Occurrences

Sātvatatantra

Sātvatatantra
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 39.2 tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra //
SātT, 2, 70.2 jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai //
SātT, 3, 29.1 darśitā bhagabhedā vai tasmād aṃśāḥ prakīrtitāḥ /
SātT, 4, 31.1 svābhāvikī ratir abhūt sā vai bhāgavatī matā /
SātT, 4, 39.1 nānusaṃdhatta etā vai vinā bhaktiṃ janārdane /
SātT, 4, 52.1 tasmāt sarvaprayatnena guror vāgādareṇa vai /
SātT, 4, 57.3 pariniṣṭhāśrayaṃ yad vai śaraṇaṃ parikīrtitam //
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, 4, 78.2 sa vai mahābhāgavato hy uttamaḥ parikīrtitaḥ //
SātT, 4, 79.2 sa vai bhāgavato vipraḥ madhyamaḥ samudāhṛtaḥ //
SātT, 4, 81.2 sa vai mahābhāgavato hy uttamo lokapāvanaḥ //
SātT, 5, 35.1 tad eva paramo dharmo dvāparasya yugasya vai /
SātT, 5, 44.1 kṛtādiṣu kalau tad vai kīrtanādiṣu labhyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 bhūmyambutejasāṃ ye vai paramāṇūn api dvija /
SātT, 7, 1.2 śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam /
SātT, 7, 13.2 saṃkīrtitaṃ harer nāma śraddhayā puruṣeṇa vai //
SātT, 7, 23.1 na yānti mānavās tad vai nāmakīrtanamātrataḥ /
SātT, 7, 29.2 śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada /
SātT, 7, 48.2 viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret //
SātT, 8, 1.3 yacchraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet //
SātT, 8, 13.2 iti māṃsaniruktaṃ vai varṇayanti manīṣiṇaḥ //
SātT, 9, 3.1 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai /
SātT, 9, 29.2 abhavaṃs tatra śāstrāṇi sarvalokahitāni vai //
SātT, 9, 35.3 śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai //