /
MBh, 14, 53, 13.2 taistair veṣaiśca rūpaiśca triṣu lokeṣu bhārgava //
MBh, 14, 59, 4.2 nānāveṣākṛtimatāṃ nānādeśanivāsinām //
MBh, 14, 72, 6.1 tathaivāsyartvijaḥ sarve tulyaveṣā viśāṃ pate /
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
MBh, 15, 43, 4.3 tad rūpaveṣavayasaṃ śraddadhyāṃ sarvam eva te //
Manusmṛti
ManuS, 2, 194.1 hīnānnavastraveṣaḥ syāt sarvadā gurusaṃnidhau /
ManuS, 4, 18.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
ManuS, 4, 200.1 aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati /
ManuS, 7, 219.2 veṣābharaṇasaṃśuddhāḥ spṛśeyuḥ susamāhitāḥ //
ManuS, 8, 2.2 vinītaveṣābharaṇaḥ paśyet kāryāṇi kāryiṇām //
Rāmāyaṇa
Rām, Bā, 4, 3.2 agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau //
Rām, Bā, 9, 11.1 tāś citraveṣāḥ pramadā gāyantyo madhurasvaraiḥ /
Rām, Bā, 16, 11.1 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ /
Rām, Bā, 47, 17.2 muniveṣadharo 'halyām idaṃ vacanam abravīt //
Rām, Bā, 47, 19.1 muniveṣaṃ sahasrākṣaṃ vijñāya raghunandana /
Rām, Bā, 47, 25.1 atha dṛṣṭvā sahasrākṣaṃ muniveṣadharaṃ muniḥ /
Rām, Ay, 5, 24.1 tad agryaveṣapramadājanākulaṃ mahendraveśmapratimaṃ niveśanam /
Rām, Ay, 22, 5.3 mahāvanāni carato muniveṣasya dhīmataḥ //
Rām, Ay, 34, 1.1 rāmasya tu vacaḥ śrutvā muniveṣadharaṃ ca tam /
Rām, Ay, 77, 17.1 suveṣāḥ śuddhavasanās tāmramṛṣṭānulepanāḥ /
Rām, Ay, 96, 27.1 upopaviṣṭas tu tadā sa vīryavāṃs tapasviveṣeṇa samīkṣya rāghavam /
Rām, Ay, 101, 6.1 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram /
Rām, Ay, 106, 23.1 taruṇaiś cāruveṣaiś ca narair unnatagāmibhiḥ /
Rām, Ay, 107, 20.1 sa valkalajaṭādhārī muniveṣadharaḥ prabhuḥ /
Rām, Ār, 1, 12.1 rūpasaṃhananaṃ lakṣmīṃ saukumāryaṃ suveṣatām /
Rām, Ār, 44, 31.2 dvijātiveṣeṇa hi taṃ dṛṣṭvā rāvaṇam āgatam /
Rām, Ār, 44, 33.1 dvijātiveṣeṇa samīkṣya maithilī tam āgataṃ pātrakusumbhadhāriṇam /
Rām, Ār, 44, 36.1 tataḥ suveṣaṃ mṛgayāgataṃ patiṃ pratīkṣamāṇā sahalakṣmaṇaṃ tadā /
Rām, Ki, 12, 30.1 alaṃkāreṇa veṣeṇa pramāṇena gatena ca /
Rām, Ki, 17, 19.1 satāṃ veṣadharaṃ pāpaṃ pracchannam iva pāvakam /
Rām, Ki, 20, 23.1 kim apriyaṃ te priyacāruveṣa kṛtaṃ mayā nātha sutena vā te /
Rām, Su, 7, 30.2 sahasraṃ varanārīṇāṃ nānāveṣavibhūṣitam //
Rām, Su, 11, 69.1 kṣudreṇa pāpena nṛśaṃsakarmaṇā sudāruṇālaṃkṛtaveṣadhāriṇā /
Rām, Utt, 57, 24.2 sa ca rakṣaḥ punastatra sūdaveṣam athākarot //
Saundarānanda
SaundĀ, 4, 38.2 vihāya veṣaṃ madanānurūpaṃ satkārayogyaṃ sa vapurbabhāra //
SaundĀ, 5, 1.1 athāvatīryāśvarathadvipebhyaḥ śākyā yathāsvarddhigṛhītaveṣāḥ /
Agnipurāṇa
AgniPur, 13, 13.2 muniveṣāḥ sthitāḥ sarve nihatya bakarākṣasam //
Amarakośa
AKośa, 1, 215.2 strīveṣadhārī puruṣo nāṭyoktau gaṇikājjukā //
AKośa, 2, 364.2 ākalpaveṣau nepathyaṃ pratikarma prasādhanam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 31.2 snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 131.2 grāhitārghādisatkāraḥ kārito veṣam īdṛśam //
BKŚS, 7, 78.2 veṣavāgbuddhisārūpyam ācaran vicared iha //
BKŚS, 8, 3.2 niṣkrāmantaṃ rumaṇvantam āryaveṣasahāyakam //
BKŚS, 13, 1.2 priyāṃ navavadhūveṣāṃ pradoṣe pariṇītavān //
BKŚS, 17, 44.2 mām anulbaṇaveṣaṃ ca vanditvā dattako 'bravīt //
BKŚS, 18, 585.1 vicitrojjvalavarṇaṃ ca suveṣākārabhartṛkam /
BKŚS, 19, 2.2 sahasā pramadāveṣam apaśyaṃ puruṣaṃ puraḥ //
BKŚS, 20, 195.2 āryaveṣaḥ sa tān āha puraḥ sthitvā nirāsanaḥ //
BKŚS, 20, 241.2 sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ //
BKŚS, 20, 303.1 śarapātāntare cāsya vadhūveṣavibhūṣaṇām /
BKŚS, 22, 212.2 apanīya ca taṃ veṣam ācaran majjanādikam //
BKŚS, 23, 14.1 ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ /
BKŚS, 23, 19.1 sa pratīhāraveṣaṃ ca vārabāṇādim aṅgataḥ /
BKŚS, 24, 34.2 eṣā puruṣaveṣeṇa bhūṣitā priyadarśanā //
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 4, 19.4 tvaṃ sakhīveṣadhāriṇā mayā saha tasya mandiraṃ gaccha /
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 2, 90.1 mama tu mandabhāgyasya nindyaveṣam amandaduḥkhāyatanaṃ hariharahiraṇyagarbhādidevatāpavādaśravaṇanairantaryāt pretyāpi nirayaphalam aphalaṃ vipralambhaprāyam īdṛśam idam adharmavartma dharmavatsam ācaraṇīyam āsīt iti pratyākalitasvadurnayaḥ piṇḍīṣaṇḍaṃ viviktametadāsādya paryāptam aśru muñcāmīti //
DKCar, 2, 2, 299.1 atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase //
DKCar, 2, 5, 87.1 ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 197.0 tāvadāvāṃ kāpālikaveṣacchannau devyaiva dīyamānabhikṣau puro bahir upaśmaśānaṃ vatsyāvaḥ //
DKCar, 2, 8, 211.0 atha mahāvrativeṣeṇa māṃ ca putraṃ ca bhikṣāyai praviṣṭau dṛṣṭvā prasnutastanī pratyutthāya harṣākulamabravīt bhagavan ayamañjaliḥ anātho 'yaṃ jano 'nugṛhyatām //
DKCar, 2, 8, 218.0 yadyevamudyāne tiṣṭha iti taṃ jarantamādiśya tatprakāraikapārśve kvacicchūnyamaṭhikāyāṃ mātrāḥ samavatārya tadrakṣaṇaniyuktarājaputraḥ kṛtakuśīlavaveṣalīlaḥ pracaṇḍavarmāṇametyānvarañjayam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Divyāvadāna
Divyāv, 2, 576.0 yasteṣām ṛṣiravavādakaḥ sa kathayati bhagavan mayā anena veṣeṇa mahājanakāyo vipralabdhaḥ //
Divyāv, 8, 331.0 devaṃ tadbhavantaṃ paśyāmi devānyatamaṃ vā manuṣyaveṣadhāriṇam //
Divyāv, 13, 184.1 sā gatā yāvat paśyati muṣitakaṃ tenaiva veṣeṇāvasthitam //
Divyāv, 13, 185.1 sā tvaritatvaritaṃ gatā tasyāḥ kathayati ārye muṣitastenaiva veṣeṇa tiṣṭhatīti //
Divyāv, 19, 542.1 iti viditvā kauśiko brāhmaṇaveṣamabhinirmāya yenānaṅgaṇasya gṛhapater niveśanaṃ tenopasaṃkrāntaḥ //
Harivaṃśa
HV, 10, 41.2 dharmaṃ jaghāna teṣāṃ vai veṣānyatvaṃ cakāra ha //
HV, 25, 10.1 gopālī tv apsarās tasya gopastrīveṣadhāriṇī /
Harṣacarita
Harṣacarita, 1, 50.1 anucitā khalvasya muniveṣasya hārayaṣṭiriva vṛttamuktā cittavṛttiḥ //
Harṣacarita, 1, 106.1 pārśve ca tasya dvitīyam aparasaṃśliṣṭaturaṅgam prāṃśum uttaptatapanīyastambhākāram pariṇatavayasamapi vyāyāmakaṭhinakāyam nīcanakhaśmaśrukeśaṃ śuktikhalatim īṣat tundilaṃ romaśoraḥsthalam anulbaṇodāraveṣatayā jarāmapi vinayamiva śikṣayantaṃ guṇānapi garimāṇamivānayantam mahānubhāvatāmapi śiṣyatāmivānayantam ācārasyāpyācāryakam iva kurvāṇaṃ dhavalavārabāṇadhāriṇaṃ dhautadukūlapaṭṭikāpariveṣṭitamauliṃ puruṣam //
Kirātārjunīya
Kir, 11, 14.2 viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ //
Kir, 13, 64.1 janmaveṣatapasāṃ virodhinīṃ mā kṛthāḥ punar amūm apakriyām /
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kir, 18, 33.2 tavaiva nānyasya jagatsu dṛśyate viruddhaveṣābharaṇasya kāntatā //
Kumārasaṃbhava
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
KumSaṃ, 7, 31.2 sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede //
KumSaṃ, 7, 45.1 taṃ lokapālāḥ puruhūtamukhyāḥ śrīlakṣaṇotsargavinītaveṣāḥ /
Kāmasūtra
KāSū, 2, 5, 35.1 kālayogācca deśād deśāntaram upacāraveṣalīlāś cānugacchanti /
KāSū, 2, 9, 2.1 tatra strīrūpiṇī striyā veṣamālāpaṃ līlāṃ bhāvaṃ mṛdutvaṃ bhīrutvaṃ mugdhatām asahiṣṇutāṃ vrīḍāṃ cānukurvīta //
KāSū, 3, 1, 13.1 tasmāt pradānasamaye kanyām udāraveṣāṃ sthāpayeyuḥ /
KāSū, 3, 3, 3.26 udāraveṣaśca svayam anupahatadarśanaḥ syāt /
KāSū, 4, 1, 24.1 bahubhūṣaṇaṃ vividhakusumānulepanaṃ vividhāṅgarāgasamujjvalaṃ vāsa ityābhigāmiko veṣaḥ /
KāSū, 4, 1, 24.3 tathā śuklānyanyāni puṣpāṇīti vaihāriko veṣaḥ //
KāSū, 4, 1, 39.2 tatrāpi nāyakaparijanādhiṣṭhitāyā nātikālam avasthānam aparivartitapravāsaveṣatā ca //
KāSū, 4, 2, 44.5 maṇḍanakāni veṣān ādareṇa kurvīta /
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
KāSū, 5, 6, 16.3 preṣyābhiḥ saha tadveṣān nāgarakaputrān praveśayanti vātsagulmakānām /
Kātyāyanasmṛti
KātySmṛ, 1, 55.1 vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ /
Kūrmapurāṇa
KūPur, 1, 15, 123.2 siṣevire mahādevīṃ strīveṣaṃ śobhanaṃ gatāḥ //
KūPur, 1, 20, 32.2 parivrājakaveṣeṇa sītāṃ hṛtvā yayau purīm //
KūPur, 1, 24, 70.2 namo bhairavaveṣāya harāya ca niṣaṅgiṇe //
KūPur, 1, 33, 27.2 prādurāsīt svayaṃ prītyā veṣaṃ kṛtvā tu mānuṣam //
KūPur, 1, 47, 58.1 surājahaṃsacalanaiḥ suveṣair madhurasvanaiḥ /
KūPur, 2, 11, 120.1 nārāyaṇo 'pi bhagavāṃstāpasaṃ veṣamuttamam /
KūPur, 2, 15, 18.2 veṣavāgbuddhisārūpyamācaran vicaret sadā //
KūPur, 2, 16, 13.1 aliṅgī liṅgiveṣeṇa yo vṛttimupajīvati /
KūPur, 2, 31, 74.1 āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā /
KūPur, 2, 31, 105.1 ye smaranti mamājasraṃ kāpālaṃ veṣamuttamam /
KūPur, 2, 33, 114.1 gṛhītvā māyayā veṣaṃ carantīṃ vijane vane /
KūPur, 2, 34, 56.2 pūrvaveṣaṃ sa jagrāha devī cāntarhitābhavat //
KūPur, 2, 37, 9.2 strīveṣaṃ viṣṇurāsthāya so 'nugacchati śūlinam //
Laṅkāvatārasūtra
LAS, 2, 138.21 punaraparaṃ mahāmate bodhisattvāś cittamanomanovijñānapañcadharmasvabhāvanairātmyalakṣaṇadvayagatiṃ gatvā parahitahetor anekarūpaveṣadhāriṇo bhavanti /
Liṅgapurāṇa
LiPur, 1, 21, 52.2 citrāya citraveṣāya citravarṇāya medhase //
LiPur, 1, 21, 70.1 namo vikṛtaveṣāya krūrāyāmarṣaṇāya ca /
LiPur, 1, 46, 3.2 nānāveṣadharo bhūtvā sānnidhyaṃ kurute haraḥ //
LiPur, 1, 71, 58.2 nānāpraharaṇopetān nānāveṣadharāṃstadā //
LiPur, 1, 80, 39.2 nānāveṣadharāścānyā nānābhūṣaṇabhūṣitāḥ //
Matsyapurāṇa
MPur, 30, 13.1 rājavadrūpaveṣau te brāhmīṃ vācaṃ bibharṣi ca /
MPur, 174, 46.2 ketuveṣapraticchannaṃ mahākāyaniketanam //
Meghadūta
Megh, Pūrvameghaḥ, 15.2 yena śyāmaṃ vapur atitarāṃ kāntim āpatsyate te barheṇeva sphuritarucinā gopaveṣasya viṣṇoḥ //
Suśrutasaṃhitā
Su, Sū., 29, 3.1 dūtadarśanasambhāṣā veṣāśceṣṭitam eva ca /
Tantrākhyāyikā
TAkhy, 1, 51.1 taṃ ca dṛṣṭvā pratyutpannamatiḥ kauśalād ākalpam apanīya pūrvaprakṛtam eva veṣam āsthāya pādaśaucaśayanādyārambham akarot //
Vaikhānasadharmasūtra
VaikhDhS, 1, 9.3 bahūdakās tridaṇḍakamaṇḍalukāṣāyadhātuvastragrahaṇaveṣadhāriṇo brahmarṣigṛheṣu cānyeṣu sādhuvṛtteṣu māṃsalavaṇaparyuṣitānnaṃ varjayantaḥ saptāgāreṣu bhaikṣaṃ kṛtvā mokṣam eva prārthayante /
Viṣṇupurāṇa
ViPur, 2, 4, 82.1 tulyaveṣāstu manujā devaistatraikarūpiṇaḥ //
ViPur, 3, 12, 3.1 prasnigdhāmalakeśaśca sugandhaścāruveṣadhṛk /
ViPur, 4, 3, 46.1 tatheti tad guruvacanam abhinandya teṣāṃ veṣānyatvam akārayat //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 24, 90.1 sadveṣadhāryeva pātram //
ViPur, 4, 24, 92.1 kapaṭaveṣadhāraṇam eva mahattvahetuḥ //
ViPur, 5, 9, 9.2 ājagāma pralambākhyo gopaveṣatirohitaḥ //
Viṣṇusmṛti
ViSmṛ, 71, 5.1 vayo'nurūpaṃ veṣaṃ kuryāt //
ViSmṛ, 93, 13.1 aliṅgī liṅgiveṣeṇa yo vṛttim upajīvati /
ViSmṛ, 99, 18.1 ācārasevinyatha śāstranitye vinītaveṣe ca tathā suveṣe /
ViSmṛ, 99, 18.1 ācārasevinyatha śāstranitye vinītaveṣe ca tathā suveṣe /
Yājñavalkyasmṛti
YāSmṛ, 1, 123.1 vayobuddhyarthavāgveṣaśrutābhijanakarmaṇām /
Śatakatraya
ŚTr, 2, 92.1 taruṇīveṣoddīpitakāmā vikasajjātīpuṣpasugandhiḥ /
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 14.2 suratasamayaveṣaṃ naiśamāśu prahāya dadhati divasayogyaṃ veśamanyāstaruṇyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 15.2 abhimatarataveṣaṃ nandayantyastaruṇyaḥ saviturudayakāle bhūṣayantyānanāni //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 16.2 pracurakusumatoyaśāntareṇuṃ surabhisuveṣajanaṃ bhajec ca mārgam //
Abhidhānacintāmaṇi
AbhCint, 2, 239.2 pātrāṇi nāṭye 'dhikṛtāstattadveṣastu bhūmikā //
AbhCint, 2, 241.2 bhrabhrubhrūbhṛparaḥ kuṃso naṭaḥ strīveṣadhārakaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 5.2 naradevo 'si veṣeṇa naṭavat karmaṇādvijaḥ //
BhāgPur, 1, 19, 25.2 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ //
BhāgPur, 2, 7, 37.2 lokān ghnatāṃ mativimoham atipralobhaṃ veṣaṃ vidhāya bahu bhāṣyata aupadharmyam //
BhāgPur, 3, 1, 19.2 alakṣitaḥ svair avadhūtaveṣo vratāni cere haritoṣaṇāni //
BhāgPur, 3, 8, 25.2 vicitradivyābharaṇāṃśukānāṃ kṛtaśriyāpāśritaveṣadeham //
BhāgPur, 3, 15, 27.2 devāv acakṣata gṛhītagadau parārdhyakeyūrakuṇḍalakirīṭaviṭaṅkaveṣau //
BhāgPur, 11, 1, 14.1 te veṣayitvā strīveṣaiḥ sāmbaṃ jāmbavatīsutam /
Bhāratamañjarī
BhāMañj, 13, 15.2 vipraveṣaṃ vidhāyāśu jāmadagnyāśramaṃ yayau //
Garuḍapurāṇa
GarPur, 1, 48, 50.2 snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ //
GarPur, 1, 109, 37.1 suveṣaṃ puruṣaṃ dṛṣṭvā bhrātaraṃ yadi vā sutam /
Kathāsaritsāgara
KSS, 1, 4, 49.1 atha tasminmahāveṣo vasantotsavavāsare /
KSS, 1, 7, 77.1 sa cāgatya samāśvāsya strīveṣaṃ taṃ gaṇottamaḥ /
KSS, 1, 7, 81.2 strīveṣaḥ sa dvijastasyā visrambhāspadatāṃ yayau //
KSS, 1, 7, 84.1 tatastasya samutsārya yūnaḥ strīveṣamāśu tam /
KSS, 2, 4, 51.2 unmattaveṣaḥ khalvāṭo hāsyasaṃjananaḥ param //
KSS, 2, 4, 57.2 unmattaveṣo vigaladbāṣpo yaugandharāyaṇaḥ //
KSS, 2, 4, 58.2 pratyabhijñātavānrājā veṣapracchannamāgatam //
KSS, 2, 4, 91.1 taddṛṣṭvā śikṣitāśeṣaveṣayoṣijjagāda tām /
KSS, 2, 4, 166.1 tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
KSS, 2, 4, 168.1 tanmadhye kṛtatadveṣā tvanmātāsau praveśyate /
KSS, 2, 4, 171.2 veṣaṃ māturathaiṣāpi tasthau svargaikasaṃmukhī //
KSS, 2, 4, 173.2 nagnāṃ vikṛtaveṣāṃ ca javādudapatannabhaḥ //
KSS, 2, 4, 180.2 tasthāv adṛṣṭas tanmadhye devaveṣaṃ nivārya tam //
KSS, 2, 5, 145.1 svaśiṣyāveṣasaṃchannaṃ taṃ ca devasmitāgṛhe /
KSS, 2, 5, 146.2 ceṭī devasmitāveṣā sā sādaramapāyayat //
KSS, 2, 5, 174.2 svaṃ veṣaṃ kārayitvā tāṃ niryāhītyavadatstriyam //
KSS, 2, 5, 175.1 sā ca nirgatya rātrau strī tadveṣaiva tato yayau /
KSS, 2, 5, 179.2 svaceṭikābhiḥ sahitā vaṇigveṣaṃ cakāra sā //
KSS, 2, 5, 184.2 kā te vijñaptir astīti vaṇigveṣām uvāca tām //
KSS, 3, 3, 129.1 huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
KSS, 5, 1, 90.2 rājaputrasya veṣeṇa tasthau grāme kvacid bahiḥ //
KSS, 5, 1, 91.1 śivastvavikalaṃ kṛtvā varṇiveṣaṃ viveśa tām /
KSS, 6, 1, 196.2 mittraṃ me bhrātṛjāyāyāstasyā veṣam akārayat //
KSS, 6, 1, 197.1 kṛtatadveṣam enaṃ ca gṛhītvā nagarāntaram /
KSS, 6, 1, 198.1 ahaṃ ca nirgatya tatastayā puruṣaveṣayā /
Mukundamālā
MukMā, 1, 1.1 vande mukundamaravindadalāyatākṣaṃ kundenduśaṅkhadaśanaṃ śiśugopaveṣam /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 3.2 tad āśramapadaṃ bheje svayaṃ tāpasaveṣabhṛt //
Narmamālā
KṣNarm, 2, 6.1 ciraṃ tadarthinaścitravastraveṣavibhūṣitāḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 111.0 kāntaveṣānukāravaddhi na rāmaceṣṭitasyānukāraḥ //
NŚVi zu NāṭŚ, 6, 32.2, 120.0 tadanukāre'pi ca kva nāmāntaraṃ kāntaveṣagatyanukaraṇādau //
NŚVi zu NāṭŚ, 6, 66.2, 10.0 tadveṣadhāriṇo ye naṭāste //
Skandapurāṇa
SkPur, 13, 7.2 devādayaḥ sarvajagannivāsāḥ samāyayurdivyagṛhītaveṣāḥ //
SkPur, 13, 13.1 mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ /
SkPur, 13, 14.2 vahniḥ samabhyetya surendramadhye jvalanpratasthau varaveṣadhārī //
SkPur, 13, 16.1 āpyāyayan sarvasurāsureśānkāntyā ca veṣeṇa ca cārurūpaḥ /
SkPur, 13, 17.1 śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī /
SkPur, 13, 18.2 manoharāv ujjvalacāruveṣāv ājagmatur devasadaḥ suvīrau //
SkPur, 13, 20.2 varānurūpaṃ pravidhāya veṣaṃ vṛndaṃ samāgātpurataḥ surāṇām //
SkPur, 13, 22.1 anye ca devāstridivaukaseśāḥ pṛthakpṛthakcārugṛhītaveṣāḥ /
SkPur, 13, 26.2 sthitaiśca nānāvidharūpaveṣair devāsurāditridivaukasaṃghaiḥ //
SkPur, 19, 27.1 hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ /
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Smaradīpikā, 1, 31.1 mṛdugamanasuśīlā nṛtyagītānuraktā sakalaguṇasuveṣā padminī padmagandhā //
Smaradīpikā, 1, 35.1 kaṭhinaghanakucāḍhyā sundarī bandhaśīlā nikhilaguṇavicitrā citriṇī citraveṣā //
Śukasaptati
Śusa, 17, 3.11 anyadā sabandhanaṃ ṣaṇḍaṃ vidhāya vaṇijārakaveṣadhārī madanāyā veśyāyāḥ kuṭṭinīṃ jagāda asmadīyā balīvardāḥ savastukā prātareṣyanti /
Śusa, 19, 3.6 tatastayā svacchandā svaveṣāṃ kārayitvā bahirniṣkāsitā /
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 71.1 na veṣadhāraṇaṃ siddheḥ kāraṇaṃ na ca tatkathā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 78, 28.2 kulīnāśca suveṣāśca sarvakālaṃ dhanena tu //
SkPur (Rkh), Revākhaṇḍa, 136, 9.1 viditvā cāntaraṃ tasya gṛhītvā veṣamuttamam /
SkPur (Rkh), Revākhaṇḍa, 142, 26.1 sāpaśyat tatra deveśaṃ gopaveṣadharaṃ harim /
SkPur (Rkh), Revākhaṇḍa, 193, 21.2 manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo 'si //
SkPur (Rkh), Revākhaṇḍa, 209, 23.2 krīḍanārthaṃ gatastatra baṭuveṣadharaḥ pṛthak //
SkPur (Rkh), Revākhaṇḍa, 209, 24.1 dṛṣṭvā samāgataṃ tatra baṭuveṣadharaṃ pṛthak /
SkPur (Rkh), Revākhaṇḍa, 227, 28.2 sādhuveṣaṃ samāsthāya vinayena vibhūṣitaḥ //
Sātvatatantra
SātT, 2, 64.2 buddhāvatāram adhigamya kalāv alakṣair veṣair mater ativimohakaraṃ pralobham //