Occurrences

Āpastambaśrautasūtra

Āpastambaśrautasūtra
ĀpŚS, 1, 2, 11.1 yo adhvaryor gṛhān veda gṛhavān bhavati /
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete adhvaryor gṛhāḥ /
ĀpŚS, 6, 3, 12.1 asato eṣa sambhūto yacchūdraḥ //
ĀpŚS, 6, 4, 7.1 samudro eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 6, 1.1 reto agnihotram /
ĀpŚS, 6, 13, 9.1 sarve ete homārthā ādhīyante /
ĀpŚS, 6, 14, 4.2 asaṃsthito eṣa yajño yad agnihotram ity uktam //
ĀpŚS, 6, 25, 4.1 yathā ha itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha vā etam agnayaḥ pratyādhāvanti /
ĀpŚS, 6, 25, 4.1 yathā ha vā itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha etam agnayaḥ pratyādhāvanti /
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 7, 16, 7.5 na uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 28, 1.1 iṣṭividho anyaḥ paśubandhaḥ somavidho 'nyaḥ /
ĀpŚS, 7, 28, 4.1 āhutyai etaṃ vanaspatibhyaḥ pracyāvayanty upayajya manuṣyāḥ prayānti /
ĀpŚS, 7, 28, 4.2 yūpo vai yajñasya duriṣṭam āmuñcate /
ĀpŚS, 7, 28, 8.1 māṃsīyanti ha agnayo 'juhvato yajamānasya /
ĀpŚS, 7, 28, 8.4 pacanti ha anyeṣv agniṣu vṛthāmāṃsam /
ĀpŚS, 7, 28, 8.7 āyuṣyo ha asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati //
ĀpŚS, 16, 9, 3.1 agner vai dīkṣayety uktam //
ĀpŚS, 16, 15, 6.1 vijñāyate ca vi etau dviṣāte yaś cokhāyāṃ yaś ca cīyate /
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 18, 7, 12.4 hvalati etad yajño yad evaṃ kurvantīti //
ĀpŚS, 19, 17, 15.1 sā eṣā trayāṇām evāvaruddhety uktam //
ĀpŚS, 19, 17, 16.1 tasyai etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
ĀpŚS, 19, 22, 15.1 anuṣṭubhaṃ ca ha etat sampādayanti paṅktiṃ ceti te manyāmahe //
ĀpŚS, 20, 2, 11.1 vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tṛṇādyāt somaṃ pāyayanti /
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //