Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 1, 28.1 saṃvatsaro vai dhātā //
TS, 1, 5, 1, 32.0 bhāgadheyaṃ agnir āhita icchamānaḥ prajām paśūn yajamānasyopadodrāva //
TS, 1, 5, 1, 37.1 etad vai punarādheyasya nakṣatraṃ yat punarvasū //
TS, 1, 5, 1, 44.1 pañca ṛtavaḥ //
TS, 1, 5, 2, 1.1 parā eṣa yajñam paśūn vapati yo 'gnim udvāsayate /
TS, 1, 5, 2, 4.2 vīrahā eṣa devānāṃ yo 'gnim udvāsayate //
TS, 1, 5, 2, 5.1 na etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 1, 5, 2, 12.1 yad agnir āhito nardhyate jyāyo bhāgadheyaṃ nikāmayamānaḥ //
TS, 1, 5, 2, 15.1 saṃ etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 2, 28.1 yajamāno vai puroḍāśaḥ //
TS, 1, 5, 2, 45.1 vīrahā eṣa devānām yo 'gnim udvāsayate //
TS, 1, 5, 4, 3.1 sarpā vai jīryanto 'manyanta //
TS, 1, 5, 4, 5.1 tato vai te jīrṇās tanūr apāghnata //
TS, 1, 5, 4, 10.1 tato vai tām annādyam upānamat //
TS, 1, 5, 4, 20.1 vi etasya yajñaś chidyate yo 'gnim udvāsayate //
TS, 1, 5, 4, 22.1 brahma vai devānām bṛhaspatiḥ //
TS, 1, 5, 4, 29.1 saptasapta vai saptadhāgneḥ priyās tanuvaḥ //
TS, 1, 5, 4, 34.1 ādityā asmāl lokād amuṃ lokam āyan //
TS, 1, 5, 7, 1.1 ayajño eṣa yo 'sāmā //
TS, 1, 5, 7, 5.1 prajā vai paśava upemaṃ lokam //
TS, 1, 5, 7, 8.1 suvargo vai lokaḥ pratnaḥ //
TS, 1, 5, 7, 18.1 paśavo vai rayiḥ //
TS, 1, 5, 7, 21.1 ṣaḍ vai ṛtavaḥ //
TS, 1, 5, 7, 27.1 yathā vai puruṣo 'śvo gaur jīryaty evam agnir āhito jīryati //
TS, 1, 5, 7, 48.1 rātrir vai citrāvasuḥ //
TS, 1, 5, 7, 49.1 avyuṣṭyai etasyai purā brāhmaṇā abhaiṣuḥ //
TS, 1, 5, 7, 54.1 eṣā vai sūrmī karṇakāvatī //
TS, 1, 5, 7, 55.1 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 1, 5, 8, 12.1 paśavo vai revatīḥ //
TS, 1, 5, 8, 16.1 iṣṭakacid anyo 'gniḥ paśucid anyaḥ //
TS, 1, 5, 8, 21.1 pra eṣo 'smāl lokāc cyavate ya āhavanīyam upatiṣṭhate //
TS, 1, 5, 8, 26.1 tejo vai gāyatrī //
TS, 1, 5, 8, 30.1 gārhapatyaṃ anu dvipādo vīrāḥ prajāyante //
TS, 1, 5, 9, 4.1 prajananaṃ hi agniḥ //
TS, 1, 5, 9, 11.1 yāvaccho vai retasaḥ siktasya tvaṣṭā rūpāṇi vikaroti tāvaccho vai tat prajāyate //
TS, 1, 5, 9, 11.1 yāvaccho vai retasaḥ siktasya tvaṣṭā rūpāṇi vikaroti tāvaccho vai tat prajāyate //
TS, 1, 5, 9, 12.1 eṣa vai daivyas tvaṣṭā yo yajate //
TS, 1, 5, 9, 26.1 ādityo asmāl lokād amuṃ lokam ait //
TS, 1, 5, 9, 35.1 abhi eṣo 'gnī ā rohati ya enāv upatiṣṭhate //
TS, 1, 5, 9, 36.1 yathā khalu vai śreyān abhyārūḍhaḥ kāmayate tathā karoti //
TS, 1, 5, 9, 40.1 jyotir agniḥ //
TS, 1, 5, 9, 48.1 atho khalv āhuḥ āśiṣe vai kaṃ yajamāno yajata iti //
TS, 1, 5, 9, 49.1 eṣā khalu āhitāgner āśīr yad agnim upatiṣṭhate //
TS, 1, 5, 9, 56.1 yo agnim pratyaṅṅ upatiṣṭhate praty enam oṣati //
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 7, 3.0 bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate //
TS, 1, 6, 7, 4.0 etad vai devānām āyatanaṃ yad āhavanīyaḥ //
TS, 1, 6, 7, 11.0 vratena vai medhyo 'gnir vratapatiḥ //
TS, 1, 6, 7, 14.0 agnir vai devānāṃ vratapatiḥ //
TS, 1, 6, 7, 26.0 indriyaṃ āraṇyam //
TS, 1, 6, 7, 34.0 vajro vai yajñaḥ //
TS, 1, 6, 7, 35.0 kṣut khalu vai manuṣyasya bhrātṛvyaḥ //
TS, 1, 6, 8, 1.0 yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate //
TS, 1, 6, 8, 3.0 śraddhā āpaḥ //
TS, 1, 6, 8, 6.0 tad āhur ati etā vartraṃ nedanty ati vācaṃ mano vāvaitā nātinedantīti //
TS, 1, 6, 8, 8.0 iyaṃ vai manaḥ //
TS, 1, 6, 8, 12.0 yajño vai yajñāyudhāni //
TS, 1, 6, 8, 17.0 yo vai daśa yajñāyudhāni veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 8, 19.0 etāni vai daśa yajñāyudhāni //
TS, 1, 6, 8, 21.0 yo vai devebhyaḥ pratiprocya yajñena yajate juṣante 'sya devā havyam //
TS, 1, 6, 8, 25.0 eṣa vai yajñasya grahaḥ //
TS, 1, 6, 8, 28.0 atho manasā vai prajāpatir yajñam atanuta //
TS, 1, 6, 8, 30.0 yo vai yajñaṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 8, 32.0 prajāpatir vai kaḥ //
TS, 1, 6, 9, 9.0 parameṣṭhino eṣa yajño 'gra āsīt //
TS, 1, 6, 9, 18.0 yo vai prajātena yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 9, 34.0 etāni vai dvādaśa dvaṃdvāni darśapūrṇamāsayoḥ //
TS, 1, 6, 10, 8.0 eṣa agner yogaḥ //
TS, 1, 6, 10, 10.0 yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan //
TS, 1, 6, 10, 16.0 yajñamukhaṃ agnihotram brahmaitā vyāhṛtayaḥ //
TS, 1, 6, 10, 21.0 yajñamukhaṃ vai darśapūrṇamāsau cāturmāsyāni brahmaitā vyāhṛtayaḥ //
TS, 1, 6, 10, 25.0 yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 32.0 bhrātṛvyadevatyā vai puronuvākyā //
TS, 1, 6, 10, 36.0 yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati //
TS, 1, 6, 10, 40.0 mano vai prājāpatyam //
TS, 1, 6, 10, 44.0 aindrī vai vāk //
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 7.0 eṣa vai saptadaśaḥ prajāpatir yajñam anvāyattaḥ //
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 11.0 etad vai yajñasya prāyaṇam //
TS, 1, 6, 11, 15.0 yo vai sūnṛtāyai dohaṃ veda duha evainām //
TS, 1, 6, 11, 16.0 yajño vai sūnṛtā //
TS, 1, 6, 11, 22.0 eṣa vai sūnṛtāyai dohaḥ //
TS, 1, 6, 11, 24.0 devā vai sattram āsata //
TS, 1, 6, 11, 32.0 tato vai tebhyo diśaḥ prāpyāyanta //
TS, 1, 6, 11, 36.0 eṣa vai chandasyaḥ prajāpatir āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ //
TS, 1, 6, 11, 39.0 ṛtavo vai prayājāḥ //
TS, 1, 6, 11, 44.0 agnīṣomābhyāṃ vai yajñaś cakṣuṣmān //
TS, 1, 6, 11, 47.0 agnir vai devānām annādaḥ //
TS, 1, 6, 11, 51.0 etayā vai dabdhyā devā asurān adabhnuvan //
TS, 1, 6, 11, 54.0 agnīṣomābhyāṃ indro vṛtram ahan //
TS, 1, 7, 1, 1.1 pākayajñaṃ anv āhitāgneḥ paśava upatiṣṭhante //
TS, 1, 7, 1, 2.1 iḍā khalu vai pākayajñaḥ //
TS, 1, 7, 1, 4.1 paśavo iḍā //
TS, 1, 7, 1, 5.2 yajñaṃ vai devā aduhran //
TS, 1, 7, 1, 8.1 yo vai yajñasya dohaṃ vidvān yajate 'py anyaṃ yajamānaṃ duhe /
TS, 1, 7, 1, 10.1 eṣa vai yajñasya dohaḥ //
TS, 1, 7, 1, 11.2 prattā vai gaur duhe //
TS, 1, 7, 1, 13.1 ete iḍāyai stanāḥ //
TS, 1, 7, 1, 17.2 sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan //
TS, 1, 7, 1, 22.1 paśavo vai tad devān avṛṇata //
TS, 1, 7, 1, 33.2 vyastam iva etad yajñasya yad iḍā //
TS, 1, 7, 1, 35.1 etat prati asurāṇāṃ yajño vyacchidyata //
TS, 1, 7, 1, 38.1 brahma vai devānām bṛhaspatiḥ //
TS, 1, 7, 1, 43.2 yāṃ vai yajñe dakṣiṇāṃ dadāti tām asya paśavo 'nusaṃkrāmanti //
TS, 1, 7, 1, 45.1 yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti /
TS, 1, 7, 1, 47.1 yajño vai bradhnaḥ //
TS, 1, 7, 2, 7.1 śarīraṃ asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 8.1 gaur asyai śarīram //
TS, 1, 7, 2, 14.1 atha vai tām upāhva iti hovāca yā prajāḥ prabhavantīḥ pratyābhavatīti //
TS, 1, 7, 2, 15.1 annaṃ asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 16.1 oṣadhayo asyā annam //
TS, 1, 7, 2, 17.1 oṣadhayo vai prajāḥ prabhavantīḥ pratyābhavanti //
TS, 1, 7, 2, 19.1 atha vai tām upāhva iti hovāca yā prajāḥ parābhavantīr anugṛhṇāti pratyābhavantīr gṛhṇātīti //
TS, 1, 7, 2, 20.1 pratiṣṭhāṃ asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 21.1 iyaṃ asyai pratiṣṭhā //
TS, 1, 7, 2, 22.1 iyaṃ vai prajāḥ parābhavantīr anugṛhṇāti //
TS, 1, 7, 2, 25.1 atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti //
TS, 1, 7, 2, 28.1 eṣa iḍām upāhvathā iti hovāca //
TS, 1, 7, 2, 29.1 vṛṣṭir iḍā //
TS, 1, 7, 2, 30.1 vṛṣṭyai vai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibanti //
TS, 1, 7, 3, 1.1 parokṣaṃ anye devā ijyante //
TS, 1, 7, 3, 6.1 ete vai devāḥ pratyakṣaṃ yad brāhmaṇāḥ //
TS, 1, 7, 3, 10.1 yad vai yajñasya krūraṃ yad viliṣṭaṃ tad anvāhāryeṇānvāharati //
TS, 1, 7, 3, 12.1 devadūtā ete yad ṛtvijaḥ //
TS, 1, 7, 3, 19.1 sa eṣa prājāpatyo yad anvāhāryaḥ //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 1, 7, 3, 29.1 yajñena iṣṭī pakvena pūrtī //
TS, 1, 7, 4, 3.1 barhiṣā vai prajāpatiḥ prajā asṛjata //
TS, 1, 7, 4, 7.1 narāśaṃsena vai prajāpatiḥ paśūn asṛjata //
TS, 1, 7, 4, 13.1 darśapūrṇamāsayor vai devā ujjitim anūdajayan //
TS, 1, 7, 4, 20.1 annaṃ vai vājaḥ //
TS, 1, 7, 4, 24.1 yo vai yajñasya dvau dohau vidvān yajata ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 4, 25.1 eṣa anyo yajñasya doha iḍāyām anyaḥ //
TS, 1, 7, 4, 32.1 ete vai devāśvāḥ //
TS, 1, 7, 4, 39.1 eṣa agner vimokaḥ //
TS, 1, 7, 4, 43.1 yajño vai viṣṇuḥ //
TS, 1, 7, 4, 47.1 somo vai retodhāḥ //
TS, 1, 7, 4, 51.1 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 1, 7, 4, 55.1 etasmād vai mithunāt prajāpatir mithunena prājāyata //
TS, 1, 7, 4, 60.1 vedena vai devā asurāṇāṃ vittaṃ vedyam avindanta //
TS, 1, 7, 5, 1.1 dhruvāṃ vai ricyamānāṃ yajño 'nuricyate //
TS, 1, 7, 5, 16.1 ayaṃ vai prajāpater vibhān nāma lokaḥ //
TS, 1, 7, 5, 18.1 ricyata iva etad yad yajate //
TS, 1, 7, 5, 21.1 etāvān vai yajño yāvān yajamānabhāgaḥ //
TS, 1, 7, 5, 25.1 etad vai sūyavasaṃ sodakaṃ yad barhiś cāpaś ca //
TS, 1, 7, 5, 32.1 āpo vai yajñaḥ //
TS, 1, 7, 5, 35.1 sarvāṇi vai bhūtāni vratam upayantam anūpayanti //
TS, 1, 7, 5, 38.1 eṣa vai darśapūrṇamāsayor avabhṛthaḥ //
TS, 1, 7, 5, 40.1 viṣṇumukhā vai devāś chandobhir imāṁ lokān anapajayyam abhyajayan //
TS, 1, 7, 5, 45.1 gāyatrī vai pṛthivī //
TS, 1, 7, 6, 14.1 pra eṣo 'smāl lokāc cyavate yo viṣṇukramān kramate //
TS, 1, 7, 6, 18.1 eṣa asya lokasya pratyavarohaḥ //
TS, 1, 7, 6, 27.1 asau āditya indraḥ //
TS, 1, 7, 6, 45.1 bahu vai gārhapatyasyānte miśram iva caryate //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 69.1 prajāpatir vai kaḥ //
TS, 1, 7, 6, 72.1 īśvaraṃ vai vratam avisṛṣṭam pradahaḥ //
TS, 1, 7, 6, 80.1 yo vai yajñasya punarālambhaṃ vidvān yajate tam abhinivartate //
TS, 1, 7, 6, 84.1 eṣa vai yajñasya punarālambhaḥ //
TS, 1, 7, 6, 86.1 anavaruddhā etasya virāḍ ya āhitāgniḥ sann asabhaḥ //
TS, 1, 7, 6, 87.1 paśavaḥ khalu vai brāhmaṇasya sabhā //
TS, 2, 1, 1, 1.2 vāyur vai kṣepiṣṭhā devatā /
TS, 2, 1, 1, 1.8 niyud asya dhṛtiḥ /
TS, 2, 1, 1, 2.2 vāyur imāḥ prajā nasyotā nenīyate /
TS, 2, 1, 1, 2.9 prāṇo vai vāyur apāno niyut /
TS, 2, 1, 1, 2.10 prāṇāpānau khalu etasya prajāyāḥ //
TS, 2, 1, 1, 3.6 prāṇo vai vāyur apāno niyut /
TS, 2, 1, 1, 3.7 prāṇāpānau khalu etasmād apakrāmato yasya jyog āmayati /
TS, 2, 1, 1, 4.4 prajāpatir idam eka āsīt /
TS, 2, 1, 1, 4.11 tato vai sa prajāḥ paśūn asṛjata /
TS, 2, 1, 1, 5.9 etāvanto vai grāmyāḥ paśavaḥ /
TS, 2, 1, 1, 6.3 dvau ajāyai stanau /
TS, 2, 1, 1, 6.7 somo vai retodhāḥ pūṣā paśūnām prajanayitā /
TS, 2, 1, 1, 6.10 ūrg udumbara ūrk paśava ūrjaivāsmā ūrjam paśūn avarunddhe //
TS, 2, 1, 2, 3.3 devapaśur ayaṃ samabhūt kasmā imam ālapsyāmaha iti /
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 2, 1, 2, 3.6 tato aprathata pṛthivy ajāyantauṣadhayaḥ /
TS, 2, 1, 2, 5.6 trīṇi ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 2, 6.3 saṃvatsaro vai brahmavarcasasya pradātā /
TS, 2, 1, 2, 6.7 indriyaṃ vai garbhaḥ /
TS, 2, 1, 2, 6.10 vāg vai sarasvatī /
TS, 2, 1, 2, 7.5 agniṃ etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 2, 8.1 vai retodhā agniḥ prajānām prajanayitā /
TS, 2, 1, 2, 9.4 āgneyo vai brāhmaṇaḥ saumyo rājanyaḥ /
TS, 2, 1, 3, 1.4 tato vai sa imāṃllokān abhyajayat /
TS, 2, 1, 3, 2.2 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
TS, 2, 1, 3, 3.7 saumyaṃ annam /
TS, 2, 1, 3, 3.12 etad annasya rūpam /
TS, 2, 1, 3, 4.2 saumyaṃ vai rājyam /
TS, 2, 1, 3, 4.7 etad vai somasya rūpam /
TS, 2, 1, 3, 5.2 pāpmā abhimātiḥ /
TS, 2, 1, 3, 5.11 etad vai vajrasya rūpam /
TS, 2, 1, 4, 2.2 trīṇi ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 4, 2.7 saṃvatsaro vai brahmavarcasasya pradātā /
TS, 2, 1, 4, 3.6 saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ /
TS, 2, 1, 4, 3.9 devāś ca vai yamaś cāsmiṃlloke 'spardhanta /
TS, 2, 1, 4, 4.3 yamo idam abhūd yad vayaṃ sma iti /
TS, 2, 1, 4, 6.3 yo imam ālabheta mucyetāsmāt pāpmana iti /
TS, 2, 1, 4, 7.5 anayor hi eṣo 'pratiṣṭhitaḥ /
TS, 2, 1, 4, 8.2 vāyur anayor vatsaḥ /
TS, 2, 1, 4, 8.3 ime etasmai lokā apaśuṣkā viḍ apaśuṣkā /
TS, 2, 1, 5, 2.2 sāhasrī eṣā lakṣmī yad unnataḥ /
TS, 2, 1, 5, 2.5 etasmin vai tat sahasram adhyatiṣṭhat /
TS, 2, 1, 5, 3.1  ahorātrāṇi /
TS, 2, 1, 5, 3.4 oṣadhayo etam prajāyai paribādhante yo 'laṃ prajāyai san prajāṃ na vindate /
TS, 2, 1, 5, 3.5 oṣadhayaḥ khalu etasyai sūtum apighnanti yā vehad bhavati /
TS, 2, 1, 5, 4.2 āpo oṣadhayo 'sat puruṣaḥ /
TS, 2, 1, 5, 4.7 ajāto eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti /
TS, 2, 1, 5, 4.8 indram khalu eṣā sūtvā vaśābhavat //
TS, 2, 1, 5, 5.8 vicchinno etasya somapītho yo brāhmaṇaḥ sann ā //
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 5, 6.6 yad āgneyo bhavaty āgneyo vai brāhmaṇaḥ svām eva devatām anusaṃtanoti /
TS, 2, 1, 5, 7.8 kṣurapavir eṣā lakṣmī yat tūparaḥ /
TS, 2, 1, 5, 7.10 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 6, 1.10 annaṃ vai pūṣā /
TS, 2, 1, 6, 2.4 etad annasya rūpam /
TS, 2, 1, 6, 2.7 annaṃ vai marutaḥ /
TS, 2, 1, 6, 2.12 etad annasya rūpam /
TS, 2, 1, 6, 3.5 etad indrasya rūpam /
TS, 2, 1, 6, 3.8 savitā vai prasavānām īśe /
TS, 2, 1, 6, 4.4 vaiśvadevaṃ annam /
TS, 2, 1, 6, 4.12 vaiśvadevā vai sajātāḥ /
TS, 2, 1, 6, 5.7 prājāpatyo vai puruṣaḥ /
TS, 2, 1, 6, 5.8 prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati /
TS, 2, 1, 7, 1.1 vaṣaṭkāro vai gāyatriyai śiro 'chinat /
TS, 2, 1, 7, 2.8 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 3.1 vai brahmavarcasam /
TS, 2, 1, 7, 3.4 maitraṃ ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 3.5 ahorātrābhyāṃ khalu vai parjanyo varṣati /
TS, 2, 1, 7, 3.8 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 3.9 rasa iva khalu vai vṛṣṭiḥ /
TS, 2, 1, 7, 4.3 maitraṃ ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 4.4 ahorātrābhyāṃ khalu vai prajāḥ prajāyante /
TS, 2, 1, 7, 4.7 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 4.8 rasa iva khalu vai prajā /
TS, 2, 1, 7, 5.3 vaiśvadevaṃ annam /
TS, 2, 1, 7, 5.7 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 5.8 rasa iva khalu annam /
TS, 2, 1, 7, 5.11 vaiśvadevā vai //
TS, 2, 1, 7, 6.5 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 6.6 rasa iva khalu vai sajātāḥ /
TS, 2, 1, 7, 7.3 vaśaṃ eṣa carati yad ukṣā /
TS, 2, 1, 7, 7.4 vaśa iva khalu vai brahmavarcasam /
TS, 2, 1, 7, 7.11 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 2.1  ādityo yato 'jāyata tato bilva udatiṣṭhat /
TS, 2, 1, 8, 2.7 etad vai brahmaṇo rūpam /
TS, 2, 1, 8, 2.9 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 3.4 viṣṇur vai yajñaḥ /
TS, 2, 1, 8, 3.12 tvaṣṭā vai paśūnām mithunānām //
TS, 2, 1, 8, 4.4 prajā hi etasmin paśavaḥ praviṣṭāḥ /
TS, 2, 1, 8, 5.4 prajāpatir vai vṛṣṭyā īśe /
TS, 2, 1, 8, 5.8 etad vai vṛṣṭyai rūpam /
TS, 2, 1, 9, 1.3 tāṃ svāyai devatāyā ālabhata tato vai tam annādyam upānamat /
TS, 2, 1, 9, 2.6 maitrīr oṣadhayo vāruṇīr āpaḥ /
TS, 2, 1, 9, 2.7 apāṃ ca khalu oṣadhīnāṃ ca rasam upajīvāmaḥ /
TS, 2, 1, 9, 3.6 devā vai puṣṭiṃ nāvindan //
TS, 2, 1, 9, 4.4 āvayor eṣā maitasyāṃ vadadhvam iti /
TS, 2, 1, 10, 1.2 aśvinau vai devānām asomapāv āstām /
TS, 2, 1, 10, 2.3 apūtā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 2.6 vāyur vai devānām pavitram /
TS, 2, 1, 10, 3.2 parācī etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 2, 2, 1, 1.4 indrāgnī vai me prajā apāghukṣatām iti /
TS, 2, 2, 1, 1.8 indrāgnī etasya prajām apagūhato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 1, 2.8 apa etasmād indriyaṃ vīryaṃ krāmati yaḥ saṃgrāmam upaprayāti /
TS, 2, 2, 1, 3.5 vi eṣa indriyeṇa vīryeṇardhyate yaḥ saṃgrāmaṃ jayati /
TS, 2, 2, 1, 4.2 apa etasmād indriyaṃ vīryaṃ krāmati ya eti janatām /
TS, 2, 2, 1, 4.8 pūṣā indriyasya vīryasyānupradātā /
TS, 2, 2, 1, 5.4 iyaṃ vai kṣetrasya patiḥ /
TS, 2, 2, 2, 1.2 patho eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 2, 3.6 eṣā asya ghorā tanūr yad rudraḥ /
TS, 2, 2, 2, 4.2 eṣā asya bheṣajyā tanūr yat surabhimatī /
TS, 2, 2, 2, 5.1 abhi eṣa etān ucyati yeṣām pūrvāparā anvañcaḥ pramīyante /
TS, 2, 2, 2, 5.6 abhi eṣa etasya gṛhān ucyati yasya gṛhān dahati /
TS, 2, 2, 4, 5.2 āgneyī eṣā yad ajā /
TS, 2, 2, 4, 6.1  eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 6.6 nirdiṣṭabhāgo etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam //
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.1  etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 2, 2, 5, 4.2 ava eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.4 saṃvatsaro agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 5.2 vīrahā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 5, 6.3 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ khalu agner yoniḥ svām evainaṃ yoniṃ gamayati /
TS, 2, 2, 5, 7.1 maruto vai devānāṃ viśo devaviśenaivāsmai manuṣyaviśam avarunddhe /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 6, 1.2 iyaṃ aditiḥ /
TS, 2, 2, 6, 1.5 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 1.6 saṃvatsaraḥ khalu vai devānām āyatanam /
TS, 2, 2, 6, 1.7 etasmād āyatanād devā asurān ajayan /
TS, 2, 2, 6, 1.11 etasmin etau mṛjāte //
TS, 2, 2, 6, 2.3 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 2.6 saṃvatsarāya etau samamāte yau samamāte /
TS, 2, 2, 6, 2.9 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 3.2 āvyaṃ eṣa pratigṛhṇāti yo 'vim pratigṛhṇāti /
TS, 2, 2, 6, 3.4 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 3.7 ātmano eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ vā puruṣaṃ vā /
TS, 2, 2, 6, 4.2 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 4.6 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 4.7 yadā khalu vai saṃvatsaraṃ janatāyāṃ caraty atha sa dhanārgho bhavati /
TS, 2, 2, 6, 4.10 yo vai saṃvatsaram //
TS, 2, 2, 6, 5.1 prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati /
TS, 2, 2, 7, 1.2 aindrā vai paśavaḥ /
TS, 2, 2, 7, 1.9 indriyaṃ vai paśavaḥ /
TS, 2, 2, 7, 2.4 brahmavarcasaṃ vai gharmaḥ /
TS, 2, 2, 7, 2.9 arko vai devānām annam /
TS, 2, 2, 7, 4.2 pāpmā aṃhaḥ /
TS, 2, 2, 7, 5.6 ete vai mahāyajñasyāntye tanū yad arkāśvamedhau /
TS, 2, 2, 8, 1.6 indrāṇī vai senāyai devatā /
TS, 2, 2, 8, 2.5 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
TS, 2, 2, 8, 3.3 etāni hi etasmād apakrāntāni /
TS, 2, 2, 8, 5.5 indro vai sadṛṅ devatābhir āsīt /
TS, 2, 2, 8, 5.11 vajro vai śakvarī /
TS, 2, 2, 8, 6.11 vajro vai śakvarī /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 1.5 bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati //
TS, 2, 2, 9, 2.1 prati vai parastād abhicarantam abhicaranti /
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 9, 4.2 dhenvai etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati /
TS, 2, 2, 9, 4.3 ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe /
TS, 2, 2, 9, 4.4 indriyaṃ vai vīryaṃ vṛṅkte bhrātṛvyo yajamāno 'yajamānasyādhvarakalpām pratinirvaped bhrātṛvye yajamāne nāsyendriyaṃ //
TS, 2, 2, 10, 2.1 vai tiṣyaḥ somaḥ pūrṇamāsaḥ sākṣād eva brahmavarcasam avarunddhe /
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 11, 1.8 saptagaṇā vai marutaḥ /
TS, 2, 2, 11, 4.5 pṛśniyai vai payaso maruto jātāḥ pṛśniyai priyaṃgavaḥ /
TS, 2, 2, 11, 4.6 mārutāḥ khalu vai devatayā sajātāḥ /
TS, 2, 2, 11, 6.3 tato indraṃ devā jyaiṣṭhyāyābhi samajānata /
TS, 2, 3, 9, 2.3 vaiśvadevā vai sajātāḥ /
TS, 2, 3, 9, 2.8 manograhaṇaṃ vai saṃgrahaṇam /
TS, 2, 3, 9, 3.6 etāvanto vai sajātā ye mahānto ye kṣullakā yā striyaḥ /
TS, 2, 5, 2, 3.2 mama vai yuvaṃ stha ity abravīn mām abhyetam iti /
TS, 2, 5, 2, 3.6 abhi saṃdaṣṭau vai svo na śaknuva aitum iti /
TS, 2, 5, 2, 4.4 prāṇāpānau enaṃ tad ajahitām /
TS, 2, 5, 2, 4.5 prāṇo vai dakṣo 'pānaḥ kratuḥ /
TS, 2, 5, 2, 4.11 ghnanti enam pūrṇamāsa ā //
TS, 2, 5, 2, 5.5 mā prahār āvayor vai śrita iti /
TS, 2, 5, 2, 6.6 apatejasau vai tyau vṛtre vai tyayos teja iti /
TS, 2, 5, 2, 6.6 apatejasau vai tyau vṛtre vai tyayos teja iti /
TS, 2, 5, 2, 7.4 etad agnes tejo yad ghṛtam /
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 2.6 āyatanavatīr anyā āhutayo hūyante 'nāyatanā anyāḥ /
TS, 3, 4, 3, 1.1 ime vai sahāstām /
TS, 3, 4, 3, 2.6 sā eṣā sarvadevatyā yad ajā vaśā /
TS, 3, 4, 3, 2.8 vāyur vai kṣepiṣṭhā devatā /
TS, 3, 4, 3, 4.2 vāg vai sarasvatī /
TS, 3, 4, 3, 5.4 kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti /
TS, 3, 4, 3, 5.11 eṣa vai kāmaḥ //
TS, 3, 4, 3, 7.4 mānavyo vai prajās tā evādyāḥ kurute /
TS, 3, 4, 3, 7.9 tasyai etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ //
TS, 3, 4, 3, 8.5 sā eṣā trayāṇām evāvaruddhā saṃvatsarasadaḥ sahasrayājino gṛhamedhinaḥ /
TS, 3, 4, 8, 1.1 rāṣṭrakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭreṇaivāsmai rāṣṭram avarunddhe rāṣṭram eva bhavati /
TS, 3, 4, 8, 1.2 ātmane hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭram prajā rāṣṭram paśavo rāṣṭraṃ yac chreṣṭho bhavati rāṣṭreṇaiva rāṣṭram avarunddhe vasiṣṭhaḥ samānānām bhavati /
TS, 3, 4, 8, 1.3 grāmakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭraṃ sajātā rāṣṭreṇaivāsmai rāṣṭraṃ sajātān avarunddhe grāmī //
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 3.1 āhutayo etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 1, 18.1 eti eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 47.1 etāvad vai puruṣe vīryam //
TS, 5, 1, 2, 1.1 vyṛddhaṃ etad yajñasya yad ayajuṣkeṇa kriyate //
TS, 5, 1, 2, 15.1 annaṃ vai vājaḥ //
TS, 5, 1, 2, 24.1 pāpavasyasaṃ etat kriyate yac chreyasā ca pāpīyasā ca samānaṃ karma kurvanti //
TS, 5, 1, 2, 29.1 bahur vai bhavato bhrātṛvyaḥ //
TS, 5, 1, 2, 30.1 bhavatīva khalu eṣa yo 'gnim cinute //
TS, 5, 1, 2, 35.1 raudrā vai paśavaḥ //
TS, 5, 1, 2, 38.1 pūṣā adhvanāṃ saṃnetā //
TS, 5, 1, 2, 40.1 purīṣāyatano eṣa yad agniḥ //
TS, 5, 1, 2, 41.1 aṅgiraso etam agre devatānāṃ samabharan //
TS, 5, 1, 2, 47.1 iyaṃ vai prajāpatiḥ //
TS, 5, 1, 2, 62.1 ebhyo etaṃ lokebhyaḥ prajāpatiḥ samairayat //
TS, 5, 1, 2, 64.1 vajrī eṣa yad aśvaḥ //
TS, 5, 1, 3, 7.1 yatra āpa upagacchanti tad oṣadhayaḥ pratitiṣṭhanti //
TS, 5, 1, 3, 39.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 1, 3, 40.1 etarhi khalu etad yajñamukhaṃ yarhy enad āhutir aśnute //
TS, 5, 1, 3, 44.1 trivṛd agniḥ //
TS, 5, 1, 3, 47.1 tejo vai gāyatrī //
TS, 5, 1, 3, 50.1 indriyaṃ vai triṣṭup //
TS, 5, 1, 3, 56.1 vāg anuṣṭup //
TS, 5, 1, 3, 59.1 tejo vai gāyatrī //
TS, 5, 1, 4, 13.1 apāṃ etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 1, 4, 16.1 yonir agneḥ puṣkaraparṇam //
TS, 5, 1, 4, 19.1 yajño vai kṛṣṇājinam //
TS, 5, 1, 4, 29.1 iyaṃ vai kṛṣṇājinam //
TS, 5, 1, 4, 38.1 dadhyaṅ ātharvaṇas tejasvy āsīt //
TS, 5, 1, 5, 1.1 krūram iva asyā etat karoti yat khanati //
TS, 5, 1, 5, 3.1 āpo vai śāntāḥ //
TS, 5, 1, 5, 6.1 prāṇo vai vāyuḥ //
TS, 5, 1, 5, 11.1 ṣaḍ ṛtavaḥ //
TS, 5, 1, 5, 23.1 chandāṃsi khalu agneḥ priyā tanūḥ //
TS, 5, 1, 5, 26.1 vāruṇo agnir upanaddhaḥ //
TS, 5, 1, 5, 33.1 ime vai rodasī //
TS, 5, 1, 5, 39.1 oṣadhayo asya mātaraḥ //
TS, 5, 1, 5, 53.1 prajāsu eṣa etarhy ārūḍhaḥ //
TS, 5, 1, 5, 78.1  imau lokau vyaitām //
TS, 5, 1, 5, 80.1 pracyuto eṣa āyatanād agataḥ pratiṣṭhām //
TS, 5, 1, 5, 83.1 iyaṃ ṛtam //
TS, 5, 1, 5, 88.1 varuṇo eṣa yajamānam abhyaiti yad agnir upanaddhaḥ //
TS, 5, 1, 5, 96.1 oṣadhayo agner bhāgadheyam //
TS, 5, 1, 6, 1.1 vāruṇo agnir upanaddhaḥ //
TS, 5, 1, 6, 5.1 āpo vai śāntāḥ //
TS, 5, 1, 6, 8.1 trivṛd agniḥ //
TS, 5, 1, 6, 11.1 mitro vai śivo devānām //
TS, 5, 1, 6, 16.1 etāni anupajīvanīyāni //
TS, 5, 1, 6, 22.1 eṣā agneḥ priyā tanūr yad ajā //
TS, 5, 1, 6, 26.1 yajño vai kṛṣṇājinam //
TS, 5, 1, 6, 30.1 etā etaṃ devatā agre samabharan //
TS, 5, 1, 6, 33.1 yajño vai makhaḥ //
TS, 5, 1, 6, 45.1 vīryaṃ vai chandāṃsi //
TS, 5, 1, 7, 2.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 1, 7, 7.1 prājāpatyo aśvaḥ //
TS, 5, 1, 7, 10.1 iyaṃ aditiḥ //
TS, 5, 1, 7, 15.1 devānāṃ etām patnayo 'gre 'kurvan //
TS, 5, 1, 7, 18.1 vidyā vai dhiṣaṇāḥ //
TS, 5, 1, 7, 21.1 chandāṃsi vai gnāḥ //
TS, 5, 1, 7, 24.1 hotrā vai varūtrayaḥ //
TS, 5, 1, 7, 27.1 devānāṃ vai patnīr janayaḥ //
TS, 5, 1, 7, 30.1 ṣaḍ ṛtavaḥ //
TS, 5, 1, 7, 47.1 paramaṃ etat payo yad ajakṣīram //
TS, 5, 1, 7, 52.1 chandobhir eṣā kriyate //
TS, 5, 1, 8, 2.1 amedhyā vai māṣā amedhyam puruṣaśīrṣam //
TS, 5, 1, 8, 5.1 ekaviṃśo vai puruṣaḥ //
TS, 5, 1, 8, 7.1 vyṛddhaṃ etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 1, 8, 9.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 1, 8, 12.1 yāvanto vai mṛtyubandhavas teṣāṃ yama ādhipatyam parīyāya //
TS, 5, 1, 8, 21.1 kāmā agnayaḥ //
TS, 5, 1, 8, 29.1 yajño vai prajāpatiḥ //
TS, 5, 1, 8, 34.1 tābhir vai sa mukhata ātmānam āprīṇīta //
TS, 5, 1, 8, 35.1 yad etā āpriyo bhavanti yajño vai prajāpatiḥ //
TS, 5, 1, 8, 42.1 lomaśaṃ vai nāmaitac chandaḥ prajāpateḥ //
TS, 5, 1, 8, 45.1 sarvāṇi etā rūpāṇi //
TS, 5, 1, 8, 49.1 rug ekaviṃśaḥ //
TS, 5, 1, 8, 67.1 pāpmā vai tamaḥ //
TS, 5, 1, 8, 70.1 asau ādityo jyotir uttamam //
TS, 5, 1, 9, 2.1 ṣaḍ ṛtavaḥ //
TS, 5, 1, 9, 8.1 vāg anuṣṭup //
TS, 5, 1, 9, 26.1 brahmaṇā eṣā yajuṣā saṃbhṛtā yad ukhā //
TS, 5, 1, 9, 29.1 brahma vai mitraḥ //
TS, 5, 1, 9, 35.1 bhūto eṣa //
TS, 5, 1, 9, 39.1 eṣa vai svayambhūr nāma //
TS, 5, 1, 9, 44.1 ambarīṣe annam bhriyate //
TS, 5, 1, 9, 47.1 ūrg vai muñjāḥ //
TS, 5, 1, 9, 54.1 etad agneḥ priyaṃ dhāma yad ājyam //
TS, 5, 1, 10, 1.1 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
TS, 5, 1, 10, 7.1 ūrg udumbaraḥ //
TS, 5, 1, 10, 12.1 tena vai sa rakṣāṃsy apāhata //
TS, 5, 1, 10, 15.1 aśvattho vai vanaspatīnāṃ sapatnasāhaḥ //
TS, 5, 1, 10, 26.1 mṛtyur eṣa yad agniḥ //
TS, 5, 1, 10, 31.1 ekaviṃśatir vai devalokā dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
TS, 5, 1, 10, 32.1 etāvanto vai devalokāḥ //
TS, 5, 1, 10, 34.1 nirbādhair vai devā asurān nirbādhe 'kurvata //
TS, 5, 1, 10, 43.1 prāṇā vai devā draviṇodāḥ //
TS, 5, 1, 10, 48.1 tejo vai hiraṇyam //
TS, 5, 1, 10, 52.1 ṣaḍ ṛtavaḥ //
TS, 5, 1, 10, 56.1 ūrg vai muñjāḥ //
TS, 5, 2, 1, 1.1 viṣṇumukhā vai devāś chandobhir imāṃllokān anapajayyam abhyajayan /
TS, 5, 2, 1, 1.4 gāyatrī vai pṛthivī /
TS, 5, 2, 1, 2.4 tayā vai so 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 2.6 īśvaro eṣa parāṅ pradagho yo viṣṇukramān kramate /
TS, 5, 2, 1, 2.9 chandāṃsi khalu agneḥ priyā tanūḥ /
TS, 5, 2, 1, 3.8 tayā vai sa ātmānaṃ varuṇapāśād amuñcat /
TS, 5, 2, 1, 3.9 varuṇo etaṃ gṛhṇāti ya ukhām pratimuñcate /
TS, 5, 2, 1, 5.11 varṣma eṣa chandasāṃ yad atichandāḥ /
TS, 5, 2, 1, 6.4 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 6.8 stomena vai devā asmiṃlloka ārdhnuvañ chandobhir amuṣmin /
TS, 5, 2, 1, 6.9 stomasyeva khalu etad rūpaṃ yad vātsapram /
TS, 5, 2, 2, 2.1 agnir annapatiḥ //
TS, 5, 2, 2, 9.1 prāṇā vai viśve devāḥ //
TS, 5, 2, 2, 17.1 varṣma eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 2, 2, 23.1 tanuvā eṣa hinasti yaṃ hinasti //
TS, 5, 2, 2, 26.1 rakṣāṃsi etad yajñaṃ sacante yad ana utsarjati //
TS, 5, 2, 2, 40.1 apsuyonir agniḥ //
TS, 5, 2, 2, 43.1 trivṛd agniḥ //
TS, 5, 2, 2, 45.1 parā eṣo 'gniṃ vapati yo 'psu bhasma praveśayati //
TS, 5, 2, 2, 50.1 parā eṣa prajām paśūn vapati yo 'psu bhasma praveśayati //
TS, 5, 2, 2, 54.1 etā etaṃ devatā agre samaindhata //
TS, 5, 2, 3, 1.1 yāvatī vai pṛthivī tasyai yama ādhipatyam parīyāya //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 3, 5.1 iṣvagreṇa asyā anāmṛtam icchanto nāvindan //
TS, 5, 2, 3, 13.1 etad agner vaiśvānarasya rūpam //
TS, 5, 2, 3, 16.1 puṣṭir eṣā prajananaṃ yad ūṣāḥ //
TS, 5, 2, 3, 27.1 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
TS, 5, 2, 3, 29.1 chandobhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 2, 3, 35.1 tābhir vai te diśo 'dṛṃhan //
TS, 5, 2, 3, 37.1 atho paśavo vai chandāṃsi //
TS, 5, 2, 3, 49.1 pratiṣṭhā ekaviṃśaḥ //
TS, 5, 2, 3, 61.1 ekadhā vai suvargo lokaḥ //
TS, 5, 2, 4, 1.1 vi etau dviṣāte yaś ca purāgnir yaś cokhāyām //
TS, 5, 2, 4, 4.1 chandāṃsi khalu agneḥ priyā tanūḥ //
TS, 5, 2, 4, 9.1 ṛtubhir etaṃ dīkṣayanti //
TS, 5, 2, 4, 16.1 nirṛtyai etad bhāgadheyaṃ yat tuṣā //
TS, 5, 2, 4, 20.1 eṣā vai nirṛtyai dik //
TS, 5, 2, 4, 23.1 etad vai nirṛtyā āyatanam //
TS, 5, 2, 4, 26.1 nairṛto vai pāśaḥ //
TS, 5, 2, 4, 29.1 tredhāvihito vai puruṣaḥ //
TS, 5, 2, 4, 42.1 prajā vai paśavo vasu //
TS, 5, 2, 6, 2.1 etad agner vaiśvānarasya sūktam //
TS, 5, 2, 6, 5.1 ṣaḍ ṛtavaḥ saṃvatsaraḥ //
TS, 5, 2, 6, 8.1 samudraṃ vai nāmaitac chandaḥ //
TS, 5, 2, 6, 16.1 vajro vai śarkarāḥ //
TS, 5, 2, 6, 22.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 2, 6, 37.1 somo vai retodhāḥ //
TS, 5, 2, 6, 53.1 yonir agneḥ puṣkaraparṇam //
TS, 5, 2, 6, 56.1 apāṃ etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 2, 7, 2.1 brahmamukhā vai prajāpatiḥ prajā asṛjata //
TS, 5, 2, 7, 12.1 amṛtaṃ vai hiraṇyam //
TS, 5, 2, 7, 26.1 iyaṃ vai kārṣmaryamayī //
TS, 5, 2, 7, 35.1 vajro ājyam //
TS, 5, 2, 7, 39.1 paśavo vai dadhi //
TS, 5, 2, 7, 45.1 srug vai virāṭ //
TS, 5, 2, 7, 47.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 2, 8, 2.1 iyaṃ vai svayamātṛṇṇā //
TS, 5, 2, 8, 6.1 atho prājāpatyo aśvaḥ //
TS, 5, 2, 8, 13.1 eṣa agnir vaiśvānaro yad brāhmaṇaḥ //
TS, 5, 2, 8, 17.1 īśvaro eṣa ārtim ārtor yo 'vidvān iṣṭakām upadadhāti //
TS, 5, 2, 8, 19.1 trayo vai prāṇāḥ //
TS, 5, 2, 8, 25.1 paśur eṣa yad agniḥ //
TS, 5, 2, 8, 26.1 na khalu vai paśava ā yavase ramante //
TS, 5, 2, 8, 36.1 devalakṣmaṃ vai tryālikhitā //
TS, 5, 2, 8, 44.1 ime vai lokās tryālikhitāḥ //
TS, 5, 2, 8, 48.1 medho eṣa paśūnāṃ yat kūrmaḥ //
TS, 5, 2, 8, 50.1 śmaśānaṃ etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
TS, 5, 2, 8, 52.1 vāstavyo eṣa yat kūrmaḥ //
TS, 5, 2, 8, 55.1 grāmyaṃ etad annaṃ yad dadhi //
TS, 5, 2, 8, 63.1 yo apanābhim agniṃ cinute yajamānasya nābhim anupraviśati //
TS, 5, 2, 8, 66.1 eṣā agner nābhiḥ //
TS, 5, 2, 8, 70.1 ūrg udumbaraḥ //
TS, 5, 2, 8, 80.1 viṣṇur vai yajñaḥ //
TS, 5, 2, 9, 1.1 eṣāṃ etal lokānāṃ jyotiḥ saṃbhṛtaṃ yad ukhā //
TS, 5, 2, 9, 7.1 etad agner vaiśvānarasya rūpam //
TS, 5, 2, 9, 13.1 sahasraṃ vai prati puruṣaḥ paśūnāṃ yacchati //
TS, 5, 2, 9, 19.1 vyṛddhaṃ etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 2, 9, 20.1 amṛtaṃ khalu vai prāṇā amṛtaṃ hiraṇyam //
TS, 5, 2, 9, 26.1 grāmyaṃ etad annaṃ yad dadhi //
TS, 5, 2, 9, 30.1 paśavo vai paśuśīrṣāṇi //
TS, 5, 2, 9, 39.1 apaśavo anye goaśvebhyaḥ paśavaḥ //
TS, 5, 2, 9, 41.1 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
TS, 5, 2, 9, 42.1 tān etad agnau pradadhāti yat paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 10, 1.1 paśur eṣa yad agniḥ //
TS, 5, 2, 10, 2.1 yoniḥ khalu eṣā paśor vikriyate yat prācīnam aiṣṭakād yajuḥ kriyate //
TS, 5, 2, 10, 10.1 vajro apasyāḥ //
TS, 5, 2, 10, 13.1 paścād vai prācīnaṃ reto dhīyate //
TS, 5, 2, 10, 19.1 paśavo vai chandasyāḥ //
TS, 5, 2, 10, 21.1 iyaṃ agner atidāhād abibhet //
TS, 5, 2, 10, 24.1 tato imāṃ nātyadahat //
TS, 5, 2, 10, 62.1 yad agner asaṃyatam asuvargyam asya tat //
TS, 5, 3, 1, 1.1 utsannayajño eṣa yad agniḥ //
TS, 5, 3, 1, 3.1 yad vai yajñasya kriyamāṇasyāntaryanti pūyati vā asya tat //
TS, 5, 3, 1, 3.1 yad vai yajñasya kriyamāṇasyāntaryanti pūyati asya tat //
TS, 5, 3, 1, 5.1 aśvinau vai devānām bhiṣajau //
TS, 5, 3, 1, 13.1 pañca ṛtavaḥ //
TS, 5, 3, 1, 23.1 eṣa vai vāyur yat prāṇaḥ //
TS, 5, 3, 1, 31.1 paśavo vai vayasyāḥ //
TS, 5, 3, 1, 32.1 nānāmanasaḥ khalu vai paśavo nānāvratāḥ //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 3.1 adhṛteva eṣā yan madhyamā citiḥ //
TS, 5, 3, 2, 4.1 antarikṣam iva eṣā //
TS, 5, 3, 2, 6.1 indrāgnī vai devānām ojobhṛtau //
TS, 5, 3, 2, 9.1 antarikṣaṃ vai svayamātṛṇṇā //
TS, 5, 3, 2, 13.1 atho prājāpatyo aśvaḥ //
TS, 5, 3, 2, 16.1 devānāṃ vai suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 3, 2, 19.1 tābhir vai te diśo 'dṛṃhan //
TS, 5, 3, 2, 22.1 nava vai puruṣe prāṇāḥ //
TS, 5, 3, 2, 40.1 ojo agniḥ //
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 3, 3, 11.1 yajñamukhaṃ vai trivṛt //
TS, 5, 3, 3, 14.1 annaṃ vai vyoma //
TS, 5, 3, 3, 19.1 pratiṣṭhā ekaviṃśaḥ //
TS, 5, 3, 3, 22.1 ojo vai bhāntaḥ //
TS, 5, 3, 3, 29.1 annaṃ abhivartaḥ //
TS, 5, 3, 3, 44.1 annaṃ vai garbhāḥ //
TS, 5, 3, 3, 49.1 ime vai lokās triṇavaḥ //
TS, 5, 3, 3, 54.1 vāg vai kratuḥ //
TS, 5, 3, 3, 58.1 asau ādityo bradhnasya viṣṭapam //
TS, 5, 3, 3, 64.1 suvargo vai loko nākaḥ //
TS, 5, 3, 4, 2.1 yajñamukhaṃ agniḥ //
TS, 5, 3, 4, 8.1 śuśruvāṃso vai nṛcakṣasaḥ //
TS, 5, 3, 4, 13.1 annaṃ vai janitram //
TS, 5, 3, 4, 18.1 prāṇo vai mitraḥ //
TS, 5, 3, 4, 22.1 pratiṣṭhā ekaviṃśaḥ //
TS, 5, 3, 4, 25.1 ojo indraḥ //
TS, 5, 3, 4, 32.1 yajñamukhaṃ vai vasavaḥ //
TS, 5, 3, 4, 37.1 annaṃ ādityāḥ //
TS, 5, 3, 4, 44.1 pratiṣṭhā aditiḥ //
TS, 5, 3, 4, 49.1 brahma vai devaḥ savitā //
TS, 5, 3, 4, 57.1 yajñamukhaṃ vai dhartraḥ //
TS, 5, 3, 4, 61.1 māsā vai yāvā ardhamāsā ayāvāḥ //
TS, 5, 3, 4, 63.1 annaṃ vai yāvāḥ //
TS, 5, 3, 4, 79.1 arko eṣa yad agniḥ //
TS, 5, 3, 4, 86.1 na idaṃ divā na naktam āsīd avyāvṛttam //
TS, 5, 3, 4, 89.1 tato idaṃ vyaucchat //
TS, 5, 3, 5, 6.1 brahmavarcasaṃ vai catuścatvāriṃśaḥ //
TS, 5, 3, 5, 10.1 ojo vai ṣoḍaśaḥ //
TS, 5, 3, 5, 13.1 vajro vai catuścatvāriṃśaḥ //
TS, 5, 3, 5, 18.1 purīṣaṃ vai madhyam ātmanaḥ //
TS, 5, 3, 5, 21.1 etā asapatnā nāmeṣṭakāḥ //
TS, 5, 3, 5, 23.1 paśur eṣa yad agniḥ //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 5, 37.1 tābhir vai te suvargaṃ lokam āyan //
TS, 5, 3, 5, 39.1 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 5, 3, 5, 42.1 bṛhaspatir etad yajñasya tejaḥ samabharad yat stomabhāgāḥ //
TS, 5, 3, 5, 44.1 bṛhaspatir etāṃ yajñasya pratiṣṭhām apaśyad yat stomabhāgāḥ //
TS, 5, 3, 7, 1.0 nākasadbhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 7, 4.0 suvargo vai loko nākaḥ //
TS, 5, 3, 7, 6.0 yajamānāyatanaṃ vai nākasadaḥ //
TS, 5, 3, 7, 8.0 pṛṣṭhānāṃ etat tejaḥ saṃbhṛtaṃ yan nākasadaḥ //
TS, 5, 3, 7, 21.0 prāṇo vai svayamātṛṇṇā //
TS, 5, 3, 7, 29.0 asau vai svayamātṛṇṇā //
TS, 5, 3, 7, 33.0 atho prājāpatyo aśvaḥ //
TS, 5, 3, 7, 38.0 eṣā vai devānāṃ vikrāntir yad vikarṇī //
TS, 5, 3, 8, 2.0 paśavo vai chandāṃsi //
TS, 5, 3, 8, 4.0 chandāṃsi vai devānāṃ vāmam paśavaḥ //
TS, 5, 3, 8, 6.0 etāṃ ha vai yajñasenaś caitriyāyaṇaś citiṃ vidāṃcakāra //
TS, 5, 3, 8, 7.0 tayā vai sa paśūn avārunddha //
TS, 5, 3, 8, 10.0 tejo vai gāyatrī //
TS, 5, 3, 8, 15.0 indriyaṃ vai triṣṭuk //
TS, 5, 3, 8, 18.0 jāgatā vai paśavaḥ //
TS, 5, 3, 8, 21.0 prāṇā anuṣṭup //
TS, 5, 3, 8, 24.0 viṣurūpā vai paśavaḥ //
TS, 5, 3, 8, 29.0 aticchandā vai sarvāṇi chandāṃsi //
TS, 5, 3, 8, 31.0 varṣma eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 3, 9, 1.0 sarvābhyo vai devatābhyo 'gniś cīyate //
TS, 5, 3, 9, 6.0 agninā vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 9, 12.0 ime vai lokā maṇḍaleṣṭakāḥ //
TS, 5, 3, 9, 13.0 ime khalu vai lokā devapurāḥ //
TS, 5, 3, 9, 19.0 etā vai devatāḥ suvargyāḥ //
TS, 5, 3, 10, 7.0 etad vai vṛṣṭyai rūpam //
TS, 5, 3, 10, 9.0 saṃyānībhir vai devā imāṃ lokānt samayuḥ //
TS, 5, 3, 10, 12.0 plavo eṣo 'gner yat saṃyānīḥ //
TS, 5, 3, 10, 17.0 ādityā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti //
TS, 5, 3, 10, 19.0 asau etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 3, 10, 23.0 etad agneḥ priyaṃ dhāma yad ghṛtam //
TS, 5, 3, 10, 31.0 tābhir vai sa yaśa ātmann adhatta //
TS, 5, 3, 11, 19.0 etad agne rūpam //
TS, 5, 3, 11, 26.0 etad agneḥ priyaṃ dhāma //
TS, 5, 3, 11, 32.0 eṣa agniḥ pāñcajanyo yaḥ pañcacitīkaḥ //
TS, 5, 3, 11, 35.0 etad ṛtūnām priyaṃ dhāma yad ṛtavyāḥ //
TS, 5, 3, 11, 38.0 saṃvatsaro vai sumekaḥ //
TS, 5, 3, 12, 6.0 eṣa vai prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate //
TS, 5, 3, 12, 8.0 sarvasya eṣā prāyaścittiḥ //
TS, 5, 3, 12, 10.0 sarvaṃ etena pāpmānaṃ devā ataran //
TS, 5, 3, 12, 11.0 api etena brahmahatyām ataran //
TS, 5, 3, 12, 13.0 uttaraṃ vai tat prajāpater akṣy aśvayat //
TS, 5, 3, 12, 16.0 apsuyonir aśvaḥ //
TS, 5, 3, 12, 20.0 saraḍḍha aśvasya sakthy āvṛhat //
TS, 5, 4, 1, 5.0 tābhir vai sa tanuvam indriyaṃ vīryam ātmann adhatta //
TS, 5, 4, 1, 15.0 tābhir vai te yajñam avārundhata //
TS, 5, 4, 1, 18.0 trayastriṃśad vai devatāḥ //
TS, 5, 4, 1, 24.0 etābhir agniś cito jvalati //
TS, 5, 4, 1, 28.0 etāni vai divo jyotīṃṣi //
TS, 5, 4, 1, 30.0 sukṛtāṃ etāni jyotīṃṣi yan nakṣatrāṇi //
TS, 5, 4, 2, 4.0 adhṛteva eṣā yan madhyamā citiḥ //
TS, 5, 4, 2, 5.0 antarikṣam iva eṣā //
TS, 5, 4, 2, 7.0 antaḥśleṣaṇaṃ etāś citīnāṃ yad ṛtavyāḥ //
TS, 5, 4, 2, 10.0 eṣā agner yoniḥ //
TS, 5, 4, 2, 14.0 saṃvatsaro etam pratiṣṭhāyai nudate yo 'gniṃ citvā na pratitiṣṭhati //
TS, 5, 4, 2, 17.0 ṣaḍ ṛtavaḥ saṃvatsaraḥ //
TS, 5, 4, 2, 19.0 etā adhipatnīr nāmeṣṭakāḥ //
TS, 5, 4, 3, 1.0 rudro eṣa yad agniḥ //
TS, 5, 4, 3, 3.0 sa yathā vatso jāta stanam prepsaty evaṃ eṣa etarhi bhāgadheyam prepsati //
TS, 5, 4, 3, 11.0 atho khalv āhur anāhutir vai jartilāś ca gavīdhukāś ceti //
TS, 5, 4, 3, 13.0 āgneyī eṣā yad ajā //
TS, 5, 4, 3, 22.0 eṣā vai rudrasya dik //
TS, 5, 4, 3, 34.0 ṣaḍ ṛtavaḥ //
TS, 5, 4, 3, 40.0 etā vai devatāḥ suvargyā yā uttamāḥ //
TS, 5, 4, 4, 7.0 annaṃ ūrk //
TS, 5, 4, 4, 13.0 trivṛd agniḥ //
TS, 5, 4, 4, 17.0 ṣaḍ ṛtavaḥ //
TS, 5, 4, 4, 19.0 apāṃ etat puṣpaṃ yad vetasaḥ //
TS, 5, 4, 4, 22.0 āpo vai śāntāḥ //
TS, 5, 4, 4, 24.0 yo agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 5, 4, 4, 24.0 yo vā agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 5, 4, 4, 26.0 eṣa vai paśūnām anupajīvanīyaḥ //
TS, 5, 4, 4, 27.0 na eṣa grāmyeṣu paśuṣu hito nāraṇyeṣu //
TS, 5, 4, 4, 33.0 annaṃ vai pāvakaḥ //
TS, 5, 4, 4, 35.0 mṛtyur eṣa yad agniḥ //
TS, 5, 4, 4, 47.0 annaṃ vai pāvakaḥ //
TS, 5, 4, 5, 10.0 hutādo anye devā ahutādo 'nye //
TS, 5, 4, 5, 16.0 grāmyaṃ etad annaṃ yad dadhi //
TS, 5, 4, 5, 20.0 prājāpatyo vai grumuṣṭiḥ sayonitvāya //
TS, 5, 4, 5, 24.0 vi eṣa prāṇaiḥ prajayā paśubhir ṛdhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 4, 5, 28.0 prajā vai varcaḥ //
TS, 5, 4, 6, 4.0 trivṛd agniḥ //
TS, 5, 4, 6, 7.0 ūrg udumbaraḥ //
TS, 5, 4, 6, 10.0 prāṇā vai viśve devāḥ //
TS, 5, 4, 6, 19.0 paśavo vai rāyaspoṣaḥ //
TS, 5, 4, 6, 22.0 ṣaḍ ṛtavaḥ //
TS, 5, 4, 6, 29.0 annaṃ vai pāvakaḥ //
TS, 5, 4, 6, 44.0 asad iva antarikṣam //
TS, 5, 4, 6, 51.0 annaṃ vai pṛśni //
TS, 5, 4, 6, 59.0 annaṃ vai vājaḥ //
TS, 5, 4, 6, 62.0 prajā vai paśavaḥ sumnam //
TS, 5, 4, 6, 67.0 asau āditya udyann udgrābha eṣa nimrocan nigrābhaḥ //
TS, 5, 4, 7, 20.0 annaṃ vai vājaḥ //
TS, 5, 4, 7, 23.0 ūrg vai dadhi //
TS, 5, 4, 7, 29.0 trivṛd agniḥ //
TS, 5, 4, 7, 32.0 eṣā vai sūrmī karṇakāvatī //
TS, 5, 4, 7, 33.0 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 5, 4, 7, 39.0 agnir vā ha agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 7, 41.0 eṣa agner dohaḥ //
TS, 5, 4, 7, 65.0 rāṣṭraṃ vai vaiśvānaraḥ //
TS, 5, 4, 7, 73.0 maruto vai devānāṃ viśaḥ //
TS, 5, 4, 7, 76.0 saptagaṇā vai marutaḥ //
TS, 5, 4, 8, 2.0 vasor me dhārāsad iti eṣā hūyate //
TS, 5, 4, 8, 5.0 tejo ājyam //
TS, 5, 4, 8, 8.0 atho kāmā vai vasor dhārā //
TS, 5, 4, 8, 18.0 etad annasya rūpam //
TS, 5, 4, 8, 21.0 eṣā annasya yoniḥ //
TS, 5, 4, 8, 29.0 yajño vai yajñāyudhāni //
TS, 5, 4, 8, 31.0 atho etad vai yajñasya rūpam //
TS, 5, 4, 8, 35.0 etad vai brahmavarcasasya rūpam //
TS, 5, 4, 8, 38.0 etad vai chandasāṃ rūpam //
TS, 5, 4, 8, 41.0 etad vai paśūnāṃ rūpam //
TS, 5, 4, 8, 47.0 devacchandasaṃ ekā ca tisraś ca //
TS, 5, 4, 8, 51.0 trayastriṃśad vai devatāḥ //
TS, 5, 4, 9, 11.0 ūrg udumbaraḥ //
TS, 5, 4, 9, 14.0 agnir vai devānām abhiṣiktaḥ //
TS, 5, 4, 9, 18.0 annam iva khalu vai varṣam //
TS, 5, 4, 9, 28.0 saḍ ṛtavaḥ //
TS, 5, 4, 9, 31.0 vajro vai rathaḥ //
TS, 5, 4, 9, 33.0 agnicitaṃ ha amuṣmiṃ loke vāto 'bhipavate //
TS, 5, 4, 9, 40.0 etad vai vātasya rūpam //
TS, 5, 4, 10, 1.0 suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ //
TS, 5, 4, 10, 2.0 eṣa khalu vai devaratho yad agniḥ //
TS, 5, 4, 10, 8.0 trivṛd agniḥ //
TS, 5, 4, 10, 12.0 etāvān vai yajño yāvān agniṣṭomaḥ //
TS, 5, 4, 10, 20.0 pra eṣo 'smāl lokāc cyavate yo 'gniṃ cinute //
TS, 5, 4, 10, 21.0 na etasyāniṣṭaka āhutir avakalpate //
TS, 5, 4, 10, 22.0 yāṃ eṣo 'niṣṭaka āhutiṃ juhoti sravati vai sā //
TS, 5, 4, 10, 22.0 yāṃ vā eṣo 'niṣṭaka āhutiṃ juhoti sravati vai sā //
TS, 5, 4, 10, 33.0 napātko vai nāmaiṣo 'gnir yat punaścitiḥ //
TS, 5, 4, 10, 35.0 yathā vai punarādheya evam punaścitiḥ //
TS, 5, 4, 10, 40.0 rudro eṣa yad agniḥ //
TS, 5, 4, 10, 48.0 tayā vai sa ārdhnot //
TS, 5, 5, 1, 17.0 prajāpatir vai hiraṇyagarbhaḥ prajāpater anurūpatvāya //
TS, 5, 5, 1, 18.0 sarvāṇi eṣa rūpāṇi paśūnām pratyālabhyate //
TS, 5, 5, 1, 24.0 vāyur vai paśūnām priyaṃ dhāma //
TS, 5, 5, 1, 38.0 puroḍāśena vai devā amuṣmiṃ loka ārdhnuvañcaruṇāsmin //
TS, 5, 5, 1, 47.0 iyaṃ aditiḥ //
TS, 5, 5, 1, 50.0 yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet //
TS, 5, 5, 1, 52.0 saṃvatsaro agnir vaiśvānaraḥ //
TS, 5, 5, 1, 55.0 eṣā agneḥ priyā tanūr yad vaiśvānaraḥ //
TS, 5, 5, 2, 5.0 tato vai ta ārdhnuvan //
TS, 5, 5, 2, 9.0 agnivān asānīti agniś cīyate //
TS, 5, 5, 2, 12.0 devā mā vedann iti agniś cīyate //
TS, 5, 5, 2, 15.0 gṛhy asānīti agniś cīyate //
TS, 5, 5, 2, 18.0 paśumān asānīti agniḥ cīyate //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 2, 29.0 so 'bravīt tathā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 5, 5, 2, 41.0 tato vai sa prājāyata //
TS, 5, 5, 3, 1.0 yajuṣā eṣā kriyate yajuṣā pacyate yajuṣā vimucyate yad ukhā //
TS, 5, 5, 3, 2.0 sā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ //
TS, 5, 5, 3, 6.0 yo agniṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 5, 5, 3, 8.0 eṣa agner yogaḥ //
TS, 5, 5, 3, 12.0 vayasāṃ eṣa pratimayā cīyate yad agniḥ //
TS, 5, 5, 3, 31.0 jyotir vai hiraṇyam //
TS, 5, 5, 4, 7.0 iyaṃ vai virāḍ asau svarāṭ //
TS, 5, 5, 4, 9.0 yad asau retaḥ siñcati tad asyām pratitiṣṭhati //
TS, 5, 5, 4, 21.0 yo apaśīrṣāṇam agniṃ cinute 'paśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 24.0 etad agneḥ śiraḥ //
TS, 5, 5, 4, 27.0 suvargāya eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 5, 9.0 etā vai devatā eteṣām paśūnām adhipatayaḥ //
TS, 5, 5, 5, 10.0 tābhyo eṣa āvṛścyate yaḥ paśuśīrṣāṇy upadadhāti //
TS, 5, 5, 5, 15.0 yaddhiraṇyeṣṭakā upadadhāty amṛtaṃ vai hiraṇyam //
TS, 5, 5, 5, 18.0 prāṇo vai prathamā svayamātṛṇṇā vyāno dvitīyāpānas tṛtīyā //
TS, 5, 5, 5, 27.0 ime vai lokāḥ svayamātṛṇṇāḥ //
TS, 5, 5, 5, 28.0 etābhiḥ khalu vai vyāhṛtībhiḥ prajāpatiḥ prājāyata //
TS, 5, 5, 5, 31.0 agninā vai devāḥ suvargaṃ lokam ajigāṃsan //
TS, 5, 5, 6, 11.0 etāni ahnāṃ rūpāṇi //
TS, 5, 5, 6, 20.0 ātmā vai lokampṛṇā //
TS, 5, 5, 6, 26.0 annaṃ vai pṛśni //
TS, 5, 5, 6, 28.0 arko agniḥ //
TS, 5, 5, 6, 33.0 yo iṣṭakānām pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 5, 6, 35.0 eṣā iṣṭakānām pratiṣṭhā //
TS, 5, 5, 7, 1.0 suvargāya eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 7, 7.0 vi eṣa indriyeṇa vīryeṇardhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 5, 7, 10.0 rudro eṣa yad agniḥ //
TS, 5, 5, 7, 12.0 tābhyo eṣa āvṛścyate yo 'gniṃ cinute //
TS, 5, 5, 7, 26.0 rudro eṣa yad agniḥ //
TS, 5, 5, 7, 27.0 sa yathā vyāghraḥ kruddhas tiṣṭhaty evaṃ eṣa etarhi //
TS, 5, 5, 7, 41.0 eṣā agner āptiḥ //
TS, 5, 5, 8, 8.0 tejo vai pṛṣṭhāni //
TS, 5, 5, 8, 30.0 yo apātmānam agniṃ cinute 'pātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 33.0 eṣa agner ātmā //
TS, 5, 7, 3, 3.3 rudro eṣa yad agniḥ /
TS, 5, 7, 3, 3.7 yo vai vasor dhārāyai //
TS, 5, 7, 3, 4.4 eṣa agnir vaiśvānaro yad brāhmaṇaḥ /
TS, 5, 7, 3, 4.5 eṣā khalu agneḥ priyā tanūr yad vaiśvānaraḥ /
TS, 6, 1, 1, 10.0 mṛtā eṣā tvag amedhyā yat keśaśmaśru //
TS, 6, 1, 1, 22.0 saumyaṃ vai kṣaumaṃ devatayā //
TS, 6, 1, 1, 34.0 tad etat sarvadevatyaṃ yad vāsaḥ //
TS, 6, 1, 1, 36.0 bahiḥprāṇo vai manuṣyaḥ //
TS, 6, 1, 1, 45.0 tad etat sarvadevatyaṃ yan navanītam //
TS, 6, 1, 1, 84.0 ṣaḍ ṛtavaḥ //
TS, 6, 1, 1, 90.0 nava vai puruṣe prāṇāḥ //
TS, 6, 1, 1, 98.0 mano vai citpatiḥ //
TS, 6, 1, 2, 1.0 yāvanto vai devā yajñāyāpunata ta evābhavan //
TS, 6, 1, 2, 15.0 vāg vai sarasvatī //
TS, 6, 1, 2, 19.0 yā vai varṣyās tā āpo devīr bṛhatīr viśvaśambhuvaḥ //
TS, 6, 1, 2, 29.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 1, 2, 44.0 sā eṣarg anuṣṭup //
TS, 6, 1, 2, 55.0 sā eṣark sarvadevatyā //
TS, 6, 1, 2, 64.0 sā eṣark sarvāṇi chandāṃsi //
TS, 6, 1, 3, 1.1 ṛksāme vai devebhyo yajñāyātiṣṭhamāne kṛṣṇo rūpaṃ kṛtvāpakramyātiṣṭhatām /
TS, 6, 1, 3, 1.3 yaṃ ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
TS, 6, 1, 3, 1.4 eṣa ṛco varṇo yacchuklaṃ kṛṣṇājinasya /
TS, 6, 1, 3, 2.1  ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 3, 2.4 garbho eṣa yad dīkṣita ulbaṃ vāsaḥ prorṇute tasmāt //
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 3, 4.3 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 3, 5.3 trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti /
TS, 6, 1, 3, 6.4 so 'manyata yo ito janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 6.8 yo vai mad ito 'paro janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 4, 1.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 1, 4, 6.0 ūrg udumbaraḥ //
TS, 6, 1, 4, 32.0 yajñavrato vai dīkṣitaḥ //
TS, 6, 1, 4, 35.0 yajño vai viṣṇuḥ //
TS, 6, 1, 4, 42.0 havir vai dīkṣitaḥ //
TS, 6, 1, 4, 46.0 prāṇā vai devāḥ //
TS, 6, 1, 4, 50.0 svapantaṃ vai dīkṣitaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 1, 4, 51.0 agniḥ khalu vai rakṣohā //
TS, 6, 1, 4, 54.0 avratyam iva eṣa karoti yo dīkṣitaḥ svapiti //
TS, 6, 1, 4, 56.0 agnir vai devānāṃ vratapatiḥ //
TS, 6, 1, 4, 62.0 apa vai dīkṣitāt suṣupuṣa indriyaṃ devatāḥ krāmanti //
TS, 6, 1, 5, 1.0 devā vai devayajanam adhyavasāya diśo na prājānan //
TS, 6, 1, 5, 18.0 cakṣuṣī ete yajñasya yad agnīṣomau //
TS, 6, 1, 5, 23.0 iyaṃ aditiḥ //
TS, 6, 1, 5, 28.0 ime vai prayājāḥ //
TS, 6, 1, 5, 32.0 ātmā vai prayājāḥ //
TS, 6, 1, 5, 36.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaḥ parābhavati //
TS, 6, 1, 6, 1.0 kadrūś ca vai suparṇī cātmarūpayor aspardhetām //
TS, 6, 1, 6, 6.0 iyaṃ vai kadrūḥ //
TS, 6, 1, 6, 10.0 asmai vai pitarau putrān bibhṛtaḥ //
TS, 6, 1, 6, 44.0 te devā abruvan strīkāmā vai gandharvā striyā niṣkrīṇāmeti //
TS, 6, 1, 6, 66.0 etad vai somasya rūpam //
TS, 6, 1, 7, 5.0 etad agneḥ priyaṃ dhāma yad ghṛtam //
TS, 6, 1, 7, 13.0 vāg eṣā yat somakrayaṇī //
TS, 6, 1, 7, 19.0 yajño vai viṣṇuḥ //
TS, 6, 1, 7, 23.0 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 1, 7, 24.0 eṣa khalu arakṣohataḥ panthā yo 'gneś ca sūryasya ca //
TS, 6, 1, 7, 27.0 vāg eṣā yat somakrayaṇī //
TS, 6, 1, 7, 51.0 mitro vai śivo devānām //
TS, 6, 1, 7, 54.0 iyaṃ vai pūṣā //
TS, 6, 1, 7, 66.0 rudro vai krūro devānām //
TS, 6, 1, 7, 68.0 krūram iva etat karoti yad rudrasya kīrtayati //
TS, 6, 1, 7, 70.0 vācā eṣa vikrīṇīte yaḥ somakrayaṇyā //
TS, 6, 1, 8, 2.3 brahma vai devānām bṛhaspatiḥ /
TS, 6, 1, 8, 3.5 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti /
TS, 6, 1, 8, 4.3 paśavo vai somakrayaṇyai padam /
TS, 6, 1, 8, 5.5 ardho eṣa ātmano yat patnī /
TS, 6, 1, 8, 5.8 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt /
TS, 6, 1, 8, 5.10 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ /
TS, 6, 1, 9, 2.0 somo oṣadhīnāṃ rājā //
TS, 6, 1, 9, 17.0 etad vai paśūnāṃ rūpam //
TS, 6, 1, 9, 30.0 yatra khalu etaṃ śīrṣṇā haranti tasmācchīrṣahāryaṃ girau jīvanam //
TS, 6, 1, 9, 32.0 aticchandā vai sarvāṇi chandāṃsi //
TS, 6, 1, 9, 34.0 varṣma eṣā chandasāṃ yad aticchandāḥ //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 9, 60.0 sarvadevatyaṃ vai vāsaḥ //
TS, 6, 1, 9, 62.0 paśavo vai somaḥ //
TS, 6, 1, 10, 15.0 vahnir anaḍvān //
TS, 6, 1, 10, 19.0 sarvadevatyaṃ vai vāsaḥ //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 42.0 ete amuṣmiṃ loke somam arakṣan //
TS, 6, 1, 11, 1.0 vāruṇo vai krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 4.0 devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan //
TS, 6, 1, 11, 5.0 eṣa khalu etarhīndro yo yajate //
TS, 6, 1, 11, 14.0 vi enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
TS, 6, 1, 11, 18.0 sarvadevatyaṃ vai vāsaḥ //
TS, 6, 1, 11, 34.0 grāvāṇo adrayaḥ //
TS, 6, 1, 11, 35.0 teṣu eṣa somaṃ dadhāti yo yajate //
TS, 6, 1, 11, 49.0 varuṇo eṣa yajamānam abhyaiti yat krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 58.0 atho khalv āhur agnīṣomābhyāṃ indro vṛtram ahann iti //
TS, 6, 2, 1, 8.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 1, 10.0 yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate //
TS, 6, 2, 1, 10.0 yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate //
TS, 6, 2, 1, 11.0 chandāṃsi khalu vai somasya rājño 'nucarāṇi //
TS, 6, 2, 1, 33.0 śiro etad yajñasya yad ātithyam //
TS, 6, 2, 1, 42.0 trivṛd vai prāṇaḥ //
TS, 6, 2, 1, 44.0 prajāpater etāni pakṣmāṇi yad aśvavālā aikṣavī tiraścī //
TS, 6, 2, 1, 47.0 devā vai yā āhutīr ajuhavus tā asurā niṣkāvam ādan //
TS, 6, 2, 1, 49.0 karmaṇyo vai karmainena kurvīteti //
TS, 6, 2, 1, 51.0 tair vai te rakṣāṃsy apāghnata //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 2, 2, 10.0 asurebhyo idam bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
TS, 6, 2, 2, 23.0 prāṇo āpatiḥ //
TS, 6, 2, 2, 26.0 mano vai paripatiḥ //
TS, 6, 2, 2, 42.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
TS, 6, 2, 2, 43.0 antikam iva khalu asyaitac caranti yat tānūnaptreṇa pracaranti //
TS, 6, 2, 2, 49.0 ṛtvijo asya sakhāyaḥ //
TS, 6, 2, 2, 53.0 pra ete 'smāl lokāc cyavante ye somam āpyāyayanti //
TS, 6, 2, 2, 61.0 agnim iva khalu eṣa praviśati yo 'vāntaradīkṣām upaiti bhrātṛvyābhibhūtyai //
TS, 6, 2, 3, 4.0 tasmād āhur yaś caivaṃ veda yaś ca na upasadā vai mahāpuraṃ jayantīti //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 3, 22.0 devā vai yāḥ prātar upasada upāsīdann ahnas tābhir asurān prāṇudanta //
TS, 6, 2, 3, 30.0 ṣaḍ ṛtavaḥ //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 4, 1.0 suvargaṃ ete lokaṃ yanti ya upasada upayanti //
TS, 6, 2, 4, 5.0 yo vai svārthetāṃ yatāṃ śrānto hīyata uta sa niṣṭyāya saha vasati //
TS, 6, 2, 4, 8.0 etad vai paśūnāṃ rūpam //
TS, 6, 2, 4, 18.0 durge vai hantāvocathā varāho 'yaṃ vāmamoṣaḥ //
TS, 6, 2, 4, 21.0 so 'bravīd durgād āhartāvocathā etam āhareti //
TS, 6, 2, 4, 24.0 asurāṇāṃ iyam agra āsīt //
TS, 6, 2, 4, 32.0 sā iyaṃ sarvaiva vediḥ //
TS, 6, 2, 4, 46.0 prajā vai barhiḥ //
TS, 6, 2, 5, 1.0 yad vā anīśāno bhāram ādatte vi vai sa liśate //
TS, 6, 2, 5, 8.0 etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān //
TS, 6, 2, 5, 11.0 etad vai sujaghanaṃ nāma vrataṃ tapasyaṃ suvargyam //
TS, 6, 2, 5, 14.0 krūreva vai yavāgūḥ //
TS, 6, 2, 5, 20.0 tejo vai brāhmaṇaḥ //
TS, 6, 2, 5, 23.0 atho payasā vai garbhā vardhante //
TS, 6, 2, 5, 24.0 garbha iva khalu eṣa yad dīkṣitaḥ //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 5, 35.0 yad asya madhyaṃdine madhyarātre vratam bhavati madhyato annena bhuñjate //
TS, 6, 2, 5, 39.0 garbho eṣa yad dīkṣitaḥ //
TS, 6, 2, 5, 43.0 eṣa vai vyāghraḥ kulagopo yad agniḥ //
TS, 6, 2, 5, 47.0 etad vai yajamānasyāyatanam //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 2, 6, 10.0 etad āptaṃ devayajanam //
TS, 6, 2, 6, 14.0 ekonnatād vai devayajanād aṅgirasaḥ paśūn asṛjanta //
TS, 6, 2, 6, 16.0 etad ekonnataṃ devayajanam //
TS, 6, 2, 6, 19.0 tryunnatād vai devayajanād aṅgirasaḥ suvargaṃ lokam āyan //
TS, 6, 2, 6, 21.0 etad vai tryunnataṃ devayajanam //
TS, 6, 2, 6, 24.0 etad vai pratiṣṭhitaṃ devayajanaṃ yat sarvataḥ samam //
TS, 6, 2, 6, 27.0 etad vai paśūnāṃ rūpam //
TS, 6, 2, 6, 31.0 etad vai nirṛtigṛhītaṃ devayajanaṃ yat sadṛśyai satyā ṛkṣam //
TS, 6, 2, 6, 35.0 etad vai vyāvṛttaṃ devayajanam //
TS, 6, 2, 6, 39.0 kāryo vai puruṣaḥ //
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān iyam upāvartsyati ta idam bhaviṣyantīti //
TS, 6, 2, 9, 7.0 varuṇo eṣa durvāg ubhayato baddho yad akṣaḥ //
TS, 6, 2, 9, 10.0 gṛhā vai duryāḥ śāntyai //
TS, 6, 2, 9, 13.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 9, 15.0 vartmanā anvitya yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 2, 9, 17.0 yajño vai viṣṇuḥ //
TS, 6, 2, 9, 27.0 śiro etad yajñasya yaddhavirdhānam //
TS, 6, 2, 9, 31.0 daṇḍo auparas tṛtīyasya havirdhānasya vaṣaṭkāreṇākṣam achinat //
TS, 6, 2, 9, 33.0 śiro etad yajñasya yaddhavirdhānam //
TS, 6, 2, 10, 5.0 vajra iva eṣā yad abhriḥ //
TS, 6, 2, 10, 7.0 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 2, 10, 16.0 krūram iva etat karoti yat khanati //
TS, 6, 2, 10, 19.0 ūrg vai yavaḥ //
TS, 6, 2, 10, 32.0 dyutāno ha sma vai māruto devānām audumbarīm minoti //
TS, 6, 2, 10, 58.0 udaraṃ vai sadaḥ //
TS, 6, 2, 10, 63.0 yajamānaloke vai dakṣiṇāni chadīṃṣi bhrātṛvyaloka uttarāṇi //
TS, 6, 2, 11, 1.0 śiro etad yajñasya yaddhavirdhānam prāṇā uparavāḥ //
TS, 6, 2, 11, 8.0 asurā vai niryanto devānām prāṇeṣu valagān nyakhanan //
TS, 6, 2, 11, 21.0 ūrg vai yavaḥ //
TS, 6, 2, 11, 27.0 tejo ājyam //
TS, 6, 2, 11, 34.0 śiro etad yajñasya yaddhavirdhānam //
TS, 6, 2, 11, 36.0 yadā khalu vai jihvayā datsv adhikhādaty atha mukhaṃ gacchati //
TS, 6, 2, 11, 39.0 yo vai virājo yajñamukhe dohaṃ veda duha evainām //
TS, 6, 2, 11, 40.0 iyaṃ vai virāṭ //
TS, 6, 3, 1, 1.2 yonir vai yajñasya cātvālaṃ yajñasya sayonitvāya /
TS, 6, 3, 1, 1.3 devā vai yajñam parājayanta /
TS, 6, 3, 1, 1.5 etad vai yajñasyāparājitaṃ yad āgnīdhram /
TS, 6, 3, 1, 1.7 parājityeva khalu ete yanti ye bahiṣpavamānaṃ sarpanti /
TS, 6, 3, 1, 2.7 dhiṣṇiyā amuṣmiṃlloke somam arakṣan /
TS, 6, 3, 1, 3.6 agnayo atha dhiṣṇiyāḥ /
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 5.2 prāṇā ete yaddhiṣṇiyāḥ /
TS, 6, 3, 1, 5.5 nābhir eṣā yajñasya yaddhotā /
TS, 6, 3, 1, 5.6 ūrdhvaḥ khalu vai nābhyai prāṇo 'vāṅ apānaḥ /
TS, 6, 3, 1, 5.9 vāgvīryo adhvaryuḥ /
TS, 6, 3, 2, 1.1 suvargāya etāni lokāya hūyante yad vaisarjanāni /
TS, 6, 3, 2, 1.9 devān vai suvargaṃ lokaṃ yato rakṣāṃsy ajighāṃsan /
TS, 6, 3, 2, 4.4 yajamāno etasya purā goptā bhavati /
TS, 6, 3, 2, 6.7 grāvāṇo vai somasya rājño malimlusenā /
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 3, 3, 6.2 ṣaḍaratnim pratiṣṭhākāmasya ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhati /
TS, 6, 3, 4, 1.3 krūram iva etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 3.2 anakti tejo ājyaṃ yajamānenāgniṣṭhāśriḥ saṃmitā yad agniṣṭhām aśrim anakti yajamānam eva tejasānakti /
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
TS, 6, 3, 4, 5.3 parivyayaty ūrg vai raśanā yajamānena yūpaḥ saṃmito yajamānam evorjā samardhayati /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 5, 1.1 sādhyā vai devā asmiṃlloka āsan /
TS, 6, 3, 5, 1.5 tato imāḥ prajāḥ prājāyanta /
TS, 6, 3, 5, 1.7 rudro eṣa yad agnir yajamānaḥ paśuḥ /
TS, 6, 3, 5, 4.4 gāyatrachandā agniḥ /
TS, 6, 3, 5, 4.13 etad agneḥ priyaṃ dhāma yad ājyam /
TS, 6, 3, 6, 1.4 vahnīr uśija ity āhartvijo vai vahnaya uśijas tasmād evam āha /
TS, 6, 3, 6, 2.1 āha brahma vai devānām bṛhaspatir brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 7, 1.1 agninā vai hotrā devā asurān abhyabhavann agnaye samidhyamānāyānubrūhīty āha bhrātṛvyābhibhūtyai /
TS, 6, 3, 7, 1.4 devā vai sāmidhenīr anūcya yajñaṃ nānvapaśyant sa prajāpatis tūṣṇīm āghāram //
TS, 6, 3, 7, 2.1 āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai /
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 7, 3.2 śiro etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.3 śiro etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 7, 5.3 ekādaśa prayājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam prayajati /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 1.4 suvargāya eṣa lokāya nīyate yat //
TS, 6, 3, 8, 3.4 paścāllokā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 3, 8, 4.2 anarvā prehīty āha bhrātṛvyo arvā bhrātṛvyāpanuttyai /
TS, 6, 3, 9, 1.1 paśor ālabdhasya prāṇāñchug ṛcchati /
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
TS, 6, 3, 9, 4.2 krūram iva etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 3, 9, 4.3 pra eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 9, 5.4 agraṃ etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 6.2 prāṇāpānau etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 1.5 prāṇāpānau etau paśūnām //
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 2.2 paśunā vai devāḥ suvargaṃ lokam āyan te 'manyanta /
TS, 6, 3, 10, 3.2 paśuṃ vai hriyamāṇaṃ rakṣāṃsy anusacante 'ntarā yūpaṃ cāhavanīyaṃ ca harati rakṣasām apahatyai /
TS, 6, 3, 10, 3.3 paśor ālabdhasya mano 'pakrāmati /
TS, 6, 3, 10, 3.5 ekādaśāvadānāny avadyati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tasyāva //
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 11, 1.1 medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 2.1  etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.3 prāṇāpānau etau paśūnāṃ yat pṛṣadājyaṃ vānaspatyāḥ khalu //
TS, 6, 3, 11, 4.1 vai devatayā paśavo yat pṛṣadājyasyopahatyāha /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.5 iḍām upahvayate paśavo iḍā paśūn evopahvayate catur upahvayate //
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 3, 11, 6.2 ekādaśānūyājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam anuyajati /
TS, 6, 3, 11, 6.3 ghnanti etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 4, 1, 1.0 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 6, 4, 1, 28.0 paśavo vai chandāṃsi //
TS, 6, 4, 1, 36.0 prāṇānāṃ eṣo 'vadyati yo 'vadyati gudasya //
TS, 6, 4, 1, 39.0 paśor ālabdhasya hṛdayaṃ śug ṛcchati //
TS, 6, 4, 2, 1.0 devā vai yajñam āgnīdhre vyabhajanta //
TS, 6, 4, 2, 8.0 yajño vai vasatīvarīḥ //
TS, 6, 4, 2, 16.0 paśavo vai vasatīvarīḥ //
TS, 6, 4, 2, 30.0 varuṇagṛhītā vai sthāvarāḥ //
TS, 6, 4, 2, 32.0 yad vai divā bhavaty apo rātriḥ praviśati //
TS, 6, 4, 2, 43.0 vāg anuṣṭuk //
TS, 6, 4, 2, 51.0 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ //
TS, 6, 4, 2, 60.0 etad vai yajñasyāparājitaṃ yad āgnīdhram //
TS, 6, 4, 2, 62.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 3, 8.0 etāvatīr vai devatāḥ //
TS, 6, 4, 3, 13.0 yajño āpaḥ //
TS, 6, 4, 3, 16.0 paśavo vai chandāṃsi //
TS, 6, 4, 3, 24.0 maitrāvaruṇau apāṃ netārau //
TS, 6, 4, 3, 33.0 yonir vai yajñasya cātvālam //
TS, 6, 4, 4, 5.0 paśavo vai somaḥ //
TS, 6, 4, 4, 20.0 eṣa apāṃ somapīthaḥ //
TS, 6, 4, 4, 24.0 somo vai rājā diśo 'bhyadhyāyat //
TS, 6, 4, 4, 32.0 eṣa vai somasya somapīthaḥ //
TS, 6, 4, 4, 34.0 ghnanti etat somaṃ yad abhiṣuṇvanti //
TS, 6, 4, 4, 37.0 prāṇā aṃśavaḥ //
TS, 6, 4, 5, 1.0 prāṇo eṣa yad upāṃśuḥ //
TS, 6, 4, 5, 48.0 prāṇā vai svabhavaso devāḥ //
TS, 6, 4, 5, 51.0 ādityasya vai raśmayo devā marīcipāḥ //
TS, 6, 4, 5, 63.0 asanno vai prāṇaḥ //
TS, 6, 4, 5, 66.0 ṣaḍ ṛtavaḥ //
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 6, 11.0 te devā amanyantendro idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 6, 22.0 prāṇāpānau etau yad upāṃśvantaryāmau //
TS, 6, 4, 7, 1.0 vāg eṣā yad aindravāyavaḥ //
TS, 6, 4, 7, 29.0 vāg vai parācy avyākṛtāvadat //
TS, 6, 4, 8, 2.0 so 'bravīn nāhaṃ sarvasya aham mitram asmīti //
TS, 6, 4, 8, 10.0 krūram iva khalu eṣa karoti yaḥ somena yajate //
TS, 6, 4, 8, 22.0 na idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 4, 8, 30.0 tato idaṃ vyaucchat //
TS, 6, 4, 9, 3.0 bhiṣajau vai sthaḥ //
TS, 6, 4, 9, 9.0 tato vai tau yajñasya śiraḥ pratyadhattām //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 9, 17.0 pavitraṃ vai bahiṣpavamāne //
TS, 6, 4, 9, 26.0 prāṇā ete yad dvidevatyāḥ //
TS, 6, 4, 9, 31.0 vāg aindravāyavaḥ //
TS, 6, 4, 9, 39.0 prāṇā ete yad dvidevatyāḥ //
TS, 6, 4, 9, 42.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 10, 16.0 asau ādityaḥ śukraḥ //
TS, 6, 4, 10, 22.0 cakṣuṣī ete yajñasya yac chukrāmanthinau //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 33.0 śukrāmanthinau anu prajāḥ prajāyante 'ttrīś cādyāś ca //
TS, 6, 4, 10, 35.0 etā vai suvīrā yā attrīḥ //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 11, 4.0 tato vai te 'gram paryāyan //
TS, 6, 4, 11, 9.0 etāvatīr vai devatāḥ //
TS, 6, 4, 11, 14.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 4, 11, 16.0 sāmanyata vāg antar yanti vai meti //
TS, 6, 4, 11, 26.0 prajāpatir eṣa yad āgrayaṇaḥ //
TS, 6, 4, 11, 29.0 ātmā eṣa yajñasya yad āgrayaṇaḥ //
TS, 6, 4, 11, 37.0 eṣa vai gāyatriyai vatso yad āgrayaṇaḥ //
TS, 6, 5, 1, 5.0 asti idam mayi vīryam //
TS, 6, 5, 1, 11.0 asti idaṃ mayi vīryam //
TS, 6, 5, 1, 18.0 asti idam mayi vīryam //
TS, 6, 5, 1, 33.0 cakṣur etad yajñasya yad ukthyaḥ //
TS, 6, 5, 2, 1.0 āyur etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 14.0 asurā uttarataḥ pṛthivīm paryācikīrṣan //
TS, 6, 5, 2, 18.0 āyur etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 28.0 vaiśvadevyo vai prajāḥ //
TS, 6, 5, 3, 1.0 yajñena vai devāḥ suvargaṃ lokam āyan //
TS, 6, 5, 3, 13.0 ṣaḍ ṛtavaḥ //
TS, 6, 5, 4, 1.0 suvargāya ete lokāya gṛhyante yad ṛtugrahāḥ //
TS, 6, 5, 4, 4.0 ojobhṛtau etau devānāṃ yad indrāgnī //
TS, 6, 5, 4, 7.0 vaiśvadevyo vai prajāḥ //
TS, 6, 5, 4, 12.0 vaiśvadevyo vai prajāḥ //
TS, 6, 5, 5, 5.0 tato vai sa ṛtūn prājānāt //
TS, 6, 5, 5, 7.0 vajraṃ etaṃ yajamāno bhrātṛvyāya praharati //
TS, 6, 5, 5, 9.0 āyudhaṃ etad yajamānaḥ saṃskurute yan marutvatīyāḥ //
TS, 6, 5, 5, 17.0 ātmasparaṇā ete yajamānasya gṛhyante yan marutvatīyāḥ //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 5, 25.0 yajamānadevatyo vai mahendraḥ //
TS, 6, 5, 6, 18.0 tasya iyam prajā yan manuṣyaḥ //
TS, 6, 5, 6, 21.0 devā vai yajñād rudram antarāyan //
TS, 6, 5, 6, 31.0 paśavo ete yad ādityaḥ //
TS, 6, 5, 6, 36.0 paśavo ete yad ādityaḥ //
TS, 6, 5, 6, 39.0 paśavo ete yad ādityaḥ //
TS, 6, 5, 6, 43.0 eṣa vai vivasvān ādityo yad upāṃśusavanaḥ //
TS, 6, 5, 7, 2.0 prajāpatir eṣa yad āgrayaṇaḥ prajānām prajananāya //
TS, 6, 5, 7, 7.0 eṣa vai gāyatro devānāṃ yat savitā //
TS, 6, 5, 7, 12.0 tato vai te tṛtīyaṃ savanam udayacchan //
TS, 6, 5, 7, 15.0 vaiśvadevyo vai prajāḥ //
TS, 6, 5, 7, 23.0 etasmin api grahe manuṣyebhyo devebhyaḥ pitṛbhyaḥ kriyate //
TS, 6, 5, 7, 30.0 etāvatīr vai devatāḥ //
TS, 6, 5, 8, 1.0 prāṇo eṣa yad upāṃśuḥ //
TS, 6, 5, 8, 3.0 prajāpatir eṣa yad āgrayaṇaḥ //
TS, 6, 5, 8, 8.0 devā ita itaḥ patnīḥ suvargaṃ lokam ajigāṃsan //
TS, 6, 5, 8, 12.0 tato vai te suvargaṃ lokam prājānan //
TS, 6, 5, 8, 20.0 iyaṃ upayāmaḥ //
TS, 6, 5, 8, 23.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 5, 8, 26.0 reto induḥ //
TS, 6, 5, 8, 29.0 prajā indriyam //
TS, 6, 5, 8, 32.0 agnir vai retodhāḥ //
TS, 6, 5, 8, 35.0 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 6, 5, 8, 37.0 devā vai tvaṣṭāram ajighāṃsan //
TS, 6, 5, 8, 53.0 prajāpatir eṣa yad udgātā prajānām prajananāya //
TS, 6, 5, 9, 18.0 atho khalv āhur etā indrasya pṛśnayaḥ kāmadughā yaddhāriyojanīr iti //
TS, 6, 5, 9, 20.0 ṛksāme indrasya harī somapānau //
TS, 6, 5, 9, 32.0 paśavo vai hāriyojanīḥ //
TS, 6, 5, 9, 41.0 paśavo uttaravediḥ //
TS, 6, 5, 10, 1.0 grahān anu prajāḥ paśavaḥ prajāyante //
TS, 6, 5, 10, 9.0 pitā eṣa yad āgrayaṇaḥ //
TS, 6, 5, 10, 14.0 ātmā eṣa yajñasya yad āgrayaṇaḥ //
TS, 6, 5, 10, 17.0 avijñāto eṣa gṛhyate yad āgrayaṇaḥ //
TS, 6, 5, 10, 26.0 yad vai yajñasya sāmnā yajuṣā kriyate śithilaṃ tat //
TS, 6, 5, 11, 12.0 yo vai grahāṇāṃ nidānaṃ veda nidānavān bhavati //
TS, 6, 5, 11, 14.0 tad vai grahāṇāṃ nidānam //
TS, 6, 5, 11, 17.0 etad vai grahāṇāṃ nidānam //
TS, 6, 5, 11, 19.0 yo vai grahāṇām mithunaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 5, 11, 21.0 etad vai grahāṇām mithunam //
TS, 6, 5, 11, 28.0 tair vai sa ātmann āramaṇam akuruta //
TS, 6, 6, 1, 1.0 suvargāya etāni lokāya hūyante yad dākṣiṇāni //
TS, 6, 6, 1, 18.0 tutho ha sma vai viśvavedā devānāṃ dakṣiṇā vibhajati //
TS, 6, 6, 1, 24.0 satyaṃ ṛtam //
TS, 6, 6, 1, 29.0 eṣa vai brāhmaṇa ṛṣir ārṣeyo yaḥ śuśruvān //
TS, 6, 6, 1, 39.0 jyotir vai hiraṇyam //
TS, 6, 6, 1, 45.0 ātmā eṣa yajñasya yaddhotā //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 4.0 nava vai puruṣe prāṇāḥ //
TS, 6, 6, 2, 8.0 ṣaḍ ṛtavaḥ //
TS, 6, 6, 2, 23.0 satyād vai sṛñjayāḥ parābabhūvur iti hovāca //
TS, 6, 6, 3, 4.0 apsu vai varuṇaḥ //
TS, 6, 6, 3, 6.0 vartmanā anvitya yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 6, 3, 8.0 sāma vai rakṣohā rakṣasām apahatyai //
TS, 6, 6, 3, 23.0 prajā vai barhiḥ //
TS, 6, 6, 3, 32.0 prajā vai barhiḥ //
TS, 6, 6, 3, 36.0 ṣaḍ ṛtavaḥ //
TS, 6, 6, 3, 46.0 paśavo vai somaḥ //
TS, 6, 6, 4, 9.0 etān anu paśava upatiṣṭhante //
TS, 6, 6, 4, 14.0 eṣā vai gartamit //
TS, 6, 6, 4, 24.0 asurā vai devān dakṣiṇata upānayan //
TS, 6, 6, 4, 28.0 sarve anye yūpāḥ paśumantaḥ //
TS, 6, 6, 4, 39.0 tayā vai so 'nnādyam avārunddha //
TS, 6, 6, 4, 45.0 vajro eṣā saṃmīyate yad ekādaśinī //
TS, 6, 6, 5, 4.0 tayā vai sa āyur indriyaṃ vīryam ātmann adhatta //
TS, 6, 6, 5, 5.0 prajā iva khalu eṣa sṛjate yo yajate //
TS, 6, 6, 5, 13.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 6, 5, 16.0 vaiśvadevyo vai prajāḥ //
TS, 6, 6, 5, 24.0 vaiśvadevaṃ annam //
TS, 6, 6, 5, 28.0 viḍ vai marutaḥ //
TS, 6, 6, 6, 1.2 yajñasya apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
TS, 6, 6, 7, 1.1 ghnanti etat somaṃ yad abhiṣuṇvanti /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
TS, 6, 6, 7, 2.1 īkṣante pavitraṃ vai saumya ātmānam eva pavayante /
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 7, 4.3 yātayāmāni etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 8, 1.0 devā indriyaṃ vīryaṃ vyabhajanta //
TS, 6, 6, 8, 8.0 upastambhanaṃ etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
TS, 6, 6, 8, 17.0 devatā vai sarvāḥ sadṛśīr āsan //
TS, 6, 6, 8, 24.0 tato vai te 'nyābhir devatābhir vyāvṛtam agacchan //
TS, 6, 6, 8, 32.0 etān vai grahān bambāviśvavayasāv avittām //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 5.0 yad vai devā asurān adābhyenādabhnuvan tad adābhyasyādābhyatvam //
TS, 6, 6, 9, 7.0 eṣā vai prajāpater atimokṣiṇī nāma tanūr yad adābhyaḥ //
TS, 6, 6, 9, 10.0 ghnanti etat somaṃ yad abhiṣuṇvanti //
TS, 6, 6, 9, 13.0 jīvagraho eṣa yad adābhyaḥ //
TS, 6, 6, 9, 16.0 vi etad yajñaṃ chindanti yad adābhye saṃsthāpayanti //
TS, 6, 6, 10, 1.0 devā vai prabāhug grahān agṛhṇata //
TS, 6, 6, 10, 4.0 tena vai sa ārdhnot //
TS, 6, 6, 10, 11.0 ūrg udumbaraḥ //
TS, 6, 6, 10, 15.0 yo aṃśor āyatanaṃ vedāyatanavān bhavati //
TS, 6, 6, 10, 17.0 tad asyāyatanam //
TS, 6, 6, 10, 25.0 amṛtaṃ vai hiraṇyam //
TS, 6, 6, 11, 5.0 na vai ṣoḍaśī nāma yajño 'sti //
TS, 6, 6, 11, 9.0 devebhyo vai suvargo loko na prābhavat //
TS, 6, 6, 11, 12.0 tato vai tebhyaḥ suvargo lokaḥ prābhavat //
TS, 6, 6, 11, 14.0 indro vai devānām ānujāvara āsīt //
TS, 6, 6, 11, 18.0 tato vai so 'graṃ devatānām paryait //
TS, 6, 6, 11, 21.0 vajro vai ṣoḍaśī //
TS, 6, 6, 11, 27.0 vajro vai ṣoḍaśī //
TS, 6, 6, 11, 31.0 prajā vai paśava ukthāni //
TS, 6, 6, 11, 34.0 vajro vai ṣoḍaśī //
TS, 6, 6, 11, 43.0 kanīyāṃsi vai deveṣu chandāṃsy āsañ jyāyāṃsy asureṣu //
TS, 6, 6, 11, 45.0 tato vai te 'surāṇāṃ lokam avṛñjata //
TS, 6, 6, 11, 48.0 ṣaḍ ṛtavaḥ //
TS, 6, 6, 11, 55.0 vāg anuṣṭup //
TS, 6, 6, 11, 58.0 etasmin vai loka indro vṛtram ahan //
TS, 6, 6, 11, 61.0 tad vai vajrasya rūpaṃ samṛddhyai //
TS, 7, 1, 6, 1.1 somo vai sahasram avindat /
TS, 7, 1, 6, 1.8 iyaṃ asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 1.10 sarve etad etasyāṃ vīryam //
TS, 7, 1, 6, 8.2 tredhāvibhaktaṃ vai trirātre sahasram /
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
TS, 7, 5, 3, 1.6 samudraṃ vai //
TS, 7, 5, 3, 2.4 sarvebhyo vai kāmebhyaḥ saṃdhir duhe /