Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 37.2 aṣṭamaṃ nāradīyaṃ tu proktaṃ vai pañcaviṃśatiḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 41.2 tadekāśītisāhasraṃ saṃkhyayā vai nirūpitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 8.2 vividhāṃśca vinodānvai kurvāṇeṣu vinodiṣu //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.1 sadyojātāya devāya vāmadevāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.1 bhūrbhuvāya namastubhyaṃ rāmajyeṣṭhāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.2 namaste bhadrakālāya kalirūpāya vai namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 48.2 ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.2 sa imāṃ prāpsyate kanyāṃ nānyathā vai surottamāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.1 tato devāsurāḥ sarve kanyāṃ vai samupāgaman /
SkPur (Rkh), Revākhaṇḍa, 8, 4.1 tato 'haṃ vismayāviṣṭastaṃ bakaṃ samudīkṣya vai /
SkPur (Rkh), Revākhaṇḍa, 8, 8.1 tava mātā pitāhaṃ vai viśvasya ca mahāmune /
SkPur (Rkh), Revākhaṇḍa, 9, 17.2 tairvinā devadeveśa nāhaṃ kiṃcit smarāmi vai //
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 10, 62.1 kīṭāḥ pataṃgāśca pipīlikāśca ye vai mriyante 'mbhasi narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 71.1 anyadvai japyasaṃsthānaṃ sūktamāraṇyakaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 11, 75.1 evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 11, 81.2 tato vṛṣṭyā tu teṣāṃ vai vartanaṃ samajāyata //
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 14, 20.1 bhagaliṅgāṅkitaṃ sarvaṃ vyāptaṃ vai parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 14, 29.2 kathaṃ vai nirdahiṣyāmi jagad etajjagatpate //
SkPur (Rkh), Revākhaṇḍa, 15, 39.2 jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 18.2 dadahur vai jagatsarvamādityā rudrasambhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 19.1 ādityānāṃ raśmayaśca saṃspṛṣṭā vai parasparam /
SkPur (Rkh), Revākhaṇḍa, 17, 22.2 cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 19, 20.2 vyacaraṃ vai tamobhūte sarvataḥ salilāvṛte //
SkPur (Rkh), Revākhaṇḍa, 19, 55.2 tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca //
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 32.2 tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 35.2 stuvanvai tatra paśyāmi vāripūrṇāṃstato ghaṭān //
SkPur (Rkh), Revākhaṇḍa, 20, 36.2 upāsarpaṃ tatastasya pārśvaṃ vai puruṣasya hi //
SkPur (Rkh), Revākhaṇḍa, 20, 53.1 pañcamaṃ jātakarma syānnāma vai ṣaṣṭhamucyate /
SkPur (Rkh), Revākhaṇḍa, 20, 54.1 navamaṃ vai cūḍakarma daśamaṃ mauñjibandhanam /
SkPur (Rkh), Revākhaṇḍa, 20, 60.2 śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet //
SkPur (Rkh), Revākhaṇḍa, 20, 74.1 caturastāṃśca vai kumbhān paśyāmi tatra bhārata /
SkPur (Rkh), Revākhaṇḍa, 20, 74.2 na ca paśyāmi tāṃ devīṃ gatā vai kutracicca te //
SkPur (Rkh), Revākhaṇḍa, 21, 12.2 atra praṇavarūpo vai sthāne tiṣṭhatyumāpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 39.1 tasya puṇyaphalaṃ yadvai tannibodha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 54.2 pitaro dvādaśābdāni tarpitāstu bhavanti vai //
SkPur (Rkh), Revākhaṇḍa, 21, 66.2 sarve samāgatāstāṃ vai paśyanti hyamareśvare //
SkPur (Rkh), Revākhaṇḍa, 21, 78.1 eṣā vai vastrasambhūtā narmadātoyasambhavā /
SkPur (Rkh), Revākhaṇḍa, 22, 5.1 tathā vai gārhapatyo 'gnirjajñe putradvayaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 22, 10.1 tāsu vai cintitān putrān agryān utpādayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 22, 11.2 etāstu dhiṣṇināmnyo vai bhaviṣyanti saridvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 16.1 etāḥ ṣoḍaśā nadyo vai bhāryārthaṃ saṃvyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 17.1 vyabhicārāt tu bhartur vai narmadādyāsu dhiṣṇiṣu /
SkPur (Rkh), Revākhaṇḍa, 22, 20.2 tāḍitāste surāstrastā viṣṇuṃ vai śaraṇaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 13.2 sarvapāpavinirmukto yāti vai śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 25, 1.2 oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 26, 28.1 tena vai sutapastaptaṃ daśavarṣaśatāni hi /
SkPur (Rkh), Revākhaṇḍa, 26, 29.1 purāṇi tānyabhedyāni dadau kāmagamāni vai /
SkPur (Rkh), Revākhaṇḍa, 26, 54.2 tāsāṃ vai tejasā caiva bhramate tripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 82.2 nāradasya vacaḥ śrutvā kañcukiṃ samudīkṣya vai //
SkPur (Rkh), Revākhaṇḍa, 26, 107.2 naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān //
SkPur (Rkh), Revākhaṇḍa, 26, 113.2 tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 123.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije //
SkPur (Rkh), Revākhaṇḍa, 26, 133.2 madhukākhyāṃ tu lalitāmārādhayati yena vai //
SkPur (Rkh), Revākhaṇḍa, 26, 137.1 pādau namaḥ śivāyeti meḍhre vai manmathāya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 40.1 nṛtyanvai vyāptadigdeśaḥ kāntāreṣvabhidhāvati /
SkPur (Rkh), Revākhaṇḍa, 28, 79.1 haraṃ gadgadayā vācā stuvanvai śaraṇaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 28, 105.1 akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 28, 139.2 kāveryāḥ pūrvabhāge ca tīrthaṃ vai mātṛkeśvaram //
SkPur (Rkh), Revākhaṇḍa, 28, 141.2 tasya yāmyavibhāge ca tīrthaṃ vai capaleśvaram //
SkPur (Rkh), Revākhaṇḍa, 29, 30.2 tasya puṇyaphalaṃ yadvai tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 29, 39.1 gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 44.1 tathāmareśvare yāmye liṅgaṃ vai capaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 30, 5.1 dhyāyanvai sa mahādevaṃ nirāhāro yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 30, 5.2 uvāsa tīrthe tasmin vai yāvatprāṇaparikṣayam //
SkPur (Rkh), Revākhaṇḍa, 31, 3.2 atra tīrthe vidhānena cintayan vai maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 32, 9.3 prāptaṃ vai yatphalaṃ tasya prasādaṃ kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 32, 22.1 eṣa te kathitaḥ praśnaḥ pṛṣṭo yo vai yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 8.1 ramate sa tayā sārddhaṃ kāle vai nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 33, 10.2 prārthyamānāpi rājanvai nātmānaṃ dātumicchati //
SkPur (Rkh), Revākhaṇḍa, 33, 39.2 dadāmi rucirāpāṅgīṃ nānyathā karavāṇi vai //
SkPur (Rkh), Revākhaṇḍa, 33, 40.2 kathayitvā vivāhena yojayāmāsurāśu vai //
SkPur (Rkh), Revākhaṇḍa, 34, 19.2 dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 34, 22.2 uṣitvāyāti martye vai vedavedāṅgavid bhavet //
SkPur (Rkh), Revākhaṇḍa, 36, 7.1 narmadātaṭamāśritya toṣayanvai maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 36, 13.1 toṣayan vai jagannāthaṃ tato yāto hi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 37, 14.1 cerurvai tatra vipulaṃ tapaḥ siddhimavāpnuvan /
SkPur (Rkh), Revākhaṇḍa, 37, 21.1 devatīrthasya nikhilā yathā vai śaṅkarācchrutā /
SkPur (Rkh), Revākhaṇḍa, 38, 4.2 sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 10.2 vimānastho mahādevo gacchanvai hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 38, 15.2 nānyo devo na vai dharmo jñāyate śailanandini //
SkPur (Rkh), Revākhaṇḍa, 38, 22.2 tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 22.2 tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 23.3 akṛtvādhaśva vai tāsāṃ mānaṃ surasupūjitam //
SkPur (Rkh), Revākhaṇḍa, 38, 27.2 nūpuradhvaninighoṣaiḥ kampayan vai vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 38, 29.1 mahāḍamarughoṣeṇa kampayan vai vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 38, 38.2 jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam //
SkPur (Rkh), Revākhaṇḍa, 38, 69.1 yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 36.2 tṛptā rohanti vai svarge dhyāyanto 'sya manorathān //
SkPur (Rkh), Revākhaṇḍa, 41, 19.2 vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 28.1 sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte /
SkPur (Rkh), Revākhaṇḍa, 42, 14.2 apavitro mayā bhadre svapno dṛṣṭo 'dya vai niśi /
SkPur (Rkh), Revākhaṇḍa, 42, 19.1 tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 42, 24.2 tāni sarvāṇi rakṣantu tyaktaṃ vai bālakaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 42, 32.1 caranvai gaganād yena pātito dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 42, 37.2 vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 38.2 kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti //
SkPur (Rkh), Revākhaṇḍa, 43, 16.1 vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet /
SkPur (Rkh), Revākhaṇḍa, 43, 22.2 aṣṭāviṃśatirvai koṭyo narakāṇāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 43, 24.1 tallabdhvā madamātsaryaṃ yo vai tyajati mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 6.2 hṛcchobhāṃ ca prakurvāṇān vai jayantībhiruccakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 19.1 mantrayanti ca yāvad vai tāvaccāramukheritam /
SkPur (Rkh), Revākhaṇḍa, 46, 25.2 nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara /
SkPur (Rkh), Revākhaṇḍa, 46, 38.2 gṛhītvā śakrabhāryāṃ sa gato vai dānavottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 6.1 kimatrāgamanaṃ devāḥ sarveṣāṃ vai vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 49, 10.1 manohāri yataḥ sthānaṃ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 38.2 śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 45.2 gāyatryaṃ vai madhu caiva maṇḍalabrāhmaṇāni ca //
SkPur (Rkh), Revākhaṇḍa, 53, 29.2 teṣāṃ madhye sa vai viddha ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 10.2 vilalāpāturā mātā kva gato māṃ vihāya vai /
SkPur (Rkh), Revākhaṇḍa, 54, 25.3 nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 58.2 dṛṣṭvā caiva tu tat tīrthaṃ bhrāntirjātā nṛpasya vai //
SkPur (Rkh), Revākhaṇḍa, 54, 59.1 tato vismayamāpannaścintayanvai muhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 4.3 adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 55, 23.1 kadā paśyati tīrthaṃ vai kadā nastārayiṣyati /
SkPur (Rkh), Revākhaṇḍa, 56, 3.3 devaiḥ sarvairmahābhāgā sarvalokahitāya vai //
SkPur (Rkh), Revākhaṇḍa, 56, 74.1 tasyāstadvacanaṃ śrutvā śabarī śābarāya vai /
SkPur (Rkh), Revākhaṇḍa, 56, 110.1 snāti vai śūlabhede tu devanadyāṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 57, 22.3 kṛtāpakṛtakarmā vai vratadānair viśudhyati //
SkPur (Rkh), Revākhaṇḍa, 59, 12.2 sa samagrasya vedasya phalamāpnoti vai nṛpa //
SkPur (Rkh), Revākhaṇḍa, 60, 48.2 vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai //
SkPur (Rkh), Revākhaṇḍa, 60, 72.1 ṣaṣṭhyāṃ sūryadine bhaktyā vyatīpāte ca vai dhṛtau /
SkPur (Rkh), Revākhaṇḍa, 60, 74.2 kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanam eva ca //
SkPur (Rkh), Revākhaṇḍa, 61, 2.1 purā śakreṇa tatraiva tapo vai duratikramam /
SkPur (Rkh), Revākhaṇḍa, 61, 5.2 upoṣya vai naro bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 62, 1.3 yatra vai nihatāstāta dānavāḥ sapadānugāḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 11.2 santatervai na vicchedaḥ saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 67, 26.2 pāṇibhyāṃ na spṛśed yo vai vṛṣabhasya śirastathā //
SkPur (Rkh), Revākhaṇḍa, 69, 7.1 maṅgalo 'pi mahātmā vai sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 69, 8.1 sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 69, 8.2 tatra tīrthe tu vai rājanbrāhmaṇānprīṇayetsudhīḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 5.1 śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 72, 52.2 sauparṇarūpiṇaste vai dṛśyante nāgamaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 74, 1.3 sarvapāpaharaṃ martye nāmnā vai gautameśvaram //
SkPur (Rkh), Revākhaṇḍa, 75, 1.3 śaṅkhacūḍasya nāmnā vai prasiddhaṃ bhūmimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 76, 1.3 parāśaro mahātmā vai narmadāyāstaṭe śubhe //
SkPur (Rkh), Revākhaṇḍa, 76, 8.3 parāśaro mahātmā vai sthāpayāmāsa pārvatīm //
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 76, 20.1 viprā udaṅmukhāḥ kāryāḥ svayaṃ vai dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 4.2 toṣitaḥ paśubhartā vai nāradena yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 78, 11.2 martye vā bhrama vai yoginna kenāpi nivāryase //
SkPur (Rkh), Revākhaṇḍa, 78, 18.2 śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 78, 22.2 avāptaṃ tena vai sarvaṃ yaḥ karotīśvarālaye //
SkPur (Rkh), Revākhaṇḍa, 79, 4.2 nāsau vaivasvataṃ devaṃ paśyed vai janmasaptatim //
SkPur (Rkh), Revākhaṇḍa, 83, 5.1 pulastyo brahmaṇaḥ putro viśravāstasya vai sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 7.2 vibhīṣaṇena vai pāpo mandodaryā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 10.3 etairanyaiḥ sahāyaiśca rāmacandreṇa vai jitaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 46.3 asthikṣepāya vai rājanhanūmanteśvare jale //
SkPur (Rkh), Revākhaṇḍa, 83, 67.1 tatkṣepaṇārthaṃ vai tāta preṣayādya dvijottamam /
SkPur (Rkh), Revākhaṇḍa, 83, 74.1 āśvinasyāsite pakṣe tripurāristu vai tithau /
SkPur (Rkh), Revākhaṇḍa, 83, 92.2 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 3.1 hateṣu teṣu vai tatra rakṣaṇāya divaukasām /
SkPur (Rkh), Revākhaṇḍa, 84, 14.2 tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 84, 38.1 yāvaccandraśca sūryaśca yāvad vai divi tārakaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 86.1 pakṣānte 'tha vyatīpāte vai dhṛtau ravisaṃkrame /
SkPur (Rkh), Revākhaṇḍa, 87, 3.2 mucyate tatkṣaṇān martyaḥ snāto vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 87, 5.1 snātvā dānaṃ ca vai dadyād arcayed girijāpatim /
SkPur (Rkh), Revākhaṇḍa, 90, 1.3 jalaśāyīti vai nāma vikhyātaṃ vasudhātale //
SkPur (Rkh), Revākhaṇḍa, 90, 75.2 vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai //
SkPur (Rkh), Revākhaṇḍa, 95, 3.2 jñānaṃ tasyaiva yo rājanbhaktimānvai janārdane //
SkPur (Rkh), Revākhaṇḍa, 95, 19.2 kārayetpiṇḍadānaṃ vai bhāskare kutapasthite //
SkPur (Rkh), Revākhaṇḍa, 96, 1.3 ṛṣikoṭiḥ samāyātā yatra vai kurunandana //
SkPur (Rkh), Revākhaṇḍa, 97, 2.2 kasmādvai vyāsatīrthaṃ tadantarikṣe vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 97, 28.1 dūtaṃ vai preṣayāmyadya vasurājñaḥ samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 34.2 likhite bhūrjapatre tu lekhe vai lekhakena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 74.1 pitāmahena vai bālo garbhādhānādisaṃskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 146.1 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 170.1 yastu vai pāṇḍuro vaktre lalāṭe pādayostathā /
SkPur (Rkh), Revākhaṇḍa, 97, 170.2 lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 170.2 lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 98, 17.1 anyāni yāni tīrthāni kāle tāni phalanti vai /
SkPur (Rkh), Revākhaṇḍa, 99, 2.3 vāsukīśasthāpito vai vistarādvada me guro //
SkPur (Rkh), Revākhaṇḍa, 99, 3.2 etatsarvaṃ samāsthāya nṛtyaṃ śambhuścakāra vai //
SkPur (Rkh), Revākhaṇḍa, 101, 2.2 tapaścīrṇaṃ purā rājanbalabhadreṇa tatra vai //
SkPur (Rkh), Revākhaṇḍa, 101, 5.1 yastatra snāti vai bhaktyā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 102, 2.1 anapatyā yā ca nārī snāyād vai pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 103, 1.3 yacchrutaṃ vai mayā rājañchivasya vadataḥ purā //
SkPur (Rkh), Revākhaṇḍa, 103, 32.2 snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 59.3 etadvai śrotumicchāmi hyaśeṣaṃ kathayantu me //
SkPur (Rkh), Revākhaṇḍa, 103, 61.2 etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 99.2 gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 115.2 na dṛṣṭastena vai putraḥ kāṣṭhaiḥ saṃchādito 'vaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 21.1 vallabhā jāyate sā tu bhartur vai rohiṇī yathā /
SkPur (Rkh), Revākhaṇḍa, 108, 21.2 tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai //
SkPur (Rkh), Revākhaṇḍa, 109, 6.1 hastyaśvarathapattyoghaiḥ pūrayanvai diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 111, 3.2 devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 111, 5.2 na śobhate muhūrtaṃ vai tathā senā vināyakā //
SkPur (Rkh), Revākhaṇḍa, 118, 12.2 paraṃ hi sukhamutsṛjya karśayanvai kalevaram //
SkPur (Rkh), Revākhaṇḍa, 118, 16.1 pūjayanvai mahādevaṃ skandatīrthaṃ samāsadat /
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 118, 29.1 avagāhya tataḥ peyā āpo vai nānyathā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 12.2 bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 122, 12.1 pañcayajñavidhānāni kārayedvai yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 122, 19.2 sa mṛto jāyate śvā vai gatirūrdhvā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 125, 9.2 paścātprajāpatirbhūyaḥ kālaḥ kālāntareṇa vai //
SkPur (Rkh), Revākhaṇḍa, 126, 13.1 na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 5.2 prāyaścittaṃ vadiṣyanti te vai nirayagāminaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 10.2 garutmato vai vinatā sarpāṇāṃ kadrureva ca //
SkPur (Rkh), Revākhaṇḍa, 133, 9.2 yo yamicchati kāmaṃ vai taṃ taṃ tasya dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 142, 49.1 pūrvaṃ dattā svayaṃ deva jānakī janakena vai /
SkPur (Rkh), Revākhaṇḍa, 142, 82.2 tena te sadṛśāḥ syur vai devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 11.1 te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai /
SkPur (Rkh), Revākhaṇḍa, 146, 74.1 akṣayaṃ tatra vai sarvaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 83.2 yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 146, 98.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 146, 100.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 148, 25.2 iha mānuṣyaloke vai rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 40.3 vṛttaṃ vai kathyatāmetadvāyasāvaviśaṅkayā //
SkPur (Rkh), Revākhaṇḍa, 155, 68.1 mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 155, 111.2 etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam //
SkPur (Rkh), Revākhaṇḍa, 155, 115.2 ārogyaṃ bhāskarādiccheddhanaṃ vai jātavedasaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 30.1 bhikṣāmātraṃ tathānnaṃ ye te 'pi svaryānti vai narāḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 41.1 sapta janmāni tasyaiva viyogo na ca vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 159, 22.1 avikreyān vikrayan vai vikaṭākṣo bhavennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 29.1 kṛtvā vai yonimāpnoti tairaścīṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 60.2 patanti tatra vai martyāḥ krandanto bhṛśadāruṇam //
SkPur (Rkh), Revākhaṇḍa, 159, 66.2 pacyante tatra madhye vai krandamānāḥ supāpinaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 93.1 tataḥ prabhātasamaye snātvā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 159, 101.1 aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 164, 6.1 yatphalaṃ cottare pārtha tathā vai pūrvasāgare /
SkPur (Rkh), Revākhaṇḍa, 167, 15.2 mārkaṇḍeśvaranāmnā vai viṣṇuṃ tribhuvaneśvaram //
SkPur (Rkh), Revākhaṇḍa, 169, 4.1 etatsarvaṃ kathaya me ṛṣibhiḥ sahitasya vai /
SkPur (Rkh), Revākhaṇḍa, 170, 21.1 śūlam āropyatāṃ kṣipraṃ na vicārastu tasya vai /
SkPur (Rkh), Revākhaṇḍa, 172, 76.1 śivamuddiśya vai vastrayugme dadyāt surūpiṇe /
SkPur (Rkh), Revākhaṇḍa, 172, 78.2 samyagvedaphalaṃ tasya bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 83.1 upāste yastu vai sandhyāṃ tasmiṃstīrthe ca parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 172, 89.3 tatsarvaṃ naśyate pāpaṃ vṛṣotsarge kṛte tu vai //
SkPur (Rkh), Revākhaṇḍa, 175, 4.2 vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 7.2 sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 14.1 tathā punarnavaḥ kāyo bhavedvai mama śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 176, 23.2 śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 8.2 mayā vai yuvayor vākyādavatāraḥ kṛto bhuvi //
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 15.2 bāndhaveṣu ca dīneṣu karuṇā yasya nāsti vai //
SkPur (Rkh), Revākhaṇḍa, 180, 5.3 tatte 'haṃ sampravakṣyāmi pṛcchate nipuṇāya vai //
SkPur (Rkh), Revākhaṇḍa, 180, 16.1 dvijo 'nyamantrayat kaścid bhaktyā taṃ bhojanāya vai /
SkPur (Rkh), Revākhaṇḍa, 180, 21.2 uttamāṅgaṃ vidhunvanvai jagāma svagṛhaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 180, 64.2 prabhāte vimale paścātsnātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 181, 19.2 dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 25.1 susaṃvṛtaṃ kṛtaṃ tena dhāvanvai pṛṣṭhato bravīt //
SkPur (Rkh), Revākhaṇḍa, 181, 48.2 tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam //
SkPur (Rkh), Revākhaṇḍa, 182, 13.2 pālayasva yathārthaṃ vai sthānakaṃ mama suvrata //
SkPur (Rkh), Revākhaṇḍa, 182, 21.1 aṣṭādaśasahasrāṇi nocurvai kiṃciduttaram /
SkPur (Rkh), Revākhaṇḍa, 182, 29.1 tato gatāyāṃ vai lakṣmyāṃ devā brahmarṣayo 'malāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 52.2 yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 182, 55.1 samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye /
SkPur (Rkh), Revākhaṇḍa, 182, 55.2 tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā //
SkPur (Rkh), Revākhaṇḍa, 182, 57.2 sa mṛtaḥ paramaṃ sthānaṃ gacchedvai yacca durlabham //
SkPur (Rkh), Revākhaṇḍa, 182, 65.2 koṭitīrthaphalaṃ tasya bhaved vai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 13.1 tathā vai dvādaśādityā matprasādāttu mūrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 6.3 praviśenna brahmahatyā yathā vai dhautapāpmani //
SkPur (Rkh), Revākhaṇḍa, 184, 23.2 anṛcopoṣya gāyatrīṃ japedvai vedamātaram //
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 187, 8.1 kuryācchrāddhaṃ pitṛbhyo vai pūjayecca trilocanam /
SkPur (Rkh), Revākhaṇḍa, 188, 13.2 dhyāyanto vai sāṃkhyavṛttyā turīyaṃ padaṃ murāreste 'pi tatraiva yānti //
SkPur (Rkh), Revākhaṇḍa, 189, 5.1 babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau /
SkPur (Rkh), Revākhaṇḍa, 189, 30.1 dṛṣṭvā pañca varāhānvai pauruṣe mahati sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 37.1 dṛṣṭvā pañcavarāhānvai kroḍamudīrṇarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 190, 24.2 sa vai karṇakṛtādrogānmucyate pūjayañchivam //
SkPur (Rkh), Revākhaṇḍa, 191, 13.2 gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 16.1 pradahanvai naraśreṣṭha babhramuśca itastataḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 22.2 arogī saptajanmāni bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 38.2 taddravyameva taddravyavikārāya na vai yataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 51.2 saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai //
SkPur (Rkh), Revākhaṇḍa, 192, 62.2 lubdhā vai viṣayair manye viṣayā dāruṇātmakāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 64.1 te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca /
SkPur (Rkh), Revākhaṇḍa, 192, 79.2 jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 60.3 etatsarvamanantasya vāsudevasya vai kṛtam //
SkPur (Rkh), Revākhaṇḍa, 194, 4.1 bhṛgoḥ khātyāṃ samutpannā lakṣmīḥ śrutvā tu vai nṛpa /
SkPur (Rkh), Revākhaṇḍa, 194, 21.3 tayā tathoktas tad rūpaṃ muktvā vai surapūjitam //
SkPur (Rkh), Revākhaṇḍa, 194, 22.1 rūpaṃ paraṃ yathoktaṃ vai viśvarūpam adarśayat /
SkPur (Rkh), Revākhaṇḍa, 194, 65.2 dvādaśaiṣāṃ sahasrāṇi santi vai vṛṣabhadhvaja //
SkPur (Rkh), Revākhaṇḍa, 194, 76.2 pādodakam idaṃ viṣṇorahaṃ jānāmi vai surāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 3.1 samāgatānyekatāṃ vai tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 195, 8.1 sūryagrahe 'tra vai kṣetre snātvā yatphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 195, 11.1 somo vai vastradānena mauktikānāṃ ca bhārgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 18.1 dvādaśyāṃ prātarutthāya tathā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 195, 30.2 yastu vai parayā bhaktyā śrīpateḥ pādapaṅkajam //
SkPur (Rkh), Revākhaṇḍa, 195, 39.1 pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 197, 6.2 sadā vai śuklasaptamyāṃ mūlamādityavāsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 55.2 ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 56.1 avatāro yatra tatra saṃsthitiṃ vai tataḥ kuru //
SkPur (Rkh), Revākhaṇḍa, 202, 3.2 tadā tīrthavare gatvā snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 207, 8.2 suvarṇakoṭisahite gṛhe vai jāyate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 4.2 pitṝṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 209, 49.2 mṛtāṃs tān vai dvijān dṛṣṭvā brahmahatyā nirākṛtā //
SkPur (Rkh), Revākhaṇḍa, 209, 50.1 gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai /
SkPur (Rkh), Revākhaṇḍa, 209, 50.1 gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai /
SkPur (Rkh), Revākhaṇḍa, 209, 66.2 eṣa nidrāvaśaṃ yāto mayi prāṇānnidhāya vai //
SkPur (Rkh), Revākhaṇḍa, 209, 104.2 pāpiṣṭha eṣa vai yātu yoniṃ tiryaṅniṣevitām /
SkPur (Rkh), Revākhaṇḍa, 209, 109.1 etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai /
SkPur (Rkh), Revākhaṇḍa, 209, 109.1 etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai /
SkPur (Rkh), Revākhaṇḍa, 209, 135.1 prīto bhavati vai śambhurdattena śvetavāsasā /
SkPur (Rkh), Revākhaṇḍa, 210, 5.1 tatra tīrthe naro yastu prāṇatyāgaṃ karoti vai /
SkPur (Rkh), Revākhaṇḍa, 211, 13.1 sampūjya paramātmā vai hyatithiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 4.2 vādayanvai ḍamarukaṃ ḍiṇḍimapratimaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 218, 57.2 snātvā dattvātra sahitāḥ śrutvā vai bhaktipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 220, 4.3 tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 13.1 saṃcintya manasā keyamiti māṃ vai saridvarā /
SkPur (Rkh), Revākhaṇḍa, 220, 14.1 luṭhanvai sammukhastāta gato revāṃ mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 20.2 caturdaśyāmupoṣyaiva snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 220, 23.2 piśācatvaṃ viyonitvaṃ na bhavettasya vai kule //
SkPur (Rkh), Revākhaṇḍa, 221, 5.2 tadā taṃ śaptavānbrahmā pātayāmāsa vai padāt //
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 221, 12.2 sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam //
SkPur (Rkh), Revākhaṇḍa, 221, 13.2 nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye //
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 16.2 kulatrayaṃ samuddhṛtya svargaṃ nayati vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 1.3 vasubhiḥ sthāpitaṃ tatra sthitvā vai dvādaśābdakam //
SkPur (Rkh), Revākhaṇḍa, 225, 9.1 cāndrāyaṇairbrahmakūrcaiḥ karśayāmāsa vai tanum /
SkPur (Rkh), Revākhaṇḍa, 226, 8.2 rājasaṃsargadoṣādvai mālinyaṃ paramātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 23.1 gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 8.2 brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā /
SkPur (Rkh), Revākhaṇḍa, 227, 13.2 na śakyo vistaraḥ pārtha śrotuṃ vaktuṃ ca vai mayā //
SkPur (Rkh), Revākhaṇḍa, 227, 32.2 snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam //
SkPur (Rkh), Revākhaṇḍa, 227, 49.1 prāhuste sārdhakṛcchraṃ vai phalaṃ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 228, 7.2 uttamaścādhamārthe vai kurvandurgatimāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 228, 16.3 ṣaṭtripañcacaturbhāgānphalamāpnoti vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 17.1 dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 1.2 ityuktvopararāmatha pāṇḍoḥ putrāya vai muniḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 4.2 tīrthasaṅgamabhedānvai dharmaputrāya pṛcchate //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.2 tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 16.2 dārukeśvaratīrthaṃ ca tīrthaṃ vai carukeśvaram //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.2 vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 51.1 ādityeśvaratīrthaṃ ca tīrthaṃ vai saṅgameśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 52.1 mārkaṇḍeśvaratīrthaṃ ca tathā vai pippaleśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.2 saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye /
SkPur (Rkh), Revākhaṇḍa, 231, 4.2 yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam //
SkPur (Rkh), Revākhaṇḍa, 231, 7.2 saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 15.1 devatīrthāni pañcaiva catvāro vai yameśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 18.1 trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 46.2 sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure //
SkPur (Rkh), Revākhaṇḍa, 232, 1.3 yathopadiṣṭaṃ pārthāya mārkaṇḍeyena vai purā //
SkPur (Rkh), Revākhaṇḍa, 232, 5.1 saṃsevya sarvatīrthāni nadīḥ sarvāśca vai purā /
SkPur (Rkh), Revākhaṇḍa, 232, 32.1 dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet //