Occurrences

Pañcārthabhāṣya

Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 38.2 asteyam iti pañcaite yamā vai saṃprakīrtitāḥ //
PABh zu PāśupSūtra, 1, 9, 80.1 atha naṣṭe pavitre ca gṛhṇīyāt triṣu vai sakṛt /
PABh zu PāśupSūtra, 1, 9, 104.2 indriyāṇāṃ prasaṅgād vai tasmād etān jayāmahe //
PABh zu PāśupSūtra, 1, 9, 230.2 pūjitastena bhavati śivo vai nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 231.2 tasmād vai nāvamantavya ācāryaḥ śreya icchatā //
PABh zu PāśupSūtra, 1, 9, 256.2 keśakīṭopapannāni duṣṭānnāni ca yāni vai /
PABh zu PāśupSūtra, 1, 41, 4.0 sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ //
PABh zu PāśupSūtra, 2, 25, 5.2 na hy atejasvināśāya taijasāḥ prabhavanti vai /
PABh zu PāśupSūtra, 2, 25, 5.3 balānyatibalānyasya na bhave'tibalāni vai //
PABh zu PāśupSūtra, 3, 15, 11.2 ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti //
PABh zu PāśupSūtra, 5, 25, 5.3 ātmā vai putranāmāsi sa jīva śaradaḥ śatam //
PABh zu PāśupSūtra, 5, 25, 6.1 anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā /