Occurrences

Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Skandapurāṇa
Smaradīpikā
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Vaikhānasagṛhyasūtra
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
Vasiṣṭhadharmasūtra
VasDhS, 10, 19.1 anunmatta unmattaveṣaḥ //
Buddhacarita
BCar, 5, 16.2 puruṣairaparairadṛśyamānaḥ puruṣaścopasasarpa bhikṣuveṣaḥ //
BCar, 8, 10.2 rudannahaṃ tena tu nirjane vane gṛhasthaveṣaśca visarjitāviti //
Mahābhārata
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā /
MBh, 13, 67, 31.2 suvastraśca suveṣaśca bhavatītyanuśuśruma //
MBh, 15, 40, 14.1 yasya vīrasya yo veṣo yo dhvajo yacca vāhanam /
Manusmṛti
ManuS, 2, 194.1 hīnānnavastraveṣaḥ syāt sarvadā gurusaṃnidhau /
Rāmāyaṇa
Rām, Bā, 16, 11.1 yasya devasya yad rūpaṃ veṣo yaś ca parākramaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 31.2 snānaśīlaḥ susurabhiḥ suveṣo 'nulbaṇojjvalaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 195.2 āryaveṣaḥ sa tān āha puraḥ sthitvā nirāsanaḥ //
BKŚS, 20, 241.2 sa tādṛṅmalinaḥ strīṇāṃ yatra veṣo vibhūṣitaḥ //
BKŚS, 23, 14.1 ayam anyaḥ suveṣo 'pi kīnāśavirasākṛtiḥ /
Daśakumāracarita
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
DKCar, 2, 5, 87.1 ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam //
DKCar, 2, 5, 102.1 punastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam //
DKCar, 2, 8, 220.0 avaplutya copavane madanupātināmeṣa panthā dṛśyate iti bruvāṇa eva nālījaṅghasamīkṛtasaikataspṛṣṭapādanyāsayā tamālavīthyā cānuprākāraṃ prācā pratipradhāvitaḥ punar avācocciteṣṭakacitatvād alakṣyapātena pradrutya laṅghitaprākāravaprakhātavalayaḥ tasyāṃ śūnyamaṭhikāyāṃ tūrṇameva praviśya pratimuktapūrvaveṣaḥ saha kumāreṇa matkarmatumularājadvāri duḥkhalabdhavartmā śmaśānoddeśamabhyagām //
Kirātārjunīya
Kir, 11, 14.2 viruddhaḥ kevalaṃ veṣaḥ saṃdehayati me manaḥ //
Kir, 16, 19.2 nūnaṃ tathā naiṣā yathāsya veṣaḥ pracchannam apy ūhayate hi ceṣṭā //
Kumārasaṃbhava
KumSaṃ, 7, 22.2 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
KumSaṃ, 7, 31.2 sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede //
Kāmasūtra
KāSū, 3, 3, 3.26 udāraveṣaśca svayam anupahatadarśanaḥ syāt /
KāSū, 4, 1, 24.1 bahubhūṣaṇaṃ vividhakusumānulepanaṃ vividhāṅgarāgasamujjvalaṃ vāsa ityābhigāmiko veṣaḥ /
KāSū, 4, 1, 24.3 tathā śuklānyanyāni puṣpāṇīti vaihāriko veṣaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 55.1 vinītaveṣo nṛpatiḥ sabhāṃ gatvā samāhitaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 239.2 pātrāṇi nāṭye 'dhikṛtāstattadveṣastu bhūmikā //
Bhāgavatapurāṇa
BhāgPur, 1, 19, 25.2 alakṣyaliṅgo nijalābhatuṣṭo vṛtaśca bālairavadhūtaveṣaḥ //
BhāgPur, 3, 1, 19.2 alakṣitaḥ svair avadhūtaveṣo vratāni cere haritoṣaṇāni //
Garuḍapurāṇa
GarPur, 1, 48, 50.2 snātaścaiva suveṣaśca dhūpo deyaśca gugguluḥ //
Kathāsaritsāgara
KSS, 1, 4, 49.1 atha tasminmahāveṣo vasantotsavavāsare /
KSS, 1, 7, 81.2 strīveṣaḥ sa dvijastasyā visrambhāspadatāṃ yayau //
KSS, 2, 4, 51.2 unmattaveṣaḥ khalvāṭo hāsyasaṃjananaḥ param //
KSS, 2, 4, 57.2 unmattaveṣo vigaladbāṣpo yaugandharāyaṇaḥ //
KSS, 2, 4, 166.1 tataḥ sa devaveṣas tāṃ lohajaṅgho 'bravītpriyām /
KSS, 3, 3, 129.1 huṃ jñātametadartho 'yaṃ veṣastatra ca mā sma gāḥ /
Skandapurāṇa
SkPur, 13, 13.1 mahāmahīdhrocchrayapīnagātraḥ svarṇādiratnācitacāruveṣaḥ /
SkPur, 13, 17.1 śyāmāṅgayaṣṭiḥ suvicitraveṣaḥ sarvasragābaddhasugandhamālī /
SkPur, 19, 27.1 hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ /
Smaradīpikā
Smaradīpikā, 1, 16.1 mṛducapalasuśīlaḥ komalāṅgaḥ suveṣaḥ sakalaguṇanidhānaṃ satyavādī śaśo 'sau //
Śukasaptati
Śusa, 23, 5.3 haropayāne tvaritā babhūva strīṇāṃ priyālokaphalo hi veṣaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 193, 21.2 manuṣyarūpaṃ tava rājaveṣo mūḍheṣu sarveśvara pādapo 'si //