Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Śira'upaniṣad
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Trikāṇḍaśeṣa
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 3.0 indro vai vṛtraṃ hatvā mahān abhavad yan mahān abhavat tan mahāvratam abhavat tan mahāvratasya mahāvratatvam //
AĀ, 1, 1, 1, 7.0 puṣṭir vai viśaḥ puṣṭimān bhavatīti //
AĀ, 1, 1, 1, 10.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa vā atithir bhavati //
AĀ, 1, 1, 1, 10.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa atithir bhavati //
AĀ, 1, 1, 1, 11.0 na asantam ātithyāyādriyante //
AĀ, 1, 1, 1, 14.0 etad ahar īpsantaḥ saṃvatsaram āsate ta āgacchanti //
AĀ, 1, 1, 1, 15.0 ta ete 'nuṣṭupśīrṣāṇas trayas tṛcā bhavanti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 1, 2, 2.0 agnir annādaḥ //
AĀ, 1, 1, 2, 3.0 cirataram iva itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 1, 2, 4.0 hastacyutī janayanteti jātavad etasmād ahno yajamāno jāyate tasmāj jātavat //
AĀ, 1, 1, 2, 5.0 tāni catvāri chandāṃsi bhavanti catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AĀ, 1, 1, 2, 6.0 tāni trīṇi chandāṃsi bhavanti trayo ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 1, 2, 8.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 1, 2, 10.0 atho pañcaviṃśaṃ etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 1, 2, 12.0 nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 1.0 gāyatraṃ praugaṃ kuryād ity āhus tejo vai brahmavarcasaṃ gāyatrī tejasvī brahmavarcasī bhavatīti //
AĀ, 1, 1, 3, 2.0 auṣṇihaṃ praugaṃ kuryād ity āhur āyur uṣṇig āyuṣmān bhavatīti //
AĀ, 1, 1, 3, 3.0 ānuṣṭubhaṃ praugaṃ kuryād ity āhuḥ kṣatraṃ anuṣṭup kṣatrasyāptyā iti //
AĀ, 1, 1, 3, 4.0 bārhataṃ praugaṃ kuryād ity āhuḥ śrīr vai bṛhatī śrīmān bhavatīti //
AĀ, 1, 1, 3, 5.0 pāṅktaṃ praugaṃ kuryād ity āhur annaṃ vai paṅktir annavān bhavatīti //
AĀ, 1, 1, 3, 6.0 traiṣṭubhaṃ praugaṃ kuryād ity āhur vīryaṃ vai triṣṭub vīryavān bhavatīti //
AĀ, 1, 1, 3, 7.0 jāgataṃ praugaṃ kuryād ity āhur jāgatā vai paśavaḥ paśumān bhavatīti //
AĀ, 1, 1, 3, 8.0 tad u gāyatram eva kuryād brahma vai gāyatrī brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 1, 3, 10.0 madhu ha sma ṛṣibhyo madhuchandāś chandati tan madhuchandaso madhuchandastvam //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 11.0 atho annaṃ vai madhu sarvaṃ vai madhu sarve vai kāmā madhu tad yan mādhuchandasaṃ śaṃsati sarveṣāṃ kāmānām avaruddhyai //
AĀ, 1, 1, 3, 13.0 tad vaikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 1, 4, 1.0 vāyav ā yāhi darśateme somā araṃkṛtā ity etad ahar araṃ yajamānāya ca devebhyaś ca //
AĀ, 1, 1, 4, 3.0 indravāyū ime sutā ā yātam upa niṣkṛtam iti yad vai niṣkṛtaṃ tat saṃskṛtam //
AĀ, 1, 1, 4, 5.0 mitraṃ huve pūtadakṣaṃ dhiyaṃ ghṛtācīṃ sādhanteti vāg vai dhīr ghṛtācī //
AĀ, 1, 1, 4, 7.0 aśvinā yajvarīr iṣa ity annaṃ iṣo 'nnādyasyāvaruddhyai //
AĀ, 1, 1, 4, 14.0 pāvakā naḥ sarasvatī yajñaṃ vaṣṭu dhiyāvasur iti vāg vai dhiyāvasuḥ //
AĀ, 1, 1, 4, 19.0 atho pañcaviṃśaṃ etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti bhavanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 2.0 aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 1, 4.0 indra nedīya ed ihi pra sū tirā śacībhir ye ta ukthina ity ukthaṃ etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 7.0 pra nūnaṃ brahmaṇaspatir mantraṃ vadaty ukthyam ity ukthaṃ etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 9.0 tvaṃ soma kratubhiḥ sukratur bhūs tvaṃ vṛṣā vṛṣatvebhir mahitveti vṛṣaṇvad indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 10.0 pinvanty apo 'tyaṃ na mihe vi nayanti vājinam iti vājimad indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 11.0 atho utsaṃ duhanti stanayantam akṣitam iti stanayad indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 1, 12.0 pra va indrāya bṛhata iti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 1, 13.0 bṛhad indrāya gāyateti yad vai bṛhat tan mahan mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 1.0 asat su me jaritaḥ sābhivegaḥ satyadhvṛtam iti śaṃsati satyaṃ etad ahaḥ satyavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 2.0 tad u vāsukraṃ brahma vai vasukro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate //
AĀ, 1, 2, 2, 3.0 tad āhur atha kasmād vāsukreṇaitan marutvatīyaṃ pratipadyata iti na ha etad anyo vasukrān marutvatīyam udayacchan na vivyāceti tasmād vāsukreṇaivaitan marutvatīyaṃ pratipadyate //
AĀ, 1, 2, 2, 4.0 tad aniruktaṃ prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AĀ, 1, 2, 2, 8.0 tad u bhāradvājaṃ bharadvājo ha ṛṣīṇām anūcānatamo dīrghajīvitamas tapasvitama āsa sa etena sūktena pāpmānam apāhata tad yad bhāradvājaṃ śaṃsati pāpmano 'pahatyā anūcāno dīrghajīvī tapasvy asānīti tasmād bhāradvājaṃ śaṃsati //
AĀ, 1, 2, 2, 10.0 ā śāsate prati haryanty ukthety ukthaṃ etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 2, 2, 11.0 tad u kayāśubhīyam etad vai saṃjñānaṃ santani sūktaṃ yat kayāśubhīyam etena ha indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AĀ, 1, 2, 2, 14.0 indra vṛṣabha iti vṛṣaṇvad indrasya rūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 2, 2, 15.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 2, 17.0 janiṣṭhā ugraḥ sahase turāyeti nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tatpratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 2, 3, 1.0 tad āhuḥ kiṃ preṅkhasya preṅkhatvam ity ayaṃ vai preṅkho yo 'yaṃ pavata eṣa hy eṣu lokeṣu preṅkhata iti tat preṅkhasya preṅkhatvam //
AĀ, 1, 2, 3, 4.0 trīṇi phalakāni syur ity āhus trayo ime trivṛto lokā eṣāṃ rūpeṇeti //
AĀ, 1, 2, 3, 6.0 dve eva syātāṃ dvau imau lokāv addhātamāv iva dṛśyete ya u ene antareṇākāśaḥ so 'ntarikṣalokas tasmād dve eva syātām //
AĀ, 1, 2, 3, 7.0 audumbare syātām ūrg annādyam udumbara ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 3, 8.0 madhyata udbhṛte syātāṃ madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AĀ, 1, 2, 3, 9.0 ubhayyo rajjavo bhavanti dakṣiṇāś ca savyāś ca dakṣiṇā ekeṣāṃ paśūnāṃ rajjavaḥ savyā ekeṣāṃ tad yad ubhayyo rajjavo bhavanty ubhayeṣāṃ paśūnām āptyai //
AĀ, 1, 2, 3, 10.0 dārbhyaḥ syur darbho oṣadhīnām apahatapāpmā tasmād dārbhyaḥ syuḥ //
AĀ, 1, 2, 4, 1.0 aratnimātra upari bhūmeḥ preṅkhaḥ syād ity āhur etāvatā vai svargā lokāḥ saṃmitā iti //
AĀ, 1, 2, 4, 3.0 prādeśamātre syād ity āhur etāvatā vai prāṇāḥ saṃmitā iti //
AĀ, 1, 2, 4, 5.0 muṣṭimātre syād etāvatā vai sarvam annādyaṃ kriyata etāvatā sarvam annādyam abhipannaṃ tasmān muṣṭimātra eva syāt //
AĀ, 1, 2, 4, 8.0 tiryañcam adhirohed ity āhus tiryañcaṃ aśvam adhirohanti teno sarvān kāmān avāpnavāmeti //
AĀ, 1, 2, 4, 10.0 anvañcam adhirohed ity āhur anūcīṃ vai nāvam adhirohanti naur vaiṣā svargayāṇī yat preṅkha iti tasmād anvañcam evādhirohet //
AĀ, 1, 2, 4, 13.0 asyai pādaṃ nocchindyān ned asyai pratiṣṭhāyā ucchidyā iti preṅkhaṃ hotādhirohaty audumbarīm āsandīm udgātā vṛṣā vai preṅkho yoṣāsandī tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 2, 4, 15.0 athānnaṃ vai preṅkhaḥ śrīr āsandy annaṃ caiva tacchriyaṃ cānvadhirohataḥ //
AĀ, 1, 2, 4, 17.0 samutsṛpya oṣadhivanaspatayaḥ phalaṃ gṛhṇanti tad yad etasminn ahani sarvaśaḥ samadhirohantīṣam eva tad ūrjam annādyam adhirohanty ūrjo 'nnādyasyāvaruddhyai //
AĀ, 1, 2, 4, 20.0 akṛtā vai sāpacitir yām apaśyate karoti //
AĀ, 1, 2, 4, 23.0 akṛtā vai sāpacitir yām adhyṛṣṭāya karoti //
AĀ, 1, 2, 4, 24.0 pratikhyāya bhakṣam avarohed eṣā apacitir yāṃ paśyate karoti //
AĀ, 1, 2, 4, 27.0 prāg vai devaretasaṃ prajāyate tasmāt prāṅ avarohed avarohet //
AĀ, 1, 3, 1, 2.0 brahma vai hiṅkāro brahmaitad ahar brahmaṇaiva tad brahma pratipadyate ya evaṃ veda //
AĀ, 1, 3, 1, 3.0 yad eva hiṅkāreṇa pratipadyatā3i vṛṣā vai hiṅkāro yoṣark tan mithunaṃ mithunam eva tad ukthamukhe karoti prajātyai //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 5.0 yad v eva hiṅkāreṇa pratipadyatā3i yathā vā abhrir evaṃ brahmaṇo hiṅkāro yad vai kiñcābhriyābhititṛtsaty abhy evaitat tṛṇatty evam //
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
AĀ, 1, 3, 2, 4.0 manasi vai sarve kāmāḥ śritā manasā hi sarvān kāmān dhyāyati //
AĀ, 1, 3, 2, 6.0 vāg vai sarvān kāmān duhe vācā hi sarvān kāmān vadati //
AĀ, 1, 3, 3, 1.0 tad iti pratipadyate tat tad iti annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 4, 4.0 anu yaṃ viśve madanty ūmā iti bhūtāni vai viśva ūmās ta enam anumadanty udagād udagād iti //
AĀ, 1, 3, 4, 5.0 vāvṛdhānaḥ śavasā bhūryojā iti eṣa vai vāvṛdhānaḥ śavasā bhūryojāḥ //
AĀ, 1, 3, 4, 10.0 dvir yad ete trir bhavanty ūmā iti dvau vai santau mithunau prajāyete prajātyai //
AĀ, 1, 3, 4, 12.0 svādoḥ svādīyaḥ svādunā sṛjā sam iti mithunaṃ vai svādu prajā svādu mithunenaiva tat prajāṃ saṃsṛjati //
AĀ, 1, 3, 4, 13.0 adaḥ su madhu madhunābhi yodhīr iti mithunaṃ vai madhu prajā madhu mithunenaiva tat prajām abhiyudhyati //
AĀ, 1, 3, 5, 2.0 puruṣo vai nadas tasmāt puruṣo vadan sarvaḥ saṃnadatīva //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo odatyo yā divyās tā hīdaṃ sarvam undanty āpo vā odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 3.0 nadaṃ va odatīnām itī3ṁ āpo vā odatyo yā divyās tā hīdaṃ sarvam undanty āpo odatyo yā mukhyās tā hīdaṃ sarvam annādyam undanti //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo aghnyā yā śiśnāt prasṛjyante //
AĀ, 1, 3, 5, 7.0 triṣṭubhaṃ cānuṣṭubhaṃ ca viharati vṛṣā vai triṣṭub yoṣānuṣṭup tan mithunaṃ tasmād api puruṣo jāyāṃ vittvā kṛtsnataram ivātmānaṃ manyate //
AĀ, 1, 3, 5, 9.0 atho pañcaviṃśaṃ etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 6, 1.0 tad iti pratipadyate tat tad iti annam annam eva tad abhipratipadyate //
AĀ, 1, 3, 7, 1.0 tad id āsa bhuvaneṣu jyeṣṭham iti pratipadyate yad vai jyeṣṭhaṃ tan mahan mahadvad rūpasamṛddham etasyāhno rūpam tāṃ su te kīrtiṃ maghavan mahitveti mahadvad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 3.0 nṛṇām u tvā nṛtamaṃ gīrbhir ukthair ity ukthaṃ etad ahar ukthavad rūpasamṛddham etasyāhno rūpam //
AĀ, 1, 3, 7, 4.0 nyūnākṣare prathame pade viharati nyūne vai retaḥ sicyate nyūne prāṇā nyūne 'nnādyaṃ pratiṣṭhitam eteṣāṃ kāmānām avaruddhyai //
AĀ, 1, 3, 8, 2.0 prāṇo vai nadas tasmāt prāṇo nadan sarvaḥ saṃnadatīva //
AĀ, 1, 3, 8, 3.0 nadaṃ va odatīnām itī3ṁ uṣṇig akṣarair bhavaty anuṣṭup pādair āyur uṣṇig vāg anuṣṭup //
AĀ, 1, 3, 8, 6.0 atho pañcaviṃśaṃ etad ahaḥ pañcaviṃśa etasyāhna stomas tat samena samaṃ pratipadyate tasmād dve eva pañcaviṃśatir bhavanti //
AĀ, 1, 3, 8, 12.0 sahasradhā pañcadaśāny uktheti pañca hi daśato bhavanti yāvad dyāvāpṛthivī tāvad it tad iti yāvatī vai dyāvāpṛthivī tāvān ātmā //
AĀ, 1, 3, 8, 15.0 eṣāṃ eṣāṃ sūktānāṃ navarcaṃ prathamaṃ nava vai prāṇāḥ prāṇānāṃ kᄆptyai //
AĀ, 1, 3, 8, 15.0 eṣāṃ vā eṣāṃ sūktānāṃ navarcaṃ prathamaṃ nava vai prāṇāḥ prāṇānāṃ kᄆptyai //
AĀ, 1, 3, 8, 16.0 ṣaᄆṛcaṃ bhavati ṣaḍ ṛtava ṛtūnām āptyai //
AĀ, 1, 3, 8, 17.0 pañcarcaṃ bhavati pañcapadā paṅktiḥ paṅktir annam annādyasyāvaruddhyai //
AĀ, 1, 3, 8, 19.0 trayo ime trivṛto lokā eṣām eva lokānām abhijityai //
AĀ, 1, 4, 1, 2.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 1, 6.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 1, 8.0 tad gāyatrīṣu bhavaty agraṃ vai chandasāṃ gāyatry agram aṅgānāṃ śiraḥ //
AĀ, 1, 4, 1, 9.0 tad arkavatīṣu bhavaty agnir arkaḥ //
AĀ, 1, 4, 1, 10.0 tā nava bhavanti navakapālaṃ vai śiraḥ //
AĀ, 1, 4, 1, 13.0 tau trivṛc ca stomo bhavato gāyatraṃ ca chanda etayor vai stomachandasoḥ prajātim anu sarvam idaṃ prajāyate yad idaṃ kiñca prajātyai //
AĀ, 1, 4, 1, 16.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 4, 1, 18.0 tā virājo bhavanti tasmāt puruṣaḥ puruṣam āha vi vā asmāsu rājasi grīvā vai dhārayasīti stabhamānaṃ vā yad vā dutāḥ saṃbāḍhatamāḥ satyo 'nnatamāṃ pratyacyante 'nnaṃ hi virāḍ annam u vīryam //
AĀ, 1, 4, 1, 20.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 2, 5.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
AĀ, 1, 4, 2, 10.0 atho ekena ha vai pattreṇa suparṇasyottaraḥ pakṣo jyāyāṃs tasmād ekayarcottaraḥ pakṣo bhūyān bhavati //
AĀ, 1, 4, 2, 12.0 prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 4, 2, 15.0 atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhā pucchaṃ vayasām //
AĀ, 1, 4, 2, 23.0 vṛṣā vai sūdadohā yoṣā dhāyyā tad ubhayataḥ sūdadohasā dhāyyāṃ pariśaṃsati tasmād dvayo retaḥ siktam sad ekatām evāpyeti yoṣām evābhy ata ājānā hi yoṣātaḥ prajānā tasmād enām atra śaṃsati //
AĀ, 1, 4, 3, 1.0 gāyatrīṃ tṛcāśītiṃ śaṃsaty ayaṃ vai loko gāyatrī tṛcāśītir yad evāsmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 3.0 prāṇo vai sūdadohāḥ prāṇenemaṃ lokaṃ saṃtanoti //
AĀ, 1, 4, 3, 4.0 bārhatīṃ tṛcāśītiṃ śaṃsaty antarikṣaloko vai bārhatī tṛcāśītir yad evāntarikṣaloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitis tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 6.0 prāṇo vai sūdadohāḥ prāṇenāntarikṣalokaṃ saṃtanoti //
AĀ, 1, 4, 3, 7.0 auṣṇihīṃ tṛcāśītiṃ śaṃsaty asau vai loko dyaur auṣṇihī tṛcāśītir yad evāmuṣmiṃlloke yaśo yan maho yan mithunaṃ yad annādyaṃ yāpacitiḥ yad devānāṃ daivaṃ tad aśnavai tad āpnavāni tad avaruṇadhai tan me 'sad iti //
AĀ, 1, 4, 3, 9.0 prāṇo vai sūdadohāḥ prāṇenāmuṃ lokaṃ saṃtanoti saṃtanoti //
AĀ, 1, 5, 1, 3.0 atho ekaviṃśo vai stomānāṃ pratiṣṭhā pratiṣṭhodaram annādyānām //
AĀ, 1, 5, 1, 4.0 tā vichandaso bhavanti vikṣudram iva antastyam aṇīya iva ca sthavīya iva ca //
AĀ, 1, 5, 1, 5.0 tāḥ praṇāvaṃ chandaskāraṃ yathopapādaṃ śaṃsati yathopapādam iva antastyaṃ hrasīya iva ca drāghīya iva ca //
AĀ, 1, 5, 1, 6.0 atha sūdadohāḥ prāṇo vai sūdadohāḥ prāṇena parvāṇi saṃdadhāti //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 1, 5, 1, 7.0 tām atrotsṛjati dvādaśakṛtvaḥ śastvā dvādaśavidhā vā ime prāṇāḥ sapta śīrṣaṇyā dvau stanyau trayo 'vāñco 'tra vai prāṇā āpyante 'tra saṃskriyante tasmād enām atrotsṛjati //
AĀ, 1, 5, 1, 9.0 tāḥ ṣaṭpadā bhavanti pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AĀ, 1, 5, 1, 10.0 dvitīyā saptapadā bhavati tāṃ gāyatrīṃ cānuṣṭubhaṃ ca karoti brahma vai gāyatrī vāg anuṣṭub brahmaṇaiva tad vācaṃ saṃdadhāti //
AĀ, 1, 5, 1, 11.0 triṣṭubham antataḥ śaṃsati vīryaṃ vai triṣṭub vīryeṇaiva tat paśūn parigacchati tasmāt paśavo vīryam anūpatiṣṭhanta īryatāṃ caivābhyutthānaṃ ca //
AĀ, 1, 5, 2, 4.0 na ha etasyāhna ekaṃ chando nividaṃ dādhāra na vivyāceti tasmāt triṣṭubjagatīṣu nividaṃ dadhāti //
AĀ, 1, 5, 2, 9.0 tārkṣyaṃ śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai svastyayanam eva tat kurute //
AĀ, 1, 5, 2, 11.0 indraṃ viśvā avīvṛdhann iti padānuṣaṅgās tāḥ saptānuṣajati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāty aṣṭamīṃ nānuṣajati vāg aṣṭamī nen me vāk prāṇair anuṣaktāsad iti tasmād u sā vāk samānāyatanā prāṇaiḥ saty ananuṣaktā //
AĀ, 1, 5, 2, 12.0 virājaḥ śaṃsaty annaṃ vai virājo 'nnādyasyāvaruddhyai //
AĀ, 1, 5, 2, 15.0 dhurīvātyo na vājayann adhāyīty anto vai dhur anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 1.0 tat savitur vṛṇīmahe 'dyā no deva savitar iti vaiśvadevasya pratipadanucarāv aikāhikau rūpasamṛddhau bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 3.0 tad devasya savitur vāryaṃ mahad iti sāvitram anto vai mahad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 4.0 katarā pūrvā katarāparāyor iti dyāvāpṛthivīyaṃ samānodarkaṃ samānodarkaṃ etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 6.0 rathas tricakra iti yad etat trivat tad anto vai trivad anta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 7.0 asya vāmasya palitasya hotur iti vaiśvadevaṃ bahurūpaṃ bahurūpam etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 9.0 ā no bhadrāḥ kratavo yantu viśvata iti vaiśvadevaṃ nividdhānam aikāhikaṃ rūpasamṛddhaṃ bahu vā etasminn ahani kiñca kiñca vāraṇaṃ kriyate śāntyā eva śāntir vai pratiṣṭhaikāhaḥ śāntyām eva tat pratiṣṭhāyām antataḥ pratitiṣṭhanti //
AĀ, 1, 5, 3, 11.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇānta etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 12.0 prayajyavo maruto bhrājadṛṣṭaya iti mārutaṃ samānodarkaṃ samānodarkaṃ etad ahar etasyāhno rūpam //
AĀ, 1, 5, 3, 13.0 jātavedase sunavāma somam iti jātavedasyāṃ purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyā svastitāyai svastyayanam eva tat kurute //
AĀ, 1, 5, 3, 14.0 imaṃ stomam arhate jātavedasa iti jātavedasyaṃ samānodarkaṃ samānodarkaṃ etad ahar etasyāhno rūpam ahno rūpam //
AĀ, 2, 1, 1, 6.0 prajā ha tisro atyāyam īyur iti yā vai tā imāḥ prajās tisro atyāyam āyaṃs tānīmāni vayāṃsi vaṅgāvagadhāś cerapādāḥ //
AĀ, 2, 1, 2, 1.0 uktham uktham iti vai prajā vadanti tad idam evoktham iyam eva pṛthivīto hīdaṃ sarvam uttiṣṭhati yad idaṃ kiñca //
AĀ, 2, 1, 2, 3.0 antarikṣam evoktham antarikṣaṃ anupatanty antarikṣam anudhāvayanti tasya vāyur arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 2, 18.0 attā ha ādyo bhavati //
AĀ, 2, 1, 3, 4.0 hiraṇmayo ha amuṣmiṃlloke sambhavati hiraṇmayaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda //
AĀ, 2, 1, 4, 17.0 śīryate ha asya dviṣan pāpmā bhrātṛvyaḥ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ vā aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 1, 5, 3.0 etaddha sma vai tad vidvān āha hiraṇyadan vaido na tasyeśe yan mahyaṃ na dadyur iti prahitāṃ aham adhyātmaṃ saṃyogaṃ niviṣṭaṃ vedaitaddha tat //
AĀ, 2, 1, 5, 4.0 anīśānāni ha asmai bhūtāni baliṃ haranti ya evaṃ veda //
AĀ, 2, 1, 5, 5.0 tat satyaṃ sad iti prāṇas tīty annaṃ yam ity asāv ādityas tad etat trivṛt trivṛd iva vai cakṣuḥ śuklaṃ kṛṣṇaṃ kanīniketi //
AĀ, 2, 1, 5, 6.0 sa yadi ha api mṛṣā vadati satyaṃ haivāsyoditaṃ bhavati ya evam etat satyasya satyatvaṃ veda //
AĀ, 2, 1, 6, 2.0 vahanti ha enaṃ tantisambaddhā ya evaṃ veda //
AĀ, 2, 1, 6, 4.0 chādayanti ha enaṃ chandāṃsi pāpāt karmaṇo yasyāṃ kasyāṃcid diśi kāmayate ya evam etac chandasāṃ chandastvaṃ veda //
AĀ, 2, 1, 6, 6.0 apaśyaṃ gopām ity eṣa vai gopā eṣa hīdaṃ sarvaṃ gopāyati //
AĀ, 2, 1, 7, 4.0 prāṇena sṛṣṭāv antarikṣaṃ ca vāyuś cāntarikṣaṃ anu caranty antarikṣam anu śṛṇvanti vāyur asmai puṇyaṃ gandham āvahaty evam etau prāṇaṃ pitaraṃ paricarato 'ntarikṣaṃ ca vāyuś ca //
AĀ, 2, 1, 8, 1.0 āpā3 ity āpa iti tad idam āpa evedaṃ vai mūlam adas tūlam ayaṃ pitaite putrā yatra ha kva ca putrasya tat pitur yatra vā pitus tad vā putrasyety etat tad uktaṃ bhavati //
AĀ, 2, 1, 8, 2.0 etaddha sma vai tad vidvān āha mahidāsa aitareya āhaṃ māṃ devebhyo veda o mad devān vedetaḥpradānā hy eta itaḥ saṃbhṛtā iti //
AĀ, 2, 1, 8, 4.0 girati ha vai dviṣantaṃ pāpmānaṃ bhrātṛvyaṃ parāsya dviṣan pāpmā bhrātṛvyo bhavati ya evaṃ veda //
AĀ, 2, 1, 8, 14.0 amṛto ha amuṣmiṃl loke sambhavaty amṛtaḥ sarvebhyo bhūtebhyo dadṛśe ya evaṃ veda ya evaṃ veda //
AĀ, 2, 2, 1, 4.0 prāṇo vai gṛtso 'pāno madaḥ sa yat prāṇo gṛtso 'pāno madas tasmād gṛtsamadas tasmād gṛtsamada ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 1, 6.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vāma iti tasmād vāmadevas tasmād vāmadeva ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 1.0 eṣa u eva bibhradvājaḥ prajā vai vājas tā eṣa bibharti yad bibharti tasmād bharadvājas tasmād bharadvāja ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 2.0 taṃ devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti taṃ yad devā abruvann ayaṃ vai naḥ sarveṣāṃ vasiṣṭha iti tasmād vasiṣṭhas tasmād vasiṣṭha ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 7.0 eṣa ṛg eṣa hy ebhyaḥ sarvebhyo bhūtebhyo 'rcata sa yad ebhyaḥ sarvebhyo bhūtebhyo 'rcata tasmād ṛk tasmād ṛg ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 8.0 eṣa ardharca eṣa hy ebhyaḥ sarvebhyo 'rdhebhyo 'rcata sa yad ebhyaḥ sarvebhyo 'rdhebhyo 'rcata tasmād ardharcas tasmād ardharca ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 9.0 eṣa vai padam eṣa hīmāni sarvāṇi bhūtāni pādi sa yad imāni sarvāṇi bhūtāni pādi tasmāt padaṃ tasmāt padam ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 10.0 eṣa akṣaram eṣa hy ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti sa yad ebhyaḥ sarvebhyo bhūtebhyaḥ kṣarati na cainam atikṣaranti tasmād akṣaraṃ tasmād akṣaram ity ācakṣata etam eva santam //
AĀ, 2, 2, 2, 11.0 tā etāḥ sarvā ṛcaḥ sarve vedāḥ sarve ghoṣā ekaiva vyāhṛtiḥ prāṇa eva prāṇa ṛca ity eva vidyāt //
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe dvitīyaṃ śaṃseti //
AĀ, 2, 2, 3, 3.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa ṛṣe dvitīyaṃ śaṃseti //
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa vā ṛṣe tṛtīyaṃ śaṃseti //
AĀ, 2, 2, 3, 5.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgāḥ sa ṛṣe tṛtīyaṃ śaṃseti //
AĀ, 2, 2, 3, 7.0 tam indra uvāca ṛṣe priyaṃ vai me dhāmopāgā varaṃ te dadāmīti //
AĀ, 2, 2, 3, 9.0 tam indra uvāca prāṇo aham asmy ṛṣe prāṇas tvaṃ prāṇaḥ sarvāṇi bhūtāni prāṇo hy eṣa ya eṣa tapati sa etena rūpeṇa sarvā diśo viṣṭo 'smi tasya me 'nnaṃ mitraṃ dakṣiṇaṃ tad vaiśvāmitram eṣa tapann evāsmīti hovāca //
AĀ, 2, 2, 4, 1.0 tad idaṃ bṛhatīsahasraṃ sampannaṃ tasya tāni vyañjanāni taccharīraṃ yo ghoṣaḥ sa ātmā ya ūṣmāṇaḥ sa prāṇaḥ //
AĀ, 2, 2, 4, 2.0 etaddha sma vai tad vidvān vasiṣṭho vasiṣṭho babhūva tata etan nāmadheyaṃ lebhe //
AĀ, 2, 2, 4, 4.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti śatasaṃvatsarasyāhnāṃ sahasrāṇi bhavanti vyañjanair eva rātrīr āpnuvanti svarair ahāni //
AĀ, 2, 2, 4, 5.0 tad idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AĀ, 2, 2, 4, 5.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya etasya bṛhatīsahasrasya sampannasya parastāt prajñāmayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti ya evaṃ veda //
AĀ, 2, 3, 1, 1.0 yo ha ātmānaṃ pañcavidham ukthaṃ veda yasmād idaṃ sarvam uttiṣṭhati sa saṃprativit //
AĀ, 2, 3, 1, 2.0 pṛthivī vāyur ākāśa āpo jyotīṃṣīty eṣa ātmokthaṃ pañcavidham etasmāddhīdaṃ sarvam uttiṣṭhaty etam evāpyeti //
AĀ, 2, 3, 1, 3.0 ayanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 1, 6.0 āvapanaṃ ha vai samānānāṃ bhavati ya evaṃ veda //
AĀ, 2, 3, 4, 1.0 yo ha vai yajñe yajñaṃ vedāhany ahar deveṣu devam adhyūḍhaṃ sa saṃprativit //
AĀ, 2, 3, 4, 2.0 eṣa vai yajñe yajño 'hany ahar deveṣu devo 'dhyūḍho yad etan mahad uktham //
AĀ, 2, 3, 4, 6.0 tad etat sahasraṃ tat sarvaṃ tāni daśa daśeti vai sarvam etāvatī hi saṃkhyā daśa daśatas tacchataṃ daśa śatāni tat sahasraṃ tat sarvam //
AĀ, 2, 3, 4, 7.0 tāni trīṇi chandāṃsi bhavanti tredhāvihitaṃ idam annam aśanaṃ pānaṃ khādas tad etair āpnoti //
AĀ, 2, 3, 5, 1.0 tad idaṃ bṛhatīsahasraṃ sampannam //
AĀ, 2, 3, 5, 6.0 vāci vai tad aindraṃ prāṇaṃ nyacāyann ity etat tad uktaṃ bhavati //
AĀ, 2, 3, 5, 8.0 bṛhatīm abhisaṃpādayed eṣa vai kṛtsna ātmā yad bṛhatī //
AĀ, 2, 3, 6, 1.0 tad idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasyaikādaśānuṣṭubhāṃ śatāni bhavanti pañcaviṃśatiś cānuṣṭubha āttaṃ vai bhūyasā kanīyaḥ //
AĀ, 2, 3, 6, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya etasya bṛhatīsahasrasya sampannasyaikādaśānuṣṭubhāṃ śatāni bhavanti pañcaviṃśatiś cānuṣṭubha āttaṃ vai bhūyasā kanīyaḥ //
AĀ, 2, 3, 6, 1.0 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasyaikādaśānuṣṭubhāṃ śatāni bhavanti pañcaviṃśatiś cānuṣṭubha āttaṃ vai bhūyasā kanīyaḥ //
AĀ, 2, 3, 6, 5.0 ṛtaspṛśam iti satyaṃ vai vāg ṛcā spṛṣṭā //
AĀ, 2, 3, 6, 7.0 sa eṣa vācaḥ paramo vikāro yad etan mahad ukthaṃ tad etat pañcavidhaṃ mitam amitaṃ svaraḥ satyānṛte iti //
AĀ, 2, 3, 6, 12.0 parāg etad riktam akṣaraṃ yad etad o3m iti tad yat kiñcom ity āhātraivāsmai tad ricyate sa yat sarvam oṃ kuryād riñcyād ātmānaṃ sa kāmebhyo nālaṃ syāt //
AĀ, 2, 3, 6, 16.0 yo vai tāṃ vācaṃ veda yasyā eṣa vikāraḥ sa saṃprativit //
AĀ, 2, 3, 6, 17.0 akāro vai sarvā vāk saiṣā sparśoṣmabhir vyajyamānā bahvī nānārūpā bhavati //
AĀ, 2, 3, 7, 1.0 tad idaṃ bṛhatīsahasraṃ sampannaṃ tad yaśaḥ sa indraḥ sa bhūtānām adhipatiḥ //
AĀ, 2, 3, 8, 8.1 tad idaṃ bṛhatīsahasraṃ sampannaṃ tasya vā etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti //
AĀ, 2, 3, 8, 8.1 tad vā idaṃ bṛhatīsahasraṃ sampannaṃ tasya etasya bṛhatīsahasrasya sampannasya ṣaṭtriṃśatam akṣarāṇāṃ sahasrāṇi bhavanti tāvanti puruṣāyuṣo 'hnāṃ sahasrāṇi bhavanti //
AĀ, 3, 1, 1, 4.0 samāne vai tat parihṛto mena ity āgastyaḥ samānaṃ hy etad bhavati vāyuś cākāśaś ca //
AĀ, 3, 1, 1, 8.0 atha hāsya putra āha jyeṣṭho manaḥ pūrvarūpaṃ vāg uttararūpaṃ manasā agre saṃkalpayaty atha vācā vyāharati tasmān mana eva pūrvarūpaṃ vāg uttararūpaṃ prāṇas tv eva saṃhiteti //
AĀ, 5, 3, 3, 18.0 tad iti etasya mahato bhūtasya nāma bhavati yo 'syaitad evaṃ nāma veda brahma bhavati brahma bhavati //
Aitareyabrāhmaṇa
AB, 1, 1, 1.0 agnir vai devānām avamo viṣṇuḥ paramas tadantareṇa sarvā anyā devatāḥ //
AB, 1, 1, 4.0 agnir vai sarvā devatā viṣṇuḥ sarvā devatāḥ //
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 1, 1, 12.0 ārabdhayajño eṣa ārabdhadevato yo darśapūrṇamāsābhyāṃ yajata āmāvāsyena vā haviṣeṣṭvā paurṇamāsena vā tasminn eva haviṣi tasmin barhiṣi dīkṣetaiṣo ekā dīkṣā //
AB, 1, 1, 14.0 saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavo hemantaśiśirayoḥ samāsena tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 2, 1.0 yajño vai devebhya udakrāmat tam iṣṭibhiḥ praiṣam aicchan yad iṣṭibhiḥ praiṣam aicchaṃs tad iṣṭīnām iṣṭitvaṃ tam anvavindan //
AB, 1, 2, 3.0 āhūtayo vai nāmaitā yad āhutaya etābhir vai devān yajamāno hvayati tad āhutīnām āhutitvam //
AB, 1, 2, 3.0 āhūtayo vai nāmaitā yad āhutaya etābhir vai devān yajamāno hvayati tad āhutīnām āhutitvam //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā vā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 2, 4.0 ūtayaḥ khalu vai tā nāma yābhir devā yajamānasya havam āyanti ye vai panthāno yāḥ srutayas tā ūtayas ta u evaitat svargayāṇā yajamānasya bhavanti //
AB, 1, 3, 1.0 punar etam ṛtvijo garbhaṃ kurvanti yaṃ dīkṣayanti //
AB, 1, 3, 3.0 reto āpaḥ saretasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
AB, 1, 3, 7.0 tejo etad akṣyor yad āñjanaṃ satejasam evainaṃ tat kṛtvā dīkṣayanti //
AB, 1, 3, 11.0 yonir eṣā dīkṣitasya yad dīkṣitavimitaṃ yonim evainaṃ tat svām prapādayanti //
AB, 1, 3, 16.0 ulbaṃ etad dīkṣitasya yad vāsa ulbenaivainaṃ tat prorṇuvanti //
AB, 1, 3, 18.0 uttaraṃ ulbāj jarāyu jarāyuṇaivainaṃ tat prorṇuvanti //
AB, 1, 3, 20.0 muṣṭī vai kṛtvā garbho 'ntaḥ śete muṣṭī kṛtvā kumāro jāyate tadyan muṣṭī kurute yajñaṃ caiva tat sarvāś ca devatā muṣṭyoḥ kurute //
AB, 1, 3, 21.0 tad āhur na pūrvadīkṣiṇaḥ saṃsavo 'sti parigṛhīto etasya yajñaḥ parigṛhītā devatā naitasyārtir asty aparadīkṣiṇa eva yathā tatheti //
AB, 1, 4, 7.0 vṛtraṃ eṣa hanti yaṃ yajña upanamati tasmād vārtraghnāv eva kartavyau //
AB, 1, 4, 9.0 āgnāvaiṣṇavyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 5, 2.0 tejo vai brahmavarcasaṃ gāyatrī //
AB, 1, 5, 5.0 āyur uṣṇik //
AB, 1, 5, 8.0 dvayor anuṣṭubhoś catuḥṣaṣṭir akṣarāṇi traya ima ūrdhvā ekaviṃśā lokā ekaviṃśatyaikaviṃśatyaivemāṃllokān rohati svarga eva loke catuḥṣaṣṭitamena pratitiṣṭhati //
AB, 1, 5, 11.0 śrīr vai yaśaś chandasām bṛhatī //
AB, 1, 5, 14.0 pāṅkto vai yajñaḥ //
AB, 1, 5, 17.0 ojo indriyaṃ vīryaṃ triṣṭubhau //
AB, 1, 5, 20.0 jāgatā vai paśavaḥ //
AB, 1, 5, 23.0 annaṃ vai virāṭ //
AB, 1, 6, 1.0 atho pañcavīryaṃ etacchando yad virāṭ //
AB, 1, 6, 2.0 yat tripadā tenoṣṇihāgāyatryau yad asyā ekādaśākṣarāṇi padāni tena triṣṭub yat trayastriṃśadakṣarā tenānuṣṭum na ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ yad virāṭ tat pañcamam //
AB, 1, 6, 7.0 atho khalv āhuḥ ko 'rhati manuṣyaḥ sarvaṃ satyaṃ vadituṃ satyasaṃhitā vai devā anṛtasaṃhitā manuṣyā iti //
AB, 1, 6, 9.0 cakṣur vai vicakṣaṇaṃ vi hy enena paśyatīti //
AB, 1, 6, 10.0 etaddha vai manuṣyeṣu satyaṃ nihitaṃ yac cakṣuḥ //
AB, 1, 6, 11.0 tasmād ācakṣāṇam āhur adrāg iti sa yady adarśam ity āhāthāsya śraddadhati yady u vai svayam paśyati na bahūnāṃ canānyeṣāṃ śraddadhāti //
AB, 1, 7, 1.0 svargaṃ etena lokam upa prayanti yat prāyaṇīyas tat prāyaṇīyasya prāyaṇīyatvam //
AB, 1, 7, 2.0 prāṇo vai prāyaṇīya udāna udayanīyaḥ samāno hotā bhavati samānau hi prāṇodānau prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 7, 3.0 yajño vai devebhya udakrāmat te devā na kiṃcanāśaknuvan kartuṃ na prājānaṃs te 'bruvann aditiṃ tvayemaṃ yajñam prajānāmeti sā tathety abravīt sā vai vo varaṃ vṛṇā iti vṛṇīṣveti saitam eva varam avṛṇīta matprāyaṇā yajñāḥ santu madudayanā iti tatheti tasmād ādityaś caruḥ prāyaṇīyo bhavaty āditya udayanīyo varavṛto hy asyāḥ //
AB, 1, 8, 1.0 yas tejo brahmavarcasam icchet prayājāhutibhiḥ prāṅ sa iyāt tejo vai brahmavarcasam prācī dik //
AB, 1, 8, 3.0 yo 'nnādyam icchet prayājāhutibhir dakṣiṇā sa iyād annādo eṣo 'nnapatir yad agniḥ //
AB, 1, 8, 5.0 yaḥ paśūn icchet prayājāhutibhiḥ pratyaṅ sa iyāt paśavo ete yad āpaḥ //
AB, 1, 8, 7.0 yaḥ somapītham icchet prayājāhutibhir udaṅ sa iyād uttarā ha vai somo rājā //
AB, 1, 8, 10.0 samyañco ime lokāḥ samyañco 'smā ime lokāḥ śriyai dīdyati ya evaṃ veda //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā vā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 15.0 cakṣuṣā vai devā yajñam prājānaṃś cakṣuṣā etat prajñāyate yad aprajñeyaṃ tasmād api mugdhaś caritvā yadaivānuṣṭhyā cakṣuṣā prajānāty atha prajānāti //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 8, 16.0 yad vai tad devā yajñam prājānann asyāṃ vāva tat prājānann asyāṃ samabharann asyai vai yajñas tāyate 'syai kriyate 'syai saṃbhriyata iyaṃ hy aditis tad uttamām aditiṃ yajati yad uttamām aditiṃ yajati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 1, 9, 5.0 maruto vai devānāṃ viśas tā evaitad yajñamukhe 'cīkᄆpat //
AB, 1, 9, 6.0 sarvaiś chandobhir yajed ity āhuḥ sarvair vai chandobhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ sarvaiś chandobhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 9, 9.0 etair ha asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda //
AB, 1, 10, 1.0 tā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir vā iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 1.0 tā vā etāḥ pravatyo netṛmatyaḥ pathimatyaḥ svastimatya etasya haviṣo yājyānuvākyā etābhir iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāna etābhir iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha vā enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 2.0 tāsu padam asti svasti rāye maruto dadhātaneti maruto ha vai devaviśo 'ntarikṣabhājanās tebhyo ha yo 'nivedya svargaṃ lokam etīśvarā hainaṃ ni vā roddhor vi vā mathitoḥ sa yad āha svasti rāye maruto dadhātaneti tam marudbhyo devaviḍbhyo yajamānaṃ nivedayati na ha enam maruto devaviśaḥ svargaṃ lokaṃ yantaṃ nirundhate na vimathnate //
AB, 1, 10, 6.0 virāḍbhyāṃ iṣṭvā devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamāno virāḍbhyām iṣṭvā svargaṃ lokaṃ jayati //
AB, 1, 10, 7.0 te trayastriṃśadakṣare bhavatas trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathame yajñamukhe devatā akṣarabhājaḥ karoty akṣareṇākṣareṇaiva tad devatām prīṇāti devapātreṇaiva tad devatās tarpayati //
AB, 1, 11, 1.0 prayājavad ananuyājaṃ kartavyam prāyaṇīyam ity āhur hīnam iva etad īṅkhitam iva yat prāyaṇīyasyānuyājā iti //
AB, 1, 11, 3.0 prayājavad evānuyājavat kartavyam prāṇā vai prayājāḥ prajānuyājā yat prayājān antariyāt prāṇāṃs tad yajamānasyāntariyād yad anuyājān antariyāt prajāṃ tad yajamānasyāntariyāt //
AB, 1, 11, 9.0 amuṣmin etena loke rādhnuvanti nāsminn ity āhur yat prāyaṇīyam iti prāyaṇīyam iti nirvapanti prāyaṇīyam iti caranti prayanty evāsmāl lokād yajamānā iti //
AB, 1, 12, 1.0 prācyāṃ vai diśi devāḥ somaṃ rājānam akrīṇaṃs tasmāt prācyāṃ diśi krīyate //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 4.0 bṛhaspatiḥ puraetā te astv iti brahma vai bṛhaspatir brahmaivāsmā etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 13, 5.0 athem ava sya vara ā pṛthivyā iti devayajanaṃ vai varam pṛthivyai devayajana evainaṃ tad avasāyayaty āre śatrūn kṛṇuhi sarvavīra iti dviṣantam evāsmai tatpāpmānam bhrātṛvyam apabādhate 'dharam pādayati //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha vā etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 8.0 yaśo vai somo rājā sarvo ha etena krīyamāṇena nandati yaś ca yajñe lapsyamāno bhavati yaś ca na //
AB, 1, 13, 9.0 sabhāsāhena sakhyā sakhāya ity eṣa vai brāhmaṇānāṃ sabhāsāhaḥ sakhā yat somo rājā //
AB, 1, 13, 11.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa kilbiṣam bhavati //
AB, 1, 13, 13.0 pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti //
AB, 1, 13, 13.0 pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti //
AB, 1, 13, 14.0 araṃ hito bhavati vājināyetīndriyaṃ vai vīryaṃ vājinam //
AB, 1, 13, 18.0 ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 24.0 avīrahā pra carā soma duryān iti gṛhā vai duryā bibhyati vai somād rājña āyato yajamānasya gṛhāḥ sa yad etām anvāha śāntyaivainaṃ tacchamayati so 'sya śānto na prajāṃ na paśūn hinasti //
AB, 1, 13, 26.0 varuṇadevatyo eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 13, 27.0 śikṣamāṇasya deveti śikṣate eṣa yo yajate //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 29.0 yayāti viśvā duritā tarema sutarmāṇam adhi nāvaṃ ruhemeti yajño vai sutarmā nauḥ kṛṣṇājinaṃ vai sutarmā naur vāg vai sutarmā naur vācam eva tad āruhya tayā svargaṃ lokam abhi saṃtarati //
AB, 1, 13, 31.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 13, 33.0 tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 14, 5.0 devāsurā eṣu lokeṣu samayatanta ta etasyām prācyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśy ayatanta tāṃs tato 'surā ajayaṃs ta udīcyām prācyāṃ diśy ayatanta te tato na parājayanta saiṣā dig aparājitā tasmād etasyāṃ diśi yateta vā yātayed veśvaro hānṛṇākartoḥ //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 14, 6.0 te devā abruvann arājatayā vai no jayanti rājānaṃ karavāmahā iti tatheti te somaṃ rājānam akurvaṃs te somena rājnā sarvā diśo 'jayann eṣa vai somarājā yo yajate prāci tiṣṭhaty ādadhati tena prācīṃ diśaṃ jayati taṃ dakṣiṇā parivahanti tena dakṣiṇāṃ diśaṃ jayati tam pratyañcam āvartayanti tena pratīcīṃ diśaṃ jayati tam udīcas tiṣṭhata upāvaharanti tenodīcīṃ diśaṃ jayati //
AB, 1, 15, 2.0 somo vai rājā yajamānasya gṛhān āgacchati tasmā etaddhavir ātithyaṃ nirupyate tad ātithyasyātithyatvam //
AB, 1, 15, 3.0 navakapālo bhavati nava vai prāṇāḥ prāṇānāṃ kᄆptyai prāṇānām pratiprajñātyai //
AB, 1, 15, 4.0 vaiṣṇavo bhavati viṣṇur vai yajñaḥ svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 15, 5.0 sarvāṇi vāva chandāṃsi ca pṛṣṭhāni ca somaṃ rājānaṃ krītam anv āyanti yāvantaḥ khalu vai rājānam anuyanti tebhyaḥ sarvebhya ātithyaṃ kriyate //
AB, 1, 16, 4.0 savitā vai prasavānām īśe savitṛprasūtā evainaṃ tan manthanti tasmāt sāvitrīm anvāha //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 8.0 atharvā nir amanthateti rūpasamṛddhaṃ etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 12.0 rakṣāṃsi enaṃ tarhy ālabhante yarhi na jāyate yarhi ciraṃ jāyate //
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva eṣa prathamajāto yad agniḥ //
AB, 1, 16, 19.0 yad vai devānāṃ neti tad eṣām om iti //
AB, 1, 16, 23.0 eṣa ha asya svo yonir yad agnir agneḥ //
AB, 1, 16, 26.0 priyaṃ śiśītātithim ity eṣa ha asya priyo 'tithir yad agnir agneḥ //
AB, 1, 16, 32.0 sakhā sakhyā samidhyasa ity eṣa ha asya svaḥ sakhā yad agnir agneḥ //
AB, 1, 16, 34.0 eṣa ha asya svaḥ kṣayo yad agnir agneḥ //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 16, 43.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 16, 44.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tāḥ saptadaśa sampadyante saptadaśo vai prajāpatir dvādaśa māsāḥ pañcartavas tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ //
AB, 1, 17, 2.0 etad vai yajñasya samṛddhaṃ yadrūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 5.0 yadā atithim pariveviṣaty āpīna iva vai sa tarhi bhavati //
AB, 1, 17, 5.0 yadā vā atithim pariveviṣaty āpīna iva vai sa tarhi bhavati //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 9.0 sapta padāni bhavanti śiro vā etad yajñasya yad ātithyaṃ sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 17, 12.0 iᄆāntam bhavatīᄆāntena etena devā arādhnuvan yad ātithyaṃ tasmād iᄆāntam eva kartavyam //
AB, 1, 17, 14.0 prāṇā vai prayājānuyājās te ya ime śīrṣan prāṇās te prayājā ye 'vāñcas te 'nuyājāḥ sa yo 'trānuyājān yajed yathemān prāṇān ālupya śīrṣan dhitset tādṛk tat //
AB, 1, 17, 15.0 atiriktaṃ tat sam u ime prāṇā vidre ye ceme ye ceme //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
AB, 1, 18, 2.0 taṃ saṃbhṛtyocur aśvināv imam bhiṣajyatam ity aśvinau vai devānām bhiṣajāv aśvināv adhvaryū tasmād adhvaryū gharmaṃ saṃbharataḥ //
AB, 1, 19, 1.0 brahma jajñānam prathamam purastād iti pratipadyate brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 19, 2.0 iyaṃ vai pitre rāṣṭry ety agra iti vāgvai rāṣṭrī vācam evāsmiṃs tad dadhāti //
AB, 1, 19, 3.0 mahān mahī astabhāyad vi jāta iti brāhmaṇaspatyā brahma vai bṛhaspatir brahmaṇaivainaṃ tad bhiṣajyati //
AB, 1, 19, 4.0 abhi tyaṃ devaṃ savitāram oṇyor iti sāvitrī prāṇo vai savitā prāṇam evāsmiṃstad dadhāti //
AB, 1, 20, 1.0 srakve drapsasya dhamataḥ sam asvarann iti nava pāvamānyo nava vai prāṇāḥ prāṇān evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo vā ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 20, 3.0 ayaṃ vai veno 'smād vā ūrdhvā anye prāṇā venanty avāñco 'nye tasmād venaḥ prāṇo ayaṃ san nābher iti tasmān nābhis tan nābher nābhitvaṃ prāṇam evāsmiṃs tad dadhāti //
AB, 1, 21, 1.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti brāhmaṇaspatyam brahma vai bṛhaspatir brahmaṇaivainam tad bhiṣajyati //
AB, 1, 21, 5.0 kā rādhaddhotrāśvinā vām iti nava vichandasas tad etad yajñasyāntastyaṃ vikṣudram iva antastyam aṇīya iva ca sthavīya iva ca tasmād etā vichandaso bhavanti //
AB, 1, 21, 10.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 12.0 tad u traiṣṭubhaṃ vīryaṃ vai triṣṭub vīryam evāsmiṃs tad dadhāti //
AB, 1, 21, 15.0 tad u jāgataṃ jāgatā vai paśavaḥ paśūn evāsmiṃs tad dadhāti //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 23, 1.0 devāsurā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro vā ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vā asurā imān eva lokān puro 'kurvata yathaujīyāṃso balīyāṃsa evaṃ te vā ayasmayīm evemām akurvata rajatām antarikṣaṃ hariṇīṃ divaṃ te tathemāṃllokān puro 'kurvata te devā abruvan puro ime 'surā imāṃllokān akrata pura imāṃllokān pratikaravāmahā iti tatheti te sada evāsyāḥ pratyakurvatāgnīdhram antarikṣāddhavirdhāne divas te tathemāṃllokān puraḥ pratyakurvata //
AB, 1, 23, 2.0 te devā abruvann upasada upāyāmopasadā vai mahāpuraṃ jayantīti tatheti te yām eva prathamām upasadam upāyaṃs tayaivainān asmāllokād anudanta yāṃ dvitīyāṃ tayāntarikṣād yāṃ tṛtīyāṃ tayā divas tāṃstathaibhyo lokebhyo 'nudanta //
AB, 1, 23, 3.0 te ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ ṛtavas tān vā ṛtubhyo 'nudanta //
AB, 1, 23, 3.0 te vā ebhyo lokebhyo nuttā asurā ṛtūn aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imās tisraḥ satīr upasado dvir dvir ekaikām upāyaṃs tāḥ ṣaṭ samapadyanta ṣaḍ vā ṛtavas tān ṛtubhyo 'nudanta //
AB, 1, 23, 4.0 te ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 4.0 te vā ṛtubhyo nuttā asurā māsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imāḥ ṣaṭ satīrupasado dvir dvir ekaikām upāyaṃs tā dvādaśa samapadyanta dvādaśa vai māsas tān vai māsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir ardhamāsās tān vā ardhamāsebhyo 'nudanta //
AB, 1, 23, 5.0 te vai māsebhyo nuttā asurā ardhamāsān aśrayanta te devā abruvann upasada evopāyāmeti tatheti ta imā dvādaśa satīr upasado dvir dvir ekaikām upāyaṃs tāś caturviṃśatiḥ samapadyanta caturviṃśatir vā ardhamāsās tān ardhamāsebhyo 'nudanta //
AB, 1, 23, 6.0 te ardhamāsebhyo nuttā asurā ahorātre aśrayanta te devā abruvann upasadāv evopāyāmeti tatheti te yām eva pūrvāhṇa upasadam upāyaṃs tayaivainān ahno 'nudanta yām aparāhṇe tayā rātres tāṃstathobhābhyām antarāyan //
AB, 1, 24, 1.0 jitayo vai nāmaitā yad upasado 'sapatnāṃ vā etābhir devā vijitiṃ vyajayanta //
AB, 1, 24, 1.0 jitayo vai nāmaitā yad upasado 'sapatnāṃ etābhir devā vijitiṃ vyajayanta //
AB, 1, 25, 1.0 śiro etad yajñasya yad ātithyaṃ grīvā upasadaḥ samānabarhiṣī bhavataḥ samānaṃ hi śirogrīvam //
AB, 1, 25, 2.0 iṣuṃ etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 6.0 paro varīyāṃso ime lokā arvāg aṃhīyaṃsaḥ parastād arvācīr upasada upaity eṣām eva lokānām abhijityā //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 11.0 ghnanto etābhir devāḥ puro bhindanta āyan yad upasadaḥ //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 1, 26, 1.0 devavarma etad yat prayājāś cānuyājāś cāprayājam ananuyājam bhavatīṣvai saṃśityā apratiśarāya //
AB, 1, 26, 3.0 tad āhuḥ krūram iva etat somasya rājño 'nte caranti yad asya ghṛtenānte caranti ghṛtena hi vajreṇendro vṛtram ahan //
AB, 1, 26, 5.0 dyāvāpṛthivyor eṣa garbho yat somo rājā tad yad eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti prastare nihnavate dyāvāpṛthivībhyām eva tan namaskurvanty atho ene vardhayanty eva vardhayanty eva //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 1, 28, 3.0 gāyatro vai brāhmaṇas tejo vai brahmavarcasaṃ gāyatrī tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 1, 28, 3.0 gāyatro vai brāhmaṇas tejo vai brahmavarcasaṃ gāyatrī tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 1, 28, 5.0 traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojasaivainaṃ tad indriyeṇa vīryeṇa samardhayati //
AB, 1, 28, 5.0 traiṣṭubho vai rājanya ojo indriyaṃ vīryaṃ triṣṭub ojasaivainaṃ tad indriyeṇa vīryeṇa samardhayati //
AB, 1, 28, 11.0 jāgato vai vaiśyo jāgatāḥ paśavaḥ paśubhir evainaṃ tat samardhayati //
AB, 1, 28, 15.0 vāg anuṣṭub vācyeva tad vācaṃ visṛjate //
AB, 1, 28, 18.0 ayaṃ agnir uruṣyati //
AB, 1, 28, 23.0 etad iᄆāyās padaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 29.0 sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ //
AB, 1, 28, 30.0 sādayā yajñaṃ sukṛtasya yonāv iti yajamāno vai yajño yajamānāyaivaitām āśiṣam āśāste //
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 34.0 adabdhavratapramatir vasiṣṭha ity agnir vai devānāṃ vasiṣṭhaḥ //
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 1, 28, 36.0 pra ha vai sāhasram poṣam āpnoti ya evaṃ veda //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 1, 28, 40.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 28, 41.0 tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 2.0 yuje vām brahma pūrvyaṃ namobhir ity anvāha brahmaṇā vā ete devā ayuñjata yaddhavirdhāne brahmaṇaivaine etad yuṅkte na vai brahmaṇvad riṣyati //
AB, 1, 29, 4.0 tad āhur yaddhavirdhānābhyām prohyamāṇābhyām anu vācāhātha kasmāt tṛcaṃ dyāvāpṛthivīyam anvāheti dyāvāpṛthivī vai devānāṃ havirdhāne āstāṃ te u evādyāpi havirdhāne te hīdam antareṇa sarvaṃ havir yadidaṃ kiṃca tasmāt tṛcaṃ dyāvāpṛthivīyam anvāha //
AB, 1, 29, 7.0 ā sīdataṃ svam u lokaṃ vidāne svāsasthe bhavatam indave na iti somo vai rājenduḥ somāyaivaine etad rājña āsade 'cīkᄆpat //
AB, 1, 29, 10.0 ukthyaṃ vaca iti yad āha yajñiyaṃ vai karmokthyaṃ vaco yajñamevaitena samardhayati //
AB, 1, 29, 21.0 yajuṣā ete pariśrīyete yaddhavirdhāne yajuṣaivaine etat pariśrayanti //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 29, 24.0 tā etā aṣṭāv anvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatyāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 1, 30, 3.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmāt sāvitrīm anvāheti savitā vai prasavānām īśe savitṛprasūtā evainau tat praṇayanti tasmāt sāvitrīm anvāha //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 5.0 tad āhur yad agnīṣomābhyām praṇīyamānābhyām anu vācāhātha kasmād brāhmaṇaspatyām anvāheti brahma vai bṛhaspatir brahmaivābhyām etat purogavam akaḥ na vai brahmaṇvad riṣyati //
AB, 1, 30, 8.0 somaṃ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṃsy ajighāṃsaṃs tam agnir māyayātyanayat //
AB, 1, 30, 11.0 īśvarau ha etau saṃyantau yajamānaṃ hiṃsitor yaś cāsau pūrva uddhṛto bhavati yam u cainam aparam praṇayanti tad yat tisraś caikāṃ cānvāha saṃjānānāv evainau tat saṃgamayati pratiṣṭhāyām evainau tat pratiṣṭhāpayaty ātmanaś ca yajamānasya cāhiṃsāyai //
AB, 1, 30, 19.0 viṣṇur vai devānāṃ dvārapaḥ sa evāsmā etad dvāraṃ vivṛṇoti //
AB, 1, 30, 23.0 hiraṇmayam iva ha eṣa etad devebhyaś chadayati yat kṛṣṇājinam //
AB, 1, 30, 26.0 varuṇadevatyo eṣa tāvad yāvad upanaddho yāvat pariśritāni prapadyate svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 1, 30, 29.0 tā etāḥ saptadaśānvāha rūpasamṛddhā etadvai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekaviṃśatiḥ sampadyanta ekaviṃśo vai prajāpatir dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśa uttamā pratiṣṭhā //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 1.0 yajñena vai devā ūrdhvāḥ svargaṃ lokam āyaṃs te 'bibhayur imaṃ no dṛṣṭvā manuṣyāś ca ṛṣayaś cānuprajñāsyantīti taṃ vai yūpenaivāyopayaṃs taṃ yad yūpenaivāyopayaṃs tad yūpasya yūpatvaṃ tam avācīnāgraṃ nimityordhvā udāyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te vai yūpam evāvindann avācīnāgraṃ nimitaṃ te 'vidur anena vai devā yajñam ayūyupann iti tam utkhāyordhvaṃ nyaminvaṃs tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 2, 1, 3.0 vajro eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 3.0 vajro vā eṣa yad yūpaḥ so 'ṣṭāśriḥ kartavyo 'ṣṭāśrir vai vajras taṃ tam praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 2, 1, 4.0 vajro vai yūpaḥ sa eṣa dviṣato vadha udyatas tiṣṭhati tasmāddhāpy etarhi yo dveṣṭi tasyāpriyam bhavaty amuṣyāyaṃ yūpo 'muṣyāyaṃ yūpa iti dṛṣṭvā //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 8.0 yad eva bailvāṃ bilvaṃ jyotir iti ācakṣate //
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 1, 12.0 yad eva pālāśāṃ sarveṣāṃ eṣa vanaspatīnāṃ yonir yat palāśas tasmāt palāśasyaiva palāśenācakṣate 'muṣya palāśam amuṣya palāśam iti //
AB, 2, 2, 4.0 vanaspate madhunā daivyenety etad vai madhu daivyaṃ yad ājyam //
AB, 2, 2, 7.0 varṣman pṛthivyā adhīty etad vai varṣma pṛthivyai yatra yūpam unminvanti //
AB, 2, 2, 12.0 āre asmad amatim bādhamāna ity aśanāyā vai pāpmāmatis tām eva tad ārān nudate yajñāc ca yajamānāc ca //
AB, 2, 2, 15.0 yad vai devānāṃ neti tad eṣām om iti tiṣṭha deva iva savitety eva tad āha //
AB, 2, 2, 17.0 yad añjibhir vāghadbhir vihvayāmaha iti chandāṃsi añjayo vāghatas tair etad devān yajamānā vihvayante mama yajñam āgacchata mama yajñam iti //
AB, 2, 2, 18.0 yadi ha api bahava iva yajante 'tha hāsya devā yajñam aiva gacchanti yatraivaṃ vidvān etām anvāha //
AB, 2, 2, 20.0 rakṣāṃsi vai pāpmātriṇo rakṣāṃsi pāpmānaṃ dahety eva tad āha //
AB, 2, 2, 22.0 yadi ha api nīta iva yajamāno bhavati pari haivainaṃ tat saṃvatsarāya dadāti //
AB, 2, 2, 30.0 prāṇo vai yuvā suvāsāḥ so 'yaṃ śarīraiḥ parivṛtaḥ //
AB, 2, 2, 32.0 taṃ dhīrāsaḥ kavaya un nayanti svādhyo manasā devayanta iti ye anūcānās te kavayas ta evainaṃ tad unnayanti //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 2, 33.0 tā etāḥ saptānvāha rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati tāsāṃ triḥ prathamām anvāha trir uttamāṃ tā ekādaśa sampadyanta ekādaśākṣarā vai triṣṭup triṣṭub indrasya vajra indrāyatanābhir evābhī rādhnoti ya evaṃ veda triḥ prathamāṃ trir uttamām anvāha yajñasyaiva tad barsau nahyati sthemne balāyāvisraṃsāya //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 3.0 devebhyo vai paśavo 'nnādyāyālambhāya nātiṣṭhanta te 'pakramya prativāvadato 'tiṣṭhan nāsmān ālapsyadhve nāsmān iti tato vai devā etaṃ yūpam vajram apaśyaṃs tam ebhya udaśrayaṃs tasmād bibhyata upāvartanta tam evādyāpy upāvṛttās tato vai devebhyaḥ paśavo 'nnādyāyālambhāyātiṣṭhanta //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 3, 9.0 sarvābhyo eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 10.0 tad āhur dvirūpo 'gnīṣomīyaḥ kartavyo dvidevatyo hīti tat tan nādṛtyam pīva iva kartavyaḥ pīvorūpā vai paśavaḥ kṛśita iva khalu vai yajamāno bhavati tad yat pīvā paśur bhavati yajamānam eva tat svena medhena samardhayati //
AB, 2, 3, 11.0 tad āhur nāgnīṣomīyasya paśor aśnīyāt puruṣasya eṣo 'śnāti yo 'gnīṣomīyasya paśor aśnāti yajamāno hy etenātmānaṃ niṣkrīṇīta iti //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 3, 12.0 tat tan nādṛtyaṃ vārtraghnaṃ vā etaddhavir yad agnīṣomīyo 'gnīṣomābhyāṃ vā indro vṛtram ahaṃs tāv enam abrūtām āvābhyāṃ vai vṛtram avadhīr varaṃ te vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātāṃ śvaḥsutyāyām paśuṃ sa enayor eṣo 'cyuto varavṛto hy enayos tasmāt tasyāśitavyaṃ caiva līpsitavyaṃ ca //
AB, 2, 4, 2.0 tejo vai brahmavarcasam āpriyas tejasaivainaṃ tad brahmavarcasena samardhayati //
AB, 2, 4, 4.0 prāṇā vai samidhaḥ prāṇā hīdaṃ sarvaṃ samindhate yad idaṃ kiṃca prāṇān eva tat prīṇāti prāṇān yajamāne dadhāti //
AB, 2, 4, 5.0 tanūnapātaṃ yajati prāṇo vai tanūnapāt sa hi tanvaḥ pāti prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 6.0 narāśaṃsaṃ yajati prajā vai naro vāk śaṃsaḥ prajāṃ caiva tad vācaṃ ca prīṇāti prajāṃ ca vācaṃ ca yajamāne dadhāti //
AB, 2, 4, 7.0 iᄆo yajaty annaṃ iᄆo 'nnam eva tat prīṇāty annaṃ yajamāne dadhāti //
AB, 2, 4, 8.0 barhir yajati paśavo vai barhiḥ paśūn eva tat prīṇāti paśūn yajamāne dadhāti //
AB, 2, 4, 9.0 duro yajati vṛṣṭir vai duro vṛṣṭim eva tat prīṇāti vṛṣṭim annādyaṃ yajamāne dadhāti //
AB, 2, 4, 10.0 uṣāsānaktā yajaty ahorātre uṣāsānaktāhorātre eva tat prīṇāty ahorātrayor yajamānaṃ dadhāti //
AB, 2, 4, 11.0 daivyā hotārā yajati prāṇāpānau vai daivyā hotārā prāṇāpānāv eva tat prīṇāti prāṇāpānau yajamāne dadhāti //
AB, 2, 4, 12.0 tisro devīr yajati prāṇo apāno vyānas tisro devyas tā eva tat prīṇāti tā yajamāne dadhāti //
AB, 2, 4, 13.0 tvaṣṭāraṃ yajati vāg vai tvaṣṭā vāgghīdaṃ sarvaṃ tāṣṭīva vācam eva tat prīṇāti vācaṃ yajamāne dadhāti //
AB, 2, 4, 14.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ prāṇam eva tat prīṇāti prāṇaṃ yajamāne dadhāti //
AB, 2, 4, 15.0 svāhākṛtīr yajati pratiṣṭhā vai svāhākṛtayaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 5, 9.0 mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣita vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yan maitrāvaruṇa upapraiṣam pratipadyate manasaiva tad vācam īrayati tan manaseritayā vācā devebhyo havyaṃ sampādayati //
AB, 2, 6, 4.0 paśur vai medho yajamāno medhapatir yajamānam eva tat svena medhena samardhayati //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 11.0 stṛṇīta barhir ity oṣadhyātmā vai paśuḥ paśum eva tat sarvātmānaṃ karoti //
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 2, 6, 16.0 ūvadhyagoham pārthivaṃ khanatād ity āhauṣadhaṃ vā ūvadhyam iyaṃ oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 2, 7, 1.0 asnā rakṣaḥ saṃsṛjatād ity āha tuṣair vai phalīkaraṇair devā haviryajñebhyo rakṣāṃsi nirabhajann asnā mahāyajñāt sa yad asnā rakṣaḥ saṃsṛjatād ity āha rakṣāṃsy eva tat svena bhāgadheyena yajñān niravadayate //
AB, 2, 7, 2.0 tad āhur na yajñe rakṣasāṃ kīrtayet kāni rakṣāṃsy ṛterakṣā vai yajña iti //
AB, 2, 7, 3.0 tad u āhuḥ kīrtayed eva //
AB, 2, 7, 4.0 yo vai bhāginam bhāgān nudate cayate vainaṃ sa yadi vainaṃ na cayate 'tha putram atha pautraṃ cayate tv evainam iti //
AB, 2, 7, 5.0 sa yadi kīrtayed upāṃśu kīrtayet tira iva etad vāco yad upāṃśu tira ivaitad yad rakṣāṃsi //
AB, 2, 7, 8.0 yāṃ vai dṛpto vadati yām unmattaḥ sā vai rākṣasī vāk //
AB, 2, 7, 8.0 yāṃ vai dṛpto vadati yām unmattaḥ sā vai rākṣasī vāk //
AB, 2, 7, 11.0 adhrigo śamīdhvaṃ suśami śamīdhvaṃ śamīdhvaṃ adhrigo iti trir brūyād apāpeti cādhrigur vai devānāṃ śamitāpāpo nigrabhītā śamitṛbhyaś caivainaṃ tan nigrabhītṛbhyaś ca samprayacchati //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 8, 1.0 puruṣaṃ vai devāḥ paśum ālabhanta tasmād ālabdhān medha udakrāmat so 'śvam prāviśat tasmād aśvo medhyo 'bhavad athainam utkrāntamedham atyārjanta sa kimpuruṣo 'bhavat //
AB, 2, 9, 1.0 sa eṣa paśur evālabhyate yat puroᄆāśaḥ //
AB, 2, 9, 3.0 sarveṣāṃ eṣa paśūnām medhena yajate yaḥ puroᄆāśena yajate //
AB, 2, 9, 6.0 sarvābhir eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 2, 9, 11.0 iᄆām upahvayate paśavo iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 8.0 vanaspatiṃ yajati prāṇo vai vanaspatiḥ //
AB, 2, 10, 10.0 sviṣṭakṛtaṃ yajati pratiṣṭhā vai sviṣṭakṛt pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayati //
AB, 2, 10, 11.0 iᄆām upahvayate paśavo iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti dadhāti //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 3.0 taṃ etam paśum āprītaṃ santam paryagnikṛtam udañcaṃ nayanti //
AB, 2, 11, 5.0 yajamāno eṣa nidānena yat paśur anena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eṣyatīti tena jyotiṣā yajamānaḥ purojyotiḥ svargaṃ lokam eti //
AB, 2, 11, 9.0 auṣadhaṃ ūvadhyam iyaṃ vā oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayanti //
AB, 2, 11, 9.0 auṣadhaṃ vā ūvadhyam iyaṃ oṣadhīnām pratiṣṭhā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayanti //
AB, 2, 11, 12.0 paśubhyo vai medhā udakrāmaṃs tau vrīhiś caiva yavaś ca bhūtāv ajāyetāṃ tad yat paśau puroᄆāśam anunirvapanti samedhena naḥ paśuneṣṭam asat kevalena naḥ paśuneṣṭam asad iti //
AB, 2, 12, 2.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokā nen ma ime 'nabhiprītā devān gacchān iti //
AB, 2, 12, 9.0 hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha //
AB, 2, 12, 18.0 tad yat stokāḥ ścotanti sarvadevatyā vai stokās tasmād iyaṃ stokaśo vṛṣṭir vibhaktopācarati //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 13, 6.0 devā vai yajñena śrameṇa tapasāhutibhiḥ svargaṃ lokam ajayaṃs teṣāṃ vapāyām eva hutāyāṃ svargo lokaḥ prākhyāyata te vapām eva hutvānādṛtyetarāṇi karmāṇy ūrdhvāḥ svargaṃ lokam āyaṃs tato vai manuṣyāś ca ṛṣayaś ca devānāṃ yajñavāstv abhyāyan yajñasya kiṃcid eṣiṣyāmaḥ prajñātyā iti te 'bhitaḥ paricaranta et paśum eva nirāntraṃ śayānaṃ te vidur iyān vāva kila paśur yāvatī vapeti //
AB, 2, 14, 1.0 sā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 2.0 sā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 2.0 sā vā eṣā reta eva yad vapā preva vai reto līyate preva vapā līyate śuklaṃ vai retaḥ śuklā vapāśarīraṃ vai reto 'śarīrā vapā yad vai lohitaṃ yan māṃsaṃ taccharīraṃ tasmād brūyād yāvad alohitaṃ tāvat parivāsayeti //
AB, 2, 14, 6.0 amṛtaṃ ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 15, 4.0 prajāpatau vai svayaṃ hotari prātaranuvākam anuvakṣyaty ubhaye devāsurā yajñam upāvasann asmabhyam anuvakṣyaty asmabhyam iti sa vai devebhya evānvabravīt //
AB, 2, 15, 5.0 tato vai devā abhavan parāsurāḥ //
AB, 2, 15, 7.0 prātar vai sa taṃ devebhyo 'nvabravīd yat prātar anvabravīt tat prātaranuvākasya prātaranuvākatvam //
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 13.0 nirṛter etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 15.0 yadā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 4.0 te devā abibhayur ādātāro vai na imam prātaryajñam asurā yathaujīyāṃso balīyāṃsa evam iti tān abravīd indro mā bibhīta triṣamṛddham ebhyo 'ham prātar vajram prahartāsmīty etāṃ vāva tad ṛcam abravīd vajras tena yad aponaptrīyā vajras tena yat triṣṭub vajras tena yad vāk tam ebhyaḥ prāharat tenainān ahaṃs tato vai devā abhavan parā asurāḥ //
AB, 2, 16, 6.0 tad āhuḥ sa vai hotā syād ya etasyām ṛci sarvāṇi chandāṃsi prajanayed ity eṣā vāva trir anūktā sarvāṇi chandāṃsi bhavaty eṣā chandasām prajātiḥ //
AB, 2, 17, 1.0 śatam anūcyam āyuṣkāmasya śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 6.0 aṣṭau śatāny anūcyāny abrāhmaṇoktasya yo vā duruktoktaḥ śamalagṛhīto yajetāṣṭākṣarā vai gāyatrī gāyatryā vai devāḥ pāpmānaṃ śamalam apāghnata gāyatryaivāsya tat pāpmānaṃ śamalam apahanti //
AB, 2, 17, 8.0 sahasram anūcyaṃ svargakāmasya sahasrāśvīne itaḥ svargo lokaḥ svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 12.0 saptāgneyāni chandāṃsy anvāha sapta vai devalokāḥ //
AB, 2, 17, 14.0 saptoṣasyāni chandāṃsy anvāha sapta vai grāmyāḥ paśavaḥ //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 17, 16.0 saptāśvināni chandāṃsy anvāha saptadhā vai vāg avadat tāvad vai vāg avadat sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai //
AB, 2, 17, 17.0 tisro devatā anvāha trayo ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 2, 18, 2.0 yathāchandasam anūcyaḥ prātaranuvākāḥ prajāpater etāny aṅgāni yac chandāṃsy eṣa u eva prajāpatir yo yajate tad yajamānāya hitam //
AB, 2, 18, 3.0 paccho 'nūcyaḥ prātaranuvākaś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 6.0 āhutibhāgā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 18, 8.0 trayastriṃśad vai devāḥ somapās trayastriṃśad asomapā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś caite devā somapā ekādaśa prayājā ekādaśānuyājā ekādaśopayājā ete 'somapāḥ paśubhājanāḥ somena somapān prīṇāti paśunāsomapān //
AB, 2, 19, 1.0 ṛṣayo vai sarasvatyāṃ satram āsata te kavaṣam ailūṣaṃ somād anayan dāsyāḥ putraḥ kitavo 'brāhmaṇaḥ kathaṃ no madhye 'dīkṣiṣṭeti tam bahir dhanvodavahann atrainam pipāsā hantu sarasvatyā udakam mā pād iti sa bahir dhanvodūᄆhaḥ pipāsayā vitta etad aponaptrīyam apaśyat pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchat tam āpo 'nūdāyaṃs taṃ sarasvatī samantam paryadhāvat //
AB, 2, 19, 3.0 te ṛṣayo 'bruvan vidur vā imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 19, 3.0 te vā ṛṣayo 'bruvan vidur imaṃ devā upemaṃ hvayāmahā iti tatheti tam upāhvayanta tam upahūyaitad aponaptrīyam akurvata pra devatrā brahmaṇe gātur etv iti tenāpām priyaṃ dhāmopāgacchann upa devānām //
AB, 2, 20, 7.0 āpo aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 7.0 āpo vā aspardhanta vayam pūrvaṃ yajñaṃ vakṣyāmo vayam iti yāś cemāḥ pūrvedyur vasatīvaryo gṛhyante yāś ca prātar ekadhanās tā bhṛgur apaśyad āpo vai spardhanta iti tā etayarcā samajñapayat sam anyā yanty upa yanty anyā iti tāḥ samajānata //
AB, 2, 20, 11.0 āpo vai yajño 'vido yajñam ity eva tad āha //
AB, 2, 20, 15.0 pratyuttheyā āpaḥ prati vai śreyāṃsam āyantam uttiṣṭhanti tasmāt pratyuttheyāḥ //
AB, 2, 20, 15.0 pratyuttheyā vā āpaḥ prati vai śreyāṃsam āyantam uttiṣṭhanti tasmāt pratyuttheyāḥ //
AB, 2, 20, 17.0 anu vai śreyāṃsam paryāvartante tasmād anuparyāvṛtyā anubruvataivānuprapattavyam //
AB, 2, 21, 1.0 śiro etad yajñasya yat prātaranuvākaḥ prāṇāpānā upāṃśvantaryāmau vajra eva vāṅ nāhutayor upāṃśvantaryāmayor hotā vācaṃ visṛjeta //
AB, 2, 21, 4.0 ātmā upāṃśusavana ātmany eva taddhotā prāṇān pratidhāya vācaṃ visṛjate sarvāyuḥ sarvāyutvāya //
AB, 2, 22, 1.0 tad āhuḥ sarpet na sarpet iti sarped iti haika āhur ubhayeṣāṃ eṣa devamanuṣyāṇām bhakṣo yad bahiṣpavamānas tasmād enam abhisaṃgacchanta iti vadantaḥ //
AB, 2, 22, 8.0 mukhaṃ etad yajñasya yad bahiṣpavamānaḥ //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 22, 10.0 asurī vai dīrghajihvī devānām prātaḥsavanam avāleṭ tad vyamādyat te devāḥ prājijñāsanta te mitrāvaruṇāv abruvan yuvam idaṃ niṣkurutam iti tau tathety abrūtāṃ tau vai vo varaṃ vṛṇāvahā iti vṛṇāthām iti tāv etam eva varam avṛṇātām prātaḥsavane payasyāṃ sainayor eṣācyutā varavṛtā hy enayos tad yad asyai vimattam iva tad asyai samṛddhaṃ vimattam iva hi tau tayā nirakurutām //
AB, 2, 23, 1.0 devānāṃ vai savanāni nādhriyanta ta etān puroᄆāśān apaśyaṃs tān anusavanaṃ niravapan savanānāṃ dhṛtyai tato vai tāni teṣām adhriyanta //
AB, 2, 23, 1.0 devānāṃ vai savanāni nādhriyanta ta etān puroᄆāśān apaśyaṃs tān anusavanaṃ niravapan savanānāṃ dhṛtyai tato vai tāni teṣām adhriyanta //
AB, 2, 23, 3.0 puro etān devā akrata yat puroᄆāśās tat puroᄆāśānām puroᄆāśatvam //
AB, 2, 23, 5.0 tat tan nādṛtyam aindrā ete sarve nirupyante yad anusavanam puroᄆāśās tasmāt tān ekādaśakapālān eva nirvapet //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 1.0 yo vai yajñaṃ haviṣpaṅktiṃ veda haviṣpaṅktinā yajñena rādhnoti dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyety eṣa vai yajño haviṣpaṅktir haviṣpaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 2.0 yo vai yajñam akṣarapaṅktiṃ vedākṣarapaṅktinā yajñena rādhnoti su mat pad vag da ity eṣa vai yajño 'kṣarapaṅktir akṣarapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 3.0 yo vai yajñaṃ narāśaṃsapaṅktiṃ veda narāśaṃsapaṅktinā yajñena rādhnoti dvinārāśaṃsam prātaḥsavanaṃ dvinārāśaṃsaṃ mādhyaṃdinaṃ savanaṃ sakṛnnārāśaṃsaṃ tṛtīyasavanam eṣa vai yajño narāśaṃsapaṅktir narāśaṃsapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 4.0 yo vai yajñaṃ savanapaṅktiṃ veda savanapaṅktinā yajñena rādhnoti paśur upavasathe trīṇi savanāni paśur anūbandhya ity eṣa vai yajñaḥ savanapaṅktiḥ savanapaṅktinā yajñena rādhnoti ya evaṃ veda //
AB, 2, 24, 6.0 ṛksāme indrasya harī //
AB, 2, 24, 12.0 avatsāro etenāgneḥ priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 2.0 so 'ved indro vāyum ud vai jayatīti tam anuparāpatat saha nāv athojjayāveti sa nety abravīd aham evojjeṣyāmīti tṛtīyam me 'thojjayāveti neti haivābravīd aham evojjeṣyāmīti turīyam me 'thojjayāveti tatheti taṃ turīye 'tyārjata tat turīyabhāg indro 'bhavat tribhāg vāyuḥ //
AB, 2, 26, 1.0 te ete prāṇā eva yad dvidevatyāḥ //
AB, 2, 26, 4.0 vāk ca eṣa prāṇaś ca graho yad aindravāyavas tad api chandobhyāṃ yathāyathaṃ klapsyete iti //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 27, 1.0 prāṇā vai dvidevatyā ekapātrā gṛhyante tasmāt prāṇā ekanāmāno dvipātrā hūyante tasmāt prāṇā dvandvam //
AB, 2, 27, 5.0 prāṇā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 6.0 eṣa vasur vidadvasur iha vasur vidadvasur mayi vasur vidadvasuś cakṣuṣpāś cakṣur me pāhīti maitrāvaruṇam bhakṣayaty upahūtaṃ cakṣuḥ saha manasopa māṃ cakṣuḥ saha manasā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 27, 7.0 eṣa vasuḥ saṃyadvasur iha vasuḥ saṃyadvasur mayi vasuḥ saṃyadvasuḥ śrotrapāḥ śrotram me pāhīty āśvinam bhakṣayaty upahūtaṃ śrotraṃ sahātmanopa māṃ śrotraṃ sahātmanā hvayatām upahūtā ṛṣayo daivyāsas tanūpāvānas tanvas tapojā upa mām ṛṣayo daivyāso hvayantāṃ tanūpāvānas tanvas tapojā iti prāṇā ṛṣayo daivyāsas tanūpāvānas tanvas tapojās tān eva tad upahvayate //
AB, 2, 28, 1.0 prāṇā vai dvidevatyā anavānaṃ dvidevatyān yajet prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 28, 2.0 prāṇā vai dvidevatyā na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 3.0 yad dvidevatyānām anuvaṣaṭkuryād asaṃsthitān prāṇān saṃsthāpayet saṃsthā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān prāṇān samatiṣṭhipat prāṇa enam hāsyatīti śaśvat tathā syāt tasmān na dvidevatyānām anuvaṣaṭkuryāt //
AB, 2, 28, 5.0 prāṇā vai dvidevatyā āgūr vajras tad yaddhotāntareṇāguretāgurā vajreṇa yajamānasya prāṇān vīyād ya enaṃ tatra brūyād āgurā vajreṇa yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmāt tatra hotāntareṇa nāgureta //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 28, 6.0 atho mano vai yajñasya maitrāvaruṇo vāg yajñasya hotā manasā vā iṣitā vāg vadati yāṃ hy anyamanā vācaṃ vadaty asuryā vai sā vāg adevajuṣṭā tad yad evātra maitrāvaruṇo dvir āgurate saiva hotur āgūḥ //
AB, 2, 29, 1.0 prāṇā ṛtuyājās tad yad ṛtuyājaiścaranti prāṇān eva tad yajamāne dadhati //
AB, 2, 29, 5.0 sa ayam prāṇas tredhā vihitaḥ prāṇo 'pāno vyāna iti tad yad ṛtunartubhir ṛtuneti yajanti prāṇānāṃ saṃtatyai prāṇānām avyavacchedāya //
AB, 2, 29, 6.0 prāṇā ṛtuyājā nartuyājānām anuvaṣaṭkuryād asaṃsthitā vā ṛtava ekaika eva //
AB, 2, 29, 6.0 prāṇā vā ṛtuyājā nartuyājānām anuvaṣaṭkuryād asaṃsthitā ṛtava ekaika eva //
AB, 2, 29, 7.0 yad ṛtuyājānām anuvaṣaṭkuryād asaṃsthitān ṛtūn saṃsthāpayet saṃsthā eṣā yad anuvaṣaṭkāro ya enaṃ tatra brūyād asaṃsthitān ṛtūn samatiṣṭhipad duṣṣamam bhaviṣyatīti śaśvat tathā syāt tasmān nartuyājānām anuvaṣaṭkuryāt //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo vā iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 1.0 prāṇā vai dvidevatyāḥ paśava iᄆā dvidevatyān bhakṣayitveᄆām upahvayate paśavo iᄆā paśūn eva tad upahvayate paśūn yajamāne dadhāti //
AB, 2, 30, 5.0 prāṇā vai dvidevatyā ātmā hotṛcamaso dvidevatyānāṃ saṃsravān hotṛcamase samavanayaty ātmany eva taddhotā prāṇān samavanayate sarvāyuḥ sarvāyutvāya //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro vā eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 1.0 devā vai yad eva yajñe 'kurvaṃs tad asurā akurvaṃs te samāvadvīryā evāsan na vyāvartanta tato vai devā etaṃ tūṣṇīṃśaṃsam apaśyaṃs tam eṣām asurā nānvavāyaṃs tūṣṇīṃsāro eṣa yat tūṣṇīṃśaṃsaḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 2.0 devā vai yaṃ yam eva vajram asurebhya udayacchaṃs taṃ tam eṣām asurāḥ pratyabudhyanta tato vai devā etaṃ tūṣṇīṃśaṃsaṃ vajram apaśyaṃs tam ebhya udayacchaṃs tam eṣām asurā na pratyabudhyanta tam ebhyaḥ prāharaṃs tenainān apratibuddhenāghnaṃs tato vai devā abhavan parāsurāḥ //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 32, 1.0 cakṣūṃṣi etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 3.0 cakṣur etad yajñasya yat tūṣṇīṃśaṃsa ekā satī vyāhṛtir dvedhocyate tasmād ekaṃ sac cakṣur dvedhā //
AB, 2, 32, 4.0 mūlaṃ etad yajñasya yat tūṣṇīṃśaṃso yaṃ kāmayetānāyatanavān syād iti nāsya yajñe tūṣṇīṃśaṃsaṃ śaṃsed unmūlam eva tad yajñam parābhavantam anu parābhavati //
AB, 2, 32, 5.0 tad u āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 32, 5.0 tad u vā āhuḥ śaṃsed evāpi vai tad ṛtvije 'hitaṃ yaddhotā tūṣṇīṃśaṃsaṃ na śaṃsaty ṛtviji hi sarvo yajñaḥ pratiṣṭhito yajñe yajamānas tasmācchaṃstavyaḥ śaṃstavyaḥ //
AB, 2, 33, 1.0 brahma āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 1.0 brahma vā āhāvaḥ kṣatraṃ nivid viṭ sūktam āhvayate 'tha nividaṃ dadhāti brahmaṇy eva tat kṣatram anuniyunakti nividaṃ śastvā sūktaṃ śaṃsati kṣatraṃ vai nivid viṭ sūktaṃ kṣatra eva tad viśam anuniyunakti //
AB, 2, 33, 2.0 yaṃ kāmayeta kṣatreṇainaṃ vyardhayānīti madhya etasyai nividaḥ sūktaṃ śaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaivainaṃ tad vyardhayati //
AB, 2, 33, 3.0 yaṃ kāmayeta viśainaṃ vyardhayānīti madhya etasya sūktasya nividaṃ śaṃset kṣatraṃ vai nividviṭ sūktaṃ viśaivainaṃ tad vyardhayati //
AB, 2, 33, 5.0 prajāpatir idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā vā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 33, 5.0 prajāpatir vā idam eka evāgra āsa so 'kāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa vācam ayacchat sa saṃvatsarasya parastād vyāharad dvādaśakṛtvo dvādaśapadā eṣā nivid etāṃ vāva tāṃ nividaṃ vyāharat tām sarvāṇi bhūtāny anvasṛjyanta //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 4.0 hotā devavṛta iti śaṃsaty asau vai hotā devavṛta eṣa hi sarvato devair vṛta etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 6.0 praṇīr yajñānām iti śaṃsati vāyur vai praṇīr yajñānāṃ yadā hi prāṇity atha yajño 'thāgnihotraṃ vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 7.0 rathīr adhvarāṇām iti śaṃsaty asau vai rathīr adhvarāṇām eṣa hi yathaitac carati rathīr ivaitam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 9.0 tūrṇir havyavāᄆ iti śaṃsati vāyur vai tūrṇir havyavāḍ vāyur hīdaṃ sarvam sadyas tarati yad idaṃ kiṃca vāyur devebhyo havyaṃ vahati vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 10.0 ā devo devān vakṣad iti śaṃsaty asau vai devo devān āvahaty etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 12.0 so 'dhvarā karati jātavedā iti śaṃsati vāyur vai jātavedā vāyur hīdaṃ sarvaṃ karoti yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 36, 1.0 devāsurā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ sada evāyatanam akurvata tān sadaso 'jayaṃs ta āgnīdhraṃ samprāpadyanta te tato na parājayanta tasmād āgnīdhra upavasanti na sadasy āgnīdhre hy adhārayanta yad āgnīdhre 'dhārayanta tad āgnīdhrasyāgnīdhratvam //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 37, 1.0 devaratho eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 5.0 yo agniḥ sa pavamānaḥ //
AB, 2, 37, 10.0 saptaitā anuṣṭubhas tās triḥ prathamayā trir uttamayaikādaśa bhavanti virāḍ yājyā dvādaśī na ekenākṣareṇa chandāṃsi viyanti na dvābhyāṃ tāḥ ṣoᄆaśa gāyatryo bhavanti //
AB, 2, 37, 13.0 na etāv indrāgnī santau vyajayetām āgnendrau vā etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva //
AB, 2, 37, 13.0 na vā etāv indrāgnī santau vyajayetām āgnendrau etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva //
AB, 2, 37, 14.0 sā virāṭ trayastriṃśadakṣarā bhavati trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca tat prathama ukthamukhe devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 2, 37, 16.0 yā āgnendry aindrāgnī vai sā sendrāgnam etad ukthaṃ graheṇa ca tūṣṇīṃśaṃsena ca //
AB, 2, 37, 16.0 yā vā āgnendry aindrāgnī vai sā sendrāgnam etad ukthaṃ graheṇa ca tūṣṇīṃśaṃsena ca //
AB, 2, 38, 2.0 upāṃśu japaty upāṃśv iva vai retasaḥ siktiḥ //
AB, 2, 38, 3.0 purāhāvājjapati yad vai kiṃcordhvam āhāvācchastrasyaiva tat //
AB, 2, 38, 6.0 pitā mātariśvety āha prāṇo vai pitā prāṇo mātariśvā prāṇo reto retas tat siñcati //
AB, 2, 38, 7.0 achidrā padā dhā iti reto achidram ato hyachidraḥ sambhavati //
AB, 2, 38, 8.0 achidrokthā kavayaḥ śaṃsann iti ye anūcānās te kavayas ta idam achidraṃ retaḥ prajanayann ity eva tad āha //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 10.0 etau ha asya sarvasya prasavasyeśāte yad idaṃ kiṃca //
AB, 2, 38, 11.0 tad yad etābhyām aprasūtaḥ karoty akṛtaṃ tad akṛtam akar iti vai nindanti //
AB, 2, 38, 13.0 vāg āyur viśvāyur viśvam āyur ity āha prāṇo āyuḥ prāṇo reto vāg yonir yoniṃ tad upasaṃdhāya retaḥ siñcati //
AB, 2, 38, 14.0 ka idaṃ śaṃsiṣyati sa idaṃ śaṃsiṣyatīty āha prajāpatir vai kaḥ prajāpatiḥ prajanayiṣyatīty eva tad āha //
AB, 2, 39, 1.0 āhūya tūṣṇīṃśaṃsaṃ śaṃsati retas tat siktam vikaroti siktir agre 'tha vikṛtiḥ //
AB, 2, 39, 2.0 upāṃśu tūṣṇīṃśaṃsaṃ śaṃsaty upāṃśv iva vai retasaḥ siktiḥ //
AB, 2, 39, 3.0 tira iva tūṣṇīṃśaṃsaṃ śaṃsati tira iva vai retāṃsi vikriyante //
AB, 2, 39, 4.0 ṣaṭpadaṃ tūṣṇīṃśaṃsaṃ śaṃsati ṣaḍvidho vai puruṣaḥ ṣaᄆaṅga ātmānam eva tat ṣaḍvidhaṃ ṣaᄆaṅgaṃ vikaroti //
AB, 2, 39, 5.0 tūṣṇīṃśaṃsaṃ śastvā purorucaṃ śaṃsati retas tad vikṛtam prajanayati vikṛtir agre 'tha jātiḥ //
AB, 2, 39, 7.0 dvādaśapadām purorucāṃ śaṃsati dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ so 'sya sarvasya prajanayitā sa yo 'sya sarvasya prajanayitā sa evainaṃ tat prajayā paśubhiḥ prajanayati prajātyai //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 40, 2.0 dīdivāṃsam apūrvyam iti śaṃsati mano vai dīdāya manaso hi na kiṃcana pūrvam asti mana eva tat saṃbhāvayati manaḥ saṃskurute //
AB, 2, 40, 3.0 sa naḥ śarmāṇi vītaya iti śaṃsati vāg vai śarma tasmād vācānuvadantam āha śarmavad āsmā ayāṃsīti vācam eva tat saṃbhāvayati vācaṃ saṃskurute //
AB, 2, 40, 4.0 uta no brahmann aviṣa iti śaṃsati śrotraṃ vai brahma śrotreṇa hi brahma śṛṇoti śrotre brahma pratiṣṭhitaṃ śrotram eva tat saṃbhāvayati śrotraṃ saṃskurute //
AB, 2, 40, 5.0 sa yantā vipra eṣām iti śaṃsaty apāno vai yantāpānena hyayaṃ yataḥ prāṇo na parāṅ bhavaty apānam eva tat saṃbhāvayaty apānaṃ saṃskurute //
AB, 2, 40, 6.0 ṛtāvā yasya rodasī iti śaṃsati cakṣur ṛtaṃ tasmād yataro vivadamānayor āhāham anuṣṭhyā cakṣuṣādarśam iti tasya śraddadhati cakṣur eva tat saṃbhāvayati cakṣuḥ saṃskurute //
AB, 2, 40, 7.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāty ātmā vai samastaḥ sahasravāṃs tokavān puṣṭimān ātmānam eva tat samastaṃ saṃbhāvayaty ātmānaṃ samastaṃ saṃskurute //
AB, 2, 40, 8.0 yājyayā yajati prattir vai yājyā puṇyaiva lakṣmīḥ puṇyām eva tallakṣmīṃ saṃbhāvayati puṇyāṃ lakṣmīṃ saṃskurute //
AB, 2, 40, 10.0 yo vai tad veda yathā chandomayo devatāmayo brahmamayo 'mṛtamayaḥ sambhūya devatā apyeti tat suviditam //
AB, 2, 41, 1.0 ṣaṭpadaṃ tūṣṇīṃśaṃsaṃ śaṃsati ṣaḍ ṛtava ṛtūn eva tat kalpayaty ṛtūn apyeti //
AB, 2, 41, 2.0 dvādaśapadām purorucaṃ śaṃsati dvādaśa vai māsā māsān eva tat kalpayati māsān apyeti //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 4.0 dīdivāṃsam apūrvyam iti śaṃsaty asau vai dīdāya yo 'sau tapaty etasmāddhi na kiṃcana pūrvam asty etam eva tat kalpayaty etam apyeti //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 2, 41, 6.0 uta no brahmann aviṣa iti śaṃsati candramā vai brahma candramasam eva tat kalpayati candramasam apyeti //
AB, 2, 41, 7.0 sa yantā vipra eṣām iti śaṃsati vāyur vai yantā vāyunā hīdaṃ yatam antarikṣaṃ na samṛcchati vāyum eva tat kalpayati vāyum apyeti //
AB, 2, 41, 8.0 ṛtāvā yasya rodasī iti śaṃsati dyāvāpṛthivī vai rodasī dyāvāpṛthivī eva tat kalpayati dyāvāpṛthivī apyeti //
AB, 2, 41, 9.0 nū no rāsva sahasravat tokavat puṣṭimad vasv ity uttamayā paridadhāti saṃvatsaro vai samastaḥ sahasravāṃs tokavān puṣṭimān saṃvatsaram eva tat samastaṃ kalpayati saṃvatsaraṃ samastam apyeti //
AB, 2, 41, 10.0 yājyayā yajati vṛṣṭir vai yājyā vidyud eva vidyuddhīdaṃ vṛṣṭim annādyaṃ samprayacchati vidyutam eva tat kalpayati vidyutam apyeti //
AB, 3, 1, 1.0 grahokthaṃ etad yat praugaṃ nava prātar grahā gṛhyante navabhir bahiṣpavamāne stuvate stute stome daśamaṃ gṛhṇāti hiṃkāra itarāsāṃ daśamaḥ so sā sammā //
AB, 3, 2, 1.0 annādyaṃ etenāvarunddhe yat praugam anyānyā devatā prauge śasyate 'nyad anyad uktham prauge kriyate //
AB, 3, 2, 3.0 etaddha vai yajamānasyādhyātmatamam ivokthaṃ yat praugaṃ tasmād enainaitad upekṣyatamam ivety āhur etena hy enaṃ hotā saṃskarotīti //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 7.0 āśvinaṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadanta upa vai śuśrūṣate ni vai dhyāyatīti yad āśvinaṃ śaṃsati śrotram evāsya tat saṃskaroti //
AB, 3, 2, 8.0 aindraṃ śaṃsati tasmāt kumāraṃ jātaṃ saṃvadante pratidhārayati vai grīvā atho śira iti yad aindraṃ śaṃsati vīryam evāsya tat saṃskaroti //
AB, 3, 2, 11.0 eṣa vai jāto jāyate sarvābhya etābhyo devatābhyaḥ sarvebhya ukthebhyaḥ sarvebhyaś chandobhyaḥ sarvebhyaḥ praugebhyaḥ sarvebhyaḥ savanebhyo ya evaṃ veda yasya caivaṃ viduṣa etacchaṃsanti //
AB, 3, 3, 1.0 prāṇānāṃ etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 3, 1.0 prāṇānāṃ vā etad ukthaṃ yat praugaṃ sapta devatāḥ śaṃsati sapta vai śīrṣan prāṇāḥ śīrṣann eva tat prāṇān dadhāti //
AB, 3, 4, 2.0 agner etāḥ sarvās tanvo yad etā devatāḥ //
AB, 3, 4, 4.0 atha yad dvaidham iva kṛtvā dahati dvau indravāyū tad asyaindravāyavaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 7.0 atha yad enaṃ dvābhyām bāhubhyāṃ dvābhyām araṇībhyāṃ manthanti dvau aśvinau tad asyāśvinaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 5, 1.0 devapātraṃ etad yad vaṣaṭkāro vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati //
AB, 3, 6, 1.0 vajro eṣa yad vaṣaṭkāro yaṃ dviṣyāt taṃ dhyāyed vaṣaṭkariṣyaṃs tasminn eva taṃ vajram āsthāpayati //
AB, 3, 6, 2.0 ṣaᄆ iti vaṣaṭkaroti ṣaḍ ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca //
AB, 3, 6, 2.0 ṣaᄆ iti vaṣaṭkaroti ṣaḍ vā ṛtava ṛtūn eva tat kalpayaty ṛtūn pratiṣṭhāpayaty ṛtūn vai pratitiṣṭhata idaṃ sarvam anupratitiṣṭhati yad idaṃ kiṃca //
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
AB, 3, 7, 1.0 trayo vai vaṣaṭkārā vajro dhāmachad riktaḥ //
AB, 3, 8, 2.0 vajro vai vaṣaṭkāraḥ sa eṣa prahṛto 'śānto dīdāya tasya haitasya na sarva iva śāntiṃ veda na pratiṣṭhāṃ tasmāddhāpy etarhi bhūyān iva mṛtyus tasya haiṣaiva śāntir eṣā pratiṣṭhā vāg ity eva tasmād vaṣaṭkṛtya vaṣaṭkṛtya vāg ity anumantrayeta sa enaṃ śānto na hinasti //
AB, 3, 8, 6.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
AB, 3, 8, 9.0 vāk ca vai prāṇāpānau ca vaṣaṭkāras ta ete vaṣaṭkṛte vaṣaṭkṛte vyutkrāmanti tān anumantrayeta vāg ojaḥ saha ojo mayi prāṇāpānāv ity ātmany eva taddhotā vācaṃ ca prāṇāpānau ca pratiṣṭhāpayati sarvāyuḥ sarvāyutvāya //
AB, 3, 9, 1.0 yajño vai devebhya udakrāmat taṃ praiṣaiḥ praiṣam aicchan yat praiṣaiḥ praiṣam aicchaṃs tat praiṣāṇām praiṣatvam //
AB, 3, 10, 1.0 garbhā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante tasmāt parāñco garbhā dhīyante parāñcaḥ sambhavanti //
AB, 3, 10, 5.0 peśā eta ukthānāṃ yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante yathaiva pravayaṇataḥ peśaḥ kuryāt tādṛk tad yan madhyato madhyaṃdine dhīyante yathaiva madhyataḥ peśaḥ kuryāt tādṛk tad yad antatas tṛtīyasavane dhīyante yathaivāvaprajjanataḥ peśaḥ kuryāt tādṛk tat //
AB, 3, 11, 1.0 sauryā etā devatā yan nividas tad yat purastād ukthānām prātaḥsavane dhīyante madhyato madhyaṃdine 'ntatas tṛtīyasavana ādityasyaiva tad vratam anuparyāvartante //
AB, 3, 11, 2.0 paccho vai devā yajñaṃ samabharaṃs tasmāt paccho nividaḥ śasyante //
AB, 3, 11, 3.0 yad vai tad devā yajñaṃ samabharaṃs tasmād aśvaḥ samabhavat tasmād āhur aśvaṃ nividāṃ śaṃstre dadyād iti tad u khalu varam eva dadati //
AB, 3, 11, 5.0 yan nividaḥ padam atīyād yajñasya tacchidraṃ kuryād yajñasya vai chidraṃ sravad yajamāno 'nu pāpīyān bhavati tasmān na nividaḥ padam atīyāt //
AB, 3, 11, 9.0 na tṛcaṃ na caturṛcam ati manyeta nividdhānam ekaikaṃ vai nividaḥ padam ṛcaṃ sūktam prati tasmān na tṛcaṃ na caturṛcam ati manyeta nividdhānaṃ nividā hy eva stotram atiśastam bhavati //
AB, 3, 11, 16.0 patho eṣa praiti yo yajñe muhyati mā yajñād indra somina iti yajñād eva tan na pracyavate //
AB, 3, 11, 19.0 prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 11, 21.0 manasā vai yajñas tāyate manasā kriyate //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 2.0 ukthaṃ vācīty āha śastvā caturakṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tad ubhayataḥ prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 12, 7.0 etad vai tac chandaś chandasi pratiṣṭhāpayati //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 13, 4.0 sve vai sa tat some 'kalpayat tasmād yatra kva ca yajamānavaśo bhavati kalpata eva yajño 'pi //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 2.0 tam mādhyaṃdine pavamāne 'sīdat so 'nuṣṭubhā marutvatīyam pratyapadyata mṛtyum eva tat paryakrāmat taṃ mādhyaṃdine bṛhatīṣu nāśaknot sattum prāṇā vai bṛhatyaḥ prāṇān eva tan nāśaknod vyavaituṃ tasmān mādhyaṃdine hotā bṛhatīṣu stotriyeṇaiva pratipadyate prāṇā vai bṛhatyaḥ prāṇān eva tad abhi pratipadyate //
AB, 3, 14, 3.0 taṃ tṛtīyapavamāne 'sīdat so 'nuṣṭubhā vaiśvadevam pratyapadyata mṛtyum eva tat paryakrāmat taṃ yajñāyajñīye 'sīdat sa vaiśvānarīyeṇāgnimārutam pratyapadyata mṛtyum eva tat paryakrāmad vajro vai vaiśvānarīyam pratiṣṭhā yajñāyajñīyaṃ vajreṇaiva tat pratiṣṭhāyā mṛtyuṃ nudate sa sarvān pāśān sarvān sthāṇūn mṛtyor atimucya svasty evodamucyata svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg vā anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 15, 1.0 indro vai vṛtraṃ hatvā nāstṛṣīti manyamānaḥ parāḥ parāvato 'gacchat sa paramām eva parāvatam agacchad anuṣṭub vai paramā parāvad vāg anuṣṭup sa vācam praviśyāśayat taṃ sarvāṇi bhūtāni vibhajyānvaicchaṃs tam pūrvedyuḥ pitaro 'vindann uttaram ahar devās tasmāt pūrvedyuḥ pitṛbhyaḥ kriyata uttaram ahar devān yajante //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 16, 1.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ nāstṛteti manyamānāḥ sarvā devatā ajahus tam maruta eva svāpayo nājahuḥ prāṇā vai marutaḥ svāpayaḥ prāṇā haivainam tan nājahus tasmād eṣo 'cyutaḥ svāpimān pragāthaḥ śasyata ā svāpe svāpibhir iti //
AB, 3, 17, 2.0 bṛhaspatipurohitā vai devā ajayan svargaṃ lokaṃ vy asmiṃlloke 'jayanta tathaivaitad yajamāno bṛhaspatipurohita eva jayati svargaṃ lokaṃ vy asmiṃlloke jayate //
AB, 3, 17, 3.0 tau etau pragāthāv astutau santau punarādāyaṃ śasyete tad āhur yan na kiṃcanāstutaṃ sat punarādāyaṃ śasyate 'tha kasmād etau pragāthāv astutau santau punarādāyaṃ śasyete iti //
AB, 3, 17, 4.0 pavamānokthaṃ etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa vā eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 4.0 pavamānokthaṃ vā etad yan marutvatīyaṃ ṣaṭsu vā atra gāyatrīṣu stuvate ṣaṭsu bṛhatīṣu tisṛṣu triṣṭupsu sa eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamānas tad āhuḥ kathaṃ ta eṣa trichandāḥ pañcadaśo mādhyaṃdinaḥ pavamāno 'nuśasto bhavatīti //
AB, 3, 17, 6.0 tāsu etāsu bṛhatīṣu sāmagā rauravayaudhājayābhyām punarādāyaṃ stuvate tasmād etau pragāthāvastutau santau punarādāyaṃ śasyete tac chastreṇa stotram anvaiti //
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 3, 18, 4.0 yatra yatra vai devā yajñasya chidraṃ nirajānaṃs tad dhāyyābhir apidadhus tad dhāyyānāṃ dhāyyātvam //
AB, 3, 18, 7.0 tāny u etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 18, 8.0 yāvantaṃ ha vai saumyenādhvareṇeṣṭvā lokaṃ jayati tam ata ekaikayopasadā jayati ya evaṃ veda yaś caivaṃ vidvān dhāyyāḥ śaṃsati //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ vā etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 18, 13.0 vṛṣṭivani padaṃ maruta iti mārutam atyaṃ na mihe vi nayantīti vinītavad yad vinītavat tad vikrāntavad yad vikrāntavat tad vaiṣṇavaṃ vājinam itīndro vai vājī tasyāṃ etasyāṃ catvāri padāni vṛṣṭivani mārutaṃ vaiṣṇavam aindram //
AB, 3, 18, 14.0 sā eṣā tṛtīyasavanabhājanā satī madhyaṃdine śasyate tasmāddhedaṃ bharatānām paśavaḥ sāyaṃgoṣṭhāḥ santo madhyaṃdine saṃgavinīm āyanti so jagatī jāgatā hi paśava ātmā yajamānasya madhyaṃdinas tad yajamāne paśūn dadhāti //
AB, 3, 19, 1.0 marutvatīyam pragāthaṃ śaṃsati paśavo vai marutaḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad etad yajamānajananam eva sūktaṃ yajamānaṃ ha vā etena yajñād devayonyai prajanayati //
AB, 3, 19, 2.0 janiṣṭhā ugraḥ sahase turāyeti sūktam śaṃsati tad vā etad yajamānajananam eva sūktaṃ yajamānaṃ ha etena yajñād devayonyai prajanayati //
AB, 3, 19, 4.0 etad gaurivītaṃ gaurivītir ha vai śāktyo nediṣṭhaṃ svargasya lokasyāgacchat sa etat sūktam apaśyat tena svargaṃ lokam ajayat tathaivaitad yajamāna etena sūktena svargaṃ lokaṃ jayati //
AB, 3, 19, 8.0 athābhicarato yaḥ kāmayeta kṣatreṇa viśaṃ hanyām iti tris tarhi nividā sūktaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ kṣatreṇaiva tad viśaṃ hanti //
AB, 3, 19, 9.0 yaḥ kāmayeta viśā kṣatraṃ hanyām iti tris tarhi sūktena nividaṃ viśaṃset kṣatraṃ vai nivid viṭ sūktaṃ viśaiva tat kṣatraṃ hanti //
AB, 3, 19, 17.0 mumugdhy asmān nidhayeva baddhān iti pāśā vai nidhā mumugdhy asmān pāśād iva baddhān ity eva tad āha //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 20, 1.0 indro vai vṛtraṃ haniṣyan sarvā devatā abravīd anu mopatiṣṭhadhvam upa mā hvayadhvam iti tatheti taṃ haniṣyanta ādravan so 'ven māṃ vai haniṣyanta ādravanti hantemān bhīṣayā iti tān abhi prāśvasīt tasya śvasathād īṣamāṇā viśve devā adravan maruto hainaṃ nājahuḥ prahara bhagavo jahi vīrayasvety evainam etāṃ vācaṃ vadanta upātiṣṭhanta tad etad ṛṣiḥ paśyann abhyanūvāca vṛtrasya tvā śvasathād īṣamāṇā viśve devā ajahur ye sakhāyaḥ marudbhir indra sakhyaṃ te astv athemā viśvāḥ pṛtanā jayāsīti so 'ved ime vai kila me sacivā ime mākāmayanta hantemān asminn uktha ābhajā iti tān etasminn uktha ābhajad atha haite tarhy ubhe eva niṣkevalye ukthe āsatuḥ //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 1.0 indro vai vṛtraṃ hatvā sarvā vijitīr vijityābravīt prajāpatim aham etad asāni yat tvam aham mahān asānīti sa prajāpatir abravīd atha ko 'ham iti yad evaitad avoca ity abravīt tato vai ko nāma prajāpatir abhavat ko vai nāma prajāpatir yan mahān indro 'bhavat tan mahendrasya mahendratvam //
AB, 3, 21, 2.0 sa mahān bhūtvā devatā abravīd uddhāram ma uddharateti yathāpy etarhīcchati yo vai bhavati yaḥ śreṣṭhatām aśnute sa mahān bhavati taṃ devā abruvan svayam eva brūṣva yat te bhaviṣyatīti sa etam māhendraṃ graham abrūta mādhyaṃdinaṃ savanānāṃ niṣkevalyam ukthānāṃ triṣṭubhaṃ chandasām pṛṣṭhaṃ sāmnāṃ tam asmā uddhāram udaharan //
AB, 3, 21, 4.0 taṃ devā abruvan sarvaṃ avocathā api no 'trāstv iti sa nety abravīt kathaṃ vo 'pisyād iti tam abruvann apy eva no 'stu maghavann iti tān īkṣataiva //
AB, 3, 22, 1.0 te devā abruvann iyaṃ indrasya priyā jāyā vāvātā prāsahā nāmāsyām evecchāmahā iti tatheti tasyām aicchanta sainān abravīt prātar vaḥ prativaktāsmīti tasmāt striyaḥ patyāvicchante tasmād u stryanurātram patyāvicchate tām prātar upāyan saitad eva pratyapadyata //
AB, 3, 22, 3.0 indro vai prāsahas patis tuviṣmān //
AB, 3, 22, 5.0 te devā abruvann apy asyā ihāstu yā no 'smin na vai kam avidad iti tatheti tasyā apy atrākurvan //
AB, 3, 22, 7.0 senā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 22, 9.0 trayastriṃśad vai devā aṣṭau vasava ekādaśa rudrā dvādaśādityāḥ prajāpatiś ca vaṣaṭkāraś ca devatā akṣarabhājaḥ karoty akṣaram akṣaram eva tad devatā anuprapibanti devapātreṇaiva tad devatās tṛpyanti //
AB, 3, 23, 1.0 ṛk ca idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 3.0 yo vai bhavati yaḥ śreṣṭhatām aśnute sa sāman bhavaty asāmanya iti hi nindanti //
AB, 3, 23, 4.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvāś ca hiṃkāraś ca prastāvaś ca prathamā ca ṛg udgīthaś ca madhyamā ca pratihāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca //
AB, 3, 23, 7.0 ātmā vai stotriyaḥ prajānurūpaḥ patnī dhāyyā paśavaḥ pragātho gṛhāḥ sūktam //
AB, 3, 23, 8.0 sa asmiṃś ca loke 'muṣmiṃś ca prajayā ca paśubhiś ca gṛheṣu vasati ya evaṃ veda //
AB, 3, 24, 1.0 stotriyaṃ śaṃsaty ātmā vai stotriyaḥ //
AB, 3, 24, 3.0 anurūpaṃ śaṃsati prajā anurūpaḥ //
AB, 3, 24, 5.0 dhāyyāṃ śaṃsati patnī vai dhāyyā //
AB, 3, 24, 9.0 sa svaravatyā vācā śaṃstavyaḥ paśavo vai svaraḥ paśavaḥ pragāthaḥ paśūnām avaruddhyai //
AB, 3, 24, 11.0 tad etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 11.0 tad vā etat priyam indrasya sūktaṃ niṣkevalyaṃ hairaṇyastūpam etena vai sūktena hiraṇyastūpa āṅgirasa indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 3, 24, 13.0 gṛhā vai pratiṣṭhā sūktaṃ tat pratiṣṭhitatamayā vācā śaṃstavyaṃ tasmād yady api dūra iva paśūṃllabhate gṛhān evainān ājigamiṣati gṛhā hi paśūnām pratiṣṭhā pratiṣṭhā //
AB, 3, 25, 1.0 somo vai rājāmuṣmiṃlloka āsīt taṃ devāś carṣayaś cābhyadhyāyan katham ayam asmān somo rājāgacched iti te 'bruvaṃś chandāṃsi yūyaṃ na imaṃ somaṃ rājānam āharateti tatheti te suparṇā bhūtvodapataṃs te yat suparṇā bhūtvodapataṃs tad etat sauparṇam ity ākhyānavida ācakṣate //
AB, 3, 25, 2.0 chandāṃsi vai tat somaṃ rājānam acchācaraṃs tāni ha tarhi caturakṣarāṇi caturakṣarāṇy eva chandāṃsy āsan sā jagatī caturakṣarā prathamodapatat sā patitvārdham adhvano gatvāśrāmyat sā parāsya trīṇy akṣarāṇy ekākṣarā bhūtvā dīkṣāṃ ca tapaś ca harantī punar abhyavāpatat tasmāt tasya vittā dīkṣā vittaṃ tapo yasya paśavaḥ santi jāgatā hi paśavo jagatī hi tān āharat //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 26, 1.0 te devā abruvan gāyatrīṃ tvaṃ na imaṃ somaṃ rājānam āhareti sā tathety abravīt tāṃ vai mā sarveṇa svastyayanenānumantrayadhvam iti tatheti sodapatat tāṃ devāḥ sarveṇa svastyayanenānvamantrayanta preti ceti cety etad vai sarvaṃ svastyayanaṃ yat preti ceti ceti tad yo 'sya priyaḥ syāt tam etenānumantrayeta preti ceti ceti svasty eva gacchati svasti punar āgacchati //
AB, 3, 28, 1.0 te ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato vā aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 1.0 te vā ime itare chandasī gāyatrīm abhyavadetāṃ vittaṃ nāv akṣarāṇy anuparyāgur iti nety abravīd gāyatrī yathāvittam eva na iti te deveṣu praśnam aitāṃ te devā abruvan yathāvittam eva va iti tasmāddhāpy etarhi vittyāṃ vyāhur yathāvittam eva na iti tato aṣṭākṣarā gāyatry abhavat tryakṣarā triṣṭub ekākṣarā jagatī //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 2.0 sāṣṭākṣarā gāyatrī prātaḥsavanam udayacchan nāśaknot triṣṭup tryakṣarā mādhyaṃdinaṃ savanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīt triṣṭup tāṃ vai maitair aṣṭābhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai madhyaṃdine yan marutvatīyasyottare pratipado yaś cānucaraḥ saikādaśākṣarā bhūtvā mādhyaṃdinaṃ savanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 3.0 nāśaknoj jagaty ekākṣarā tṛtīyasavanam udyantuṃ tāṃ gāyatry abravīd āyāny api me 'trāstv iti sā tathety abravīj jagatī tāṃ vai maitair ekādaśabhir akṣarair upasaṃdhehīti tatheti tām upasamadadhād etad vai tad gāyatryai tṛtīyasavane yad vaiśvadevasyottare pratipado yaś cānucaraḥ sā dvādaśākṣarā bhūtvā tṛtīyasavanam udayacchat //
AB, 3, 28, 4.0 tato aṣṭākṣarā gāyatry abhavad ekādaśākṣarā triṣṭub dvādaśākṣarā jagatī //
AB, 3, 28, 6.0 ekaṃ vai sat tat tredhābhavat tasmād āhur dātavyam evaṃ viduṣa ity ekaṃ hi sat tat tredhābhavat //
AB, 3, 29, 2.0 yajaty ādityāso aditir mādayantām iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpam //
AB, 3, 29, 3.0 nānuvaṣaṭkaroti na bhakṣayati saṃsthā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇā ādityā net prāṇān saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā vā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 4.0 ta ādityā abruvan savitāraṃ tvayedaṃ saha savanam udyacchāmeti tatheti tasmāt sāvitrī pratipad bhavati vaiśvadevasya sāvitragrahaḥ purastāt tasya yajati damūnā devaḥ savitā vareṇya iti madvatyā rūpasamṛddhayā madvad vai tṛtīyasavanasya rūpaṃ nānuvaṣaṭkaroti na bhakṣayati saṃsthā eṣā yad anuvaṣaṭkāraḥ saṃsthā bhakṣaḥ prāṇaḥ savitā net prāṇaṃ saṃsthāpayānīti //
AB, 3, 29, 5.0 ubhe eṣa ete savane vipibati yat savitā prātaḥsavanaṃ ca tṛtīyasavanaṃ ca tad yat pibavat sāvitryai nividaḥ padam purastād bhavati madvad upariṣṭād ubhayor evainaṃ tat savanayor ābhajati prātaḥsavane ca tṛtīyasavane ca //
AB, 3, 29, 7.0 dyāvāpṛthivīyaṃ śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīyaṃ śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 30, 4.0 tebhyo vai devā apaivābībhatsanta manuṣyagandhāt ta ete dhāyye antaradadhata yebhyo mātaivā pitra iti //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
AB, 3, 31, 3.0 yathā vai puruṣa evaṃ vaiśvadevaṃ tasya yathāvantaram aṅgāny evaṃ sūktāni yathā parvāṇy evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt puruṣasya parvāṇi śithirāṇi santi dṛᄆhāni brahmaṇā hi tāni dhṛtāni //
AB, 3, 31, 4.0 mūlaṃ etad yajñasya yad dhāyyāś ca yājyāś ca tad yad anyā anyā dhāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ //
AB, 3, 31, 5.0 pāñcajanyaṃ etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ vā etat pañcajanānām uktham //
AB, 3, 31, 5.0 pāñcajanyaṃ vā etad ukthaṃ yad vaiśvadevaṃ sarveṣāṃ vā etat pañcajanānām uktham devamanuṣyāṇāṃ gandharvāpsarasāṃ sarpāṇāṃ ca pitṝṇāṃ caiteṣāṃ etat pañcajanānām uktham //
AB, 3, 31, 7.0 sarvadevatyo eṣa hotā yo vaiśvadevaṃ śaṃsati sarvā diśo dhyāyecchaṃsiṣyan sarvāsv eva tad dikṣu rasaṃ dadhāti //
AB, 3, 31, 9.0 aditir dyaur aditir antarikṣam ity uttamayā paridadhātīyaṃ aditir iyaṃ dyaur iyaṃ antarikṣam //
AB, 3, 31, 10.0 aditir mātā sa pitā sa putra itīyaṃ vai māteyam piteyam putraḥ //
AB, 3, 31, 11.0 viśve devā aditiḥ pañca janā ity asyāṃ vai viśve devā asyām pañcajanāḥ //
AB, 3, 31, 12.0 aditir jātam aditir janitvam itīyaṃ vai jātam iyaṃ janitvam //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 3, 32, 2.0 ghnanti etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo vā anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 3, 32, 2.0 ghnanti vā etat somaṃ yad abhiṣuṇvanti tasyaitām anustaraṇīṃ kurvanti yat saumyaḥ pitṛbhyo anustaraṇī tasmāt saumyasya pitṛmatyā yajati //
AB, 3, 32, 3.0 avadhiṣur etat somaṃ yad abhyasuṣavus tad enam punaḥ saṃbhāvayanti //
AB, 3, 32, 4.0 punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 1.0 prajāpatir vai svāṃ duhitaram abhyadhyāyad divam ity anya āhur uṣasam ity anye tām ṛśyo bhūtvā rohitam bhūtām abhyait taṃ devā apaśyann akṛtaṃ vai prajāpatiḥ karotīti te tam aicchan ya enam āriṣyaty etam anyonyasmin nāvindaṃs teṣāṃ yā eva ghoratamās tanva āsaṃs tā ekadhā samabharaṃs tāḥ saṃbhṛtā eṣa devo 'bhavat tad asyaitad bhūtavan nāma //
AB, 3, 33, 2.0 bhavati vai sa yo 'syaitad evaṃ nāma veda //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 3.0 taṃ devā abruvann ayaṃ vai prajāpatir akṛtam akar imaṃ vidhyeti sa tathetyabravīt sa vai vo varaṃ vṛṇā iti vṛṇīṣveti sa etam eva varam avṛṇīta paśūnām ādhipatyaṃ tad asyaitat paśuman nāma //
AB, 3, 33, 6.0 tad idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 33, 6.0 tad vā idam prajāpate retaḥ siktam adhāvat tat saro 'bhavat te devā abruvan medam prajāpate reto duṣad iti yad abruvan medam prajāpate reto duṣad iti tan māduṣam abhavat tan māduṣasya māduṣatvam māduṣaṃ ha vai nāmaitad yan mānuṣaṃ tan māduṣaṃ san mānuṣam ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 34, 3.0 tān eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 34, 3.0 tān vā eṣa devo 'bhyavadata mama vā idaṃ mama vai vāstuham iti tam etayarcā niravādayanta yaiṣā raudrī śasyate //
AB, 3, 34, 7.0 tad u khalu śaṃ naḥ karatīty eva śaṃsec cham iti pratipadyate sarvasmā eva śāntyai nṛbhyo nāribhyo gava iti pumāṃso vai naraḥ striyo nāryaḥ sarvasmā eva śāntyai //
AB, 3, 34, 10.0 so gāyatrī brahma vai gāyatrī brahmaṇaivainaṃ tan namasyati //
AB, 3, 35, 1.0 vaiśvānarīyeṇāgnimārutam pratipadyate vaiśvānaro etad retaḥ siktam prācyāvayat tasmād vaiśvānarīyeṇāgnimārutam pratipadyate //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 35, 5.0 mārutaṃ śaṃsati maruto ha etad retaḥ siktaṃ dhūnvantaḥ prācyāvayaṃs tasmān mārutaṃ śaṃsati //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 5.0 tāsu ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 37, 2.0 tad āhū rākām pūrvāṃ śaṃsej jāmyai vai pūrvapeyam iti //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 6.0 rākāṃ śaṃsati rākā ha etām puruṣasya sevanīṃ sīvyati yaiṣā śiśne 'dhi //
AB, 3, 37, 8.0 pāvīravīṃ śaṃsati vāg vai sarasvatī pāvīravī vācy eva tad vācaṃ dadhāti //
AB, 3, 37, 10.0 yāmīm eva pūrvāṃ śaṃsed imaṃ yama prastaram ā hi sīdeti rājño vai pūrvapeyaṃ tasmād yāmīm eva pūrvāṃ śaṃset //
AB, 3, 37, 11.0 mātalī kavyair yamo aṅgirobhir iti kāvyānām anūcīṃ śaṃsaty avareṇaiva vai devān kāvyāḥ pareṇaiva pitṝṃs tasmāt kāvyānām anūcīṃ śaṃsati //
AB, 3, 37, 16.0 barhiṣado ye svadhayā sutasyety etaddha eṣām priyaṃ dhāma yad barhiṣada iti priyeṇaivaināṃs tad dhāmnā samardhayati //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ vā eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 37, 19.0 tad āhur vyāhāvam pitryāḥ śaṃset avyāhāvām iti vyāhāvam eva śaṃsed asaṃsthitaṃ vai pitṛyajñasya sādhv asaṃsthitaṃ eṣa pitṛyajñaṃ saṃsthāpayati yo 'vyāhāvaṃ śaṃsati tasmād vyāhāvam eva śaṃstavyam //
AB, 3, 38, 1.0 svāduṣ kilāyam madhumāṁ utāyam itīndrasyaindrīr anupānīyāḥ śaṃsaty etābhir indras tṛtīyasavanam anvapibat tad anupānīyānām anupānīyatvam //
AB, 3, 38, 2.0 mādyantīva vai tarhi devatā yad etā hotā śaṃsati tasmād etāsu madvat pratigīryam //
AB, 3, 38, 3.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ śaṃsati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 3, 38, 4.0 viṣṇor nu kaṃ vīryāṇi pra vocam iti vaiṣṇavīṃ śaṃsati yathā vai matyam evaṃ yajñasya viṣṇus tad yathā duṣkṛṣṭaṃ durmatīkṛtaṃ sukṛṣṭaṃ sumatīkṛtaṃ kurvann iyād evam evaitad yajñasya duṣṭutaṃ duḥśastaṃ suṣṭutaṃ suśastaṃ kurvann eti yad etāṃ hotā śaṃsati //
AB, 3, 38, 5.0 tantuṃ tanvan rajaso bhānum anv ihīti prājāpatyāṃ śaṃsati prajā vai tantuḥ prajām evāsmā etat saṃtanoti //
AB, 3, 38, 6.0 jyotiṣmataḥ patho rakṣa dhiyā kṛtān iti devayānā vai jyotiṣmantaḥ panthānas tān evāsmā etad vitanoty anulbaṇaṃ vayata joguvām apo manur bhava janayā daivyaṃ janam ity evainaṃ tan manoḥ prajayā saṃtanoti prajātyai //
AB, 3, 38, 8.0 evā na indro maghavā virapśīty uttamayā paridadhātīyaṃ indro maghavā virapśī //
AB, 3, 38, 9.0 karat satyā carṣaṇīdhṛd anarvetīyaṃ vai satyā carṣaṇīdhṛd anarvā //
AB, 3, 38, 10.0 tvaṃ rājā januṣāṃ dhehy asme itīyaṃ vai rājā januṣām //
AB, 3, 38, 11.0 adhi śravo māhinaṃ yaj jaritra itīyaṃ vai māhinaṃ yajñaḥ śravo yajamāno jaritā yajamānāyaivaitām āśiṣam āśāste //
AB, 3, 39, 1.0 devā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 39, 2.0 sa triḥśreṇir bhūtvā tryanīko 'surān yuddham upaprāyad vijayāya triḥśreṇir iti chandāṃsy eva śreṇīr akuruta tryanīka iti savanāny evānīkāni tān asaṃbhāvyam parābhāvayat tato vai devā abhavan parāsurāḥ //
AB, 3, 39, 4.0 sā eṣā gāyatry eva yad agniṣṭomaś caturviṃśatyakṣarā vai gāyatrī caturviṃśatiragniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 4.0 sā vā eṣā gāyatry eva yad agniṣṭomaś caturviṃśatyakṣarā vai gāyatrī caturviṃśatiragniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha agniṣṭomaḥ kṣamā ramata ūrdhvo ha vā eṣa yajamānam ādāya svar eti //
AB, 3, 39, 5.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti gāyatrī vai tan na ha vai gāyatrī kṣamā ramata ūrdhvā ha vā eṣā yajamānamādāya svar etīty agniṣṭomo vai tan na ha vā agniṣṭomaḥ kṣamā ramata ūrdhvo ha eṣa yajamānam ādāya svar eti //
AB, 3, 39, 6.0 sa eṣa saṃvatsara eva yad agniṣṭomaś caturviṃśatyardhamāso vai saṃvatsaraś caturviṃśatir agniṣṭomasya stutaśastrāṇi //
AB, 3, 39, 6.0 sa vā eṣa saṃvatsara eva yad agniṣṭomaś caturviṃśatyardhamāso vai saṃvatsaraś caturviṃśatir agniṣṭomasya stutaśastrāṇi //
AB, 3, 40, 2.0 iᄆām upahvayata iᄆāvidhā vai pākayajñā iᄆām evānu ye keca pākayajñās te sarve 'gniṣṭomam apiyanti //
AB, 3, 40, 5.0 somaṃ rājānaṃ krīṇanty auṣadho vai somo rājauṣadhibhis tam bhiṣajyanti yam bhiṣajyanti somam eva rājānaṃ krīyamāṇam anu yāni kānica bheṣajāni tāni sarvāṇy agniṣṭomam apiyanti //
AB, 3, 41, 3.0 etad vai ye ca purastād ye copariṣṭād yajñakratavas te sarve 'gniṣṭomam apiyanti //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 3, 42, 1.0 devā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 5.0 ekaikena vai taṃ devāḥ stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 8.0 ati ha enam arjate svargaṃ lokam abhi ya evaṃ veda //
AB, 3, 43, 1.0 sa eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 4.0 sa eṣo 'pūrvo 'naparo yajñakratur yathā rathacakram anantam evaṃ yad agniṣṭomas tasya yathaiva prāyaṇaṃ tathodayanam //
AB, 3, 43, 8.0 yo ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 3, 43, 8.0 yo vā ekaviṃśas trivṛd vai so 'tho yad ubhau tṛcau tṛcināv iti brūyāt teneti //
AB, 3, 44, 1.0 yo eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnas taṃ sahaivāhnā saṃsthāpayeyuḥ sāhno vai nāma //
AB, 3, 44, 1.0 yo vā eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnas taṃ sahaivāhnā saṃsthāpayeyuḥ sāhno vai nāma //
AB, 3, 44, 3.0 yaddha idam pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedam prācyo grāmatā bahulāviṣṭā atha yaddhedaṃ tṛtīyasavane saṃtvaramāṇaś caranti tasmāddhedam pratyañci dīrghāraṇyāni bhavanti tathā ha yajamānaḥ pramāyuko bhavati //
AB, 3, 44, 5.0 sa etam eva śastreṇānuparyāvarteta yadā eṣa prātar udety atha mandraṃ tapati tasmān mandrayā vācā prātaḥsavane śaṃsed atha yadābhyety atha balīyas tapati tasmād balīyasyā vācā madhyaṃdine śaṃsed atha yadābhitarām ety atha baliṣṭhatamaṃ tapati tasmād baliṣṭhatamayā vācā tṛtīyasavane śaṃsed evaṃ śaṃsed yadi vāca īśīta vāgghi śastraṃ yayā tu vācottarottariṇyotsaheta samāpanāya tayā pratipadyetaitat suśastatamam iva bhavati //
AB, 3, 44, 6.0 sa eṣa na kadācanāstam eti nodeti //
AB, 3, 44, 9.0 sa eṣa na kadācana nimrocati //
AB, 3, 44, 10.0 na ha vai kadācana nimrocaty etasya ha sāyujyaṃ sarūpatām salokatām aśnute ya evaṃ veda ya evaṃ veda //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 46, 1.0 trīṇi ha vai yajñe kriyante jagdhaṃ gīrṇaṃ vāntam //
AB, 3, 46, 4.0 atha haitad eva vāntaṃ yad abhiśasyamānam ārtvijyaṃ kārayate yathā ha idaṃ vāntān manuṣyā bībhatsanta evam tasmād devās taddha tat parāṅ eva yathā vāntaṃ na haiva tad yajamānam bhunakti //
AB, 3, 46, 7.0 idaṃ idaṃ vāmadevyaṃ yajamānaloko 'mṛtalokaḥ svargo lokaḥ //
AB, 3, 47, 1.0 chandāṃsi vai devebhyo havyam ūḍhvā śrāntāni jaghanārdhe yajñasya tiṣṭhanti yathāśvo vāśvataro vohivāṃs tiṣṭhed evaṃ tebhya etam maitrāvaruṇam paśupuroᄆāśam anu devikāhavīṃṣi nirvapet //
AB, 3, 47, 7.0 etair ha asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavāti ya evaṃ veda //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhati //
AB, 3, 47, 8.0 tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha enaṃ chandāṃsi dadhati //
AB, 3, 47, 11.0 tad u āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 47, 11.0 tad u vā āhur jāmi etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti //
AB, 3, 47, 12.0 yadi ha api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ dhātāram purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 3, 48, 8.0 yad enā eṣiṣyamāṇasya saṃnirvaped īśvaro hāsya vitte devā arantor yad ayam ātmane 'lam amaṃsteti //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 3.0 asuryā ha itarā giraḥ //
AB, 3, 49, 5.0 bharadvājo ha vai kṛśo dīrghaḥ palita āsa //
AB, 3, 49, 6.0 so 'bravīd ime asurā uktheṣu śritās tān vo na kaścana paśyatīti //
AB, 3, 49, 9.0 pramaṃhiṣṭhīyena praṇayed ity āhuḥ pramaṃhiṣṭhīyena vai devā asurān ukthebhyaḥ prāṇudanta //
AB, 3, 50, 1.0 te asurā maitrāvaruṇasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd varuṇas tasmād aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsatīndraś ca hi tān varuṇaś ca tato 'nudetām //
AB, 3, 50, 2.0 te vai tato 'pahatā asurā brāhmaṇācchaṃsina uktham aśrayanta so 'bravīd indraḥ kaścāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd bṛhaspatis tasmād aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsatīndraś ca hi tān bṛhaspatiś ca tato'nudetām //
AB, 3, 50, 3.0 te vai tato 'pahatā asurā achāvākasyoktham aśrayanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān notsyāvahā ity ahaṃ cety abravīd viṣṇus tasmād aindrāvaiṣṇavam achāvākas tṛtīyasavane śaṃsatīndraś ca hi tān viṣṇuś ca tato 'nudetām //
AB, 3, 50, 4.0 dvandvam indreṇa devatāḥ śasyante dvandvaṃ vai mithunaṃ tasmād dvandvān mithunam prajāyate prajātyai //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 1, 2.0 vajro eṣa yat ṣoᄆaśī tad yac caturthe 'han ṣoᄆaśinaṃ śaṃsati vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo 'sya stṛtyas tasmai startavai //
AB, 4, 1, 3.0 vajro vai ṣoᄆaśī paśava ukthāni tam parastād ukthānām paryasya śaṃsati //
AB, 4, 1, 6.0 dve akṣare atiricyete ṣoᄆaśino 'nuṣṭubham abhisaṃpannasya vāco vāva tau stanau satyānṛte vāva te //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ vā etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 2, 2.0 nānadaṃ ṣoᄆaśi sāma kartavyam ity āhur indro vai vṛtrāya vajram udayacchat tam asmai prāharat tam abhyahanat so 'bhihato vyanadad yad vyanadat tan nānadaṃ sāmābhavat tan nānadasya nānadatvam abhrātṛvyaṃ etad bhrātṛvyahā sāma yan nānadam //
AB, 4, 3, 1.0 athātaś chandāṃsy eva vyatiṣajaty ā tvā vahantu haraya upo ṣu śṛṇuhī gira iti gāyatrīś ca paṅktīś ca vyatiṣajati gāyatro vai puruṣaḥ pāṅktāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad u gāyatrī ca paṅktiś ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 2.0 yadindra pṛtanājye 'yaṃ te astu haryata ity uṣṇihaś ca bṛhatīś ca vyatiṣajaty auṣṇiho vai puruṣo bārhatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati yad uṣṇik ca bṛhatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 3.0 ā dhūrṣu asmai brahman vīra brahmakṛtiṃ juṣāṇa iti dvipadāṃ ca triṣṭubhaṃ ca vyatiṣajati dvipād vai puruṣo vīryaṃ triṣṭup puruṣam eva tad vīryeṇa vyatiṣajati vīrye pratiṣṭhāpayati tasmāt puruṣo vīrye pratiṣṭhitaḥ sarveṣām paśūnāṃ vīryavattamo yad u dvipadā ca viṃśatyakṣarā triṣṭup ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpānnaiti //
AB, 4, 3, 4.0 eṣa brahmā pra te mahe vidathe śaṃsiṣaṃ harī iti dvipadāś ca jagatīś ca vyatiṣajati dvipād vai puruṣo jāgatāḥ paśavaḥ puruṣam eva tat paśubhir vyatiṣajati paśuṣu pratiṣṭhāpayati tasmāt puruṣaḥ paśuṣu pratiṣṭhito 'tti cainān adhi ca tiṣṭhati vaśe cāsya yad u dvipadā ca ṣoᄆaśākṣarā jagatī ca te dve anuṣṭubhau teno vāco rūpād anuṣṭubho rūpād vajrarūpān naiti //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo vā eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 3, 5.0 trikadrukeṣu mahiṣo yavāśiram pro ṣv asmai puroratham ity aticchandasaḥ śaṃsati chandasāṃ vai yo raso 'tyakṣarat so 'ticchandasam abhy atyakṣarat tad aticchandaso 'ticchandastvaṃ sarvebhyo eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yad aticchandasaḥ śaṃsati sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 4, 2.0 ayaṃ vai lokaḥ prathamā mahānāmny antarikṣaloko dvitīyāsau lokas tṛtīyā sarvebhyo vā eṣa lokebhyaḥ saṃnirmito yatṣoᄆaśī tad yan mahānāmnīnām upasargān upasṛjati sarvebhya evainaṃ tal lokebhyaḥ saṃnirmimīte //
AB, 4, 4, 5.0 sa yo vyāpto gataśrīr iva manyetāvihṛtaṃ ṣoᄆaśinaṃ śaṃsayen nec chandasāṃ kṛcchrād avapadyā ity atha yaḥ pāpmānam apajighāṃsuḥ syād vihṛtaṃ ṣoᄆaśinaṃ śaṃsayed vyatiṣakta iva vai puruṣaḥ pāpmanā vyatiṣaktam evāsmai tat pāpmānaṃ śamalaṃ hanti //
AB, 4, 4, 7.0 ud yad bradhnasya viṣṭapam ity uttamayā paridadhāti svargo vai loko bradhnasya viṣṭapam svargam eva tal lokaṃ yajamānaṃ gamayati //
AB, 4, 4, 9.0 sarvebhyo eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 9.0 sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati pītavad vai prātaḥsavanam prātaḥsavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 10.0 atho idaṃ savanaṃ kevalaṃ ta iti mādhyaṃdinaṃ vai savanaṃ kevalam mādhyaṃdinād evainaṃ tat savanāt saṃnirmimīte //
AB, 4, 4, 11.0 mamaddhi somam madhumantam indreti madvad vai tṛtīyasavanaṃ tṛtīyasavanād evainaṃ tat saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo vā eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 4, 12.0 satrā vṛṣañ jaṭhara ā vṛṣasveti vṛṣaṇvad vai ṣoᄆaśino rūpaṃ sarvebhyo eṣa savanebhyaḥ saṃnirmito yat ṣoᄆaśī tad yad apāḥ pūrveṣāṃ harivaḥ sutānām iti yajati sarvebhya evainaṃ tat savanebhyaḥ saṃnirmimīte //
AB, 4, 4, 14.0 mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhyo eṣa chandobhyaḥ saṃnirmito yat ṣoᄆaśī tad yan mahānāmnīnām pañcākṣarān upasargān upasṛjaty ekādaśākṣareṣu pādeṣu sarvebhya evainaṃ tac chandobhyaḥ saṃnirmimīte //
AB, 4, 5, 1.0 ahar vai devā aśrayanta rātrīm asurās te samāvadvīryā evāsan na vyāvartanta so 'bravīd indraḥ kaś cāhaṃ cemān ito 'surān rātrīm anv aveṣyāva iti sa deveṣu na pratyavindad abibhayū rātres tamaso mṛtyos tasmāddhāpy etarhi naktaṃ yāvanmātram ivaivāpakramya bibheti tama iva hi rātrir mṛtyur iva //
AB, 4, 5, 2.0 taṃ vai chandāṃsy evānvavāyaṃs taṃ yacchandāṃsy evānvavāyaṃstasmād indraścaiva chandāṃsi ca rātrīṃ vahanti na nivicchasyate na puroruṅ na dhāyyā nānyā devatendraśca hyevachandāṃsi ca rātrīṃ vahanti //
AB, 4, 5, 3.0 tān vai paryāyair eva paryāyam anudanta yat paryāyaiḥ paryāyam anudanta tat paryāyāṇām paryāyatvam //
AB, 4, 5, 4.0 tān vai prathamenaiva paryāyeṇa pūrvarātrād anudanta madhyamena madhyarātrād uttamenāpararātrāt //
AB, 4, 5, 5.0 api śarvaryā anusmasīty abruvann apiśarvarāṇi khalu etāni chandāṃsīti ha smāhaitāni hīndraṃ rātres tamaso mṛtyor bibhyatam atyapārayaṃs tad apiśarvarāṇām apiśarvaratvam //
AB, 4, 6, 2.0 ānuṣṭubhī vai rātrir etad rātrirūpam //
AB, 4, 6, 12.0 parimitaṃ stuvanty aparimitam anuśaṃsati parimitaṃ vai bhūtam aparimitam bhavyam aparimitasyāvaruddhyā iti //
AB, 4, 6, 13.0 atiśaṃsati stotram ati vai prajātmānam ati paśavas tad yat stotram atiśaṃsati yad evāsyāty ātmānaṃ tad evāsyaitenāvarunddhe 'varunddhe //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 7, 2.0 prāśya ghṛtaṃ śaṃsed yathā ha idam ano vā ratho vākto vartata evaṃ haivākto vartate //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 2.0 tā uṣasam anvāgacchatāṃ tām abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sā tathety abravīt tasyai vai mamehāpyastv iti tatheti tasyā apy atrākurutāṃ tasmād uṣasyam āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 8, 3.0 tāv indram anvāgacchatāṃ tam abrūtām āvāṃ vā idam maghavañ jeṣyāva iti na ha taṃ dadhṛṣatur apodihīti vaktuṃ sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād aindram āśvine śasyate //
AB, 4, 9, 5.0 tad āhuḥ sapta sauryāṇi chandāṃsi śaṃsed yathaivāgneyaṃ yathoṣasyaṃ yathāśvinaṃ sapta vai devalokāḥ sarveṣu devalokeṣu rādhnotīti //
AB, 4, 9, 6.0 tattan nādṛtyaṃ trīṇy eva śaṃset trayo ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 4, 10, 6.0 abhi tvā śūra nonuma iti rāthaṃtarīṃ yoniṃ śaṃsati rāthaṃtareṇa vai saṃdhināśvināya stuvate tad yad rāthaṃtarīṃ yoniṃ śaṃsati rathaṃtarasyaiva sayonitvāya //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe vā eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 9.0 bahavaḥ sūracakṣasa iti maitrāvaruṇam pragāthaṃ śaṃsaty ahar vai mitro rātrir varuṇa ubhe eṣo 'horātre ārabhate yo 'tirātram upaiti tad yan maitrāvaruṇam pragāthaṃ śaṃsaty ahorātrayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 11.0 mahī dyauḥ pṛthivī ca nas te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīye śaṃsati dyāvāpṛthivī vai pratiṣṭhe iyam eveha pratiṣṭhāsāv amutra tad yad dyāvāpṛthivīye śaṃsati pratiṣṭhayor evainaṃ tat pratiṣṭhāpayati //
AB, 4, 10, 15.0 citaidham uktham iti ha sma etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato vā etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 10, 15.0 citaidham uktham iti ha sma vā etad ācakṣate yad etad āśvinaṃ nirṛtir ha sma pāśiny upāste yadaiva hotā paridhāsyaty atha pāśān pratimokṣyāmīti tato etām bṛhaspatir dvipadām apaśyan na yā roṣāti na grabhad iti tayā nirṛtyāḥ pāśinyā adharācaḥ pāśān apāsyat tad yad etāṃ dvipadāṃ hotā śaṃsati nirṛtyā eva tat pāśinyā adharācaḥ pāśān apāsyati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 4, 11, 1.0 brāhmaṇaspatyayā paridadhāti brahma vai bṛhaspatir brahmaṇy evainaṃ tad antataḥ pratiṣṭhāpayati //
AB, 4, 11, 3.0 bṛhaspate suprajā vīravanta iti prajayā vai suprajā vīravān //
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
AB, 4, 11, 7.0 dyumad iti dyumad iva vai brahmavarcasaṃ vibhātīti vīva vai brahmavarcasam bhāti //
AB, 4, 11, 8.0 yad dīdayac chavasa ṛtaprajāteti dīdāyeva vai brahmavarcasam //
AB, 4, 11, 9.0 tad asmāsu draviṇaṃ dhehi citram iti citram iva vai brahmavarcasam //
AB, 4, 11, 15.0 brahma vai gāyatrī vīryam triṣṭub brahmaṇaiva tad vīryaṃ saṃdadhāti //
AB, 4, 11, 18.0 gāyatryā ca virājā ca vaṣaṭkuryād brahma vai gāyatry annaṃ virāḍ brahmaṇaiva tad annādyaṃ saṃdadhāti //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 12, 2.0 etena vai saṃvatsaram ārabhanta etena stomāṃś ca chandāṃsi caitena sarvā devatā anārabdhaṃ vai tac chando 'nārabdhā sā devatā yad etasminn ahani nārabhante tad ārambhaṇīyasyārambhaṇīyatvam //
AB, 4, 12, 4.0 caturviṃśatir ardhamāsā ardhamāsaśa eva tat saṃvatsaram ārabhante //
AB, 4, 12, 5.0 ukthyo bhavati paśavo ukthāni paśūnām avaruddhyai //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na vā etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 12, 8.0 agniṣṭoma etad ahaḥ syād ity āhur agniṣṭomo vai saṃvatsaro na etad anyo 'gniṣṭomād ahar dādhāra na vivyāceti //
AB, 4, 13, 1.0 bṛhadrathaṃtare sāmanī bhavata ete vai yajñasya nāvau sampāriṇyau yad bṛhadrathaṃtare tābhyām eva tat saṃvatsaraṃ taranti //
AB, 4, 13, 2.0 pādau vai bṛhadrathaṃtare śira etad ahaḥ pādābhyām eva tacchriyaṃ śiro 'bhyāyanti //
AB, 4, 13, 3.0 pakṣau vai bṛhadrathaṃtare śira etad ahaḥ pakṣābhyām eva tacchriyaṃ śiro 'bhyāyuvate //
AB, 4, 13, 6.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājam yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam evam ete ubhe anavasṛṣṭe bhavataḥ //
AB, 4, 13, 7.0 ye evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 13, 7.0 ye vā evaṃ vidvāṃsa etad ahar upayanty āptvā vai te 'haśśaḥ saṃvatsaram āptvārdhamāsaśa āptvā māsaśa āptvā stomāṃś ca chandāṃsi cāptvā sarvā devatās tapa eva tapyamānāḥ somapītham bhakṣayantaḥ saṃvatsaram abhiṣuṇvanta āsate //
AB, 4, 13, 8.0 ye ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 13, 8.0 ye vā ata ūrdhvaṃ saṃvatsaram upayanti guruṃ vai te bhāram abhinidadhate saṃ vai gurur bhāraḥ śṛṇāty atha ya enam parastāt karmabhir āptvāvastād upaiti sa vai svasti saṃvatsarasya pāram aśnute //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha vā enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 14, 1.0 yad vai caturviṃśaṃ tan mahāvratam bṛhaddivenātra hotā retaḥ siñcati tad ado mahāvratīyenāhnā prajanayati saṃvatsare saṃvatsare vai retaḥ siktaṃ jāyate tasmāt samānam bṛhaddivo niṣkevalyam bhavaty eṣa ha enam parastāt karmabhir āptvāvastād upaiti ya evaṃ vidvān etad ahar upaiti //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 3.0 yo vai saṃvatsarasyāvāraṃ ca pāraṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro asya prāyaṇīyo 'vāram udayanīyaḥ pāram //
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
AB, 4, 14, 5.0 yo vai saṃvatsarasyāvarodhanaṃ codrodhanaṃ ca veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro asya prāyaṇīyo 'varodhanam udayanīya udrodhanam //
AB, 4, 14, 7.0 yo vai saṃvatsarasya prāṇodānau veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyaḥ prāṇa udāna udayanīyaḥ //
AB, 4, 14, 7.0 yo vai saṃvatsarasya prāṇodānau veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro vā asya prāyaṇīyaḥ prāṇa udāna udayanīyaḥ //
AB, 4, 14, 7.0 yo vai saṃvatsarasya prāṇodānau veda sa vai svasti saṃvatsarasya pāram aśnute 'tirātro asya prāyaṇīyaḥ prāṇa udāna udayanīyaḥ //
AB, 4, 15, 1.0 jyotir gaur āyur iti stomebhir yanty ayaṃ vai loko jyotir antarikṣaṃ gaur asau loka āyuḥ //
AB, 4, 15, 4.0 ayaṃ vai loko jyotir asau loko jyotis te ete jyotiṣī ubhayataḥ saṃlokete //
AB, 4, 15, 6.0 pariyad etad devacakraṃ yad abhiplavaḥ ṣaᄆahas tasya yāv abhito 'gniṣṭomau tau pradhī ye catvāro madhya ukthyās tan nabhyam //
AB, 4, 15, 7.0 gacchati vai vartamānena yatra kāmayate tat svasti saṃvatsarasya pāram aśnute ya evaṃ veda //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 15, 8.0 yo vai tad veda yat prathamaḥ ṣaᄆahaḥ sa vai svasti saṃvatsarasya pāram aśnute yas tad veda yad dvitīyo yas tad veda yat tṛtīyo yas tad veda yac caturtho yas tad veda yat pañcamaḥ //
AB, 4, 16, 1.0 prathamaṃ ṣaᄆaham upayanti ṣaᄆ ahāni bhavanti ṣaḍ ṛtava ṛtuśa eva tat saṃvatsaram āpnuvanty ṛtuśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 2.0 dvitīyaṃ ṣaᄆaham upayanti dvādaśāhāni bhavanti dvādaśa vai māsā māsaśa eva tat saṃvatsaram āpnuvanti māsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 3.0 tṛtīyaṃ ṣaᄆaham upayanty aṣṭādaśāhāni bhavanti tāni dvedhā navānyāni navānyāni nava vai prāṇā nava svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 4, 16, 4.0 caturthaṃ ṣaᄆaham upayanti caturviṃśatir ahāni bhavanti caturviṃśatir ardhamāsā ardhamāsaśa eva tat saṃvatsaram āpnuvanty ardhamāsaśaḥ saṃvatsare pratitiṣṭhanto yanti //
AB, 4, 16, 5.0 pañcamaṃ ṣaᄆaham upayanti triṃśad ahāni bhavanti triṃśadakṣarā vai virāḍ virāᄆ annādyaṃ virājam eva tan māsi māsy abhisaṃpādayanto yanti //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 1.0 gavām ayanena yanti gāvo ādityā ādityānām eva tad ayanena yanti //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 3.0 atha yāḥ samāpayiṣyāmaḥ saṃvatsaram ity āsata tāsām aśraddhayā śṛṅgāṇi prāvartanta tā etās tūparā ūrjaṃ tv asunvaṃs tasmād u tāḥ sarvān ṛtūn prāptvottaram uttiṣṭhanty ūrjaṃ hy asunvan sarvasya vai gāvaḥ premāṇaṃ sarvasya cārutāṃ gatāḥ //
AB, 4, 17, 5.0 ādityāś ca ha aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hādityāḥ pūrve svargaṃ lokaṃ jagmuḥ paścevāṅgirasaḥ ṣaṣṭyāṃ vā varṣeṣu //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 18, 2.0 etena vai devā ekaviṃśenādityaṃ svargāya lokāyodayacchan //
AB, 4, 18, 4.0 tasya daśāvastād ahāni divākīrtyasya bhavanti daśa parastān madhya eṣa ekaviṃśa ubhayato virāji pratiṣṭhita ubhayato hi eṣa virāji pratiṣṭhitas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi vā eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 5.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus taṃ tribhiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai trayaḥ svargā lokās tasya parāco 'tipātād abibhayus taṃ tribhiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai trayaḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastān madhya eṣa ekaviṃśa ubhayataḥ svarasāmabhir dhṛta ubhayato hi eṣa svarasāmabhir dhṛtas tasmād eṣo 'ntaremāṃllokān yan na vyathate //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu eṣa etad adhyāhitas tapati teṣu hi vā eṣa etad adhyāhitas tapati //
AB, 4, 18, 6.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam paramaiḥ svargair lokair avastāt pratyuttabhnuvan stomā vai paramāḥ svargā lokās tasya parāco 'tipātād abibhayus tam paramaiḥ svargair lokaiḥ parastāt pratyastabhnuvan stomā vai paramāḥ svargā lokās tat trayo 'vastāt saptadaśā bhavanti trayaḥ parastāt te dvau dvau sampadya trayaś catustriṃśā bhavanti catustriṃśo vai stomānām uttamas teṣu vā eṣa etad adhyāhitas tapati teṣu hi eṣa etad adhyāhitas tapati //
AB, 4, 18, 7.0 sa eṣa uttaro 'smāt sarvasmād bhūtād bhaviṣyataḥ sarvam evedam atirocate yad idaṃ kiṃcottaro bhavati //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 1.0 svarasāmna upayantīme vai lokāḥ svarasāmāna imān vai lokān svarasāmabhir aspṛṇvaṃs tat svarasāmnāṃ svarasāmatvaṃ tad yat svarasāmna upayanty eṣv evainaṃ tallokeṣv ābhajanti //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 2.0 teṣāṃ vai devāḥ saptadaśānām pravlayād abibhayuḥ samā iva vai stomā avigūᄆhā iveme ha na pravliyerann iti tān sarvaiḥ stomair avastāt paryārṣan sarvaiḥ pṛṣṭhaiḥ parastāt tad yad abhijit sarvastomo 'vastād bhavati viśvajit sarvapṛṣṭhaḥ parastāt tat saptadaśān ubhayataḥ paryṛṣanti dhṛtyā apravlayāya //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 19, 3.0 tasya vai devā ādityasya svargāl lokād avapātād abibhayus tam pañcabhī raśmibhir udavayan raśmayo vai divākīrtyāni mahādivākīrtyaṃ pṛṣṭham bhavati vikarṇam brahmasāma bhāsam agniṣṭomasāmobhe bṛhadrathaṃtare pavamānayor bhavatas tad ādityam pañcabhī raśmibhir udvayanti dhṛtyā anavapātāya //
AB, 4, 19, 7.0 ekapañcāśataṃ dvipañcāśataṃ vā śastvā madhye nividaṃ dadhāti tāvatīr uttarāḥ śaṃsati śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 4, 20, 1.0 dūrohaṇaṃ rohati svargo vai loko dūrohaṇam //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid vā atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 3.0 yad eva dūrohaṇam asau vai dūroho yo 'sau tapati kaścid atra gacchati sa yad dūrohaṇaṃ rohaty etam eva tad rohati //
AB, 4, 20, 5.0 haṃsaḥ śuciṣad ity eṣa vai haṃsaḥ śuciṣat //
AB, 4, 20, 6.0 vasur antarikṣad ity eṣa vai vasur antarikṣasat //
AB, 4, 20, 7.0 hotā vediṣad ity eṣa vai hotā vediṣat //
AB, 4, 20, 8.0 atithir duroṇasad ity eṣa atithir duroṇasat //
AB, 4, 20, 9.0 nṛṣad ity eṣa vai nṛṣat //
AB, 4, 20, 10.0 varasad ity eṣa vai varasad varaṃ vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 10.0 varasad ity eṣa vai varasad varaṃ etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 11.0 ṛtasad ity eṣa vai satyasat //
AB, 4, 20, 12.0 vyomasad ity eṣa vai vyomasad vyoma vā etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 12.0 vyomasad ity eṣa vai vyomasad vyoma etat sadmanāṃ yasminn eṣa āsannas tapati //
AB, 4, 20, 13.0 abjā ity eṣa abjā adbhyo vā eṣā prātar udety apaḥ sāyam praviśati //
AB, 4, 20, 13.0 abjā ity eṣa vā abjā adbhyo eṣā prātar udety apaḥ sāyam praviśati //
AB, 4, 20, 14.0 gojā ity eṣa vai gojāḥ //
AB, 4, 20, 15.0 ṛtajā ity eṣa vai satyajāḥ //
AB, 4, 20, 16.0 adrijā ity eṣa adrijāḥ //
AB, 4, 20, 17.0 ṛtam ity eṣa vai satyam //
AB, 4, 20, 18.0 eṣa etāni sarvāṇy eṣā ha asya chandassu pratyakṣatamād iva rūpam //
AB, 4, 20, 21.0 tārkṣyo ha etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 20, 21.0 tārkṣyo ha vā etam pūrvo 'dhvānam aid yatrādo gāyatrī suparṇo bhūtvā somam āharat tad yathā kṣetrajñam adhvanaḥ puraetāraṃ kurvīta tādṛk tad yad eva tārkṣye 'yaṃ vai tārkṣyo yo 'yam pavata eṣa svargasya lokasyābhivoᄆhā //
AB, 4, 20, 22.0 tyam ū ṣu vājinaṃ devajūtam ity eṣa vai vājī devajūtaḥ //
AB, 4, 20, 23.0 sahāvānaṃ tarutāraṃ rathānām ity eṣa vai sahāvāṃs tarutaiṣa hīmāṃllokān sadyas tarati //
AB, 4, 20, 24.0 ariṣṭanemim pṛtanājam āśum ity eṣa ariṣṭanemiḥ pṛtanājid āśuḥ //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 1.0 āhūya dūrohaṇaṃ rohati svargo vai loko dūrohaṇaṃ vāg āhāvo brahma vai vāk sa yad āhvayate tad brahmaṇāhāvena svargaṃ lokaṃ rohati //
AB, 4, 21, 6.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandāṃsi paśūnāṃ avaruddhyai //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 1.0 yathā vai puruṣa evaṃ viṣuvāṃs tasya yathā dakṣiṇo 'rdha evam pūrvo 'rdho viṣuvato yathottaro 'rdha evam uttaro 'rdho viṣuvatas tasmād uttara ity ācakṣate prabāhuk sataḥ śira eva viṣuvān bidalasaṃhita iva vai puruṣas taddhāpi syūmeva madhye śīrṣṇo vijñāyate //
AB, 4, 22, 2.0 tad āhur viṣuvaty evaitad ahaḥ śaṃsed viṣuvān etad ukthānām ukthaṃ viṣuvān viṣuvān iti ha viṣuvanto bhavanti śreṣṭhatām aśnuvata iti //
AB, 4, 22, 3.0 tat tan nādṛtyaṃ saṃvatsara eva śaṃsed reto etat saṃvatsaraṃ dadhato yanti //
AB, 4, 22, 4.0 yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate //
AB, 4, 22, 4.0 yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate //
AB, 4, 22, 4.0 yāni vai purā saṃvatsarād retāṃsi jāyante yāni pañcamāsyāni yāni ṣaṇmāsyāni srīvyanti vai tāni na vai tair bhuñjate //
AB, 4, 22, 6.0 saṃvatsaro hy etad ahar āpnoti saṃvatsaraṃ hy etad ahar āpnuvanty eṣa ha vai saṃvatsareṇa pāpmānam apahata eṣa viṣuvatāṅgebhyo haiva māsaiḥ pāpmānam apahate śīrṣṇo viṣuvatā //
AB, 4, 22, 9.0 indro vai vṛtraṃ hatvā viśvakarmābhavat prajāpatiḥ prajāḥ sṛṣṭvā viśvakarmābhavat saṃvatsaro viśvakarmendram eva tadātmānam prajāpatiṃ saṃvatsaraṃ viśvakarmāṇam āpnuvantīndra eva tadātmani prajāpatau saṃvatsare viśvakarmaṇy antataḥ pratitiṣṭhanti pratitiṣṭhati ya evaṃ veda ya evaṃ veda //
AB, 4, 23, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemaṃ dvādaśāham apaśyad ātmana evāṅgeṣu ca prāṇeṣu ca tam ātmana evāṅgebhyaś ca prāṇebhyaś ca dvādaśadhā niramimīta tam āharat tenāyajata tato vai so 'bhavad ātmanā pra prajayā paśubhir ajāyata //
AB, 4, 23, 3.0 so 'kāmayata kathaṃ nu gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ṛdhnuyām iti taṃ vai tejasaiva purastāt paryabhavac chandobhir madhyato 'kṣarair upariṣṭād gāyatryā sarvato dvādaśāham paribhūya sarvām ṛddhim ārdhnot //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 24, 1.0 trayaś ca ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 9.0 etayā hi devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣaṃ daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhaṃs tasmād etām bṛhatīty ācakṣate //
AB, 4, 25, 1.0 prajāpatiyajño eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 3.0 te ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
AB, 4, 25, 5.0 sa ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te vā ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 5.0 sa vā ayam prajāpatiḥ saṃvatsara ṛtuṣu ca māseṣu ca pratyatiṣṭhat te ima ṛtavaś ca māsāś ca prajāpatāv eva saṃvatsare pratyatiṣṭhaṃs ta ete 'nyonyasmin pratiṣṭhitā evaṃ ha vāva sa ṛtviji pratitiṣṭhati yo dvādaśāhena yajate tasmād āhur na pāpaḥ puruṣo yājyo dvādaśāhena ned ayam mayi pratitiṣṭhād iti //
AB, 4, 25, 6.0 jyeṣṭhayajño eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 25, 8.0 indrāya vai devā jyaiṣṭhyāya śraiṣṭhyāya nātiṣṭhanta so 'bravīd bṛhaspatiṃ yājaya mā dvādaśāheneti tam ayājayat tato vai tasmai devā jyaiṣṭhyāya śraiṣṭhyāyātiṣṭhanta //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 26, 1.0 dīkṣā vai devebhyo 'pākrāmat tāṃ vāsantikābhyām māsābhyām anvayuñjata tāṃ vāsantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ graiṣmābhyāṃ tāṃ vārṣikābhyāṃ tāṃ śāradābhyāṃ tāṃ haimantikābhyām māsābhyām anvayuñjata tāṃ haimantikābhyām māsābhyāṃ nodāpnuvaṃs tāṃ śaiśirābhyām māsābhyām anvayuñjata tāṃ śaiśirābhyām māsābhyām āpnuvan //
AB, 4, 26, 5.0 tasya saptadaśa sāmidhenīr anubrūyāt saptadaśo vai prajāpatiḥ prajāpater āptyai //
AB, 4, 26, 8.0 sarvarūpā vai jāmadagnyaḥ sarvasamṛddhāḥ sarvarūpa eṣa paśuḥ sarvasamṛddhas tad yajjāmadagnyo bhavanti sarvarūpatāyai sarvasamṛddhyai //
AB, 4, 26, 11.0 prajāpatir vai yajño yajñasyāyātayāmatāyā iti brūyād yad u vāyavyas tena prajāpater naiti vāyur hy eva prajāpatiḥ //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 4, 27, 1.0 chandāṃsi anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 5.0 imau vai lokau sahāstāṃ tau vyaitāṃ nāvarṣan na samatapat te pañcajanā na samajānata tau devāḥ samanayaṃs tau saṃyantāv etaṃ devavivāhaṃ vyavahetāṃ rathaṃtareṇaiveyam amūṃ jinvati bṛhatāsāv imām //
AB, 4, 27, 7.0 etad iyam amuṣyāṃ devayajanam adadhād yad etaccandramasi kṛṣṇam iva //
AB, 4, 27, 9.0 ūṣān asāv asyāṃ taddhāpi turaḥ kāvaṣeya uvācoṣaḥ poṣo janamejayaketi tasmāddhāpyetarhi gavyam mīmāṃsamānāḥ pṛcchanti santi tatroṣāḥ iti ūṣo hi poṣo 'sau vai loka imaṃ lokam abhiparyāvartata //
AB, 4, 27, 10.0 tato vai dyāvāpṛthivī abhavatāṃ na dyāvāntarikṣān nāntarikṣād bhūmiḥ //
AB, 4, 28, 1.0 bṛhac ca idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 28, 1.0 bṛhac ca vā idam agre rathaṃtaraṃ cāstāṃ vāk ca vai tan manaś cāstāṃ vāg vai rathaṃtaram mano bṛhat tad bṛhat pūrvaṃ sasṛjānaṃ rathaṃtaram atyamanyata tad rathaṃtaraṃ garbham adhatta tad vairūpam asṛjata //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 4, 29, 3.0 yad eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 3.0 yad vā eti ca preti ca tat prathamasyāhno rūpaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yad rāthaṃtaraṃ yad gāyatraṃ yat kariṣyad etāni vai prathamasyāhno rūpāṇi //
AB, 4, 29, 11.0 pra indrāya bṛhata iti marutvatīyaḥ pragāthaḥ preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 29, 16.0 tyam ū ṣu vājinaṃ devajūtam iti tārkṣyam purastāt sūktasya śaṃsati svastyayanaṃ vai tārkṣyaḥ svastitāyai //
AB, 4, 30, 2.0 sampātau bhavato niṣkevalyamarutvatīyayor nividdhāne vāmadevo imāṃllokān apaśyat tān sampātaiḥ samapatad yat sampātaiḥ samapatat tat sampātānāṃ sampātatvaṃ tad yat sampātau prathame 'hani śaṃsati svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 6.0 iheha vo manasā bandhutā nara ity ārbhavaṃ yad vā eti ca preti ca tat prathamasyāhno rūpaṃ tad yat preti sarvam abhaviṣyat praiṣyann evāsmāllokād yajamānā iti tad yad iheha vo manasā bandhutā nara ity ārbhavam prathame 'hani śaṃsaty ayaṃ vai loka ihehāsminn evaināṃs tal loke ramayati //
AB, 4, 30, 8.0 mahāntaṃ ete 'dhvānam eṣyanto bhavanti ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yad devān huve bṛhacchravasaḥ svastaya iti vaiśvadevam prathame 'hani śaṃsati svastitāyai //
AB, 4, 30, 12.0 jātavedase sunavāma somam iti jātavedasyām purastāt sūktasya śaṃsati svastyayanaṃ vai jātavedasyāḥ svastitāyai //
AB, 4, 30, 15.0 samānam āgnimārutam bhavati yac cāgniṣṭome yad vai yajñe samānaṃ kriyate tat prajā anusamananti tasmāt samānam āgnimārutam bhavati //
AB, 4, 31, 1.0 indro vai devatā dvitīyam ahar vahati pañcadaśaḥ stomo bṛhat sāma triṣṭup chandaḥ //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 4, 32, 7.0 tad u śāryātam aṅgiraso vai svargāya lokāya satram āsata te ha sma dvitīyaṃ dvitīyam evāhar āgatya muhyanti tān vā etac chāryāto mānavo dvitīye 'hani sūktam aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokaṃ tad yad etat sūktaṃ dvitīye 'hani śaṃsati yajñasya prajñātyai svargasya lokasyānukhyātyai //
AB, 5, 1, 1.0 viśve vai devā devatās tṛtīyam ahar vahanti saptadaśaḥ stomo vairūpaṃ sāma jagatī chandaḥ //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 3.0 yad vai samānodarkaṃ tat tṛtīyasyāhno rūpaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyudito yad vairūpaṃ yaj jāgataṃ yat kṛtam etāni vai tṛtīyasyāhno rūpāṇi //
AB, 5, 1, 5.0 devā vai tṛtīyenāhnā svargaṃ lokam āyaṃs tān asurā rakṣāṃsy anvavārayanta te virūpā bhavata virūpā bhavateti bhavanta āyaṃs te yad virūpā bhavata virūpā bhavateti bhavanta āyaṃs tad vairūpaṃ sāmābhavat tad vairūpasya vairūpatvam //
AB, 5, 2, 2.0 tad u sajanīyam etad indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
AB, 5, 2, 2.0 tad u sajanīyam etad vā indrasyendriyaṃ yat sajanīyam etasmin vai śasyamāna indram indriyam āviśati //
AB, 5, 2, 4.0 tad u gārtsamadam etena vai gṛtsamada indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 8.0 anto vai mahad antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 11.0 parāvato ye didhiṣanta āpyam iti vaiśvadevam anto vai parāvato 'ntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 12.0 tad u gāyam etena vai gayaḥ plāto viśveṣāṃ devānām priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 5, 2, 14.0 vaiśvānarāya dhiṣaṇām ṛtāvṛdha ity āgnimārutasya pratipad anto vai dhiṣaṇāntas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 2, 15.0 dhārāvarā maruto dhṛṣṇvojasa iti mārutam bahvabhivyāhṛtyam anto vai bahv antas tṛtīyam ahas tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 3, 1.0 āpyante vai stomā āpyante chandāṃsi tṛtīye 'hany etad eva tata ucchiṣyate vāg ity eva tad etad akṣaraṃ tryakṣaraṃ vāg ity ekam akṣaram akṣaram iti tryakṣaram //
AB, 5, 3, 3.0 tato vai vāg eva caturtham ahar vahati //
AB, 5, 3, 5.0 annaṃ vai nyūṅkho yadelavā abhigeṣṇāś caranty athānnādyam prajāyate tad yaccaturtham ahar nyūṅkhayanty annam eva tat prajanayanty annādyasya prajātyai tasmāccaturtham ahar jātavad bhavati //
AB, 5, 3, 6.0 caturakṣareṇa nyūṅkhayed ity āhuś catuṣpādā vai paśavaḥ paśūnām avaruddhyai //
AB, 5, 3, 7.0 tryakṣareṇa nyūṅkhayed ity āhus trayo ime trivṛto lokā eṣām eva lokānām abhijityai //
AB, 5, 3, 8.0 ekākṣareṇa nyūṅkhayed iti ha smāha lāṅgalāyano brahmā maudgalya ekākṣarā vai vāg eṣa vāva samprati nyūṅkhaṃ nyūṅkhayati ya ekākṣareṇa nyūṅkhayatīti //
AB, 5, 3, 9.0 dvyakṣareṇaiva nyūṅkhayet pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād dvyakṣareṇaiva nyūṅkhayet //
AB, 5, 3, 10.0 mukhataḥ prātaranuvāke nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 11.0 madhyata ājye nyūṅkhayati madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 3, 12.0 mukhato madhyaṃdine nyūṅkhayati mukhato vai prajā annam adanti mukhata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 4, 1.0 vāg vai devatā caturtham ahar vahaty ekaviṃśaḥ stomo vairājaṃ sāmānuṣṭup chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 4, 2.0 yad eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 2.0 yad vā eti ca preti ca taccaturthasyāhno rūpaṃ yaddhyeva prathamam ahas tad etat punar yac caturthaṃ yad yuktavad yad rathavad yad āśumad yat pibavad yat prathame pade devatā nirucyate yad ayaṃ loko 'bhyudito yaj jātavad yaddhavavad yacchukravad yad vāco rūpaṃ yad vaimadaṃ yad viriphitaṃ yad vichandā yad ūnātiriktaṃ yad vairājaṃ yad ānuṣṭubhaṃ yat kariṣyad yat prathamasyāhno rūpam etāni vai caturthasyāhno rūpāṇi //
AB, 5, 4, 17.0 tā u gāyatryo gāyatryo etasya tryahasya madhyaṃdinaṃ vahanti //
AB, 5, 4, 18.0 tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 5, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinam vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 1.0 gaur vai devatā pañcamam ahar vahati triṇavaḥ stomaḥ śākvaraṃ sāma paṅktiś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 6, 2.0 yad vai neti na preti yat sthitaṃ tat pañcamasyāhno rūpam //
AB, 5, 6, 5.0 yad dugdhavad yad ūdhavad yad dhenumad yat pṛśnimad yan madvad yat paśurūpaṃ yad adhyāsavad vikṣudrā iva hi paśavo yaj jāgataṃ jāgatā hi paśavo yad bārhatam bārhatā hi paśavo yat pāṅktam pāṅktā hi paśavo yad vāmaṃ vāmam hi paśavo yaddhaviṣmaddhavir hi paśavo yad vapuṣmad vapur hi paśavo yacchākvaraṃ yat pāṅktaṃ yat kurvad yad dvitīyasyāhno rūpam etāni vai pañcamasyāhno rūpāṇi //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 6, 14.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 7, 2.0 indro etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 7, 2.0 indro vā etābhir mahān ātmānaṃ niramimīta tasmān mahānāmnyo 'tho ime vai lokā mahānāmnya ime mahāntaḥ //
AB, 5, 7, 3.0 imān vai lokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idam kiṃca yad imāṃllokān prajāpatiḥ sṛṣṭvedaṃ sarvam aśaknod yad idaṃ kiṃca tac chakvaryo 'bhavaṃs tac chakvarīṇāṃ śakvarītvam //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 5.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 8, 9.0 ṛbhur vibhvā vāja indro no acchety ārbhavaṃ vājo vai paśavaḥ paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 9, 1.0 devakṣetraṃ etad yat ṣaṣṭham ahar devakṣetraṃ vā eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 9, 1.0 devakṣetraṃ vā etad yat ṣaṣṭham ahar devakṣetraṃ eta āgacchanti ye ṣaṣṭham ahar āgacchanti //
AB, 5, 9, 2.0 na vai devā anyonyasya gṛhe vasanti nartur ṛtor gṛhe vasatīty āhus tad yathāyatham ṛtvija ṛtuyājān yajanty asaṃpradāyaṃ tad yathartv ṛtūn kalpayanti yathāyathaṃ janatāḥ //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 9, 3.0 tad āhur nartupraiṣaiḥ preṣitavyaṃ nartupraiṣair vaṣaṭkṛtyaṃ vāg vā ṛtupraiṣā āpyate vai vāk ṣaṣṭhe 'hanīti //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena vā indraḥ sapta svargāṃllokān arohat //
AB, 5, 10, 1.0 pārucchepīr upadadhati pūrvayoḥ savanayoḥ purastāt prasthitayājyānāṃ rohitaṃ vai nāmaitac chando yat pārucchepam etena indraḥ sapta svargāṃllokān arohat //
AB, 5, 11, 1.0 devāsurā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 11, 1.0 devāsurā vā eṣu lokeṣu samayatanta te vai devāḥ ṣaṣṭhenaivāhnaibhyo lokebhyo 'surān prāṇudanta teṣāṃ yāny antarhastīnāni vasūny āsaṃs tāny ādāya samudram praupyanta ta etenaiva chandasānuhāyāntarhastīnāni vasūny ādadata tad yad etat padam punaḥpadaṃ sa evāṅkuśa āsañjanāya //
AB, 5, 12, 1.0 dyaur vai devatā ṣaṣṭham ahar vahati trayastriṃśaḥ stomo raivataṃ sāmātichandāś chando yathādevatam enena yathāstomaṃ yathāsāma yathāchandasaṃ rādhnoti ya evaṃ veda //
AB, 5, 12, 2.0 yad vai samānodarkaṃ tat ṣaṣṭhasyāhno rūpaṃ yaddhyeva tṛtīyam ahas tad etat punar yat ṣaṣṭhaṃ yad aśvavad yad antavad yat punarāvṛttaṃ yat punarninṛttaṃ yad ratavad yat paryastavad yat trivad yad antarūpaṃ yad uttame pade devatā nirucyate yad asau loko 'bhyuditaḥ //
AB, 5, 12, 3.0 yat pārucchepaṃ yat saptapadaṃ yan nārāśaṃsaṃ yan nābhānediṣṭhaṃ yad raivataṃ yad atichandā yat kṛtaṃ yat tṛtīyasyāhno rūpaṃ etāni vai ṣaṣṭhasyāhno rūpāṇi //
AB, 5, 12, 6.0 sa pūrvyo mahānām iti marutvatīyasya pratipad anto vai mahad antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 10.0 indra marutva iha pāhi somam iti sūktaṃ tebhiḥ sākam pibatu vṛtrakhāda ity anto vai khādo 'ntaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 12.0 ayaṃ ha yena vā idam iti paryāsaḥ svar marutvatā jitam ity anto vai jitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 12, 13.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 3.0 abhūr eko rayipate rayīṇām iti sūktaṃ ratham ā tiṣṭha tuvinṛmṇa bhīmam ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 6.0 tā u gāyatryo gāyatryo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmād gāyatrīṣu nividaṃ dadhāti //
AB, 5, 13, 8.0 tat savitur vareṇyaṃ doṣo āgād ity anucaro 'nto vai gatam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 13, 9.0 ud u ṣya devaḥ savitā savāyeti sāvitraṃ śaśvattamaṃ tadapā vahnir asthād ity anto vai sthitam antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 14, 2.0 nābhānediṣṭhaṃ vai mānavam brahmacaryaṃ vasantam bhrātaro nirabhajan so 'bravīd etya kim mahyam abhāktety etam eva niṣṭhāvam avavaditāram ity abruvaṃs tasmāddhāpyetarhi pitaram putrā niṣṭhāvo 'vavaditety evācakṣate //
AB, 5, 14, 3.0 sa pitaram etyābravīt tvāṃ ha vāva mahyam tatābhākṣur iti tam pitābravīn mā putraka tad ādṛthā aṅgiraso ime svargāya lokāya satram āsate te ṣaṣṭhaṃ ṣaṣṭham evāhar āgatya muhyanti tān ete sūkte ṣaṣṭhe 'hani śaṃsaya teṣāṃ yat sahasraṃ satrapariveṣaṇaṃ tat te svar yanto dāsyantīti tatheti //
AB, 5, 14, 4.0 tān upait prati gṛbhṇīta mānavaṃ sumedhasa iti tam abruvan kiṃkāmo vadasītīdam eva vaḥ ṣaṣṭham ahaḥ prajñāpayānīty abravīd atha yad va etat sahasraṃ satrapariveṣaṇaṃ tan me svar yanto datteti tatheti tān ete sūkte ṣaṣṭhe 'hani aśaṃsayat tato vai te pra yajñam ajānan pra svargaṃ lokam //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 14, 6.0 taṃ svar yanto 'bruvann etat te brāhmaṇa sahasram iti tad enaṃ samākurvāṇam puruṣaḥ kṛṣṇaśavāsy uttarata upotthāyābravīn mama vā idam mama vai vāstuham iti so 'bravīn mahyaṃ vā idam adur iti tam abravīt tad vai nau tavaiva pitari praśna iti sa pitaram ait tam pitābravīn nanu te putrakādūr ity adur eva ma ity abravīt tat tu me puruṣaḥ kṛṣṇaśavāsy uttarata upodatiṣṭhan mama vā idam mama vai vāstuham ity āditeti tam pitābravīt tasyaiva putraka tat tat tu sa tubhyaṃ dāsyatīti sa punar etyābravīt tava ha vāva kila bhagava idam iti me pitāheti so 'bravīt tad ahaṃ tubhyam eva dadāmi ya eva satyam avādīr iti //
AB, 5, 15, 6.0 madhvo vo nāma mārutaṃ yajatrā iti mārutam bahvabhivyāhṛtyam anto vai bahv antaḥ ṣaṣṭham ahaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 15, 9.0 dhārayan dhārayann iti śaṃsati prasraṃsād antasya bibhāya tad yathā punarāgrantham punarnigrantham antam badhnīyān mayūkhaṃ vāntato dhāraṇāya nihanyāt tādṛk tad yad dhārayan dhārayann iti śaṃsati saṃtatyai //
AB, 5, 16, 1.0 yad eti ca preti ca tat saptamasyāhno rūpam //
AB, 5, 16, 5.0 yat kariṣyad yat prathamasyāhno rūpam etāni vai saptamasyāhno rūpāṇi //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha vā indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 14.0 tad u kayāśubhīyam etad vai saṃjñānaṃ saṃtani sūktaṃ yat kayāśubhīyam etena ha indro 'gastyo marutas te samajānata tad yat kayāśubhīyaṃ śaṃsati saṃjñātyā eva //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 16, 18.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 16, 19.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 16, 22.0 yad vai rathaṃtaraṃ tad vairūpaṃ yad bṛhat tad vairājaṃ yad rathaṃtaraṃ tacchākvaraṃ yad bṛhat tad raivatam //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 17, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 17, 10.0 ā yāhi vanasā saheti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 18, 1.0 yad vai neti na preti yat sthitaṃ tad aṣṭamasyāhno rūpam //
AB, 5, 18, 5.0 yad dvitīyasyāhno rūpam etāni aṣṭamasyāhno rūpāṇi //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 18, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 18, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 18, 19.0 mahadvanti sūktāni śasyante mahad antarikṣam antarikṣasyāptyai //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 4.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tacchando vahati yasmin nividdhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 19, 5.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 6.0 mahadvanti sūktāni śasyante mahad antarikṣam antarikṣasyāptyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 19, 12.0 imā nu kam bhuvanā sīṣadhāmeti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaśchandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 20, 1.0 yad vai samānodarkaṃ tan navamasyāhno rūpam //
AB, 5, 20, 5.0 yat kṛtaṃ yat tṛtīyasyāhno rūpam etāni vai navamasyāhno rūpāṇi //
AB, 5, 20, 11.0 indraḥ svāhā pibatu yasya soma iti sūktam anto vai svāhākāro 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 12.0 gāyat sāma nabhanyaṃ yathā ver iti sūktam arcāma tad vāvṛdhānaṃ svarvad ity anto vai svar anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 13.0 tiṣṭhā harī ratha ā yujyamāneti sūktam anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 14.0 imā u tvā purutamasya kāror iti sūktaṃ dhiyo ratheṣṭhām ity anto vai sthitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 20, 17.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nividdhīyate tasmāj jagatīṣu nividaṃ dadhāti //
AB, 5, 20, 18.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 2.0 kadā bhuvan rathakṣayāṇi brahmeti sūktaṃ kṣetivad antarūpaṃ kṣetīva antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 4.0 tat ta indriyam paramam parācair iti sūktam anto vai paramam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 6.0 aham bhuvaṃ vasunaḥ pūrvyas patir iti sūktam ahaṃ dhanāni saṃjayāmi śaśvata ity anto vai jitam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 21, 7.0 tad u jāgataṃ jagatyo vā etasya tryahasya madhyaṃdinaṃ vahanti tad vai tac chando vahati yasmin nivid dhīyate tasmājjagatīṣu nividaṃ dadhāti //
AB, 5, 21, 8.0 mithunāni sūktāni śasyante traiṣṭubhāni ca jāgatāni ca mithunaṃ vai paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai pañca pañca sūktāni śasyante pañcapadā paṅktiḥ pāṅkto yajñaḥ pāṅktāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tāni dvedhā pañcānyāni pañcānyāni daśa sampadyante sā daśinī virāᄆ annam virāᄆ annaṃ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai //
AB, 5, 21, 10.0 doṣo āgād iti sāvitram anto vai gatam anto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 13.0 babhrur eko viṣuṇaḥ sūnaro yuveti dvipadāḥ śaṃsati dvipād vai puruṣaś catuṣpādāḥ paśavaḥ paśavaś chandomāḥ paśūnām avaruddhyai tad yad dvipadāḥ śaṃsati yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 5, 21, 16.0 vaiśvānaro na ūtaya ity āgnimārutasya pratipad ā pra yātu parāvata ity anto vai parāvato 'nto navamam ahar navame 'hani navamasyāhno rūpam //
AB, 5, 21, 17.0 maruto yasya hi kṣaya iti mārutaṃ kṣetivad antarūpaṃ kṣetīva antaṃ gatvā navame 'hani navamasyāhno rūpam //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ vā eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 5.0 śrīr vai daśamam ahaḥ śriyaṃ eta āgacchanti ye daśamam ahar āgacchanti tasmād daśamam ahar avivākyam bhavati mā śriyo 'vavādiṣmeti duravavadaṃ hi śreyasaḥ //
AB, 5, 22, 12.0 devānāṃ etan mithunaṃ yad bṛhadrathaṃtare devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 5.0 vāk ca vai manaś ca devānām mithunaṃ devānām eva tan mithunena mithunam avarundhate devānām mithunena mithunam prajāyante prajātyai prajāyate prajayā paśubhir ya evaṃ veda //
AB, 5, 23, 7.0 devānāṃ etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn hotā vyācaṣṭe devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśam gamayati //
AB, 5, 23, 10.0 devānāṃ etad yajñiyaṃ guhyaṃ nāma yac caturhotāras tad yac caturhotṝn vyācakṣīta devānām eva tad yajñiyaṃ guhyaṃ nāma prakāśaṃ gamayati tad enam prakāśaṃ gatam prakāśaṃ gamayati gacchati prakāśaṃ ya evaṃ veda //
AB, 5, 24, 3.0 ūrg annādyam udumbaraḥ //
AB, 5, 24, 4.0 yad vai tad devā iṣam ūrjaṃ vyabhajanta tata udumbaraḥ samabhavat tasmāt sa triḥ saṃvatsarasya pacyate //
AB, 5, 24, 6.0 vācaṃ yacchanti vāg vai yajño yajñam eva tad yacchanti //
AB, 5, 24, 7.0 ahar niyacchanty ahar vai svargo lokaḥ svargam eva tal lokaṃ niyacchanti //
AB, 5, 24, 12.0 āhavanīyam parītya vācaṃ visṛjeran yajño āhavanīyaḥ svargo loka āhavanīyo yajñenaiva tat svargeṇa lokena svargaṃ lokaṃ yanti //
AB, 5, 24, 14.0 prajāpatiṃ vai prajā anuprajāyante prajāpatir ūnātiriktayoḥ pratiṣṭhā nainān ūnaṃ nātiriktaṃ hinasti //
AB, 5, 25, 13.0 te etaṃ graham agṛhṇata vācaspate vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāmnā dyāṃ gaccha yāṃ devāḥ prajāpatigṛhapataya ṛddhim arādhnuvaṃs tām ṛddhiṃ rātsyāmaḥ //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 26, 3.0 yajño āhavanīyaḥ svargo loka āhavanīyaḥ //
AB, 5, 26, 5.0 yo agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitaṃ veda vaiśvadevenāgnihotreṇa ṣoᄆaśakalena paśuṣu pratiṣṭhitena rādhnoti //
AB, 5, 26, 7.0 etad agnihotraṃ vaiśvadevaṃ ṣoᄆaśakalam paśuṣu pratiṣṭhitam //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 27, 6.0 yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayecchāntyai śāntir annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 5, 27, 10.0 yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tveva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 5, 27, 11.0 sarvaṃ asya barhiṣyaṃ sarvam parigṛhītaṃ ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 1.0 asau asyādityo yūpaḥ pṛthivī vedir oṣadhayo barhir vanaspataya idhmā āpaḥ prokṣaṇyo diśaḥ paridhayaḥ //
AB, 5, 28, 2.0 yaddha asya kiṃca naśyati yan mriyate yad apājanti sarvaṃ haivainaṃ tad amuṣmiṃlloke yathā barhiṣi dattam āgacched evam āgacchati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 3.0 ubhayān eṣa devamanuṣyān viparyāsaṃ dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca //
AB, 5, 28, 4.0 manuṣyān eṣa sāyamāhutyā devebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete pralīnā nyokasa iva śere manuṣyā devebhyo dakṣiṇā nītāḥ //
AB, 5, 28, 5.0 devān eṣa prātarāhutyā manuṣyebhyo dakṣiṇā nayati sarvaṃ cedaṃ yad idaṃ kiṃca ta ete vividānā ivotpatanty ado 'haṃ kariṣye 'do 'haṃ gamiṣyāmīti vadantaḥ //
AB, 5, 28, 6.0 yāvantaṃ ha vai sarvam idaṃ dattvā lokaṃ jayati tāvantaṃ ha lokaṃ jayati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 7.0 agnaye eṣa sāyamāhutyāśvinam upākaroti tad vāk pratigṛṇāti vāg vāg iti //
AB, 5, 28, 9.0 ādityāya eṣa prātarāhutyā mahāvratam upākaroti tat prāṇaḥ pratigṛṇāty annam annam ity ādityena hāsyāhnā mahāvrataṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 10.0 tasya etasyāgnihotrasya sapta ca śatāni viṃśatiś ca saṃvatsare sāyamāhutayaḥ sapta co eva śatāni viṃśatiś ca saṃvatsare prātarāhutayas tāvatyo 'gner yajuṣmatya iṣṭakāḥ //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 1.0 vṛṣaśuṣmo ha vātāvata uvāca jātūkarṇyo vaktā smo vā idaṃ devebhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 2.0 etad u hovāca kumārī gandharvagṛhītā vaktā smo vā idam pitṛbhyo yad vai tad agnihotram ubhayedyur ahūyatānyedyur vāva tad etarhi hūyata iti //
AB, 5, 29, 3.0 etad agnihotram anyedyur hūyate yad astamite sāyaṃ juhoty anudite prātar athaitad agnihotram ubhayedyur hūyate yad astamite sāyaṃ juhoty udite prātaḥ //
AB, 5, 29, 5.0 caturviṃśe ha vai saṃvatsare 'nuditahomī gāyatrīlokam āpnoti dvādaśa uditahomī sa yadā dvau saṃvatsarāv anudite juhoty atha hāsyaiko huto bhavaty atha ya udite juhoti saṃvatsareṇaiva saṃvatsaram āpnoti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 29, 6.0 eṣa ha ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 30, 1.0 ete ha vai saṃvatsarasya cakre yad ahorātre tābhyām eva tat saṃvatsaram eti sa yo 'nudite juhoti yathaikataścakreṇa yāyāt tādṛk tad atha ya udite juhoti yathobhayataścakreṇa yān kṣipram adhvānaṃ samaśnuvīta tādṛk tat //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 7.0 tāṃ etāṃ devatām prayatīṃ sarvam idam anupraiti yad idaṃ kiṃcaitasyai hīdaṃ devatāyā anucaraṃ sarvaṃ yad idaṃ kiṃca saiṣānucaravatī devatā //
AB, 5, 30, 8.0 vindate ha anucaram bhavaty asyānucaro ya evaṃ veda //
AB, 5, 30, 9.0 sa eṣa ekātithiḥ sa eṣa juhvatsu vasati //
AB, 5, 30, 12.0 eṣa ha vai sa ekātithiḥ sa eṣa juhvatsu vasaty etāṃ vāva sa devatām aparuṇaddhi yo 'lam agnihotrāya san nāgnihotraṃ juhoti tam eṣā devatāparoddhāparuṇaddhy asmāc ca lokād amuṣmāc cobhābhyāṃ yo 'lam agnihotrāya san nāgnihotraṃ juhoti //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha vā asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 30, 15.0 etaddha sma vai tad vidvān nagarī jānaśruteya uditahominam aikādaśākṣam mānutantavyam uvāca prajāyām enaṃ vijñātā smo yadi vidvān vā juhoty avidvān veti tasyo haikādaśākṣe rāṣṭram iva prajā babhūva rāṣṭram iva ha asya prajā bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 1.0 udyann u khalu āditya āhavanīyena raśmīn saṃdadhāti sa yo 'nudite juhoti yathā kumārāya vā vatsāya vājātāya stanam pratidadhyāt tādṛk tad atha ya udite juhoti yathā kumārāya vā vatsāya vā jātāya stanam pratidadhyāt tādṛk tat tam asmai pratidhīyamānam ubhayor lokayor annādyam anu pratidhīyate 'smāc ca lokād amuṣmāc cobhābhyām //
AB, 5, 31, 3.0 udyann u khalu ādityaḥ sarvāṇi bhūtāni praṇayati tasmād enam prāṇa ity ācakṣate prāṇe hāsya samprati hutam bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 2.0 tāni śukrāṇy abhyatapat tebhyo 'bhitaptebhyas trayo varṇā ajāyantākāra ukāro makāra iti tān ekadhā samabharat tad etad aum iti tasmād om om iti praṇauty om iti vai svargo loka om ity asau yo 'sau tapati //
AB, 5, 32, 6.0 etāni ha vai vedānām antaḥśleṣaṇāni yad etā vyāhṛtayas tad yathātmanātmānaṃ saṃdadhyād yathā parvaṇā parva yathā śleṣmaṇā carmaṇyaṃ vānyad vā viśliṣṭam saṃśleṣayed evam evaitābhir yajñasya viśliṣṭaṃ saṃdadhāti saiṣā sarvaprāyaścittir yad etā vyāhṛtayas tasmād eṣaiva yajñe prāyaścittiḥ kartavyā //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 33, 2.0 ayaṃ vai yajño yo 'yaṃ pavate tasya vāk ca manaś ca vartanyau vācā ca hi manasā ca yajño vartata iyaṃ vai vāg ado manas tad vācā trayyā vidyayaikam pakṣaṃ saṃskurvanti manasaiva brahmā saṃskaroti //
AB, 5, 34, 3.0 atho yad bhūyiṣṭhenaiva brahmaṇā chandasāṃ rasenārtvijyaṃ karoti yad brahmā tasmād brahmārdhabhāggha eṣa itareṣām ṛtvijām agra āsa yad brahmārdham eva brahmaṇa āsārdham itareṣām ṛtvijām //
AB, 5, 34, 6.0 sa yad āhendravantaḥ studhvam ity aindro vai yajña indro yajñasya devatā sendram eva tad udgīthaṃ karotīndrān mā gād indravantaḥ studhvam iti evaināṃs tad āha tad āha //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 1.0 devā ha vai sarvacarau satraṃ niṣedus te ha pāpmānaṃ nāpajaghnire tān hovācārbudaḥ kādraveyaḥ sarpaṛṣir mantrakṛd ekā vai vo hotrākṛtā tāṃ vo 'haṃ karavāṇy atha pāpmānam apahaniṣyadhva iti te ha tathety ūcus teṣāṃ ha sma sa madhyaṃdine madhyaṃdina evopodāsarpan grāvṇo 'bhiṣṭauti //
AB, 6, 1, 4.0 tān ha rājā madayāṃcakāra te hocur āśīviṣo vai no rājānam avekṣate hantāsyoṣṇīṣeṇākṣyāv apinahyāmeti tatheti tasya hoṣṇīṣeṇākṣyāv apinehus tasmād uṣṇīṣam eva paryasya grāvṇo 'bhiṣṭuvanti tadanukṛti //
AB, 6, 1, 5.0 tān ha rājā madayām eva cakāra te hocuḥ svena vai no mantreṇa grāvṇo 'bhiṣṭautīti hantāsyānyābhir ṛgbhir mantram āpṛṇacāmeti tatheti tasya hānyābhir ṛgbhir mantram āpapṛcus tato hainān na madayāṃcakāra tad yad asyānyābhir ṛgbhir mantram āpṛñcanti śāntyā eva //
AB, 6, 2, 1.0 tad āhuḥ kiyatībhir abhiṣṭuyād iti śatenety āhuḥ śatāyur vai puruṣaḥ śatavīryaḥ śatendriya āyuṣy evainaṃ tad vīrya indriye dadhāti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 2, 2.0 trayastriṃśatā vety āhus trayastriṃśato vai sa devānām pāpmano 'pāhaṃs trayastriṃśad vai tasya devā iti //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 8.0 tad āhur yan madhyaṃdine madhyaṃdina eva grāvṇo 'bhiṣṭauti katham asyetarayoḥ savanayor abhiṣṭutam bhavatīti yad eva gāyatrībhir abhiṣṭauti gāyatraṃ vai prātaḥsavanaṃ tena prātaḥsavane 'tha yaj jagatībhir abhiṣṭauti jāgataṃ vai tṛtīyasavanaṃ tena tṛtīyasavane //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ vā idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 2, 10.0 tad āhur yad adhvaryur evānyān ṛtvijaḥ saṃpreṣyaty atha kasmād eṣa etām asampreṣitaḥ pratipadyata iti mano vai grāvastotrīyāsampreṣitaṃ idaṃ manas tasmād eṣa etām asampreṣitaḥ pratipadyate //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 3.0 tad āhuḥ kiṃ subrahmaṇyāyai subrahmaṇyātvam iti vāg eveti brūyād vāg vai brahma ca subrahma ceti //
AB, 6, 3, 5.0 tad āhur yad antarvedītara ṛtvija ārtvijyaṃ kurvanti bahirvedi subrahmaṇyā katham asyāntarvedy ārtvijyaṃ kṛtam bhavatīti veder utkaram utkiranti yad evotkare tiṣṭhann āhvayatīti brūyāt teneti //
AB, 6, 3, 6.0 tad āhur atha kasmād utkare tiṣṭhan subrahmaṇyām āhvayatīty ṛṣayo vai satram āsata teṣāṃ yo varṣiṣṭha āsīt tam abruvan subrahmaṇyām āhvaya tvaṃ no nediṣṭhād devān hvayiṣyasīti varṣiṣṭham evainaṃ tat kurvanty atho vedim eva tat sarvām prīṇāti //
AB, 6, 3, 8.0 upāṃśu pātnīvatasyāgnīdhro yajati reto vai pātnīvata upāṃśv iva vai retasaḥ siktiḥ //
AB, 6, 3, 8.0 upāṃśu pātnīvatasyāgnīdhro yajati reto vai pātnīvata upāṃśv iva vai retasaḥ siktiḥ //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 3, 9.0 nānuvaṣaṭkaroti saṃsthā vā eṣā yad anuvaṣaṭkāro nedretaḥ saṃsthāpayānīty asaṃsthitaṃ vai retasaḥ samṛddhaṃ tasmān nānuvaṣaṭkaroti //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 3, 12.0 dakṣiṇā anu subrahmaṇyā saṃtiṣṭhate vāg vai subrahmaṇyānnaṃ dakṣiṇānnādya eva tad vāci yajñam antataḥ pratiṣṭhāpayanti pratiṣṭhāpayanti //
AB, 6, 4, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān dakṣiṇata upāyan yata eṣāṃ yajñasya taniṣṭham amanyanta te devāḥ pratibudhya mitrāvaruṇau dakṣiṇataḥ paryauhaṃs te mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā mitrāvaruṇābhyām eva dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmān maitrāvaruṇam maitrāvaruṇaḥ prātaḥsavane śaṃsati mitrāvaruṇābhyāṃ hi devā dakṣiṇataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 2.0 te vai dakṣiṇato 'pahatā asurā madhyato yajñam prāviśaṃs te devāḥ pratibudhyendram madhyato 'dadhus ta indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indreṇaiva madhyataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindram brāhmaṇācchaṃsī prātaḥsavane śaṃsatīndreṇa hi devā madhyataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 4.0 te uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 6.0 te vai purastād apahatā asurāḥ paścāt parītya prāviśaṃs te devāḥ pratibudhya viśvān devān ātmānaṃ paścāt tṛtīyasavane paryauhaṃs te viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā viśvair eva devair ātmabhiḥ paścāt tṛtīyasavane 'surarakṣāṃsy apaghnate tasmād vaiśvadevaṃ tṛtīyasavanam //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 4, 8.0 te vai devā asurān evam apāghnata sarvasmād eva yajñāt tato vai devā abhavan parāsurāḥ //
AB, 6, 4, 11.0 apa ha vai dviṣantam pāpmānam bhrātṛvyaṃ hate jayati svargaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān savanāni kalpayati //
AB, 6, 5, 2.0 atha tathā na madhyaṃdine śrīr vai pṛṣṭhāni tāni tasmai na tasthānāni yat stotriyaṃ stotriyasyānurūpaṃ kuryuḥ //
AB, 6, 6, 2.0 ṛjunītī no varuṇa iti maitrāvaruṇasya mitro nayatu vidvān iti praṇetā eṣa hotrakāṇāṃ yan maitrāvaruṇas tasmād eṣā praṇetṛmatī bhavati //
AB, 6, 6, 6.0 tā etāḥ svargasya lokasya nāvaḥ sampāriṇyaḥ svargam evaitābhir lokam abhisaṃtaranti //
AB, 6, 7, 2.0 te syāma deva varuṇeti maitrāvaruṇasyeṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar ity ubhāv evaitayā lokāv ārabhante //
AB, 6, 7, 5.0 siṣāsavo ete yad dīkṣitās tasmād eṣā valavatī bhavati //
AB, 6, 7, 7.0 indreṇa rocanā diva iti svargo vai loka indreṇa rocanā divaḥ //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 8, 5.0 atha tata aikāhikā eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti pratiṣṭhā ekāhaḥ pratiṣṭhāyām eva tad yajñam antataḥ pratiṣṭhāpayanti //
AB, 6, 8, 8.0 aparimitābhir uttarayoḥ savanayor aparimito vai svargo lokaḥ svargasya lokasyāptyai //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno vā ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 9.0 kāmaṃ taddhotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ prāṇo vai hotāṅgāni hotrakāḥ samāno ayam prāṇo 'ṅgāny anusaṃcarati tasmāt tat kāmaṃ hotā śaṃsed yaddhotrakāḥ pūrvedyuḥ śaṃseyur yad vā hotā taddhotrakāḥ //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā vā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 8, 10.0 sūktāntair hotā paridadhad ety atha samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanty ātmā vai hotāṅgāni hotrakāḥ samānā ime 'ṅgānām antās tasmāt samānya eva tṛtīyasavane hotrakāṇām paridhānīyā bhavanti bhavanti //
AB, 6, 9, 2.0 aindrīr anvāhaindro vai yajñaḥ //
AB, 6, 9, 3.0 gāyatrīr anvāha gāyatraṃ vai prātaḥsavanam //
AB, 6, 9, 4.0 nava nyūnāḥ prātaḥsavane 'nvāha nyūne vai retaḥ sicyate //
AB, 6, 9, 5.0 daśa madhyaṃdine 'nvāha nyūne vai retaḥ siktam madhyaṃ striyai prāpya sthaviṣṭham bhavati //
AB, 6, 9, 6.0 nava nyūnās tṛtīyasavane 'nvāha nyūnād vai prajāḥ prajāyante //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 8.0 te haike sapta saptānvāhuḥ sapta prātaḥsavane sapta mādhyaṃdine sapta tṛtīyasavane yāvatyo vai puronuvākyās tāvatyo yājyāḥ sapta vai prāñco yajanti sapta vaṣaṭkurvanti tāsām etāḥ puronuvākyā iti vadantaḥ //
AB, 6, 9, 10.0 navabhir etam maitrāvaruṇo 'smāl lokād antarikṣalokam abhi pravahati daśabhir antarikṣalokād amuṃ lokam abhy antarikṣaloko hi jyeṣṭho navabhir amuṣmāl lokāt svargaṃ lokam abhi //
AB, 6, 9, 11.0 na ha vai te yajamānaṃ svargaṃ lokam abhi voᄆhum arhanti ye sapta saptānvāhuḥ //
AB, 6, 10, 1.0 athāha yad aindro vai yajño 'tha kasmād dvāveva prātaḥsavane prasthitānām pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī cedaṃ te somyam madhviti hotā yajatīndra tvā vṛṣabhaṃ vayaṃ iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavantīti //
AB, 6, 10, 2.0 mitraṃ vayaṃ havāmaha iti maitrāvaruṇo yajati varuṇaṃ somapītaya iti yad vai kiṃca pītavat padaṃ tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 3.0 maruto yasya hi kṣaya iti potā yajati sa sugopātamo jana itīndro vai gopās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 5.0 ukṣānnāya vaśānnāyety āgnīdhro yajati somapṛṣṭhāya vedhasa itīndro vai vedhās tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 11, 2.0 aindrīr anvāhaindro vai yajñas triṣṭubho 'nvāha traiṣṭubham vai mādhyaṃdinaṃ savanam //
AB, 6, 11, 2.0 aindrīr anvāhaindro vai yajñas triṣṭubho 'nvāha traiṣṭubham vai mādhyaṃdinaṃ savanam //
AB, 6, 11, 4.0 mādyantīva vai madhyaṃdine devatāḥ sam eva tṛtīyasavane mādayante tasmān madhyaṃdine madvatīr anu cāha yajanti cābhiḥ //
AB, 6, 11, 5.0 te vai khalu sarva eva mādhyaṃdine prasthitānām pratyakṣād aindrībhir yajanti //
AB, 6, 11, 14.0 tāsām etā abhitṛṇṇavatyo bhavantīndro vai prātaḥsavane na vyajayata sa etābhir eva mādhyaṃdinaṃ savanam abhyatṛṇad yad abhyatṛṇat tasmād etā abhitṛṇṇavatyo bhavanti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
AB, 6, 12, 5.0 dhītarasaṃ vai tṛtīyasavanam athaitad adhītarasaṃ śukriyaṃ chando yat triṣṭup savanasya sarasatāyā iti brūyād atho indraṃ evaitat savane 'nvābhajatīti //
AB, 6, 12, 6.0 athāha yad aindrārbhavaṃ vai tṛtīyasavanam atha kasmād eṣa eva tṛtīyasavane prasthitānām pratyakṣād aindrārbhavyā yajatīndra ṛbhubhir vājavadbhiḥ samukṣitam iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavantīti //
AB, 6, 12, 15.0 yad u jagatprāsāhā jāgataṃ vai tṛtīyasavanaṃ tṛtīyasavanasyaiva samṛddhyai //
AB, 6, 14, 2.0 ājyam evāgnīdhrīyāyā uktham marutvatīyam potrīyāyai vaiśvadevaṃ neṣṭrīyāyai tā etā hotrā evaṃnyaṅgā eva bhavanti //
AB, 6, 14, 6.0 prāṇo vai hotā prāṇaḥ sarva ṛtvijaḥ prāṇo yakṣat prāṇo yakṣad ity eva tad āha //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 14, 10.0 athāha yad aindrābārhaspatyam brāhmaṇācchaṃsī tṛtīyasavane śaṃsaty aindrāvaiṣṇavam achāvākaḥ katham enayor aindrāḥ stotriyānurūpā bhavantītīndro ha sma asurān ukthebhyaḥ prajigāya so 'bravīt kaś cāhaṃ cety ahaṃ cāhaṃ ceti ha sma devatā anvavayanti sa yad indraḥ pūrvaḥ prajigāya tasmād enayor aindrāḥ stotriyānurūpā bhavanti yad v ahaṃ cāhaṃ ceti ha sma devatā anvavayus tasmān nānādevatyāni śaṃsataḥ //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 1.0 athāha yad vaiśvadevaṃ vai tṛtīyasavanam atha kasmād etāny aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyanta itīndram evaitair ārabhya yantīti brūyād atho yaj jāgataṃ vai tṛtīyasavanaṃ taj jagatkāmyaiva tad yat kiṃcāta ūrdhvaṃ chandaḥ śasyate taddha sarvaṃ jāgatam bhavaty etāni ced aindrāṇi jāgatāni sūktāni tṛtīyasavana ārambhaṇīyāni śasyante //
AB, 6, 15, 3.0 sam iṣety annaṃ iṣo 'nnādyasyāvaruddhyai //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 15, 5.0 athāha yaj jāgataṃ vai tṛtīyasavanam atha kasmād eṣāṃ triṣṭubhaḥ paridhānīyā bhavantīti vīryaṃ vai triṣṭub vīrya eva tad antataḥ pratitiṣṭhanto yanti //
AB, 6, 15, 11.0 indraś ca ha vai viṣṇuś cāsurair yuyudhāte tān ha sma jitvocatuḥ kalpāmahā iti te ha tathety asurā ūcuḥ so 'bravīd indro yāvad evāyaṃ viṣṇus trir vikramate tāvad asmākam atha yuṣmākam itarad iti sa imāṃllokān vicakrame 'tho vedān atho vācaṃ tad āhuḥ kiṃ tat sahasram itīme lokā ime vedā atho vāg iti brūyāt //
AB, 6, 16, 1.0 athāha yan nārāśaṃsaṃ vai tṛtīyasavanam atha kasmād achāvāko 'ntataḥ śilpeṣv anārāśaṃsīḥ śaṃsatīti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 16, 2.0 vikṛtir vai nārāśaṃsaṃ kim iva ca vai kim ivaca reto vikriyate tat tadā vikṛtam prajātam bhavaty athaitan mṛdv iva chandaḥ śithiraṃ yan nārāśaṃsam athaiṣo 'ntyo yad achāvākas tad dṛᄆhatāyai dṛᄆhe pratiṣṭhāsyāma iti //
AB, 6, 17, 2.0 yathā ekāhaḥ suta evam ahīnas tad yathaikāhasya sutasya savanāni saṃtiṣṭhamānāni yanty evam evāhīnasyāhāni saṃtiṣṭhamānāni yanti tad yacchvaḥstotriyam anurūpaṃ kurvanti prātaḥsavane 'hīnasaṃtatyā ahīnameva tat saṃtanvanti //
AB, 6, 17, 3.0 te vai devāś ca ṛṣayaś cādriyanta samānena yajñaṃ saṃtanavāmeti ta etat samānaṃ yajñasyāpaśyan samānān pragāthān samānīḥ pratipadaḥ samānāni sūktāni //
AB, 6, 17, 4.0 okaḥsārī indro yatra vā indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 17, 4.0 okaḥsārī vā indro yatra indraḥ pūrvaṃ gacchaty aiva tatrāparaṃ gacchati yajñasyaiva sendratāyai //
AB, 6, 18, 1.0 tān etān sampātān viśvāmitraḥ prathamam apaśyat tān viśvāmitreṇa dṛṣṭān vāmadevo 'sṛjataiva tvām indra vajrinn atra yan na indro jujuṣe yacca vaṣṭi kathā mahām avṛdhat kasya hotur iti tān kṣipraṃ samapatad yat kṣipraṃ samapatat tat sampātānāṃ sampātatvam //
AB, 6, 18, 2.0 sa hekṣāṃcakre viśvāmitro yān ahaṃ sampātān apaśyaṃ tān vāmadevo 'sṛṣṭa kāni nv ahaṃ sūktāni sampātāṃs tatpratimān sṛjeyeti sa etāni sūktāni sampātāṃs tatpratimān asṛjata sadyo ha jāto vṛṣabhaḥ kanīna indraḥ pūrbhid ātirad dāsam arkair imām ū ṣu prabhṛtiṃ sātaye dhā icchanti tvā somyāsaḥ sakhāyaḥ śāsad vahnir duhitur naptyaṃ gād abhi taṣṭeva dīdhayā manīṣām iti //
AB, 6, 18, 7.0 vīryavān eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 18, 7.0 vīryavān vā eṣa bahvṛco vahnivad etat sūktaṃ vahati ha vai vahnir dhuro yāsu yujyate tasmād achāvāko vahnivad etat sūktam ubhayatra śaṃsati parāñciṣu caivāhaḥsv abhyāvartiṣu ca //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha vā etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 18, 8.0 tāni pañcasv ahaḥsu bhavanti caturviṃśe 'bhijiti viṣuvati viśvajiti mahāvrate 'hīnāni ha vā etāny ahāni na hy eṣu kiṃcana hīyate parāñcīni ha etāny ahāny anabhyāvartīni tasmād enāny eteṣv ahaḥsu śaṃsanti //
AB, 6, 19, 1.0 tato etāṃs trīn sampātān maitrāvaruṇo viparyāsam ekaikam ahar ahaḥ śaṃsati //
AB, 6, 19, 5.0 tāni etāni nava //
AB, 6, 19, 7.0 tāni dvādaśa sampadyante dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tat saṃvatsaram prajāpatiṃ yajñam āpnuvanti tat saṃvatsare prajāpatau yajñe 'har ahaḥ pratitiṣṭhanto yanti //
AB, 6, 19, 11.0 etāni āvapanāny etair vā āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 19, 11.0 etāni vā āvapanāny etair āvapanair devāḥ svargam lokam ajayann etair ṛṣayas tathaivaitad yajamānā etair āvapanaiḥ svargaṃ lokaṃ jayanti //
AB, 6, 20, 2.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 3.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa //
AB, 6, 20, 6.0 tat pañcarcam bhavati pañcapadā paṅktiḥ paṅktir annam annādyasyāvaruddhyai //
AB, 6, 20, 8.0 tad etat sūktaṃ svargyam etena vai sūktena devāḥ svargaṃ lokam ajayann etena ṛṣayas tathaivaitad yajamānā etena sūktena svargaṃ lokaṃ jayanti //
AB, 6, 20, 9.0 tad u vāsiṣṭham etena vai vasiṣṭha indrasya priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 6, 20, 11.0 tad vai ṣaᄆṛcaṃ ṣaḍ vā ṛtava ṛtūnām āptyai //
AB, 6, 20, 11.0 tad vai ṣaᄆṛcaṃ ṣaḍ ṛtava ṛtūnām āptyai //
AB, 6, 20, 14.0 abhi priyāṇi marmṛśat parāṇīti yāny eva parāṇy ahāni tāni priyāṇi tāny eva tad abhimarmṛśato yanty abhyārabhamāṇāḥ paro asmāl lokāt svargo lokas tam eva tad abhivadati //
AB, 6, 20, 16.0 ye vai te na ṛṣayaḥ pūrve pretās te vai kavayas tān eva tad abhyativadati //
AB, 6, 20, 16.0 ye vai te na ṛṣayaḥ pūrve pretās te vai kavayas tān eva tad abhyativadati //
AB, 6, 20, 17.0 tad u vaiśvāmitraṃ viśvasya ha vai mitraṃ viśvāmitra āsa viśvaṃ hāsmai mitram bhavati ya evaṃ veda //
AB, 6, 20, 18.0 tad aniruktam prājāpatyaṃ śaṃsaty anirukto vai prajāpatiḥ prajāpater āptyai //
AB, 6, 20, 20.0 tad vai daśarcaṃ daśākṣarā virāᄆ annaṃ virāᄆ annādyasyāvaruddhyai //
AB, 6, 20, 21.0 yad eva daśarcaṃ daśa vai prāṇāḥ prāṇān eva tad āpnuvanti prāṇān ātman dadhate //
AB, 6, 21, 2.0 ko vai prajāpatiḥ prajāpater āptyai //
AB, 6, 21, 3.0 yad eva kadvantaḥ annaṃ vai kam annādyasyāvaruddhyai //
AB, 6, 21, 4.0 yad v eva kadvantaḥ ahar ahar ete śāntāny ahīnasūktāny upayuñjānā yanti tāni kadvadbhiḥ pragāthaiḥ śamayanti tāny ebhyaḥ śāntāni kam bhavanti tāny enāñchāntāni svargaṃ lokam abhi vahanti //
AB, 6, 21, 8.0 kṣatraṃ vai hotā viśo hotrāśaṃsinaḥ kṣatrāyaiva tad viśam pratyudyāminīṃ kuryuḥ pāpavasyasam //
AB, 6, 21, 11.0 na ha etac chando gamayitvā svargaṃ lokam upāvartate vīryavattamaṃ hi //
AB, 6, 22, 7.0 tā etā ahar ahaḥ śasyante //
AB, 6, 23, 5.0 eṣa ha ahīnaṃ tantum arhati ya enaṃ yoktuṃ ca vimoktuṃ ca veda //
AB, 6, 23, 11.0 dīrghāraṇyāni ha vai bhavanti yatra bahvībhiḥ stomo 'tiśasyate //
AB, 6, 23, 12.0 aparimitābhiḥ tṛtīyasavane 'parimito vai svargo lokaḥ svargasya lokasyāptyai //
AB, 6, 24, 1.0 devā vai vale gāḥ paryapaśyaṃs tā yajñenaivepsaṃs tāḥ ṣaṣṭhenāhnāpnuvaṃs te prātaḥsavane nabhākena valam anabhayaṃs taṃ yad anabhayān aśrathayann evainaṃ tat ta u tṛtīyasavane vajreṇa vālakhilyābhir vācaḥ kūṭenaikapadayā valaṃ virujya gā udājan //
AB, 6, 24, 11.0 avihṛtān eva caturtham pragāthāñchaṃsati paśavo vai pragāthāḥ paśūnām avaruddhyai //
AB, 6, 25, 2.0 aindre paśukāmasya rohed aindrā vai paśavaḥ //
AB, 6, 25, 3.0 taj jāgataṃ syāj jāgatā vai paśavaḥ //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 5.0 svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 26, 6.0 ātmā vai stotriyaḥ prāṇā vālakhilyāḥ sa yat saṃśaṃsed etābhyāṃ devatābhyāṃ yajamānasya prāṇān vīyād ya enaṃ tatra brūyād etābhyāṃ devatābhyāṃ yajamānasya prāṇān vyagāt prāṇa enaṃ hāsyatīti śaśvat tathā syāt tasmān na saṃśaṃset //
AB, 6, 26, 13.0 yo agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 27, 2.0 devaśilpāny eteṣām vai śilpānām anukṛtīha śilpam adhigamyate hastī kaṃso vāso hiraṇyam aśvatarīrathaḥ śilpam //
AB, 6, 27, 5.0 ātmasaṃskṛtir vāva śilpāni chandomayaṃ etair yajamāna ātmānaṃ saṃskurute //
AB, 6, 27, 7.0 reto vai nābhānediṣṭho retas tat siñcati //
AB, 6, 27, 8.0 tam aniruktaṃ śaṃsaty aniruktaṃ vai reto guhā yonyāṃ sicyate //
AB, 6, 27, 10.0 taṃ sanārāśaṃsaṃ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante //
AB, 6, 27, 13.0 madhya eva śaṃsen madhyāyatanā iyaṃ vāk //
AB, 6, 27, 14.0 upariṣṭānnedīyasīvopariṣṭān nedīyasīva iyaṃ vāk //
AB, 6, 28, 1.0 vālakhilyāḥ śaṃsati prāṇā vai vālakhilyāḥ prāṇān evāsya tat kalpayati //
AB, 6, 28, 2.0 tā vihṛtāḥ śaṃsati vihṛtā ime prāṇāḥ prāṇenāpāno 'pānena vyānaḥ //
AB, 6, 28, 6.0 atimarśam eva viharet tathā vai pragāthāḥ kalpante pragāthā vai vālakhilyās tasmād atimarśam eva vihared yad evātimarśām //
AB, 6, 28, 6.0 atimarśam eva viharet tathā vai pragāthāḥ kalpante pragāthā vai vālakhilyās tasmād atimarśam eva vihared yad evātimarśām //
AB, 6, 28, 7.0 ātmā vai bṛhatī prāṇāḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te prāṇā atha bṛhatīm atha satobṛhatīṃ tad ātmānam prāṇaiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 28, 8.0 yad v evātimarśām ātmā vai bṛhatī paśavaḥ satobṛhatī sa bṛhatīm aśaṃsīt sa ātmātha satobṛhatīṃ te paśavo 'tha bṛhatīm atha satobṛhatīṃ tad ātmānam paśubhiḥ paribṛhann eti tasmād atimarśam eva viharet //
AB, 6, 29, 1.0 sukīrtiṃ śaṃsati devayonir vai sukīrtis tad yajñād devayonyai yajamānam prajanayati //
AB, 6, 29, 2.0 vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati //
AB, 6, 29, 3.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkhas tad asmai jātāyānnādyam pratidadhāti yathā kumārāya stanam //
AB, 6, 30, 1.0 evayāmarutaṃ śaṃsati pratiṣṭhā evayāmarut pratiṣṭhām evāsya tat kalpayati //
AB, 6, 30, 2.0 taṃ nyūṅkhayaty annaṃ vai nyūṅkho 'nnādyam evāsmiṃs tad dadhāti //
AB, 6, 30, 3.0 sa jāgato vātijāgato vā sarvaṃ idaṃ jāgataṃ vātijāgataṃ vā //
AB, 6, 30, 4.0 sa u māruta āpo vai maruta āpo 'nnam abhipūrvam evāsmiṃs tad annādyaṃ dadhāti //
AB, 6, 30, 7.0 sa ha bulila āśvatara āśvir vaiśvajito hotā sann īkṣāṃcakra eṣāṃ eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve madhyaṃdinam abhi pratyetor hantāham ittham evayāmarutaṃ śaṃsayānīti taddha tathā śaṃsayāṃcakāra //
AB, 6, 30, 10.0 evayāmarud ayam uttarataḥ śasyata iti sa hovācaindro vai madhyaṃdinaḥ kathendram madhyaṃdinān ninīṣasīti //
AB, 6, 30, 12.0 chandas tv idam amadhyaṃdinasācy ayaṃ jāgato vātijāgato vā sarvaṃ idaṃ jāgataṃ vātijāgataṃ vā sa u māruto maiva śaṃsiṣṭeti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto vā agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 1.0 tad āhur yad asmin viśvajity atirātra evaṃ ṣaṣṭhe 'hani kalpate yajñaḥ kalpate yajamānasya prajātiḥ katham atrāśasta eva nābhānediṣṭho bhavaty atha maitrāvaruṇo vālakhilyāḥ śaṃsati te prāṇā reto vā agre 'tha prāṇā evam brāhmaṇācchaṃsy aśasta eva nābhānediṣṭho bhavaty atha vṛṣākapiṃ śaṃsati sa ātmā reto agre 'thātmā katham atra yajamānasya prajātiḥ katham prāṇā avikᄆptā bhavantīti //
AB, 6, 31, 2.0 yajamānaṃ ha etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ vā aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 31, 2.0 yajamānaṃ ha vā etena sarveṇa yajñakratunā saṃskurvanti sa yathā garbho yonyām antar evaṃ sambhavañchete na vai sakṛd evāgre sarvaḥ sambhavaty ekaikaṃ aṅgaṃ sambhavataḥ sambhavatīti //
AB, 6, 32, 1.0 chandasāṃ vai ṣaṣṭhenāhnāptānāṃ raso 'tyanedat sa prajāpatir abibhet parāṅ ayaṃ chandasāṃ raso lokān atyeṣyatīti tam parastāc chandobhiḥ paryagṛhṇān nārāśaṃsyā gāyatryā raibhyā triṣṭubhaḥ pārikṣityā jagatyāḥ kāravyayānuṣṭubhas tat punaś chandassu rasam adadhāt //
AB, 6, 32, 3.0 nārāśaṃsīḥ śaṃsati prajā vai naro vāk śaṃsaḥ prajāsv eva tad vācaṃ dadhāti tasmād imāḥ prajā vadantyo jāyante ya evaṃ veda yad eva nārāśaṃsīḥ //
AB, 6, 32, 4.0 śaṃsanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānāḥ śaṃsanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 8.0 rebhanto vai devāś ca ṛṣayaś ca svargaṃ lokam āyaṃs tathaivaitad yajamānā rebhanta eva svargaṃ lokaṃ yanti //
AB, 6, 32, 11.0 agnir vai parikṣid agnir hīmāḥ prajāḥ parikṣety agniṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 14.0 saṃvatsaro vai parikṣit saṃvatsaro hīmāḥ prajāḥ parikṣeti saṃvatsaraṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 17.0 devā vai yat kiṃca kalyāṇaṃ karmākurvaṃs tat kāravyābhir āpnuvaṃs tathaivaitad yajamānā yat kiṃca kalyāṇaṃ karma kurvanti tat kāravyābhir āpnuvanti //
AB, 6, 32, 20.0 tāḥ pañca śaṃsati pañca imā diśaś catasras tiraścya ekordhvā //
AB, 6, 32, 23.0 janakalpāḥ śaṃsati prajā vai janakalpā diśa eva tat kalpayitvā tāsu prajāḥ pratiṣṭhāpayati //
AB, 6, 32, 25.0 indragāthāḥ śaṃsatīndragāthābhir vai devā asurān abhigāyāthainān atyāyaṃs tathaivaitad yajamānā indragāthābhir evāpriyam bhrātṛvyam abhigāyāthainam atiyanti //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 33, 7.0 sa na niṣedhed yāvatkāmaṃ śaṃsety eva brūyād āyur aitaśapralāpaḥ //
AB, 6, 33, 13.0 ayātayāmā akṣitir aitaśapralāpo 'yātayāmā me yajñe 'sad akṣitir me yajñe 'saditi //
AB, 6, 33, 14.0 taṃ etam aitaśapralāpaṃ śaṃsati padāvagrāhaṃ yathā nividam //
AB, 6, 33, 16.0 pravalhikāḥ śaṃsati pravalhikābhir vai devā asurān pravalhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pravalhikābhir evāpriyam bhrātṛvyam pravalhyāthainam atiyanti //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 19.0 pratirādhaṃ śaṃsati pratirādhena vai devā asurān pratirādhyāthainān atyāyaṃs tathaivaitad yajamānāḥ pratirādhenaivāpriyam bhrātṛvyam pratirādhyāthainam atiyanti //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 34, 2.0 ādityāś ca ha aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati ajñāsam iti hovāca //
AB, 6, 34, 4.0 yaśasā eṣo 'bhyaiti ya ārtvijyena taṃ yaḥ pratirundhed yaśaḥ sa pratirundhet tasmān na pratyarautsīti //
AB, 6, 35, 10.0 ahā ned asann avicetanānīty eṣa ha ahnāṃ vicetayitā //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha vā idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 11.0 yajñā ned asann apurogavāsa iti dakṣiṇā vai yajñānām purogavī yathā ha idam ano 'purogavaṃ riṣyaty evaṃ haiva yajño 'dakṣiṇo riṣyati tasmād āhur dātavyaiva yajñe dakṣiṇā bhavaty apy alpikāpi //
AB, 6, 35, 22.0 taṃ etaṃ devanīthaṃ śaṃsati padāvagrāhaṃ yathā nividaṃ tasyottamena padena praṇauti yathā nividaḥ //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 2.0 bhūtechadbhir vai devā asurān upāsacantoteva yuddhenoteva māyayā teṣāṃ vai devā asurāṇām bhūtechadbhir eva bhūtaṃ chādayitvāthainān atyāyaṃs tathaivaitad yajamānā bhūtechadbhir evāpriyasya bhrātṛvyasya bhūtaṃ chādayitvāthainam atiyanti //
AB, 6, 36, 5.0 āhanasyād vai retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 7.0 tā nyūṅkhayaty annaṃ vai nyūṅkho 'nnād retaḥ sicyate retasaḥ prajāḥ prajāyante prajātim eva tad dadhāti //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 8.0 dadhikrāvṇo akāriṣam iti dādhikrīṃ śaṃsati devapavitraṃ vai dadhikrā idaṃ idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇa vācam punīte //
AB, 6, 36, 9.0 sānuṣṭub bhavati vāg anuṣṭup tat svena chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg vā anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 11.0 devapavitraṃ vai pāvamānya idaṃ vā idaṃ vyāhanasyāṃ vācam avādīt tad devapavitreṇaiva vācam punīte tā anuṣṭubho bhavanti vāg anuṣṭup tat svenaiva chandasā vācam punīte //
AB, 6, 36, 14.0 asuraviśaṃ ha vai devān abhy udācārya āsīt sa indro bṛhaspatinaiva yujāsuryaṃ varṇam abhidāsantam apāhaṃs tathaivaitad yajamānā indrābṛhaspatibhyām eva yujāsuryaṃ varṇam abhidāsantam apaghnate //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 15.0 tad āhuḥ saṃśaṃset ṣaṣṭhe 'hān na saṃśaṃsait iti saṃśaṃsed ity āhuḥ katham anyeṣv ahassu saṃśaṃsati katham atra na saṃśaṃsed ity atho khalv āhur naiva saṃśaṃset svargo vai lokaḥ ṣaṣṭham ahar asamāyī vai svargo lokaḥ kaścid vai svarge loke sametīti sa yat saṃśaṃset samānaṃ tat kuryād atha yan na saṃśaṃsatīṁ tat svargasya lokasya rūpaṃ tasmān na saṃśaṃsed yad eva na saṃśaṃsatīṁ //
AB, 6, 36, 16.0 etāni atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt //
AB, 7, 1, 3.0 tā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 1, 3.0 tā vā etāḥ ṣaṭtriṃśatam ekapadā yajñaṃ vahanti ṣaṭtriṃśadakṣarā vai bṛhatī bārhatāḥ svargā lokāḥ prāṇāṃś caiva tat svargāṃś ca lokān āpnuvanti prāṇeṣu caiva tat svargeṣu ca lokeṣu pratitiṣṭhanto yanti //
AB, 7, 1, 6.0 tāṃ etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir vā annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 3.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā vāśyeta kā tatra prāyaścittir ity aśanāyāṃ ha vā eṣā yajamānasya pratikhyāya vāśyate tām annam apy ādayec chāntyai śāntir annaṃ sūyavasād bhagavatī hi bhūyā iti sā tatra prāyaścittiḥ //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
AB, 7, 5, 2.0 tad āhur yasyāgnihotram adhiśritaṃ skandati vā viṣyandate vā kā tatra prāyaścittir iti tad adbhir upaninayec chāntyai śāntir āpo 'thainad dakṣiṇena pāṇinābhimṛśya japati //
AB, 7, 5, 4.0 yayor ojasā skabhitā rajāṃsīti vaiṣṇuvāruṇīm ṛcaṃ japati viṣṇur vai yajñasya duriṣṭam pāti varuṇaḥ sviṣṭaṃ tayor ubhayor eva śāntyai //
AB, 7, 11, 1.0 tad āhur yad darśapūrṇamāsayor upavasati na ha avratasya devā havir aśnanti tasmād upavasaty uta me devā havir aśnīyur iti //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 2.0 hiraṇyam puraskṛtya sāyam uddharej jyotir vai śukraṃ hiraṇyaṃ jyotiḥ śukram asau tad eva taj jyotiḥ śukram paśyann uddharati rajatam antardhāya prātar uddhared etad rātrirūpam purā sambhedācchāyānām āhavanīyam uddharen mṛtyur vai tamaś chāyā tenaiva taj jyotiṣā mṛtyuṃ tamaś chāyāṃ tarati sā tatra prāyaścittiḥ //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 13, 7.0 kiṃ nu malaṃ kim ajinaṃ kim u śmaśrūṇi kiṃ tapaḥ putram brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 3.0 taṃ hovācājani vai te putro yajasva māneneti sa hovāca yadā vai paśur nirdaśo bhavaty atha sa medhyo bhavati nirdaśo nv astv atha tvā yajā iti tatheti //
AB, 7, 14, 4.0 sa ha nirdaśa āsa tam hovāca nirdaśo nv abhūd yajasva māneneti sa hovāca yadā vai paśor dantā jāyante 'tha sa medhyo bhavati dantā nv asya jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 5.0 tasya ha dantā jajñire taṃ hovācājñata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ padyante 'tha sa medhyo bhavati dantā nv asya padyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 6.0 tasya ha dantāḥ pedire taṃ hovācāpatsata vā asya dantā yajasva māneneti sa hovāca yadā vai paśor dantāḥ punar jāyante 'tha sa medhyo bhavati dantā nv asya punar jāyantām atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 7.0 tasya ha dantāḥ punar jajñire taṃ hovācājñata vā asya punar dantā yajasva māneneti sa hovāca yadā vai kṣatriyaḥ sāṃnāhuko bhavaty atha sa medhyo bhavati saṃnāhaṃ nu prāpnotv atha tvā yajā iti tatheti //
AB, 7, 14, 8.0 sa ha saṃnāham prāpa taṃ hovāca saṃnāhaṃ nu prāpad yajasva māneneti sa tathety uktvā putram āmantrayāmāsa tatāyaṃ vai mahyaṃ tvām adadāddhanta tvayāham imaṃ yajā iti //
AB, 7, 15, 2.0 caraiveti vai mā brāhmaṇo 'vocad iti ha dvitīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca puṣpiṇyau carato jaṅghe bhūṣṇur ātmā phalagrahiḥ śere 'sya sarve pāpmānaḥ śrameṇa prapathe hatāś caraiveti //
AB, 7, 15, 3.0 caraiveti vai mā brāhmaṇo 'vocad iti ha tṛtīyaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca āste bhaga āsīnasyordhvas tiṣṭhati tiṣṭhataḥ śete nipadyamānasya carāti carato bhagaś caraiveti //
AB, 7, 15, 4.0 caraiveti vai mā brāhmaṇo 'vocad iti ha caturthaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca kaliḥ śayāno bhavati saṃjihānas tu dvāparaḥ uttiṣṭhaṃs tretā bhavati kṛtaṃ sampadyate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 5.0 caraiveti vai mā brāhmaṇo 'vocad iti ha pañcamaṃ saṃvatsaram araṇye cacāra so 'raṇyād grāmam eyāya tam indraḥ puruṣarūpeṇa paryetyovāca caran vai madhu vindati caran svādum udumbaram sūryasya paśya śremāṇaṃ yo na tandrayate caraṃś caraiveti //
AB, 7, 15, 6.0 caraiveti vai mā brāhmaṇo 'vocad iti ha ṣaṣṭhaṃ saṃvatsaram araṇye cacāra so 'jīgartaṃ sauyavasim ṛṣim aśanāyāparītam araṇya upeyāya //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 6.0 taṃ savitovāca varuṇāya vai rājñe niyukto 'si tam evopadhāveti sa varuṇaṃ rājānam upasasārāta uttarābhir ekatriṃśatā //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 9.0 taṃ viśve devā ūcur indro vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutamas taṃ nu stuhy atha tvotsrakṣyāma iti sa indraṃ tuṣṭāva yacciddhi satya somapā iti caitena sūktenottarasya ca pañcadaśabhiḥ //
AB, 7, 17, 2.0 atha ha śunaḥśepo viśvāmitrasyāṅkam āsasāda sa hovācājīgartaḥ sauyavasir ṛṣe punar me putraṃ dehīti neti hovāca viśvāmitro devā imam mahyam arāsateti sa ha devarāto vaiśvāmitra āsa tasyaite kāpileyabābhravāḥ //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 17, 7.0 sa hovāca śunaḥśepaḥ saṃjānāneṣu vai brūyāḥ sauhardyāya me śriyai yathāham bharataṛṣabhopeyāṃ tava putratām ity atha ha viśvāmitraḥ putrān āmantrayāmāsa madhuchandāḥ śṛṇotana ṛṣabho reṇur aṣṭakaḥ ye keca bhrātaraḥ sthanāsmai jyaiṣṭhyāya kalpadhvam iti //
AB, 7, 18, 5.0 te vai putrāḥ paśumanto vīravanto bhaviṣyatha ye mānam me 'nugṛhṇanto vīravantam akarta mā //
AB, 7, 18, 12.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 19, 1.0 prajāpatir yajñam asṛjata yajñaṃ sṛṣṭam anu brahmakṣatre asṛjyetām brahmakṣatre anu dvayyaḥ prajā asṛjyanta hutādaś cāhutādaś ca brahmaivānu hutādaḥ kṣatram anv ahutāda etā vai prajā hutādo yad brāhmaṇā athaitā ahutādo yad rājanyo vaiśyaḥ śūdraḥ //
AB, 7, 19, 2.0 tābhyo yajña udakrāmat tam brahmakṣatre anvaitāṃ yāny eva brahmaṇa āyudhāni tair brahmānvaid yāni kṣatrasya taiḥ kṣatram etāni vai brahmaṇa āyudhāni yad yajñāyudhāny athaitāni kṣatrasyāyudhāni yadaśvarathaḥ kavaca iṣudhanva //
AB, 7, 19, 4.0 athainat kṣatram anvāgacchat tad abravīd upa māsmin yajñe hvayasveti tat tathety abravīt tad vai nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartasveti tatheti tat kṣatraṃ nidhāya svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāddhāpyetarhi kṣatriyo yajamāno nidhāyaiva svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartate //
AB, 7, 20, 2.0 daivaṃ kṣatraṃ yāced ity āhur ādityo vai daivaṃ kṣatram āditya eṣām bhūtānām adhipatiḥ //
AB, 7, 22, 1.0 tad u ha smāha saujāta ārāᄆhir ajītapunarvaṇyaṃ etad yad ete āhutī iti yathā ha kāmayeta tathaite kuryād ya ito 'nuśāsanaṃ kuryād itīme tv eva juhuyāt //
AB, 7, 22, 4.0 brahma eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha vā eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 4.0 brahma vā eṣa prapadyate yo yajñam prapadyate brahma vai yajño yajñād u ha eṣa punar jāyate yo dīkṣate tam brahma prapannaṃ kṣatraṃ na parijināti brahma mā kṣatrād gopāyatv ity āha yathainam brahma kṣatrād gopāyed brahmaṇe svāheti tad enat prīṇāti tad enat prītaṃ kṣatrād gopāyati //
AB, 7, 22, 6.0 kṣatram prapadye kṣatram mā brahmaṇo gopāyatu kṣatrāya svāheti tat tad itīṁ kṣatraṃ eṣa prapadyate yo rāṣṭram prapadyate kṣatraṃ hi rāṣṭraṃ taṃ kṣatram prapannam brahma na parijināti kṣatram mā brahmaṇo gopāyatv ity āha yathainaṃ kṣatram brahmaṇo gopāyet kṣatrāya svāheti tad enat prīṇāti tad enat prītam brahmaṇo gopāyati //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo ayam asmad bhavati brahma vā ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma ayam bhavati brahma vā ayam upāvartata iti vadantaḥ //
AB, 7, 23, 1.0 athaindro vai devatayā kṣatriyo bhavati traiṣṭubhaś chandasā pañcadaśaḥ stomena somo rājyena rājanyo bandhunā sa ha dīkṣamāṇa eva brāhmaṇatām abhyupaiti yat kṛṣṇājinam adhyūhati yad dīkṣitavrataṃ carati yad enam brāhmaṇā abhisaṃgacchante tasya ha dīkṣamāṇasyendra evendriyam ādatte triṣṭub vīryam pañcadaśaḥ stoma āyuḥ somo rājyam pitaro yaśas kīrtim anyo vā ayam asmad bhavati brahma vā ayam bhavati brahma ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ ayam upāvartata iti vadantaḥ //
AB, 7, 25, 4.0 nidhāya eṣa svāny āyudhāni brahmaṇa evāyudhair brahmaṇo rūpeṇa brahma bhūtvā yajñam upāvartata tasmāt tasya purohitasyārṣeyeṇa dīkṣām āvedayeyuḥ purohitasyārṣeyeṇa pravaram pravṛṇīran //
AB, 7, 26, 2.0 yat prāśnīyād ahutāddhutam prāśya pāpīyān syād yanna prāśnīyād yajñād ātmānam antariyād yajño vai yajamānabhāgaḥ //
AB, 7, 26, 4.0 purohitāyatanaṃ etat kṣatriyasya yad brahmārdhātmo ha vā eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 4.0 purohitāyatanaṃ vā etat kṣatriyasya yad brahmārdhātmo ha eṣa kṣatriyasya yat purohita upāha parokṣeṇaiva prāśitarūpam āpnoti nāsya pratyakṣam bhakṣito bhavati //
AB, 7, 26, 5.0 yajña u ha eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 27, 1.0 viśvaṃtaro ha sauṣadmanaḥ śyāparṇān paricakṣāṇo viśyāparṇaṃ yajñam ājahre taddhānubudhya śyāparṇās taṃ yajñam ājagmus te ha tadantarvedy āsāṃcakrire tān ha dṛṣṭvovāca pāpasya ime karmaṇaḥ kartāra āsate 'pūtāyai vāco vaditāro yacchyāparṇā imān utthāpayateme me 'ntarvedi māsiṣateti tatheti tān utthāpayāṃcakruḥ //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 28, 2.0 vettha brāhmaṇa tvaṃ tam bhakṣām veda hīti taṃ vai no brāhmaṇa brūhīti tasmai vai te rājann iti hovāca //
AB, 7, 29, 2.0 sa yadi somam brāhmaṇānāṃ sa bhakṣo brāhmaṇāṃs tena bhakṣeṇa jinviṣyasi brāhmaṇakalpas te prajāyām ājaniṣyata ādāyy āpāyy āvasāyī yathākāmaprayāpyo yadā vai kṣatriyāya pāpam bhavati brāhmaṇakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā brāhmaṇatām abhyupaitoḥ sa brahmabandhavena jijyūṣitaḥ //
AB, 7, 29, 3.0 atha yadi dadhi vaiśyānāṃ sa bhakṣo vaiśyāṃs tena bhakṣeṇa jinviṣyasi vaiśyakalpas te prajāyām ājaniṣyate 'nyasya balikṛd anyasyādyo yathākāmajyeyo yadā vai kṣatriyāya pāpam bhavati vaiśyakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā vaiśyatām abhyupaitoḥ sa vaiśyatayā jijyūṣitaḥ //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 7, 30, 1.0 ete vai te trayo bhakṣā rājann iti hovāca yeṣām āśāṃ neyāt kṣatriyo yajamānaḥ //
AB, 7, 30, 3.0 yato adhi devā yajñeneṣṭvā svargaṃ lokam āyaṃs tatraitāṃś camasān nyubjaṃs te nyagrodhā abhavan nyubjā iti hāpy enān etarhy ācakṣate kurukṣetre te ha prathamajā nyagrodhānāṃ tebhyo hānye 'dhijātāḥ //
AB, 7, 30, 4.0 te yan nyañco 'rohaṃs tasmān nyaṅ rohati nyagroho nyagroho vai nāma taṃ nyagrohaṃ santaṃ nyagrodha ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 7, 31, 2.0 eṣa ha vāva kṣatriyaḥ svād bhakṣān naiti yo nyagrodhasyāvarodhāṃś ca phalāni ca bhakṣayaty upāha parokṣeṇaiva somapītham āpnoti nāsya pratyakṣam bhakṣito bhavati parokṣam iva ha eṣa somo rājā yan nyagrodhaḥ parokṣam ivaiṣa brahmaṇo rūpam upanigacchati yat kṣatriyaḥ purodhayaiva dīkṣayaiva pravareṇaiva //
AB, 7, 31, 3.0 kṣatraṃ etad vanaspatīnāṃ yan nyagrodhaḥ kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitata iva nyagrodho 'varodhair bhūmyām pratiṣṭhita iva //
AB, 7, 31, 5.0 kṣatra ha vai sa ātmani kṣatraṃ vanaspatīnām pratiṣṭhāpayati nyagrodha ivāvarodhair bhūmyām prati rāṣṭre tiṣṭhaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ vā etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 1.0 atha yad audumbarāṇy ūrjo vā eṣo 'nnādyād vanaspatir ajāyata yad udumbaro bhaujyaṃ etad vanaspatīnām ūrjam evāsmiṃs tad annādyaṃ ca bhaujyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ vā etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 2.0 atha yad āśvatthāni tejaso vā eṣa vanaspatir ajāyata yad aśvatthaḥ sāmrājyaṃ etad vanaspatīnām teja evāsmiṃs tat sāmrājyaṃ ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 32, 3.0 atha yat plākṣāṇi yaśaso vā eṣa vanaspatir ajāyata yat plakṣaḥ svārājyaṃ ca ha etad vairājyaṃ ca vanaspatīnāṃ yaśa evāsmiṃs tat svārājyavairājye ca vanaspatīnāṃ kṣatre dadhāti //
AB, 7, 33, 4.0 śivo ha asmā eṣa vānaspatyaḥ śivena manasā bhakṣito bhavaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 33, 6.0 īśvaro ha eṣo 'pratyabhimṛṣṭo manuṣyasyāyuḥ pratyavahartor anarhan mā bhakṣayatīti tad yad etenātmānam abhimṛśaty āyur eva tat pratirate //
AB, 7, 34, 2.0 ūmā vai pitaraḥ prātaḥsavana ūrvā mādhyaṃdine kāvyās tṛtīyasavane tad etat pitṝn evāmṛtān savanabhājaḥ karoti //
AB, 7, 34, 4.0 amṛtā ha asya pitaraḥ savanabhājo bhavanty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamānaḥ //
AB, 7, 34, 10.0 āditya iva ha vai śriyām pratiṣṭhitas tapati sarvābhyo digbhyo balim āvahaty ugraṃ hāsya rāṣṭram avyathyam bhavati ya evam etam bhakṣam bhakṣayati kṣatriyo yajamāno yajamānaḥ //
AB, 8, 1, 2.0 aikāhikam prātaḥsavanam aikāhikaṃ tṛtīyasavanam ete vai śānte kᄆpte pratiṣṭhite savane yad aikāhike śāntyai kᄆptyai pratiṣṭhityā apracyutyai //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ etad yan marutvatīyam pavamāne vā atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 4.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha iti rāthaṃtarī pratipad rāthaṃtaro 'nucaraḥ pavamānokthaṃ vā etad yan marutvatīyam pavamāne atra rathaṃtaraṃ kurvanti bṛhat pṛṣṭhaṃ savīvadhatāyai tad idaṃ rathaṃtaraṃ stutam ābhyām pratipadanucarābhyām anuśaṃsati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 1, 5.0 atho brahma vai rathaṃtaraṃ kṣatraṃ bṛhad brahma khalu vai kṣatrāt pūrvam brahmapurastān ma ugraṃ rāṣṭram avyathyam asad ity athānnaṃ vai rathaṃtaram annam evāsmai tat purastāt kalpayaty atheyaṃ vai pṛthivī rathaṃtaram iyaṃ khalu vai pratiṣṭhā pratiṣṭhām evāsmai tat purastāt kalpayati //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 1.0 janiṣṭhā ugraḥ sahase turāyeti sūktam ugravat sahasvat tat kṣatrasya rūpam mandra ojiṣṭha ity ojasvat tat kṣatrasya rūpam bahulābhimāna ity abhivad abhibhūtyai rūpaṃ tad ekādaśarcam bhavaty ekādaśākṣarā vai triṣṭup traiṣṭubho vai rājanya ojo vā indriyaṃ vīryaṃ triṣṭub ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati tad gaurivītam bhavaty etad vai marutvatīyaṃ samṛddhaṃ yad gaurivītaṃ tasyoktam brāhmaṇam //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 2.0 tvām iddhi havāmaha iti bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaiva tat kṣatraṃ samardhayaty atho kṣatraṃ vai bṛhad ātmā yajamānasya niṣkevalyaṃ tad yad bṛhatpṛṣṭham bhavati kṣatraṃ vai bṛhat kṣatreṇaivainaṃ tat samardhayaty atho jyaiṣṭhyaṃ vai bṛhaj jyaiṣṭhyenaivainaṃ tat samardhayaty atho śraiṣṭhyaṃ vai bṛhac chraiṣṭhyenaivainaṃ tat samardhayati //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 2, 3.0 abhi tvā śūra nonuma iti rathaṃtaram anurūpaṃ kurvanty ayaṃ vai loko rathaṃtaram asau loko bṛhad asya vai lokasyāsau loko 'nurūpo 'muṣya lokasyāyaṃ loko 'nurūpas tad yad rathaṃtaram anurūpaṃ kurvanty ubhāv eva tallokau yajamānāya sambhoginau kurvanty atho brahma vai rathaṃtaraṃ kṣatram bṛhad brahmaṇi khalu vai kṣatram pratiṣṭhitaṃ kṣatre brahmātho sāmna eva sayonitāyai //
AB, 8, 3, 3.0 tat pañcadaśarcam bhavaty ojo indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryam rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 3, 4.0 tad bhāradvājam bhavati bhāradvājaṃ vai bṛhad ārṣeyeṇa saloma //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 4, 2.0 ukthya evāyam pañcadaśaḥ syād ity āhur ojo indriyaṃ vīryam pañcadaśa ojaḥ kṣatraṃ vīryaṃ rājanyas tad enam ojasā kṣatreṇa vīryeṇa samardhayati //
AB, 8, 4, 3.0 tasya triṃśat stutaśastrāṇi bhavanti triṃśadakṣarā vai virāḍ virāḍ annādyaṃ virājy evainaṃ tad annādye pratiṣṭhāpayati tasmāt tadukthyaḥ pañcadaśaḥ syād ity āhuḥ //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 4, 5.0 brahma vai stomānāṃ trivṛt kṣatram pañcadaśo brahma khalu vai kṣatrāt pūrvaṃ brahma purastān ma ugraṃ rāṣṭram avyathyam asad iti viśaḥ saptadaśaḥ śaudro varṇa ekaviṃśo viśaṃ caivāsmai tac chaudraṃ ca varṇam anuvartmānau kurvanty atho tejo vai stomānāṃ trivṛd vīryam pañcadaśaḥ prajātiḥ saptadaśaḥ pratiṣṭhaikaviṃśas tad enaṃ tejasā vīryeṇa prajātyā pratiṣṭhayāntataḥ samardhayati tasmāj jyotiṣṭomaḥ syāt //
AB, 8, 4, 6.0 tasya caturviṃśatiḥ stutaśastrāṇi bhavanti caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsare kṛtsnam annādyaṃ kṛtsna evainaṃ tad annādye pratiṣṭhāpayati tasmāj jyotiṣṭoma evāgniṣṭomaḥ syād agniṣṭomaḥ syāt //
AB, 8, 5, 2.0 sūyate ha asya kṣatraṃ yo dīkṣate kṣatriyaḥ san sa yadāvabhṛthād udetyānūbandhyayeṣṭvodavasyaty athainam udavasānīyāyāṃ saṃsthitāyām punar abhiṣiñcanti //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 6, 1.0 vyāghracarmaṇāstṛṇāty uttaralomnā prācīnagrīveṇa kṣatraṃ etad āraṇyānām paśūnāṃ yad vyāghraḥ kṣatraṃ rājanyaḥ kṣatreṇaiva tat kṣatraṃ samardhayati //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 6, 8.0 kalpate ha asmai yogakṣema uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etā anu devatā etām āsandīm ārohati kṣatriyaḥ san //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 10.0 athaitāni ha vai kṣatriyād ījānād vyutkrāntāni bhavanti brahmakṣatre ūrg annādyam apām oṣadhīnāṃ raso brahmavarcasam irā puṣṭiḥ prajātiḥ kṣatrarūpaṃ tad atho annasya rasa oṣadhīnāṃ kṣatram pratiṣṭhā tad yad evāmū purastād āhutī juhoti tad asmin brahmakṣatre dadhāti //
AB, 8, 8, 1.0 atha yad audumbary āsandī bhavaty audumbaraś camasa udumbaraśākhorg annādyam udumbara ūrjam evāsmiṃs tad annādyaṃ dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 6.0 atha yad dūrvā bhavati kṣatraṃ etad oṣadhīnāṃ yad dūrvā kṣatraṃ rājanyo nitata iva hīha kṣatriyo rāṣṭre vasan bhavati pratiṣṭhita iva nitateva dūrvāvarodhair bhūmyām pratiṣṭhiteva tad yad dūrvā bhavaty oṣadhīnām evāsmiṃs tat kṣatraṃ dadhāty atho pratiṣṭhām //
AB, 8, 8, 7.0 etāni ha vai yāny asmād ījānād vyutkrāntāni bhavanti tāny evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 8, 9, 1.0 athodumbaraśākhām abhi pratyavarohaty ūrg annādyam udumbara ūrjam eva tad annādyam abhi pratyavarohati //
AB, 8, 9, 4.0 antataḥ sarveṇātmanā pratitiṣṭhati sarvasmin ha etasmin pratitiṣṭhaty uttarottariṇīṃ ha śriyam aśnute 'śnute ha prajānām aiśvaryam ādhipatyaṃ ya evam etena punarabhiṣekeṇābhiṣiktaḥ kṣatriyaḥ pratyavarohati //
AB, 8, 9, 6.0 sa yan namo brahmaṇe namo brahmaṇe namo brahmaṇa iti triṣkṛtvo brahmaṇe namaskaroti brahmaṇa eva tat kṣatraṃ vaśam eti tad yatra vai brahmaṇaḥ kṣatraṃ vaśam eti tad rāṣṭraṃ samṛddhaṃ tad vīravad ā hāsmin vīro jāyate //
AB, 8, 9, 7.0 atha yad varaṃ dadāmi jityā abhijityai vijityai saṃjityā iti vācaṃ visṛjata etad vai vāco jitaṃ yad dadāmīty āha yad eva vāco jitam tan ma idam anu karma saṃtiṣṭhātā iti //
AB, 8, 10, 1.0 devāsurā eṣu lokeṣu saṃyetire ta etasyām prācyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te dakṣiṇasyāṃ diśi yetire tāṃs tato 'surā ajayaṃs te pratīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta udīcyāṃ diśi yetire tāṃs tato 'surā ajayaṃs ta etasminn avāntaradeśe yetire ya eṣa prāṅ udaṅ te ha tato jigyuḥ //
AB, 8, 10, 6.0 yady u enam upadhāvet saṃgrāmaṃ saṃyatiṣyamāṇas tathā me kuru yathāham imaṃ saṃgrāmaṃ saṃjayānīty etasyām evainaṃ diśi yātayej jayati ha taṃ saṃgrāmam //
AB, 8, 10, 7.0 yady u enam upadhāved rāṣṭrād aparudhyamānas tathā me kuru yathāham idaṃ rāṣṭram punar avagacchānīty etām evainaṃ diśam upaniṣkramayet tathā ha rāṣṭram punar avagacchati //
AB, 8, 11, 4.0 anārto ha ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
AB, 8, 11, 6.0 bahur ha vai prajayā paśubhir bhavati ya evam etām antataḥ prajātim āśāste gavām aśvānām puruṣāṇām //
AB, 8, 11, 8.0 atha ha taṃ vy eva karṣante yathā ha idaṃ niṣādā vā selagā vā pāpakṛto vā vittavantam puruṣam araṇye gṛhītvā kartam anvasya vittam ādāya dravanty evam eva ta ṛtvijo yajamānaṃ kartam anvasya vittam ādāya dravanti yam anevaṃvido yājayanti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 9.0 etaddha sma vai tad vidvān āha janamejayaḥ pārikṣita evaṃvidaṃ hi vai mām evaṃvido yājayanti tasmād aham jayāmy abhītvarīṃ senāṃ jayāmy abhītvaryā senayā na mā divyā na mānuṣya iṣava ṛcchanty eṣyāmi sarvam āyuḥ sarvabhūmir bhaviṣyāmīti //
AB, 8, 11, 10.0 na ha enaṃ divyā na mānuṣya iṣava ṛcchanty eti sarvam āyuḥ sarvabhūmir bhavati yam evaṃvido yājayanti yājayanti //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 2.0 te devā abruvan saprajāpatikā ayaṃ vai devānām ojiṣṭho baliṣṭhaḥ sahiṣṭhaḥ sattamaḥ pārayiṣṇutama imam evābhiṣiñcāmahā iti tatheti tad vai tad indram eva //
AB, 8, 12, 5.0 tam etasyām āsandyām āsīnaṃ viśve devā abruvan na anabhyutkruṣṭa indro vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ viśve devā abhyudakrośann imaṃ devā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyaṃ rājānaṃ rājapitaram parameṣṭhinam pārameṣṭhyaṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājani purām bhettājany asurāṇāṃ hantājani brahmaṇo goptājani dharmasya goptājanīti //
AB, 8, 16, 2.0 kṣatraṃ etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha vā etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 2.0 kṣatraṃ vā etad vanaspatīnāṃ yan nyagrodho yan naiyagrodhāni saṃbharanti kṣatram evāsmiṃs tad dadhāti bhaujyaṃ vā etad vanaspatīnāṃ yad udumbaro yad audumbarāṇi saṃbharanti bhaujyam evāsmiṃs tad dadhāti sāmrājyaṃ vā etad vanaspatīnāṃ yad aśvattho yad āśvatthāni saṃbharanti sāmrājyam evāsmiṃs tad dadhāti svārājyaṃ ca ha etad vairājyaṃ ca vanaspatīnāṃ yat plakṣo yat plākṣāṇi saṃbharanti svārājyavairājye evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ vā etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 16, 4.0 kṣatraṃ vā etad oṣadhīnāṃ yad vrīhayo yad vrīhīṇāṃ tokma saṃbharanti kṣatram evāsmiṃs tad dadhāti sāmrājyaṃ vā etad oṣadhīnāṃ yan mahāvrīhayo yan mahāvrīhīṇāṃ tokma saṃbharanti sāmrājyam evāsmiṃs tad dadhāti bhaujyaṃ vā etad oṣadhīnāṃ yat priyaṃgavo yat priyaṃgūnāṃ tokma saṃbharanti bhaujyam evāsmiṃs tad dadhāti sainānyaṃ etad oṣadhīnāṃ yad yavā yad yavānāṃ tokma saṃbharanti sainānyam evāsmiṃs tad dadhāti //
AB, 8, 17, 5.0 tam etasyām āsandyām āsīnaṃ rājakartāro brūyur na anabhyutkruṣṭaḥ kṣatriyo vīryaṃ kartum arhaty abhy enam utkrośāmeti tatheti taṃ rājakartāro 'bhyutkrośantīmaṃ janā abhyutkrośata samrājaṃ sāmrājyam bhojam bhojapitaraṃ svarājaṃ svārājyaṃ virājaṃ vairājyam parameṣṭhinam pārameṣṭhyaṃ rājānāṃ rājapitaraṃ kṣatram ajani kṣatriyo 'jani viśvasya bhūtasyādhipatir ajani viśām attājany amitrāṇāṃ hantājani brāhmaṇānām goptājani dharmasya goptājanīti //
AB, 8, 20, 1.0 indriyaṃ etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ vā etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 1.0 indriyaṃ vā etad asmiṃlloke yad dadhi yad dadhnābhiṣiñcatīndriyam evāsmiṃs tad dadhāti raso vā eṣa oṣadhivanaspatiṣu yan madhu yan madhvābhiṣiñcati rasam evāsmiṃs tad dadhāti tejo vā etat paśūnāṃ yad ghṛtaṃ yad ghṛtenābhiṣiñcati teja evāsmiṃs tad dadhāty amṛtaṃ etad asmiṃlloke yad āpo yad adbhir abhiṣiñcaty amṛtatvam evāsmiṃs tad dadhāti //
AB, 8, 20, 2.0 so 'bhiṣikto 'bhiṣektre brāhmaṇāya hiraṇyaṃ dadyāt sahasraṃ dadyāt kṣetraṃ catuṣpād dadyād athāpy āhur asaṃkhyātam evāparimitaṃ dadyād aparimito vai kṣatriyo 'parimitasyāvaruddhyā iti //
AB, 8, 21, 1.0 etena ha aindrena mahābhiṣekeṇa turaḥ kāvaṣeyo janamejayam pārikṣitam abhiṣiṣeca tasmād u janamejayaḥ pārikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 4.0 etena ha aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
AB, 8, 21, 5.0 etena ha aindreṇa mahābhiṣekeṇa somaśuṣmā vājaratnāyanaḥ śatānīkaṃ sātrājitam abhiṣiṣeca tasmād u śatānīkaḥ sātrājitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 6.0 etena ha aindreṇa mahābhiṣekeṇa parvatanāradāv āmbāṣṭhyam abhiṣiṣicatus tasmād v āmbāṣṭhyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 7.0 etena ha aindreṇa mahābhiṣekeṇa parvatanāradau yudhāṃśrauṣṭim augrasainyam abhiṣiṣicatus tasmād u yudhāṃśrauṣṭir augrasainyaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 8.0 etena ha aindreṇa mahābhiṣekeṇa kaśyapo viśvakarmāṇam bhauvanam abhiṣiṣeca tasmād u viśvakarmā bhauvanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 11.0 etena ha aindreṇa mahābhiṣekeṇa vasiṣṭhaḥ sudāsam paijavanam abhiṣiṣeca tasmād u sudāḥ paijavanaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 21, 12.0 etena ha aindreṇa mahābhiṣekeṇa saṃvarta āṅgiraso maruttam avikṣitam abhiṣiṣeca tasmād u marutta āvikṣitaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 22, 1.0 etena ha aindreṇa mahābhiṣekeṇodamaya ātreyo 'ṅgam abhiṣiṣeca tasmādvaṅgaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje //
AB, 8, 23, 1.0 etena ha aindreṇa mahābhiṣekeṇa dīrghatamā māmateyo bharataṃ dauḥṣantim abhiṣiṣeca tasmād u bharato dauḥṣantiḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvair u ca medhyair īje //
AB, 8, 23, 8.0 etaṃ ha aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 9.0 etaṃ ha aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 23, 10.0 sa hovāca vāsiṣṭhaḥ sātyahavyo 'jaiṣīr vai samantaṃ sarvataḥ pṛthivīm mahan mā gamayeti sa hovācātyarātir jānaṃtapir yadā brāhmaṇottarakurūñ jayeyam atha tvam u haiva pṛthivyai rājā syāḥ senāpatir eva te 'haṃ syām iti sa hovāca vāsiṣṭhaḥ sātyahavyo devakṣetraṃ vai tan na vai tan martyo jetum arhaty adrukṣo vai ma āta idaṃ dada iti tato hātyarātiṃ jānaṃtapim āttavīryaṃ niḥśukram amitratapanaḥ śuṣmiṇaḥ śaibyo rājā jaghāna //
AB, 8, 24, 2.0 na ha apurohitasya rājño devā annam adanti tasmād rājā yakṣyamāṇo brāhmaṇam purodadhīta devā me 'nnam adann iti //
AB, 8, 24, 3.0 agnīn eṣa svargyān rājoddharate yat purohitam //
AB, 8, 24, 6.0 agnir eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 25, 1.0 agnir eṣa vaiśvānaraḥ pañcamenir yat purohitas tābhī rājānam parigṛhya tiṣṭhati samudra iva bhūmim //
AB, 8, 26, 3.0 sapatnā vai dviṣanto bhrātṛvyā janyāni tān eva tac chuṣmeṇa vīryeṇādhitiṣṭhati //
AB, 8, 26, 4.0 bṛhaspatiṃ yaḥ subhṛtam bibhartīti bṛhaspatir ha vai devānām purohitas tam anv anye manuṣyarājñām purohitā bṛhaspatiṃ yaḥ subhṛtam bibhartīti yad āha purohitaṃ yaḥ subhṛtaṃ bibhartīty eva tad āha //
AB, 8, 26, 6.0 sa it kṣeti sudhita okasi sva iti gṛhā okaḥ sveṣv eva tad gṛheṣu suhito vasati //
AB, 8, 26, 7.0 tasmā iᄆā pinvate viśvadānīm ity annaṃ iᄆānnam evāsmā etad ūrjasvac chaśvad bhavati //
AB, 8, 26, 8.0 tasmai viśaḥ svayam evā namanta iti rāṣṭrāṇi vai viśo rāṣṭrāṇy evainaṃ tat svayam upanamanti //
AB, 8, 26, 10.0 apratīto jayati saṃ dhanānīti rāṣṭrāṇi vai dhanāni tāny apratīto jayati //
AB, 8, 26, 11.0 pratijanyāny uta yā sajanyeti sapatnā vai dviṣanto bhrātṛvyā janyāni tān apratīto jayati //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 28, 1.0 athāto brahmanaḥ parimaro yo ha vai brahmaṇaḥ parimaraṃ veda pary enaṃ dviṣanto bhrātṛvyāḥ pari sapatnā mriyante //
AB, 8, 28, 2.0 ayaṃ vai brahma yo 'yam pavate tam etāḥ pañca devatāḥ parimriyante vidyud vṛṣṭiś candramā ādityo 'gniḥ //
AB, 8, 28, 3.0 vidyud vai vidyutya vṛṣṭim anupraviśati sāntardhīyate tāṃ na nirjānanti //
AB, 8, 28, 4.0 yadā vai mriyate 'thāntardhīyate 'thaināṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 7.0 vṛṣṭir vai vṛṣṭvā candramasam anupraviśati sāntardhīyate tāṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād vṛṣṭer maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 11.0 tā etā devatā ata eva punar jāyante //
AB, 8, 28, 13.0 agner ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 14.0 ādityād vai candramā jāyate taṃ dṛṣṭvā brūyāc candramā jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 15.0 candramaso vai vṛṣṭir jāyate tāṃ dṛṣṭvā brūyād vṛṣṭir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
AB, 8, 28, 16.0 vṛṣṭer vai vidyuj jāyate tāṃ dṛṣṭvā brūyād vidyuj jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 1, 1, 1.1 ātmā idam eka evāgra āsīt /
AU, 1, 2, 2.2 tā abruvan na vai no 'yam alam iti /
AU, 1, 2, 2.4 tā abruvan na vai no 'yam alam iti //
AU, 1, 3, 2.3 yā vai sā mūrtir ajāyatānnaṃ vai tat //
AU, 1, 3, 2.3 yā vai sā mūrtir ajāyatānnaṃ vai tat //
AU, 1, 3, 10.4 annāyur eṣa yad vāyuḥ //
AU, 1, 3, 14.2 idandro ha vai nāma /
Atharvaprāyaścittāni
AVPr, 1, 1, 8.0 prāṇā ete yajamānasyādhyātmaṃ nidhīyante yad agnayaḥ //
AVPr, 1, 1, 12.0 prāṇān eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti //
AVPr, 1, 1, 15.0 tūṣṇīṃ vai śreyāṃsam ākāṅkṣanti //
AVPr, 1, 1, 19.0 mṛtyuṃ vai pāpmānaṃ chāyāṃ tarati //
AVPr, 1, 3, 1.0 atha yo 'gnihotreṇodeti svargaṃ eṣa lokaṃ yajamānam abhivahati //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 1, 5, 8.0 etena ha asya saṃtvaramāṇasyāhavanīyagārhapatyau pāpmānam apahataḥ //
AVPr, 1, 5, 17.0 yad vai yajñasya viriṣṭaṃ tad vaiṣṇavaṃ //
AVPr, 1, 5, 19.0 yajñasya ṛddhiḥ //
AVPr, 2, 2, 8.0 kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ //
AVPr, 2, 3, 6.0 kṛtasya vai prāyaścittir bhavatīti lāṅgaliḥ //
AVPr, 2, 4, 12.0 bhayaṃ eṣā yajamānasya prakhyāyopaviśati //
AVPr, 2, 5, 17.0 tad vai purāṇam abhinavaṃ stṛṇīṣva vāsaḥ praśastaṃ prati me gṛhāṇeti //
AVPr, 2, 6, 10.0 ete ha vai devānām ṛtvijaḥ //
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
AVPr, 2, 8, 4.0 asarvaṃ etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ vā etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 2, 8, 4.0 asarvaṃ vā etat payo yad anyavatsāyā goḥ śūdradugdhāyā vāsarvaṃ etad agnihotraṃ yan mṛtasyāgnihotram //
AVPr, 2, 9, 4.0 ete vai devaspṛtayaḥ //
AVPr, 2, 9, 12.0 yo eṣa prapatito bhavati tad yad enam adhigaccheyur atha tena yajeta //
AVPr, 2, 9, 39.0 bahir evaṃ bhavanti te no vaite //
AVPr, 3, 4, 15.0 tasya ha agnir hotāsīt //
AVPr, 3, 4, 19.0 pṛthivī ṛcām āyatanam //
AVPr, 3, 4, 20.0 agnir jyotir antarikṣaṃ vai yajuṣām āyatanam //
AVPr, 3, 4, 21.0 vāyur jyotir dyaur vai sāmnām āyatanam //
AVPr, 3, 6, 8.0 jarāmaryaṃ etat sattraṃ yad agnihotram //
AVPr, 3, 9, 4.0 na ṛtvijāṃ caikam iva //
AVPr, 3, 9, 14.0 yadi sauviṣtakṛtyā pracaranti khalu vai yadi bahūni vā sruveṇa yathāvadānenātikrāmet //
AVPr, 6, 8, 3.1 trayastriṃśad vai yajñasya tanvaḥ /
Atharvaveda (Paippalāda)
AVP, 1, 44, 4.1 trayo vai smaḥ sakhāyo babhruko nakulas tvat /
AVP, 1, 59, 3.1 ahaṃ veda yathāsitha gurvikā nāma asi /
AVP, 1, 60, 4.1 ut tiṣṭha mama idaṃ na tavehāpi kiṃ cana /
AVP, 1, 69, 1.2 sa vai sapatnānāṃ sabhā avālapsyo anāśayat //
AVP, 1, 69, 4.2 sa vai sapatnān ā datte sa enaṃ pātu viśvataḥ sa enaṃ jarase nayāt //
AVP, 1, 79, 3.1 āroho nāma asi sahasvān ud ajāyathāḥ /
AVP, 1, 79, 4.1 rājā asi bhūtānām ṛṣabho vīrudhāṃ patiḥ /
AVP, 1, 98, 4.1 ahaṃ vai tvad uttarāsmy adha tvam upadhir mama /
AVP, 1, 112, 3.1 veda vai vāṃ nāmadheyaṃ jigīvāṁ aparājitam /
AVP, 4, 17, 1.2 śarkoṭo nāma asi kutas tvaṃ viṣavān asaḥ //
AVP, 4, 22, 1.1 ahaṃ indramātaram indrojām indrabhrātaram /
AVP, 4, 24, 2.1 veda vai te takman nāmāgniṣ ṭvaṃ nāmāsi /
AVP, 5, 6, 1.1 sapta sūryā divam anupraviṣṭās tān pathā anv eti dakṣiṇāvān /
AVP, 5, 14, 4.2 tābhyāṃ vai svar ābhṛtaṃ tenādhipatir ucyase //
AVP, 5, 18, 9.1 āpa id u bheṣajīr āpo amīvacātanīḥ /
AVP, 12, 1, 6.2 pra tāni takmane brūmo anyakṣetrāṇi imā //
AVP, 12, 2, 3.2 pra tāni takmane brūmo anyakṣetrāṇi imā //
AVP, 12, 9, 1.1 yo vai vaśāṃ devayate pacate vāhutām amā /
Atharvaveda (Śaunaka)
AVŚ, 3, 7, 5.1 āpa id u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 4, 11, 11.1 dvādaśa etā rātrīr vratyā āhuḥ prajāpateḥ /
AVŚ, 4, 11, 11.2 tatropa brahma yo veda tad anaḍuho vratam //
AVŚ, 4, 19, 6.2 tad vai tato vidhūpāyat pratyak kartāram ṛcchatu //
AVŚ, 5, 5, 1.2 silācī nāma asi sā devānām asi svasā //
AVŚ, 5, 5, 3.2 jayantī pratyātiṣṭhantī sparaṇī nāma asi //
AVŚ, 5, 5, 6.2 rutaṃ gacchāsi niṣkṛte niṣkṛtir nāma asi //
AVŚ, 5, 17, 10.1 punar vai devā adaduḥ punar manuṣyā adaduḥ /
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 5, 18, 14.1 agnir vai naḥ padavāyaḥ somo dāyāda ucyate /
AVŚ, 5, 19, 5.2 kṣīraṃ yad asyāḥ pīyate tad vai pitṛṣu kilbiṣam //
AVŚ, 5, 19, 8.1 tad vai rāṣṭram ā sravati nāvaṃ bhinnām ivodakam /
AVŚ, 5, 19, 12.2 tad vai brahmajya te devā upastaraṇam abruvan //
AVŚ, 5, 19, 13.2 taṃ vai brahmajya te devā apāṃ bhāgam adhārayan //
AVŚ, 5, 19, 14.2 taṃ vai brahmajya te devā apāṃ bhāgam adhārayan //
AVŚ, 6, 11, 1.2 tad vai putrasya vedanaṃ tat strīṣv ā bharāmasi //
AVŚ, 6, 11, 2.1 puṃsi vai reto bhavati tat striyām anu ṣicyate /
AVŚ, 6, 11, 2.2 tad vai putrasya vedanaṃ tat prajāpatir abravīt //
AVŚ, 6, 44, 3.2 viṣāṇakā nāma asi pitṝṇāṃ mūlād utthitā vātīkṛtanāśanī //
AVŚ, 6, 49, 2.1 meṣa iva vai saṃ ca vi corv acyase yad uttaradrāv uparaś ca khādataḥ /
AVŚ, 6, 57, 1.1 idam id u bheṣajam idaṃ rudrasya bheṣajam /
AVŚ, 6, 91, 3.1 āpa id u bheṣajīr āpo amīvacātanīḥ /
AVŚ, 7, 12, 2.1 vidma te sabhe nāma nariṣṭā nāma asi /
AVŚ, 7, 76, 5.1 vidma vai te jāyānya jānaṃ yato jāyānya jāyase /
AVŚ, 7, 81, 3.1 somasyāṃśo yudhāṃ pate 'nūno nāma asi /
AVŚ, 7, 88, 1.1 apehy arir asy arir asi viṣe viṣam apṛkthā viṣam id vā apṛkthāḥ /
AVŚ, 7, 88, 1.1 apehy arir asy arir vā asi viṣe viṣam apṛkthā viṣam id apṛkthāḥ /
AVŚ, 8, 2, 24.2 na vai tatra mriyante no yanti adhamaṃ tamaḥ //
AVŚ, 8, 2, 25.1 sarvo vai tatra jīvati gaur aśvaḥ puruṣaḥ paśuḥ /
AVŚ, 8, 4, 13.1 na u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
AVŚ, 8, 5, 16.1 ayam id vai pratīvarta ojasvān saṃjayo maṇiḥ /
AVŚ, 8, 10, 1.1 virāḍ idam agra āsīt tasyā jātāyāḥ sarvam abibhed iyam evedaṃ bhaviṣyatīti //
AVŚ, 9, 1, 22.1 yo vai kaśāyāḥ sapta madhūni veda madhumān bhavati /
AVŚ, 9, 2, 24.1 na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ /
AVŚ, 9, 5, 20.1 ajo idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 9, 5, 21.2 eṣa aparimito yajño yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 31.1 yo vai naidāghaṃ nāmartuṃ veda /
AVŚ, 9, 5, 31.2 eṣa vai naidāgho nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 9, 5, 32.1 yo vai kurvantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 32.3 eṣa vai kurvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 33.1 yo vai saṃyantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 33.3 eṣa vai saṃyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 34.1 yo vai pinvantaṃ nāmartum veda /
AVŚ, 9, 5, 34.3 eṣa vai pinvan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 35.1 yo udyantaṃ nāmartuṃ veda /
AVŚ, 9, 5, 35.3 eṣa udyan nāmartur yad ajaḥ pañcaudanaḥ //
AVŚ, 9, 5, 36.1 yo abhibhuvaṃ nāmartuṃ veda /
AVŚ, 9, 5, 36.3 eṣa abhibhūr nāmartur yad ajaḥ pañcaudanaḥ /
AVŚ, 9, 6, 18.1 yajamānabrāhmaṇaṃ etad atithipatiḥ kurute yad āhāryāṇi prekṣata idaṃ bhūyā3 idā3m iti //
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 9, 6, 25.1 sarvo eṣa jagdhapāpmā yasyānnam aśnanti //
AVŚ, 9, 6, 26.1 sarvo eṣo 'jagdhapāpmā yasyānnam nāśnanti //
AVŚ, 9, 6, 27.1 sarvadā eṣa yuktagrāvārdrapavitro vitatādhvara āhṛtayajñakratur ya upaharati //
AVŚ, 9, 6, 28.1 prājāpatyo etasya yajño vitato ya upaharati //
AVŚ, 9, 6, 29.1 prajāpater eṣa vikramān anuvikramate ya upaharati //
AVŚ, 9, 6, 31.1 iṣṭaṃ ca eṣa pūrtaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 32.1 payaś ca eṣa rasaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 33.1 ūrjāṃ ca eṣa sphātiṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 34.1 prajāṃ eṣa paśūṃś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 35.1 kīrtiṃ eṣa yaśaś ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 36.1 śriyaṃ eṣa saṃvidaṃ ca gṛhāṇām aśnāti yaḥ pūrvo 'tither aśnāti //
AVŚ, 9, 6, 37.1 eṣa atithir yacchrotriyas tasmāt pūrvo nāśnīyāt //
AVŚ, 9, 6, 39.1 etad u svādīyo yad adhigavaṃ kṣīraṃ vā māṃsaṃ vā tad eva nāśnīyāt //
AVŚ, 9, 6, 53.1 yad atithipatir atithīn pariviṣya gṛhān upodaity avabhṛtham eva tad upāvaiti //
AVŚ, 9, 7, 25.0 etad vai viśvarūpaṃ sarvarūpaṃ gorūpam //
AVŚ, 10, 1, 29.1 anāgohatyā vai bhīmā kṛtye mā no gām aśvaṃ puruṣaṃ vadhīḥ /
AVŚ, 10, 2, 27.1 tad atharvaṇaḥ śiro devakośaḥ samubjitaḥ /
AVŚ, 10, 2, 29.1 yo vai tāṃ brahmaṇo vedāmṛtenāvṛtāṃ puram /
AVŚ, 10, 2, 30.1 na vai tam cakṣur jahāti na prāṇo jarasaḥ purā /
AVŚ, 10, 2, 32.2 tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ //
AVŚ, 10, 4, 15.2 sa vai svajasya jambhana ubhayor vṛścikasya ca //
AVŚ, 10, 4, 24.1 taudī nāmāsi kanyā ghṛtācī nāma asi /
AVŚ, 10, 7, 24.2 yo vai tān vidyāt pratyakṣaṃ sa brahmā veditā syāt //
AVŚ, 10, 7, 27.2 tān vai trayastriṃśad devān eke brahmavido viduḥ //
AVŚ, 10, 7, 41.2 sa vai guhyaḥ prajāpatiḥ //
AVŚ, 10, 8, 20.1 yo vai te vidyād araṇī yābhyāṃ nirmathyate vasu /
AVŚ, 10, 8, 31.1 avir vai nāma devatartenāste parīvṛtā /
AVŚ, 10, 8, 43.2 tasmin yad yakṣam ātmanvat tad vai brahmavido viduḥ //
AVŚ, 10, 10, 31.2 te vai bradhnasya viṣṭapi payo asyā upāsate //
AVŚ, 11, 3, 32.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 32.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 33.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 33.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 34.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 34.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 35.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 35.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 36.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 36.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 37.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 37.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 38.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 38.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 39.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 39.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 40.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 40.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 41.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 41.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 42.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 42.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 43.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 43.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 44.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 44.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 45.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 45.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 46.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 46.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 47.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 47.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 48.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 48.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 49.3 taṃ ahaṃ nārvāñcaṃ na parāñcaṃ na pratyañcam /
AVŚ, 11, 3, 49.6 eṣa odanaḥ sarvāṅgaḥ sarvaparuḥ sarvatanūḥ /
AVŚ, 11, 3, 50.1 etad vai bradhnasya viṣṭapaṃ yad odanaḥ //
AVŚ, 11, 3, 52.1 etasmād odanāt trayastriṃśataṃ lokān niramimīta prajāpatiḥ //
AVŚ, 11, 4, 5.2 paśavas tat pramodante maho vai no bhaviṣyati //
AVŚ, 11, 4, 6.2 āyur vai naḥ prātītaraḥ sarvā naḥ surabhīr akaḥ //
AVŚ, 11, 6, 11.1 saptaṛṣīn idaṃ brūmo 'po devīḥ prajāpatim /
AVŚ, 11, 8, 3.2 yo vai tān vidyāt pratyakṣaṃ sa vā adya mahad vadet //
AVŚ, 11, 8, 3.2 yo vai tān vidyāt pratyakṣaṃ sa adya mahad vadet //
AVŚ, 11, 8, 4.2 vyānodānau vāṅ manas te ākūtim āvahan //
AVŚ, 11, 8, 7.2 yo vai tāṃ vidyān nāmathā sa manyeta purāṇavit //
AVŚ, 11, 8, 19.1 svapno vai tandrīr nirṛtiḥ pāpmāno nāma devatāḥ /
AVŚ, 11, 8, 21.1 bhūtiś ca abhūtiś ca rātayo 'rātayaś ca yāḥ /
AVŚ, 11, 8, 22.1 nindāś ca anindāś ca yac ca hanteti neti ca /
AVŚ, 11, 8, 23.1 vidyāś ca avidyāś ca yac cānyad upadeśyam /
AVŚ, 11, 8, 32.1 tasmād vai vidvān puruṣam idaṃ brahmeti manyate /
AVŚ, 12, 2, 51.2 te anyeṣāṃ kumbhīṃ paryādadhati sarvadā //
AVŚ, 12, 4, 47.1 trīṇi vai vaśājātāni viliptī sūtavaśā vaśā /
AVŚ, 12, 4, 49.2 etābhir ṛgbhir bhedaṃ tasmād vai sa parābhavat //
AVŚ, 12, 5, 17.0 tasmād vai brāhmaṇānāṃ gaur durādharṣā vijānatā //
AVŚ, 12, 5, 47.0 kṣipraṃ vai tasyāhanane gṛdhrāḥ kurvata ailabam //
AVŚ, 12, 5, 48.0 kṣipraṃ vai tasyādahanaṃ parinṛtyanti keśinīr āghnānāḥ pāṇinorasi kurvāṇāḥ pāpam ailabam //
AVŚ, 12, 5, 49.0 kṣipraṃ vai tasya vāstuṣu vṛkāḥ kurvata ailabam //
AVŚ, 12, 5, 50.0 kṣipraṃ vai tasya pṛcchanti yat tad āsī3d idaṃ nu tā3d iti //
AVŚ, 13, 4, 29.0 sa ahno 'jāyata tasmād ahar ajāyata //
AVŚ, 13, 4, 30.0 sa vai rātryā ajāyata tasmād rātrir ajāyata //
AVŚ, 13, 4, 31.0 sa antarikṣād ajāyata tasmād antarikṣam ajāyata //
AVŚ, 13, 4, 32.0 sa vai vāyor ajāyata tasmād vāyur ajāyata //
AVŚ, 13, 4, 33.0 sa vai divo 'jāyata tasmād dyaur adhi ajāyata //
AVŚ, 13, 4, 34.0 sa vai digbhyo 'jāyata tasmād diśo 'jāyanta //
AVŚ, 13, 4, 35.0 sa vai bhūmer ajāyata tasmād bhūmir ajāyata //
AVŚ, 13, 4, 36.0 sa agner ajāyata tasmād agnir ajāyata //
AVŚ, 13, 4, 37.0 sa adbhyo 'jāyata tasmād āpo 'jāyanta //
AVŚ, 13, 4, 38.0 sa ṛgbhyo 'jāyata tasmād ṛco 'jāyanta //
AVŚ, 13, 4, 39.0 sa vai yajñād ajāyata tasmād yajño 'jāyata //
AVŚ, 15, 2, 1.3 bṛhate ca vai sa rathantarāya cādityebhyaś ca viśvebhyaś ca devebhya āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.3 yajñāyajñiyāya ca vai sa vāmadevyāya ca yajñāya ca yajamānāya ca paśubhyaś cāvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.3 vairūpāya ca vai sa vairājāya cādbhyaś ca varuṇāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.3 śyaitāya ca vai sa naudhasāya ca saptarṣibhyaś ca somāya ca rājña āvṛścate ya evaṃ vidvāṃsaṃ vrātyam upavadati /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 10, 3.0 ato vai brahma ca kṣatraṃ codatiṣṭhatāṃ te abrūtāṃ kaṃ praviśāveti //
AVŚ, 15, 10, 4.0 bṛhaspatim eva brahma praviśatv indraṃ kṣatraṃ tathā iti //
AVŚ, 15, 10, 5.0 ato vai bṛhaspatim eva brahma prāviśad indraṃ kṣatram //
AVŚ, 15, 10, 6.0 iyaṃ u pṛthivī bṛhaspatir dyaur evendraḥ //
AVŚ, 15, 10, 7.0 ayaṃ u agnir brahmāsāv ādityaḥ kṣatram //
AVŚ, 15, 17, 8.0 samānam arthaṃ pariyanti devāḥ saṃvatsaraṃ etad ṛtavo 'nupariyanti vrātyaṃ ca //
AVŚ, 18, 1, 14.1 na u te tanūṃ tanvā saṃ papṛcyāṃ pāpam āhur yaḥ svasāraṃ nigacchāt /
AVŚ, 18, 2, 50.1 idam id u nāparaṃ divi paśyasi sūryam /
AVŚ, 18, 2, 51.1 idam id u nāparaṃ jarasy anyad ito 'param /
AVŚ, 18, 4, 32.2 tāṃ vai yamasya rājye akṣitām upa jīvati //
AVŚ, 18, 4, 60.1 pra etīndur indrasya niṣkṛtiṃ sakhā sakhyur na pra mināti saṃgiraḥ /
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 2.2 tasmād vai śakyaṃ na brūyād brahma mānam akurvatām iti //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 6.1 dīrghasattraṃ eṣa upaiti yo brahmacaryam upaiti sa yāmupayan samidham ādadhāti sā prāyaṇīyātha yāṃ snāsyansodayanīyātha yā antareṇa sattryā evāsya tāḥ //
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 1, 4, 7.6 na ha vai snātvā bhikṣeta api ha vai snātvā bhikṣāṃ caraty api jñātīnām aśanāyāpi pitṝṇām anyābhyaḥ kriyābhyaḥ /
BaudhDhS, 1, 4, 10.1 yathā ha agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 6, 13.1 agnir ha vai hy udakaṃ gṛhṇāti //
BaudhDhS, 1, 10, 21.1 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyam iti śrutiḥ //
BaudhDhS, 1, 10, 25.3 sa vai vārddhuṣiko nāma sarvadharmeṣu garhitaḥ //
BaudhDhS, 1, 10, 34.1 na vai devān pīvaro 'saṃyatātmā rorūyamāṇaḥ kakudī samaśnute /
BaudhDhS, 1, 18, 2.1 brahma vai svaṃ mahimānaṃ brāhmaṇeṣv adadhād adhyayanādhyāpanayajanayājanadānapratigrahasaṃyuktaṃ vedānāṃ guptyai //
BaudhDhS, 1, 18, 17.1 avadhyo vai brāhmaṇaḥ sarvāparādheṣu //
BaudhDhS, 1, 21, 14.1 dvayam u ha vai suśravaso 'nūcānasya reto brāhmaṇasyordhvaṃ nābher adhastād anyat /
BaudhDhS, 2, 2, 27.1 pitṝn eṣa vikrīṇīte yas tilān vikrīṇīte /
BaudhDhS, 2, 2, 27.2 prāṇān eṣa vikrīṇīte yas taṇḍulān vikrīṇīte /
BaudhDhS, 2, 2, 27.3 sukṛtāṃśān eṣa vikrīṇīte yaḥ paṇamāno duhitaraṃ dadāti //
BaudhDhS, 2, 3, 14.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti //
BaudhDhS, 2, 4, 26.2 stuvato duhitā tvaṃ vai yācataḥ pratigṛhṇataḥ /
BaudhDhS, 2, 11, 7.1 svādhyāyo vai brahmayajñaḥ /
BaudhDhS, 2, 11, 7.2 tasya ha etasya brahmayajñasya vāg eva juhūr mana upabhṛc cakṣur dhruvā medhā sruvaḥ satyam avabhṛthaḥ svargo loka udayanam /
BaudhDhS, 2, 11, 7.3 yāvantaṃ ha imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati ya evaṃ vidvān svādhyāyam adhīte /
BaudhDhS, 2, 11, 9.1 tasya ha etasya dharmasya caturdhā bhedam eka āhuḥ /
BaudhDhS, 2, 11, 28.2 prāhlādir ha vai kapilo nāmāsura āsa /
BaudhDhS, 2, 11, 33.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 15, 1.1 atha vai bhavati //
BaudhDhS, 2, 15, 2.2 niraṅguṣṭhaṃ tu yad dattaṃ na tat prīṇāti vai pitṝn //
BaudhDhS, 2, 16, 7.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya iti /
BaudhDhS, 2, 17, 40.1 om iti brahma brahma eṣa jyotir ya eṣa tapaty eṣa vedo ya eṣa tapati vedyam evaitad ya eṣa tapati /
BaudhDhS, 2, 18, 8.4 pañca ete 'gnaya ātmasthāḥ /
BaudhDhS, 2, 18, 23.2 parimitā ṛcaḥ parimitāni sāmāni parimitāni yajūṃṣi /
BaudhDhS, 3, 6, 5.3 ghṛtaṃ yavā madhu yavā āpo amṛtaṃ yavāḥ /
BaudhDhS, 3, 8, 30.1 etena ṛṣaya ātmānaṃ śodhayitvā purā karmāṇy asādhayan /
BaudhDhS, 3, 9, 19.1 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
BaudhDhS, 3, 9, 20.1 tasya ha etasya yajñasya trividha evārambhakālaḥ prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
BaudhDhS, 3, 9, 21.1 taṃ etaṃ prajāpatiḥ saptarṣibhyaḥ provāca saptarṣayo mahājajñave mahājajñur brāhmaṇebhyaḥ /
BaudhDhS, 4, 5, 12.2 āpyāyasveti ca kṣīraṃ dadhikrāvṇeti vai dadhi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 3, 14.1 atha haikeṣāṃ vijñāyate nirṛtigṛhitā vai darvī yad darvyā juhuyān nirṛtyā 'sya yajñaṃ grāhayet tasmāt sruveṇaiva hotavyam iti //
BaudhGS, 2, 1, 4.3 ātmā vai putra nāmāsi saṃjīva śaradaḥ śatam iti //
BaudhGS, 2, 1, 19.3 tābhyo vai mātṛbhyo namo namaḥ iti //
BaudhGS, 2, 5, 42.1 atha haike prāk sāvitryāḥ prāśnāti brahma annamiti vadantaḥ //
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 9, 3.1 vijñāyate yajño eṣa pañcamo yad atithiḥ //
BaudhGS, 2, 9, 23.1 etāni vai sato 'gāre na kṣīyante kadācana iti tān etān paraṃ brahmety ācakṣate //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 3, 2, 2.1 ācāryo vai brahmeti //
BaudhGS, 3, 8, 4.0 samidho vābhyādadhātīti vijñāyate vaiṣṇavā vai vanaspatayaḥ viṣṇoḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 3, 8, 5.0 stutibhiḥ stunvanti brahma vai brahmā brahmaṇaḥ sāyujyaṃ salokatām āpnoti //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
BaudhGS, 3, 13, 4.1 rudrāhutyante ca vijñāyate rudro vai krūro devānāṃ so 'sya tuṣṭaḥ prīto bhavati iti sarvatra chedanabhedanakhanananirasanapitṛrākṣasanairṛtaraudrābhicaraṇīyeṣv apa upaspṛśed iti vijñāyate āpo vai śāntāḥ śāntābhir evāsya śucaṃ śamayati iti brāhmaṇam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 4.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 1, 1, 16.0 yady u vai na saṃnayati barhiḥ pratipad eva bhavati //
BaudhŚS, 1, 4, 3.1 yady u aparistīrṇā bhavanty āhavanīyam evāgre purastāt paristṛṇāty atha dakṣiṇato 'tha paścād athottarataḥ //
BaudhŚS, 1, 5, 6.1 yady u vai nāno bhavati jaghanena gārhapatyaṃ sphyaṃ nidadhāti sphyopari pātrīṃ /
BaudhŚS, 1, 19, 39.0 yady u vai nāno bhavaty utkara evaine sphye vimuñcaty etenaiva mantreṇa //
BaudhŚS, 2, 2, 29.0 chandogabrāhmaṇaṃ yathā vai dakṣiṇaḥ pāṇir evaṃ devayajanam //
BaudhŚS, 2, 3, 30.0 adhvaryur ṛtvijāṃ prathamo yujyate tena stomo yoktavya iti //
BaudhŚS, 16, 1, 7.0 yady u vai pṛthak saṃjānate gṛhapatir eva prathamo manthate //
BaudhŚS, 16, 6, 8.0 tad u āhur na vai yajñaḥ saṃtiṣṭhate yan na vibrūyād iti //
BaudhŚS, 16, 6, 8.0 tad u vā āhur na vai yajñaḥ saṃtiṣṭhate yan na vibrūyād iti //
BaudhŚS, 16, 6, 9.0 vibrūyād iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 6, 21.0 sa u cen manyetāmitakāmo aham asmi yad ṛṅmayaṃ vede yajurmayam eva tad yāv evākṣaryau vedau tau saṃpādayetām iti naitad ādriyeta //
BaudhŚS, 16, 8, 2.0 yady u vai hotā nādhyety anya u hotrāśaṃsī śaṃsati //
BaudhŚS, 16, 8, 12.0 adhivṛkṣasūrya iti vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 9, 3.0 etena ha vai sarpāḥ sasṛpuḥ //
BaudhŚS, 16, 9, 4.0 tato vai te jīrṇās tanūr apāghnateti //
BaudhŚS, 16, 9, 5.0 tad u āhur yo vā apathena pratipadyate sthāṇuṃ vā hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
BaudhŚS, 16, 9, 5.0 tad u vā āhur yo apathena pratipadyate sthāṇuṃ vā hanti gartaṃ vā patati bhreṣaṃ sa nyeti //
BaudhŚS, 16, 9, 8.0 tad u āhuḥ parāṅ iva vā eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
BaudhŚS, 16, 9, 8.0 tad u vā āhuḥ parāṅ iva eṣo 'śāntaḥ panthā yad vaṣaṭkārapathaḥ //
BaudhŚS, 16, 9, 9.0 adhvaryupathenaiva sarpeyur eṣa arvācaḥ parācaḥ svargyaḥ panthā yad adhvaryupatha iti //
BaudhŚS, 16, 12, 1.0 tad u āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ katham asyaitāny ahānīṣṭāny āprītāni paśumanti bhavantīti //
BaudhŚS, 16, 12, 5.0 tad u āhur yad dvādaśa dīkṣā dvādaśopasado dvādaśāhaṃ prasutāḥ kathaṃ dvādaśāhena saṃvatsara āpyata iti //
BaudhŚS, 16, 12, 7.0 etāni ha vai saṃvatsarasya varṣiṣṭhāny ahāni //
BaudhŚS, 16, 13, 7.0 yady u etasyām evaikāṣṭakāyāṃ samāṃ vijijñāsante caturaha eva purastāt phālgunyai vā caitryai vā paurṇamāsyai dīkṣante //
BaudhŚS, 16, 16, 10.0 taddhaitad eke sārasvatavaiṣṇavau grahau gṛhṇanti prāyaṇīyād evāgre 'tirātrād odayanīyāt vāg vai sarasvatī yajño viṣṇus te vācaṃ caiva yajñaṃ ca madhyataḥ parigṛhyānārtā udṛcaṃ gamiṣyāma iti vadantaḥ //
BaudhŚS, 16, 16, 11.0 tad u āhur yad vācā yajñas tāyate tena sarasvaty āptā yad u yajñas tena viṣṇuḥ //
BaudhŚS, 16, 16, 12.0 na vai no brāhmaṇaṃ bhavati //
BaudhŚS, 16, 17, 5.0 te ete paraḥsāmānaḥ purastād vaiṣuvatāt tryaham anvaham itaḥ parāñco gṛhyante upayāmagṛhīto 'si adbhyas tvauṣadhībhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si oṣadhībhyas tvā prajābhyo juṣṭaṃ gṛhṇāmi upayāmagṛhīto 'si prajābhyas tvā prajāpataye juṣṭaṃ gṛhṇāmīti //
BaudhŚS, 16, 19, 14.0 yady u etān nava brāhmaṇavataḥ paśūn na vindanti navaitāni madhyamāni sāṃvatsarikāṇy ahāny aindrāgnapaśūni kurvanti //
BaudhŚS, 16, 26, 3.0 atha vai bhavati //
BaudhŚS, 16, 26, 6.0 tredhāvibhaktaṃ vai trirātre sahasram //
BaudhŚS, 16, 27, 4.0 atha vai bhavati //
BaudhŚS, 16, 27, 7.0 atha vai bhavati //
BaudhŚS, 16, 27, 10.0 atha vai bhavati //
BaudhŚS, 16, 27, 13.0 atha vai bhavati //
BaudhŚS, 16, 28, 14.0 atha vai bhavati //
BaudhŚS, 16, 28, 20.0 prāṇo vai trivṛd annam //
BaudhŚS, 16, 28, 22.0 prāṇāc ca khalu idam annādyāc ca parigṛhya prajāpatiḥ prājāyata //
BaudhŚS, 18, 1, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 1, 5.0 eṣa ha vai parisrajī yaḥ khalatiḥ parikeśyaḥ //
BaudhŚS, 18, 2, 5.0 sa eṣa naimārjano yajñaḥ //
BaudhŚS, 18, 2, 6.0 sa yathā ha iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha vā eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 2, 6.0 sa yathā ha vā iyaṃ gaireyī nadī nimṛjanty ety evaṃ ha eṣa etena yajñakratuneṣṭvā pāpmānaṃ bhrātṛvyaṃ nimṛjann eti //
BaudhŚS, 18, 2, 9.0 tad u āhur na vai rājasūyābhiṣikto 'nyena yajñakratunābhiṣicyeta //
BaudhŚS, 18, 2, 9.0 tad u vā āhur na vai rājasūyābhiṣikto 'nyena yajñakratunābhiṣicyeta //
BaudhŚS, 18, 4, 5.0 aṣṭau havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty āgneyo vai brāhmaṇa ity etāni //
BaudhŚS, 18, 5, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 6, 3.0 atha vai brāhmaṇaṃ bhavati //
BaudhŚS, 18, 12, 19.0 yathā ha idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha vā eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
BaudhŚS, 18, 12, 19.0 yathā ha vā idaṃ dāvādabhidūnā abhivṛṣṭāḥ punarṇavā oṣadhayaḥ samuttiṣṭhanty evaṃ ha eṣa etena yajñakratuneṣṭvā śuciḥ pūto medhyo bhavati //
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner vā duravagatam avagacchati //
BaudhŚS, 18, 12, 23.0 eṣa ha vai bāhubhyāṃ pāpaṃ karoti yo brāhmaṇāyodyacchate //
BaudhŚS, 18, 12, 25.0 eṣa ha udareṇa pāpaṃ karoti yo 'nāśyānnasyānnam aśnāti //
BaudhŚS, 18, 12, 27.0 eṣa ha vai padbhyāṃ pāpaṃ karoti //
BaudhŚS, 18, 13, 20.0 evaṃ vai mama tad apriyam āsīd yan mā yajñakrator antarāyo vṛṇīṣva nu yatare te putrā jīveyur iti //
BaudhŚS, 18, 15, 13.0 somo etad atiricyamāna iyāya //
BaudhŚS, 18, 15, 14.0 te devā abruvann aptor ayam atyareci tasya ko yāma iti //
BaudhŚS, 18, 15, 17.0 tad u āhur yad acchāvākacamasam anu yajñaḥ saṃtiṣṭhetāntaṃ yajñaṃ gamayet //
BaudhŚS, 18, 15, 20.0 tad u āhuḥ sarvāṇy evāśvināni stutaśastrāṇi syuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 24.0 api vai khalu loke puṇyāha eva karmāṇi cikīrṣante //
BhārGS, 1, 24, 6.3 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
BhārGS, 1, 24, 6.6 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 1, 25, 1.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti //
BhārGS, 2, 1, 10.3 na vai śvetasyādhyācāre 'hir dadaṃśa kāṃcana /
BhārGS, 2, 5, 9.2 tvaddattaṃ vai balaṃ rājye tvatpūrtamiha jīvate /
BhārGS, 2, 18, 4.1 etad ahaḥ snātānāṃ ha eṣa etat tejasā tapati //
BhārGS, 2, 27, 3.1 api vai yadi dūragā bhavantīha haiva vartante //
BhārGS, 3, 14, 19.1 yajño eṣa pañcamo yad atithiḥ //
BhārGS, 3, 15, 8.1 ete vai pañca mahāyajñāḥ satati suprayuktā nayanti paramāṃ gatim //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 4.1 yo adhvaryor gṛhān veda gṛhavān bhavati /
BhārŚS, 1, 3, 4.3 ete adhvaryor gṛhāḥ /
BhārŚS, 7, 23, 12.0 atyaśitā ha etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.1 uṣā aśvasya medhyasya śiraḥ /
BĀU, 1, 1, 2.1 ahar aśvaṃ purastān mahimānvajāyata /
BĀU, 1, 1, 2.5 etau aśvaṃ mahimānāv abhitaḥ saṃbabhūvatuḥ /
BĀU, 1, 2, 1.7 arcate vai me kam abhūd iti /
BĀU, 1, 2, 1.9 kaṃ ha asmai bhavati ya evam etad arkasyārkatvaṃ veda //
BĀU, 1, 2, 2.1 āpo arkaḥ /
BĀU, 1, 2, 5.1 sa aikṣata yadi imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
BĀU, 1, 2, 5.4 sarvaṃ attīti tad aditer adititvam /
BĀU, 1, 2, 6.5 prāṇā vai yaśo vīryam /
BĀU, 1, 2, 7.4 eṣa ha aśvamedhaṃ veda ya enam evaṃ veda /
BĀU, 1, 2, 7.9 eṣa aśvamedho ya eṣa tapati /
BĀU, 1, 3, 2.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 3.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 4.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 5.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 6.5 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 7.3 te 'vidur anena vai na udgātrātyeṣyantīti /
BĀU, 1, 3, 9.1 sā eṣā devatā dūr nāma /
BĀU, 1, 3, 9.3 dūraṃ ha asmān mṛtyur bhavati ya evaṃ veda //
BĀU, 1, 3, 10.1 sā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatya yatrāsāṃ diśām antas tad gamayāṃcakāra /
BĀU, 1, 3, 11.1 sā eṣā devataitāsāṃ devatānāṃ pāpmānaṃ mṛtyum apahatyāthainā mṛtyum atyavahat //
BĀU, 1, 3, 12.1 sā vai vācam eva prathamām atyavahat /
BĀU, 1, 3, 16.4 evaṃ ha enam eṣā devatā mṛtyum ativahati ya evaṃ veda //
BĀU, 1, 3, 18.2 etāvad idaṃ sarvaṃ yad annam /
BĀU, 1, 3, 18.5 te vai mābhisaṃviśateti /
BĀU, 1, 3, 18.8 evaṃ ha enaṃ svā abhisaṃviśanti bhartā svānāṃ śreṣṭhaḥ puraetā bhavaty annādo 'dhipatir ya evaṃ veda /
BĀU, 1, 3, 19.2 prāṇo aṅgānāṃ rasaḥ /
BĀU, 1, 3, 19.3 prāṇo hi aṅgānāṃ rasaḥ /
BĀU, 1, 3, 19.5 eṣa hi aṅgānāṃ rasaḥ //
BĀU, 1, 3, 20.2 vāg vai bṛhatī /
BĀU, 1, 3, 21.2 vāg vai brahma /
BĀU, 1, 3, 22.2 vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam /
BĀU, 1, 3, 23.1 eṣa u udgīthaḥ /
BĀU, 1, 3, 23.2 prāṇo ut prāṇena hīdaṃ sarvam uttabdham /
BĀU, 1, 3, 25.2 tasya vai svara eva svam /
BĀU, 1, 3, 26.2 tasya vai svara eva suvarṇam /
BĀU, 1, 3, 27.2 tasya vai vāg eva pratiṣṭhā /
BĀU, 1, 3, 28.2 sa vai khalu prastotā sāma prastauti /
BĀU, 1, 3, 28.6 mṛtyur asat sad amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 3, 28.8 mṛtyur vai tamo jyotir amṛtaṃ mṛtyor māmṛtaṃ gamayāmṛtaṃ mā kurv ity evaitad āha /
BĀU, 1, 4, 1.7 oṣati ha vai sa taṃ yo 'smāt pūrvo bubhūṣati ya evaṃ veda //
BĀU, 1, 4, 2.5 dvitīyād vai bhayaṃ bhavati //
BĀU, 1, 4, 3.1 sa vai naiva reme /
BĀU, 1, 4, 6.9 etāvad idaṃ sarvam annaṃ caivānnādaś ca /
BĀU, 1, 4, 7.15 yathā ha vai padenānuvinded evaṃ kīrtiṃ ślokaṃ vindate ya evaṃ veda //
BĀU, 1, 4, 10.1 brahma idam agra āsīt /
BĀU, 1, 4, 10.14 yathā ha vai bahavaḥ paśavo manuṣyaṃ bhuñjyur evam ekaikaḥ puruṣo devān bhunakti /
BĀU, 1, 4, 11.1 brahma idam agra āsīd ekam eva /
BĀU, 1, 4, 13.3 iyaṃ vai pūṣā /
BĀU, 1, 4, 14.7 yo vai sa dharmaḥ satyaṃ vai tat /
BĀU, 1, 4, 14.7 yo vai sa dharmaḥ satyaṃ vai tat /
BĀU, 1, 4, 15.5 atha yo ha asmāl lokāt svaṃ lokam adṛṣṭvā praiti sa enam avidito na bhunakti yathā vedo vānanūkto 'nyad vā karmākṛtam /
BĀU, 1, 4, 15.6 yadi ha apy anevaṃvin mahatpuṇyaṃ karma karoti taddhāsyāntataḥ kṣīyata eva /
BĀU, 1, 4, 16.1 atho ayaṃ ātmā sarveṣāṃ bhūtānāṃ lokaḥ /
BĀU, 1, 4, 16.8 yathā ha vai svāya lokāyāriṣṭim icchet evaṃ haivaṃvide sarvadā sarvāṇi bhūtāny ariṣṭim icchanti /
BĀU, 1, 4, 16.9 tad etad viditaṃ mīmāṃsitam //
BĀU, 1, 4, 17.4 etāvān vai kāmaḥ /
BĀU, 1, 5, 1.6 yo vai tām akṣitiṃ veda so 'nnam atti pratīkena /
BĀU, 1, 5, 2.23 puruṣo akṣitiḥ /
BĀU, 1, 5, 2.26 puruṣo akṣitiḥ /
BĀU, 1, 5, 3.8 etanmayo ayam ātmā /
BĀU, 1, 5, 12.8 dvitīyo vai sapatnaḥ /
BĀU, 1, 5, 15.1 yo vai sa saṃvatsaraḥ prajāpatiḥ ṣoḍaśakālo 'yam eva sa yo 'yam evaṃvit puruṣaḥ /
BĀU, 1, 5, 16.5 devaloko vai lokānāṃ śreṣṭhaḥ /
BĀU, 1, 5, 17.4 yad vai kiñcānūktaṃ tasya sarvasya brahmety ekatā /
BĀU, 1, 5, 17.5 ye vai ke ca yajñās teṣāṃ sarveṣāṃ yajña ity ekatā /
BĀU, 1, 5, 17.6 ye vai ke ca lokās teṣāṃ sarveṣāṃ loka ity ekatā /
BĀU, 1, 5, 17.7 etāvad idaṃ sarvam /
BĀU, 1, 5, 18.2 sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati //
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
BĀU, 1, 5, 20.2 sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 20.8 na ha vai devān pāpaṃ gacchati //
BĀU, 1, 5, 21.16 ayaṃ vai naḥ śreṣṭho yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 1, 5, 23.2 prāṇād eṣa udeti prāṇe 'stam eti /
BĀU, 1, 5, 23.4 yad ete 'murhy adhriyanta tad evāpy adya kurvanti /
BĀU, 1, 6, 1.1 trayaṃ idaṃ nāma rūpaṃ karma /
BĀU, 1, 6, 3.10 prāṇo amṛtam /
BĀU, 2, 1, 1.3 sa hovācājātaśatruḥ sahasram etasyāṃ vāci dadmaḥ janako janaka iti vai janā dhāvantīti //
BĀU, 2, 1, 2.3 atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdhā rājeti aham etam upāsa iti /
BĀU, 2, 1, 3.3 bṛhan pāṇḍaravāsāḥ somo rājeti aham etam upāsa iti /
BĀU, 2, 1, 4.3 tejasvīti aham etam upāsa iti /
BĀU, 2, 1, 5.3 pūrṇam apravartīti aham etam upāsa iti /
BĀU, 2, 1, 6.3 indro vaikuṇṭho 'parājitā seneti aham etam upāsa iti /
BĀU, 2, 1, 7.3 viṣāsahir iti aham etam upāsa iti /
BĀU, 2, 1, 8.3 pratirūpa iti aham etam upāsa iti /
BĀU, 2, 1, 9.3 rociṣṇur iti aham etam upāsa iti /
BĀU, 2, 1, 10.3 asur iti aham etam upāsa iti /
BĀU, 2, 1, 11.3 dvitīyo 'napaga iti aham etam upāsa iti /
BĀU, 2, 1, 12.3 mṛtyur iti aham etam upāsa iti /
BĀU, 2, 1, 13.3 ātmanvīti aham etam upāsa iti /
BĀU, 2, 1, 20.3 prāṇā vai satyaṃ teṣām eṣa satyam //
BĀU, 2, 2, 1.1 yo ha vai śiśuṃ sādhānaṃ sapratyādhānaṃ sasthūṇaṃ sadāmaṃ veda sapta ha dviṣato bhrātṛvyān avaruṇaddhi /
BĀU, 2, 2, 3.7 prāṇā vai yaśo viśvarūpam /
BĀU, 2, 2, 3.10 prāṇā ṛṣayaḥ /
BĀU, 2, 2, 4.9 attir ha vai nāmaitad yad atrir iti /
BĀU, 2, 3, 6.3 sakṛdvidyutteva ha asya śrīr bhavati ya evaṃ veda /
BĀU, 2, 3, 6.7 prāṇā vai satyam /
BĀU, 2, 4, 1.1 maitreyīti hovāca yājñavalkyaḥ udyāsyan are 'ham asmāt sthānād asmi /
BĀU, 2, 4, 5.1 sa hovāca na are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 2, 4, 5.2 na are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 2, 4, 5.3 na are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 2, 4, 5.4 na are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.5 na are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 2, 4, 5.6 na are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 2, 4, 5.7 na are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 2, 4, 5.8 na are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 2, 4, 5.9 na are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 2, 4, 5.10 na are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 2, 4, 5.11 ātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi /
BĀU, 2, 4, 5.12 ātmano are darśanena śravaṇena matyā vijñānenedaṃ sarvaṃ viditam //
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 2, 4, 12.3 evaṃ ara idaṃ mahad bhūtam anantam apāraṃ vijñānaghana eva /
BĀU, 2, 4, 13.2 sa hovāca na are 'haṃ mohaṃ bravīmi /
BĀU, 2, 4, 13.3 alaṃ ara idaṃ vijñānāya //
BĀU, 2, 5, 15.1 sa ayam ātmā sarveṣāṃ adhipatiḥ sarveṣāṃ bhūtānāṃ rājā /
BĀU, 2, 5, 16.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 17.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 18.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 18.5 sa ayaṃ puruṣaḥ sarvāsu pūrṣu puriśayaḥ /
BĀU, 2, 5, 19.1 idaṃ vai tan madhu dadhyaṅṅ ātharvaṇo 'śvibhyām uvāca /
BĀU, 2, 5, 19.4 ayaṃ vai harayo 'yaṃ vai daśa ca sahasrāṇi bahūni cānantāni ca /
BĀU, 2, 5, 19.4 ayaṃ vai harayo 'yaṃ vai daśa ca sahasrāṇi bahūni cānantāni ca /
BĀU, 3, 1, 3.3 vāg vai yajñasya hotā /
BĀU, 3, 1, 4.3 cakṣur vai yajñasyādhvaryuḥ /
BĀU, 3, 1, 5.3 prāṇo vai yajñasyodgātā /
BĀU, 3, 1, 6.3 mano vai yajñasya brahmā /
BĀU, 3, 1, 9.5 anantaṃ vai mano 'nantā viśve devāḥ /
BĀU, 3, 2, 2.1 prāṇo vai grahaḥ /
BĀU, 3, 2, 3.1 vāg vai grahaḥ /
BĀU, 3, 2, 4.1 jihvā vai grahaḥ /
BĀU, 3, 2, 5.1 cakṣur vai grahaḥ /
BĀU, 3, 2, 6.1 śrotraṃ vai grahaḥ /
BĀU, 3, 2, 7.1 mano vai grahaḥ /
BĀU, 3, 2, 8.1 hastau vai grahaḥ /
BĀU, 3, 2, 9.1 tvag vai grahaḥ /
BĀU, 3, 2, 10.2 agnir vai mṛtyuḥ so 'pām annam /
BĀU, 3, 2, 12.3 anantaṃ vai nāmānantā viśve devāḥ /
BĀU, 3, 2, 13.7 puṇyo vai puṇyena karmaṇā bhavati pāpaḥ pāpeneti /
BĀU, 3, 3, 2.2 uvāca vai saḥ /
BĀU, 3, 3, 2.3 agacchan vai te tad yatrāśvamedhayājino gacchantīti /
BĀU, 3, 3, 2.5 dvātriṃśataṃ vai devarathāhnyāny ayaṃ lokaḥ /
BĀU, 3, 3, 2.11 evam iva vai sa vāyum eva praśaśaṃsa tasmād vāyur eva vyaṣṭir vāyuḥ samaṣṭiḥ /
BĀU, 3, 4, 2.1 sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati /
BĀU, 3, 5, 1.6 etaṃ vai tam ātmānaṃ viditvā brāhmaṇāḥ putraiṣaṇāyāś ca vittaiṣaṇāyāś ca lokaiṣaṇāyāś ca vyutthāyātha bhikṣācaryaṃ caranti /
BĀU, 3, 6, 1.25 anatipraśnyāṃ vai devatām atipṛcchasi /
BĀU, 3, 7, 1.12 yo vai tat kāpya sūtraṃ vidyāt taṃ cāntaryāmiṇam iti sa brahmavit sa lokavit sa devavit sa vedavit sa ātmavit sa sarvavit /
BĀU, 3, 7, 1.16 veda ahaṃ gautama tat sūtraṃ taṃ cāntaryāmiṇam iti /
BĀU, 3, 7, 1.17 yo idaṃ kaśca brūyād veda vedeti yathā vettha tathā brūhīti //
BĀU, 3, 7, 2.1 sa hovāca vāyur vai gautama tat sūtram /
BĀU, 3, 7, 2.2 vāyunā vai gautama sūtreṇāyaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni saṃdṛbdhāni bhavanti /
BĀU, 3, 7, 2.3 tasmād vai gautama puruṣaṃ pretam āhur vyasraṃsiṣatāsyāṅgānīti /
BĀU, 3, 8, 1.3 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
BĀU, 3, 8, 9.1 etasya akṣarasya praśāsane gārgi sūryacandramasau vidhṛtau tiṣṭhataḥ /
BĀU, 3, 8, 9.2 etasya akṣarasya praśāsane gārgi dyāvāpṛthivyau vidhṛte tiṣṭhataḥ /
BĀU, 3, 8, 9.3 etasya akṣarasya praśāsane gārgi nimeṣā muhūrtā ahorātrāṇy ardhamāsā māsā ṛtavaḥ saṃvatsarā iti vidhṛtās tiṣṭhanti /
BĀU, 3, 8, 9.4 etasya akṣarasya praśāsane gārgi prācyo 'nyā nadyaḥ syandante śvetebhyaḥ parvatebhyaḥ pratīcyo 'nyā yāṃ yāṃ ca diśam anu /
BĀU, 3, 8, 9.5 etasya akṣarasya praśāsane gārgi manuṣyāḥ praśaṃsanti yajamānaṃ devā darvīṃ pitaro 'nvāyattāḥ //
BĀU, 3, 8, 10.1 yo etad akṣaram gārgy aviditvāsmiṃlloke juhoti yajate tapas tapyate bahūni varṣasahasrāṇy antavad evāsya tad bhavati /
BĀU, 3, 8, 10.2 yo etad akṣaram aviditvā gārgy aviditvāsmāllokāt praiti sa kṛpaṇaḥ /
BĀU, 3, 8, 11.1 tad etad akṣaraṃ gārgy adṛṣṭaṃ draṣṭraśrutaṃ śrotramataṃ mantravijñātaṃ vijñātṛ /
BĀU, 3, 8, 12.2 na vai jātu yuṣmākam imaṃ kaścid brahmodyaṃ jeteti /
BĀU, 3, 9, 5.2 dvādaśa vai māsāḥ saṃvatsarasyaita ādityāḥ /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 10.2 yājñavalkya veda ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.1 kāma eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 11.2 yājñavalkya veda ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.1 rūpāṇy eva yasyāyatanaṃ cakṣur loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 12.2 yājñavalkya veda ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.1 ākāśa eva yasyāyatanaṃ śrotraṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 13.2 yājñavalkya veda ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.1 tama eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 14.2 yājñavalkya veda ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.1 rūpāṇy eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 15.2 yājñavalkya veda ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.1 āpa eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 16.2 yājñavalkya veda ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.1 reta eva yasyāyatanaṃ hṛdayaṃ loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 17.2 yājñavalkya veda ahaṃ taṃ puruṣaṃ sarvasyātmanaḥ parāyaṇaṃ yam āttha /
BĀU, 3, 9, 32.2 dhānāruha iva vai vṛkṣo 'ñjasā pretya sambhavaḥ //
BĀU, 4, 1, 2.2 abravīn me jitvā śailiniḥ vāg vai brahmeti /
BĀU, 4, 1, 2.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchailinir abravīd vāg vai brahmeti /
BĀU, 4, 1, 2.7 ekapād etat samrāḍ iti /
BĀU, 4, 1, 2.8 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 2.12 vācā vai samrāḍ bandhuḥ prajñāyate /
BĀU, 4, 1, 2.14 vāg vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 3.3 prāṇo vai brahmeti /
BĀU, 4, 1, 3.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchaulbāyano 'bravīt prāṇo vai brahmeti /
BĀU, 4, 1, 3.8 ekapād etat samrāḍ iti /
BĀU, 4, 1, 3.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 3.14 prāṇasya vai samrāṭ kāmāyāyājyaṃ yājayati /
BĀU, 4, 1, 3.17 prāṇo vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 4.3 cakṣur vai brahmeti /
BĀU, 4, 1, 4.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad vārṣṇo 'bravīc cakṣur vai brahmeti /
BĀU, 4, 1, 4.8 ekapād etat samrāḍ iti /
BĀU, 4, 1, 4.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 4.14 cakṣuṣā vai samrāṭ paśyantam āhur adrākṣīr iti /
BĀU, 4, 1, 4.16 cakṣur vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 5.3 śrotraṃ vai brahmeti /
BĀU, 4, 1, 5.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tad bhāradvājo 'bravīcchrotraṃ vai brahmeti /
BĀU, 4, 1, 5.8 ekapād etat samrāḍ iti /
BĀU, 4, 1, 5.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 5.13 tasmād vai samrāḍ api yāṃ kāṃ ca diśaṃ gacchati naivāsyā antaṃ gacchati /
BĀU, 4, 1, 5.15 diśo vai samrāṭ śrotram /
BĀU, 4, 1, 5.16 śrotraṃ vai samrāṭ paramaṃ brahma /
BĀU, 4, 1, 6.2 abravīn me satyakāmo jābālaḥ mano vai brahmeti /
BĀU, 4, 1, 6.3 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā taj jābālo 'bravīn mano vai brahmeti /
BĀU, 4, 1, 6.7 ekapād etat samrāḍ iti /
BĀU, 4, 1, 6.8 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 6.11 mana eva samrāḍ iti hovāca manasā vai samrāṭ striyam abhiharyati tasyāṃ pratirūpaḥ putro jāyate /
BĀU, 4, 1, 6.13 mano vai samrāṭ paramaṃ brahma nainaṃ mano jahāti sarvāṇy enaṃ bhūtāny abhikṣaranti devo bhūtvā devān apyeti ya evaṃ vidvān etad upāste /
BĀU, 4, 1, 7.3 hṛdayaṃ vai brahmeti /
BĀU, 4, 1, 7.4 yathā mātṛmān pitṛmān ācāryavān brūyāt tathā tacchākalyo 'bravīddhṛdayaṃ vai brahmeti /
BĀU, 4, 1, 7.8 ekapād etat samrāḍ iti /
BĀU, 4, 1, 7.9 sa vai no brūhi yājñavalkya /
BĀU, 4, 1, 7.14 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānām āyatanam /
BĀU, 4, 1, 7.15 hṛdayaṃ vai samrāṭ sarveṣāṃ bhūtānāṃ pratiṣṭhā /
BĀU, 4, 1, 7.17 hṛdayaṃ vai samrāṭ paramaṃ brahma /
BĀU, 4, 2, 1.3 sa hovāca yathā vai samrāṇ mahāntam adhvānam eṣyan rathaṃ vā nāvaṃ vā samādadītaivam evaitābhir upaniṣadbhiḥ samāhitātmāsi /
BĀU, 4, 2, 1.6 atha vai te 'haṃ tad vakṣyāmi yatra gamiṣyasīti /
BĀU, 4, 2, 2.1 indho ha vai nāmaiṣa yo 'yaṃ dakṣiṇe 'kṣan puruṣaḥ /
BĀU, 4, 2, 2.2 taṃ etam indhaṃ santam indra ity ācakṣate parokṣeṇaiva /
BĀU, 4, 2, 3.7 etābhir etad āsravad āsravati /
BĀU, 4, 2, 4.14 abhayaṃ vai janaka prāpto 'sīti hovāca yājñavalkyaḥ /
BĀU, 4, 3, 5.4 tasmād vai samrāḍ api yatra svaḥ pāṇir na vinirjñāyate 'tha yatra vāg uccaraty upaiva tatra nyetīti /
BĀU, 4, 3, 8.1 sa ayaṃ puruṣo jāyamānaḥ śarīram abhisaṃpadyamānaḥ pāpmabhiḥ saṃsṛjyate /
BĀU, 4, 3, 9.1 tasya etasya puruṣasya dve eva sthāne bhavataḥ idaṃ ca paralokasthānaṃ ca /
BĀU, 4, 3, 15.1 sa eṣa etasmin saṃprasāde ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāyaiva /
BĀU, 4, 3, 16.1 sa eṣa etasmin svapne ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva /
BĀU, 4, 3, 17.1 sa eṣa etasmin buddhānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati svapnāntāyaiva //
BĀU, 4, 3, 20.1 tā asyaitā hitā nāma nāḍyo yathā keśaḥ sahasradhā bhinnas tāvatāṇimnā tiṣṭhanti śuklasya nīlasya piṅgalasya haritasya lohitasya pūrṇāḥ /
BĀU, 4, 3, 21.1 tad asyaitad aticchando 'pahatapāpmābhayaṃ rūpam /
BĀU, 4, 3, 21.3 tad asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
BĀU, 4, 3, 23.1 yad vai tan na paśyati paśyan vai tan na paśyati /
BĀU, 4, 3, 23.1 yad vai tan na paśyati paśyan vai tan na paśyati /
BĀU, 4, 3, 24.1 yad vai tan na jighrati jighran vai tan na jighrati /
BĀU, 4, 3, 24.1 yad vai tan na jighrati jighran vai tan na jighrati /
BĀU, 4, 3, 25.1 yad vai tan na rasayati rasayan vai tan na rasayati /
BĀU, 4, 3, 25.1 yad vai tan na rasayati rasayan vai tan na rasayati /
BĀU, 4, 3, 26.1 yad vai tan na vadati vadan vai tan na vadati /
BĀU, 4, 3, 26.1 yad vai tan na vadati vadan vai tan na vadati /
BĀU, 4, 3, 27.1 yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti /
BĀU, 4, 3, 27.1 yad vai tan na śṛṇoti śṛṇvan vai tan na śṛṇoti /
BĀU, 4, 3, 28.1 yad vai tan na manute manvāno vai tan na manute /
BĀU, 4, 3, 28.1 yad vai tan na manute manvāno vai tan na manute /
BĀU, 4, 3, 29.1 yad vai tan na spṛśati spṛśan vai tan na spṛśati /
BĀU, 4, 3, 29.1 yad vai tan na spṛśati spṛśan vai tan na spṛśati /
BĀU, 4, 3, 30.1 yad vai tan na vijānāti vijānan vai tan na vijānāti /
BĀU, 4, 3, 30.1 yad vai tan na vijānāti vijānan vai tan na vijānāti /
BĀU, 4, 3, 31.1 yatra anyad iva syāt tatrānyo 'nyat paśyed anyo 'nyaj jighred anyo 'nyad rasayed anyo 'nyad vaded anyo 'nyacchṛṇuyād anyo 'nyan manvītānyo 'nyat spṛśed anyo 'nyad vijānīyāt //
BĀU, 4, 3, 34.1 sa eṣa etasmin svapnānte ratvā caritvā dṛṣṭvaiva puṇyaṃ ca pāpaṃ ca punaḥ pratinyāyaṃ pratiyony ādravati buddhāntāyaiva //
BĀU, 4, 4, 5.1 sa ayam ātmā brahma vijñānamayo manomayo prāṇamayaś cakṣurmayaḥ śrotramayaḥ pṛthivīmaya āpomayo vāyumaya ākāśamayas tejomayo 'tejomayaḥ kāmamayo 'kāmamayaḥ krodhamayo 'krodhamayo dharmamayo 'dharmamayaḥ sarvamayaḥ /
BĀU, 4, 4, 21.1 sa eṣa mahān aja ātmā yo 'yaṃ vijñānamayaḥ prāṇeṣu /
BĀU, 4, 4, 23.1 sa eṣa mahān aja ātmānnādo vasudānaḥ /
BĀU, 4, 4, 24.1 sa eṣa mahān aja ātmājaro 'maro 'mṛto 'bhayo brahma /
BĀU, 4, 4, 24.2 abhayaṃ vai brahma /
BĀU, 4, 4, 24.3 abhayaṃ hi vai brahma bhavati ya evaṃ veda //
BĀU, 4, 5, 2.2 pravrajiṣyan are 'ham asmāt sthānād asmi /
BĀU, 4, 5, 5.2 priyā vai khalu no bhavatī satī priyam avṛdhat /
BĀU, 4, 5, 6.2 na are patyuḥ kāmāya patiḥ priyo bhavaty ātmanas tu kāmāya patiḥ priyo bhavati /
BĀU, 4, 5, 6.3 na are jāyāyai kāmāya jāyā priyā bhavaty ātmanas tu kāmāya jāyā priyā bhavati /
BĀU, 4, 5, 6.4 na are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.5 na are vittasya kāmāya vittaṃ priyaṃ bhavaty ātmanas tu kāmāya vittaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.6 na are paśūnāṃ kāmāya paśavaḥ priyaṃ bhavaty ātmanas tu kāmāya paśavaḥ priyaṃ bhavati /
BĀU, 4, 5, 6.7 na are brahmaṇaḥ kāmāya brahma priyaṃ bhavaty ātmanas tu kāmāya brahma priyaṃ bhavati /
BĀU, 4, 5, 6.8 na are kṣatrasya kāmāya kṣatraṃ priyaṃ bhavaty ātmanas tu kāmāya kṣatraṃ priyaṃ bhavati /
BĀU, 4, 5, 6.9 na are lokānāṃ kāmāya lokāḥ priyā bhavanty ātmanas tu kāmāya lokāḥ priyā bhavanti /
BĀU, 4, 5, 6.10 na are devānāṃ kāmāya devāḥ priyā bhavanty ātmanas tu kāmāya devāḥ priyā bhavanti /
BĀU, 4, 5, 6.11 na are vedānāṃ kāmāya vedāḥ priyā bhavanty ātmanas tu kāmāya vedāḥ priyā bhavanti /
BĀU, 4, 5, 6.12 na are bhūtānāṃ kāmāya bhūtāni priyāṇi bhavanty ātmanas tu kāmāya bhūtāni priyāṇi bhavanti /
BĀU, 4, 5, 6.13 na are sarvasya kāmāya sarvaṃ priyaṃ bhavaty ātmanas tu kāmāya sarvaṃ priyaṃ bhavati /
BĀU, 4, 5, 6.14 ātmā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyo maitreyi /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 4, 5, 13.2 evaṃ are 'yam ātmānantaro 'bāhyaḥ kṛtsnaḥ prajñānaghana eva /
BĀU, 4, 5, 14.3 na aham imaṃ vijānāmīti /
BĀU, 4, 5, 14.4 sa hovāca na are 'haṃ mohaṃ bravīmi /
BĀU, 4, 5, 14.5 avināśī are 'yam ātmānucchittidharmā //
BĀU, 5, 4, 1.1 tad vai tad etad eva tad āsa /
BĀU, 5, 10, 1.1 yadā vai puruṣo 'smāllokāt praiti sa vāyum āgacchati /
BĀU, 5, 11, 1.1 etad vai paramaṃ tapo yad vyāhitas tapyate /
BĀU, 5, 11, 1.3 etad vai paramaṃ tapo yaṃ pretam araṇyaṃ haranti /
BĀU, 5, 11, 1.5 etad vai paramaṃ tapo yaṃ pretam agnāv abhyādadhati /
BĀU, 5, 12, 1.3 pūyati annam ṛte prāṇāt /
BĀU, 5, 12, 1.6 śuṣyati vai prāṇa ṛte 'nnāt /
BĀU, 5, 12, 1.13 annaṃ vai vi /
BĀU, 5, 12, 1.16 prāṇo vai ram /
BĀU, 5, 12, 1.18 sarvāṇi ha asmin bhūtāni viśanti /
BĀU, 5, 13, 1.2 prāṇo uktham /
BĀU, 5, 13, 2.2 prāṇo vai yajuḥ /
BĀU, 5, 13, 3.2 prāṇo vai sāma /
BĀU, 5, 13, 4.2 prāṇo vai kṣatram /
BĀU, 5, 13, 4.3 prāṇo hi vai kṣatram /
BĀU, 5, 14, 1.2 aṣṭākṣaraṃ ha ekaṃ gāyatryai padam /
BĀU, 5, 14, 2.2 aṣṭākṣaraṃ ha ekaṃ gāyatryai padam /
BĀU, 5, 14, 3.2 aṣṭākṣaraṃ ha ekaṃ gāyatryai padam /
BĀU, 5, 14, 3.6 yad vai caturthaṃ tat turīyam /
BĀU, 5, 14, 4.2 tad vai tat satye pratiṣṭhitam /
BĀU, 5, 14, 4.3 cakṣur vai satyam /
BĀU, 5, 14, 4.4 cakṣur hi vai satyam /
BĀU, 5, 14, 4.8 tad vai tat satyaṃ bale pratiṣṭhitam /
BĀU, 5, 14, 4.9 prāṇo vai balam /
BĀU, 5, 14, 4.14 prāṇā vai gayāḥ /
BĀU, 5, 14, 5.6 yadi ha apy evaṃvid bahv iva pratigṛhṇāti na haiva tad gāyatryā ekaṃ cana padaṃ prati //
BĀU, 5, 14, 8.1 etaddha vai tajjanako vaideho buḍilam āśvatarāśvim uvāca yan nu ho tad gāyatrīvid abrūthāḥ /
BĀU, 5, 14, 8.5 yadi ha api bahv ivāgnāv abhyādadhati sarvam eva tat saṃdahati /
BĀU, 6, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaśca śreṣṭhaśca svānāṃ bhavati /
BĀU, 6, 1, 1.2 prāṇo vai jyeṣṭhaśca śreṣṭhaśca /
BĀU, 6, 1, 2.1 yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati /
BĀU, 6, 1, 2.2 vāg vai vasiṣṭhā /
BĀU, 6, 1, 3.1 yo ha vai pratiṣṭhāṃ veda pratitiṣṭhati same pratitiṣṭhati durge /
BĀU, 6, 1, 3.2 cakṣur vai pratiṣṭhā /
BĀU, 6, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai padyate yaṃ kāmaṃ kāmayate /
BĀU, 6, 1, 4.2 śrotraṃ vai saṃpat /
BĀU, 6, 1, 5.1 yo ha āyatanaṃ vedāyatanaṃ svānāṃ bhavaty āyatanaṃ janānām /
BĀU, 6, 1, 5.2 mano āyatanam /
BĀU, 6, 1, 6.1 yo ha vai prajātiṃ veda prajāyate ha prajayā paśubhiḥ /
BĀU, 6, 1, 6.2 reto vai prajātiḥ /
BĀU, 6, 1, 13.3 na vai śakṣyāmas tvad ṛte jīvitum iti /
BĀU, 6, 1, 14.1 sā ha vāg uvāca yad ahaṃ vasiṣṭhāsmi tvaṃ tadvasiṣṭho 'sīti /
BĀU, 6, 1, 14.2 yad ahaṃ pratiṣṭhāsmi tvaṃ tatpratiṣṭho 'sīti cakṣuḥ /
BĀU, 6, 1, 14.3 yad ahaṃ saṃpad asmi tvaṃ tatsaṃpad asīti śrotram /
BĀU, 6, 1, 14.4 yad aham āyatanam asmi tvaṃ tadāyatanam asīti manaḥ /
BĀU, 6, 1, 14.5 yad ahaṃ prajātir asmi tvaṃ tatprajātir asīti retaḥ /
BĀU, 6, 1, 14.9 na ha asyānannaṃ jagdhaṃ bhavati nānannaṃ pratigṛhītaṃ ya evam etad anasyānnaṃ veda /
BĀU, 6, 2, 1.1 śvetaketur āruṇeyaḥ pañcālānāṃ pariṣadam ājagāma /
BĀU, 6, 2, 6.1 sa hovāca daiveṣu vai gautama tad vareṣu /
BĀU, 6, 2, 7.3 sa vai gautama tīrthenecchāsā iti /
BĀU, 6, 2, 9.1 asau vai loko 'gnir gautama /
BĀU, 6, 2, 10.1 parjanyo agnir gautama /
BĀU, 6, 2, 11.1 ayaṃ vai loko 'gnir gautama /
BĀU, 6, 2, 12.1 puruṣo agnir gautama /
BĀU, 6, 2, 13.1 yoṣā agnir gautama /
BĀU, 6, 4, 1.1 eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ /
BĀU, 6, 4, 3.3 sa yāvān ha vai vājapeyena yajamānasya loko bhavati tāvān asya loko bhavati /
BĀU, 6, 4, 4.1 etaddha sma vai tad vidvān uddālaka āruṇir āha /
BĀU, 6, 4, 4.2 etaddha sma vai tad vidvān nāko maudgalya āha /
BĀU, 6, 4, 4.3 etaddha sma vai tad vidvān kumārahārita āha bahavo maryā brāhmaṇāyanā nirindriyā visukṛto 'smāllokāt prayanti ya idam avidvāṃso 'dhopahāsaṃ carantīti /
BĀU, 6, 4, 4.4 bahu idaṃ suptasya vā jāgrato vā retaḥ skandati //
BĀU, 6, 4, 6.2 śrīr ha eṣā strīṇāṃ yan malodvāsāḥ /
BĀU, 6, 4, 12.10 sa eṣa nirindriyo visukṛto 'smāllokāt praiti yam evaṃvid brāhmaṇaḥ śapati /
BĀU, 6, 4, 28.4 taṃ etam āhuḥ atipitā batābhūḥ /
Chāndogyopaniṣad
ChU, 1, 1, 5.4 tad etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca //
ChU, 1, 1, 6.2 yadā vai mithunau samāgacchata āpayato vai tāv anyonyasya kāmam //
ChU, 1, 1, 6.2 yadā vai mithunau samāgacchata āpayato vai tāv anyonyasya kāmam //
ChU, 1, 1, 7.1 āpayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 1, 8.1 tad etad anujñākṣaram /
ChU, 1, 1, 8.4 samardhayitā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste //
ChU, 1, 2, 1.0 devāsurā ha vai yatra saṃyetire ubhaye prājāpatyās taddha devā udgītham ājahrur anenainān abhibhaviṣyāma iti //
ChU, 1, 2, 14.1 āgātā ha vai kāmānāṃ bhavati ya etad evaṃ vidvān akṣaram udgītham upāste /
ChU, 1, 3, 1.3 udyan eṣa prajābhya udgāyati /
ChU, 1, 3, 1.5 apahantā ha vai bhayasya tamaso bhavati ya evaṃ veda //
ChU, 1, 3, 2.4 tasmād etam imam amuṃ ca udgītham upāsīta //
ChU, 1, 3, 3.2 yad vai prāṇiti sa prāṇaḥ /
ChU, 1, 4, 2.1 devā vai mṛtyor bibhyatas trayīṃ vidyāṃ prāviśan /
ChU, 1, 5, 2.3 bahavo vai te bhaviṣyanti /
ChU, 1, 5, 4.2 prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti //
ChU, 1, 6, 7.4 udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda //
ChU, 1, 8, 1.2 te hocur udgīthe vai kuśalāḥ smo hantodgīthe kathāṃ vadāma iti //
ChU, 1, 8, 6.1 taṃ ha śilakaḥ śālāvatyaś caikitāyanaṃ dālbhyam uvācāpratiṣṭhitaṃ vai kila te dālbhya sāma /
ChU, 1, 8, 8.2 antavad vai kila te śālāvatya sāma /
ChU, 1, 10, 3.4 ucchiṣṭaṃ vai me pītaṃ syād iti hovāca //
ChU, 1, 10, 4.2 na ajīviṣyam imān akhādann iti hovāca /
ChU, 2, 24, 5.4 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 9.4 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 14.1 eṣa vai yajamānasya lokaḥ /
ChU, 2, 24, 15.2 eṣa ha vai yajñasya mātrāṃ veda ya evaṃ veda ya evaṃ veda //
ChU, 3, 1, 1.1 asau ādityo devamadhu /
ChU, 3, 1, 2.5 tā etā ṛcaḥ //
ChU, 3, 1, 4.3 tad etad yad etad ādityasya rohitaṃ rūpam //
ChU, 3, 2, 2.1 tāni etāni yajūṃṣy etaṃ yajurvedam abhyatapan /
ChU, 3, 2, 3.3 tad etad yad etad ādityasya śuklaṃ rūpam //
ChU, 3, 3, 2.1 tāni etāni sāmāny etaṃ sāmavedam abhyatapan /
ChU, 3, 3, 3.3 tad etad yad etad ādityasya kṛṣṇaṃ rūpam //
ChU, 3, 4, 2.1 te ete 'tharvāṅgirasa etad itihāsapurāṇam abhyatapan /
ChU, 3, 4, 3.3 tad etad yad etad ādityasya paraḥkṛṣṇaṃ rūpam //
ChU, 3, 5, 2.1 te ete guhyā ādeśā etad brahmābhyatapan /
ChU, 3, 5, 3.3 tad etad yad etad ādityasya madhye kṣobhata iva //
ChU, 3, 5, 4.1 te ete rasānāṃ rasāḥ /
ChU, 3, 5, 4.4 tāni etāny amṛtānām amṛtāni /
ChU, 3, 6, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 7, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 8, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 9, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 10, 1.2 na vai devā aśnanti na pibanti /
ChU, 3, 11, 2.1 na vai tatra na nimloca nodiyāya kadācana /
ChU, 3, 11, 3.1 na ha asmā udeti na nimlocati /
ChU, 3, 12, 1.1 gāyatrī idaṃ sarvaṃ bhūtaṃ yad idam kiṃca /
ChU, 3, 12, 1.2 vāg vai gāyatrī /
ChU, 3, 12, 1.3 vāg idaṃ sarvaṃ bhūtaṃ gāyati ca trāyate ca //
ChU, 3, 12, 2.1 yā vai sā gāyatrīyaṃ vāva sā yeyaṃ pṛthivī /
ChU, 3, 12, 3.1 yā vai sā pṛthivīyaṃ vāva sā yad idam asmin puruṣe śarīram /
ChU, 3, 12, 4.1 yad vai tat puruṣe śarīram idaṃ vāva tad yad idam asminn antaḥ puruṣe hṛdayam /
ChU, 3, 12, 7.1 yad vai tad brahmetīdaṃ vāva tad yo 'yaṃ bahirdhā puruṣād ākāśaḥ /
ChU, 3, 12, 7.2 yo vai sa bahirdhā puruṣād ākāśaḥ //
ChU, 3, 12, 8.2 yo vai so 'ntaḥ puruṣa ākāśaḥ //
ChU, 3, 13, 1.1 tasya ha etasya hṛdayasya pañca devasuṣayaḥ /
ChU, 3, 13, 6.1 te ete pañca brahmapuruṣāḥ svargasya lokasya dvārapāḥ /
ChU, 3, 15, 4.2 prāṇo idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 16, 7.1 etaddha sma vai tad vidvān āha mahidāsa aitareyaḥ /
ChU, 4, 3, 4.1 tau etau dvau saṃvargau /
ChU, 4, 3, 7.4 iti vai vayam brahmacārin nedam upāsmahe dattāsmai bhikṣām iti //
ChU, 4, 3, 8.2 te ete pañcānye pañcānye daśa santas tat kṛtam /
ChU, 4, 5, 2.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇaḥ prakāśavān nāma //
ChU, 4, 6, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo 'nantavān nāma //
ChU, 4, 7, 1.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇo jyotiṣmān nāma //
ChU, 4, 8, 3.8 eṣa vai somya catuṣkalaḥ pādo brahmaṇa āyatanavān nāma //
ChU, 4, 9, 2.1 brahmavid iva vai somya bhāsi /
ChU, 4, 10, 1.1 upakosalo ha vai kāmalāyanaḥ satyakāme jābāle brahmacaryam uvāsa /
ChU, 4, 16, 1.1 eṣa ha vai yajño yo 'yaṃ pavate /
ChU, 4, 17, 8.2 bheṣajakṛto ha eṣa yajño yatraivaṃvid brahmā bhavati //
ChU, 4, 17, 9.1 eṣa ha udakpravaṇo yajño yatraivaṃvid brahmā bhavati /
ChU, 4, 17, 9.2 evaṃvidaṃ ha eṣā brahmāṇam anu gāthā /
ChU, 4, 17, 10.3 evaṃviddha vai brahmā yajñaṃ yajamānaṃ sarvāṃś cartvijo 'bhirakṣati /
ChU, 5, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati /
ChU, 5, 1, 1.1 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca bhavati /
ChU, 5, 1, 2.1 yo ha vai vasiṣṭhaṃ veda vasiṣṭho ha svānāṃ bhavati /
ChU, 5, 1, 3.1 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
ChU, 5, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca /
ChU, 5, 1, 15.1 na vai vāco na cakṣūṃṣi na śrotrāṇi na manāṃsīty ācakṣate /
ChU, 5, 2, 1.3 tad etad anasyānnam /
ChU, 5, 2, 1.4 ano ha vai nāma pratyakṣam /
ChU, 5, 2, 2.3 tasmād etad aśiṣyantaḥ purastāc copariṣṭāc cādbhiḥ paridadhati /
ChU, 5, 10, 6.3 ta iha vrīhiyavā oṣadhivanaspatayas tilamāsā iti jāyante 'to vai khalu durniṣprapataram /
ChU, 5, 11, 2.2 uddālako vai bhagavanto 'yam āruṇiḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 4.2 aśvapatir vai bhagavanto 'yaṃ kaikeyaḥ saṃpratīmam ātmānaṃ vaiśvānaram adhyeti /
ChU, 5, 11, 5.5 yakṣyamāṇo vai bhagavanto 'ham asmi /
ChU, 5, 12, 1.3 eṣa vai sutejā ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 13, 1.4 eṣa vai viśvarūpa ātmā vaiśvānaro yaṃ tvam ātmānam upāste /
ChU, 5, 14, 1.4 eṣa vai pṛthagvartmātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 15, 1.4 eṣa vai bahula ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 16, 1.4 eṣa vai rayir ātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 17, 1.4 eṣa vai pratiṣṭhātmā vaiśvānaro yaṃ tvam ātmānam upāsse /
ChU, 5, 18, 1.2 ete vai khalu yūyaṃ pṛthag ivemam ātmānaṃ vaiśvānaraṃ vidvāṃso 'nnam attha /
ChU, 6, 1, 1.3 na vai somyāsmatkulīno 'nanūcya brahmabandhur iva bhavatīti //
ChU, 6, 1, 7.1 na vai nūnaṃ bhagavantas ta etad avediṣuḥ /
ChU, 6, 4, 5.1 etaddha sma vai tadvidvāṃsa āhuḥ pūrve mahāśālā mahāśrotriyāḥ /
ChU, 6, 7, 2.4 sa hovāca na vai mā pratibhānti bho iti //
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 6, 12, 2.1 taṃ hovāca yaṃ vai somyaitam aṇimānaṃ na nibhālayasa etasya vai somyaiṣo 'ṇimna evaṃ mahānyagrodhas tiṣṭhati /
ChU, 7, 1, 3.5 taṃ hovāca yad vai kiṃcaitad adhyagīṣṭhā nāmaivaitat //
ChU, 7, 1, 4.1 nāma ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 2, 1.3 yad vai vāṅ nābhaviṣyan na dharmo nādharmo vyajñāpayiṣyan na satyaṃ nānṛtaṃ na sādhu nāsādhu na hṛdayajño nāhṛdayajñaḥ /
ChU, 7, 3, 1.2 yathā vai dve vāmalake dve vā kole dvau vākṣau muṣṭir anubhavaty evaṃ vācaṃ ca nāma ca mano 'nubhavati /
ChU, 7, 4, 1.2 yadā vai saṃkalpayate 'tha manasyati /
ChU, 7, 4, 3.1 sa yaḥ saṃkalpaṃ brahmety upāste kᄆptān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 5, 1.2 yadā vai cetayate 'tha saṃkalpayate /
ChU, 7, 5, 2.3 yad ayaṃ veda yad ayaṃ vidvān nettham acittaḥ syād iti /
ChU, 7, 5, 3.2 cittān vai sa lokān dhruvān dhruvaḥ pratiṣṭhitān pratiṣṭhito 'vyathamānān avyathamāno 'bhisidhyati /
ChU, 7, 7, 2.2 vijñānavato vai sa lokāñ jñānavato 'bhisidhyati /
ChU, 7, 8, 1.7 balena vai pṛthivī tiṣṭhati balenāntarikṣaṃ balena dyaur balena parvatā balena devamanuṣyā balena paśavaś ca vayāṃsi ca tṛṇavanaspatayaḥ śvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 7, 9, 2.2 annavato vai sa lokān pānavato 'bhisidhyati /
ChU, 7, 11, 1.2 tad etad vāyum āgṛhyākāśam abhitapati tadāhur niśocati nitapati varṣiṣyati vā iti /
ChU, 7, 11, 2.2 tejasvī vai sa tejasvato lokān bhāsvato 'pahatatamaskān abhisidhyati /
ChU, 7, 12, 1.2 ākāśe vai sūryācandramasāv ubhau vidyun nakṣatrāṇy agniḥ /
ChU, 7, 12, 2.2 ākāśavato vai sa lokān prakāśavato 'saṃbādhān urugāyavato 'bhisidhyati /
ChU, 7, 13, 1.4 smareṇa vai putrān vijānāti smareṇa paśūn /
ChU, 7, 14, 1.2 āśeddho vai smaro mantrān adhīte karmāṇi kurute putrāṃś ca paśūṃś cecchata imaṃ ca lokaṃ amuṃ cecchate /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 4.2 sa eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ativādī bhavati /
ChU, 7, 17, 1.1 yadā vai vijānāty atha satyaṃ vadati /
ChU, 7, 18, 1.1 yadā vai manute 'tha vijānāti /
ChU, 7, 19, 1.1 yadā vai śraddadhāty atha manute /
ChU, 7, 20, 1.1 yadā vai nistiṣṭhaty atha śraddadhāti /
ChU, 7, 21, 1.1 yadā vai karoty atha nistiṣṭhati /
ChU, 7, 22, 1.1 yadā vai sukhaṃ labhate 'tha karoti /
ChU, 7, 23, 1.1 yo vai bhūmā tat sukham /
ChU, 7, 24, 1.3 yo vai bhūmā tad amṛtam /
ChU, 7, 25, 2.3 sa eṣa evaṃ paśyann evaṃ manvāna evaṃ vijānann ātmaratir ātmakrīḍa ātmamithuna ātmānandaḥ sa svarāḍ bhavati /
ChU, 8, 1, 3.1 yāvān ayam ākāśas tāvān eṣo 'ntarhṛdaya ākāśaḥ /
ChU, 8, 3, 3.1 sa eṣa ātmā hṛdi /
ChU, 8, 3, 3.3 ahar ahar evaṃvit svargaṃ lokam eti //
ChU, 8, 3, 4.3 tasya ha etasya brahmaṇo nāma satyam iti //
ChU, 8, 3, 5.1 tāni ha etāni trīṇyakṣarāṇi sat ti yam iti /
ChU, 8, 3, 5.6 ahar ahar evaṃvit svargaṃ lokam eti //
ChU, 8, 4, 2.1 tasmād etaṃ setuṃ tīrtvā andhaḥ sann anandho bhavati /
ChU, 8, 4, 2.4 tasmād etaṃ setuṃ tīrtvāpi naktam ahar evābhiniṣpadyate /
ChU, 8, 5, 3.4 tat araś ca ha vai ṇyaś cārṇavau brahmaloke tṛtīyasyām ito divi /
ChU, 8, 6, 1.2 asau ādityaḥ piṅgala eṣa śukla eṣa nīla eṣa pīta eṣa lohitaḥ //
ChU, 8, 6, 5.5 etad vai khalu lokadvāraṃ viduṣāṃ prapadanaṃ nirodho 'viduṣām //
ChU, 8, 11, 3.8 ekaśataṃ ha vai varṣāṇi maghavān prajāpatau brahmacaryam uvāsa /
ChU, 8, 12, 1.3 ātto vai saśarīraḥ priyāpriyābhyām /
ChU, 8, 12, 1.4 na vai saśarīrasya sataḥ priyāpriyayor apahatir asti /
ChU, 8, 12, 5.3 sa eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
ChU, 8, 14, 1.1 ākāśo vai nāma nāmarūpayor nirvahitā /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 3.0 eṣa vai yajamānasya prajāpatir yad udgāteti hyāha //
Gobhilagṛhyasūtra
GobhGS, 1, 6, 1.0 mānatantavyo hovācāhutā etasya mānuṣy āhutir bhavati ya aupavasathikaṃ nāśnāti //
GobhGS, 1, 6, 21.0 yady u ubhayaṃ cikīrṣeddhautraṃ caiva brahmatvaṃ caivaitenaiva kalpena chattraṃ vottarāsaṅgaṃ vodakamaṇḍaluṃ darbhavaṭuṃ vā brahmāsane nidhāya tenaiva pratyāvrajyāthānyacceṣṭet //
GobhGS, 1, 8, 3.0 yady u upastīrṇābhighāritaṃ juhuṣed ājyabhāgāv eva prathamau juhuyāt //
GobhGS, 3, 2, 8.0 kumārān ha sma vai mātaraḥ pāyayamānā āhuḥ //
GobhGS, 4, 1, 18.0 yady u alpasambhāratamaḥ syād api paśunaiva kurvīta //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ ekacchandasyaṃ śrīr vā eṣeti ca //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr eṣeti ca //
Gopathabrāhmaṇa
GB, 1, 1, 1, 1.0 oṃ brahma ha idam agra āsīt svayaṃbhv ekam eva //
GB, 1, 1, 1, 3.0 mahad vai yakṣam yad ekam evāsmi //
GB, 1, 1, 1, 9.0 mahad vai yakṣaṃ suvedam avidam aham iti //
GB, 1, 1, 1, 11.0 mahad vai yakṣaṃ suvedam avidam aham iti //
GB, 1, 1, 1, 13.0 taṃ etaṃ suvedaṃ santaṃ sveda ity ācakṣate parokṣeṇa //
GB, 1, 1, 2, 5.0 ābhir aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 6.0 ābhir aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ca //
GB, 1, 1, 2, 7.0 ābhir aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 9.0 ābhir aham idaṃ sarvaṃ dhārayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 13.0 ābhir aham idaṃ sarvaṃ janayiṣyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 20.0 ābhir aham idaṃ sarvaṃ āpsyāmi yad idaṃ kiṃ ceti //
GB, 1, 1, 2, 23.0 āpnoti vai sa sarvān kāmān yān kāmayate //
GB, 1, 1, 3, 14.0 bhṛgur iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 4, 20.0 tasya ha etasya bhagavato 'tharvaṇa ṛṣer yathaiva brahmaṇo lomāni yathāṅgāni yathā prāṇa evam evāsya sarva ātmā samabhavat //
GB, 1, 1, 4, 24.0 atharvā vai prajāpatiḥ //
GB, 1, 1, 4, 25.0 prajāpatir iva vai sa sarveṣu lokeṣu bhāti ya evaṃ veda //
GB, 1, 1, 5, 10.0 sarvair ha asyaitair atharvabhiś cātharvaṇaiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 6, 16.0 sarvair ha asyaitais tribhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 7, 6.0 taṃ etaṃ varaṇaṃ santaṃ varuṇa ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 10.0 taṃ etaṃ mucyuṃ santaṃ mṛtyur ity ācakṣate parokṣeṇa //
GB, 1, 1, 7, 15.0 taṃ etaṃ aṅgarasaṃ santam aṅgirā ity ācakṣate parokṣeṇa //
GB, 1, 1, 8, 10.0 sarvair ha asyaitairaṅgirobhiścāṅgirasaiśca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 9, 4.0 tad vrataṃ sa manasā dhyāyed yad ahaṃ kiṃ ca manasā dhyāsyāmi tathaiva tad bhaviṣyati //
GB, 1, 1, 9, 9.0 tā etā aṅgirasāṃ jāmayo yan menayaḥ //
GB, 1, 1, 10, 19.0 sarvair ha asyaitaiḥ pañcabhir vedaiḥ kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etābhir mahāvyāhṛtibhiḥ kurute //
GB, 1, 1, 11, 5.0 sarvābhir ha asyaitābhir āvadbhiś ca parāvadbhiś ca kṛtaṃ bhavati ya evaṃ veda yaś caivaṃ vidvān evam etayā mahāvyāhṛtyā kurute //
GB, 1, 1, 13, 13.0 tān etān parirakṣakānt sadaḥprasarpakān ity ācakṣate dakṣiṇāsamṛddhān //
GB, 1, 1, 13, 15.0 yad vai yajñe 'kuśalā ṛtvijo bhavanty acaritino brahmacaryam aparāgyā vā //
GB, 1, 1, 13, 16.0 tad vai yajñasya viriṣṭam ity ācakṣate //
GB, 1, 1, 16, 1.0 brahma ha vai brahmāṇaṃ puṣkare sasṛje //
GB, 1, 1, 23, 19.0 yo ha etam oṃkāraṃ na vedāvaśī syād ity atha ya evaṃ veda brahmavaśī syād iti //
GB, 1, 1, 24, 10.0 kiṃ vai vyākaraṇam //
GB, 1, 1, 25, 9.0 tasmād vai tad bhadram oṃkāraṃ pūrvam ālebhe //
GB, 1, 1, 27, 22.0 gāyatrī vai devānām ekākṣarā śvetavarṇā ca vyākhyātā //
GB, 1, 1, 27, 24.0 etad vai vyākaraṇaṃ dhātvarthavacanaṃ śaikṣyaṃ chandovacanaṃ ca //
GB, 1, 1, 31, 5.0 duradhīyānaṃ ayaṃ bhavantam avocad yo 'yam adyātithir bhavati //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 32, 4.0 taṃ hovāca duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 1, 32, 8.0 duradhīyānaṃ ahaṃ maudgalyam avocam //
GB, 1, 1, 32, 12.0 sa ha maitreyaḥ prātaḥ samitpāṇir maudgalyam upasasādāsau ahaṃ bho maitreyaḥ //
GB, 1, 1, 32, 14.0 duradhīyānaṃ ahaṃ bhavantam avocam //
GB, 1, 1, 32, 18.0 sa hovācātra upetaṃ ca sarvaṃ ca kṛtaṃ pāpakena tvā yānena carantam āhuḥ //
GB, 1, 1, 33, 2.0 yatra hy eva manas tad vāg yatra vai vāk tan mana iti //
GB, 1, 1, 33, 5.0 yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti //
GB, 1, 1, 33, 8.0 yatra hy eva vāyus tad antarikṣaṃ yatra antarikṣaṃ tad vāyur iti //
GB, 1, 1, 33, 11.0 yatra hy evādityas tad dyaur yatra vai dyaus tad āditya iti //
GB, 1, 1, 33, 14.0 yatra hy eva candramās tan nakṣatrāṇi yatra vai nakṣatrāṇi tac candramā iti //
GB, 1, 1, 33, 17.0 yatra hy evāhas tad rātrir yatra vai rātris tad ahar iti //
GB, 1, 1, 33, 20.0 yatra hy evoṣṇaṃ tac chītaṃ yatra vai śītaṃ tad uṣṇam iti //
GB, 1, 1, 33, 23.0 yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti //
GB, 1, 1, 33, 26.0 yatra hy eva vidyut tat stanayitnur yatra vai stanayitnus tad vidyud iti //
GB, 1, 1, 33, 29.0 yatra hy eva prāṇas tad annaṃ yatra annaṃ tat prāṇa iti //
GB, 1, 1, 33, 32.0 yatra hy eva vedās tac chandāṃsi yatra vai chandāṃsi tad vedā iti //
GB, 1, 1, 33, 35.0 yatra hy eva yajñas tad dakṣiṇā yatra vai dakṣiṇās tad yajña iti //
GB, 1, 1, 33, 38.0 athotthāya prāvrājīd ity etad ahaṃ veda naitāsu yoniṣv ita etebhyo vā mithunebhyaḥ sambhūto brahmacārī mama purāyuṣaḥ preyād iti //
GB, 1, 1, 34, 18.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 35, 14.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 36, 14.0 vratena vai brāhmaṇaḥ saṃśito bhavati //
GB, 1, 1, 37, 1.0 tena ha evaṃ viduṣā brāhmaṇena brahmābhipannaṃ grasitaṃ parāmṛṣṭam //
GB, 1, 1, 37, 13.0 tāni ha etāni dvādaśa mahābhūtāny evaṃvidi pratiṣṭhitāni //
GB, 1, 1, 38, 14.0 yo ha evaṃvit sa brahmavit //
GB, 1, 1, 39, 21.0 athāprīṃgnigamo bhavati tasmād vai vidvān puruṣam idaṃ puṇḍarīkam iti //
GB, 1, 2, 2, 1.0 jāyamāno ha vai brāhmaṇaḥ saptendriyāṇy abhijāyate brahmavarcasaṃ ca yaśaś ca svapnaṃ ca krodhaṃ ca ślāghāṃ ca rūpaṃ ca puṇyam eva gandhaṃ saptamam //
GB, 1, 2, 2, 2.0 tāni ha asyaitāni brahmacaryam upetyopakrāmanti //
GB, 1, 2, 3, 1.0 sa eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 4, 1.0 pañca ha ete brahmacāriṇy agnayo dhīyante //
GB, 1, 2, 4, 20.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 4, 27.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 4, 28.0 teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha ayaṃ so 'dya gamiṣyatīti //
GB, 1, 2, 5, 1.0 janamejayo ha vai pārīkṣito mṛgayāṃ cariṣyan haṃsābhyām asiṣyann upāvatastha iti //
GB, 1, 2, 6, 1.0 brahma ha vai prajā mṛtyave samprāyacchat //
GB, 1, 2, 6, 9.0 te devā abruvan brāhmaṇo ayaṃ brahmacaryaṃ cariṣyati //
GB, 1, 2, 10, 1.0 vicārī ha vai kābandhiḥ kabandhasyātharvaṇasya putro medhāvī mīmāṃsako 'nūcāna āsa //
GB, 1, 2, 11, 1.0 bhūmer ha etad vicchinnaṃ devayajanaṃ yad aprākpravaṇaṃ yad anudakpravaṇaṃ yatkṛtrimaṃ yat samaviṣamam //
GB, 1, 2, 12, 1.0 tad yathā ha idaṃ yajamānaś ca yājayitāraś ca divaṃ brūyuḥ pṛthivīti pṛthivīṃ vā dyaur iti brūyus tad anyo nānujānāty etām evaṃ nānujānāti yad etad brūyāt //
GB, 1, 2, 13, 1.0 nānāpravacanāni ha etāni bhūtāni bhavanti //
GB, 1, 2, 13, 7.0 tad yena ha idaṃ vidyamānaṃ cāvidyamānaṃ cābhinidadhāti tad brahma //
GB, 1, 2, 14, 6.0 tad etad ātmā devayajanaṃ yad upavyāyacchamāno vānupavyāyacchamāno vā śarīram adhivasati //
GB, 1, 2, 15, 1.0 aditir vai prajākāmaudanam apacat //
GB, 1, 2, 15, 8.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
GB, 1, 2, 15, 11.0 yan nirmārgasyādadhāty avagūrtyā vai vīryaṃ kriyate //
GB, 1, 2, 15, 13.0 saṃvatsaro vai prajananam //
GB, 1, 2, 15, 17.0 abhaktartur vai puruṣaḥ //
GB, 1, 2, 15, 22.0 saṃvatsare vai reto hitaṃ prajāyate //
GB, 1, 2, 15, 27.0 ādityā ita uttamā amuṃ lokam āyan //
GB, 1, 2, 15, 29.0 uccheṣaṇabhājā ādityāḥ //
GB, 1, 2, 16, 2.0 catvāro ime lokāḥ pṛthivy antarikṣaṃ dyaur āpa iti //
GB, 1, 2, 16, 3.0 catvāro ime devā agnir vāyur ādityaś candramāḥ //
GB, 1, 2, 16, 4.0 catvāro ime vedā ṛgvedo yajurvedaḥ sāmavedo brahmaveda iti //
GB, 1, 2, 16, 5.0 catasro imā hotrā hautram ādhvaryavam audgātraṃ brahmatvam iti //
GB, 1, 2, 16, 7.0 catvāri śṛṅgeti vedā eta uktāḥ //
GB, 1, 2, 16, 12.0 vṛṣabho roravīty eṣa ha vai vṛṣabha eṣa tad roravīti yad yajñeṣu śastrāṇi śaṃsaty ṛgbhir yajurbhiḥ sāmabhir brahmabhir iti //
GB, 1, 2, 16, 13.0 maho devo martyāṁ āviveśety eṣa ha vai mahān devo yad yajñaḥ //
GB, 1, 2, 16, 17.0 śiro yajñasya yo vidyād ity etad vai yajñasya śiro yan mantravān brahmaudanaḥ //
GB, 1, 2, 16, 18.0 yo ha etam amantravantaṃ brahmaudanam upeyād apaśirasā ha vā asya yajñam upeto bhavati //
GB, 1, 2, 16, 18.0 yo ha vā etam amantravantaṃ brahmaudanam upeyād apaśirasā ha asya yajñam upeto bhavati //
GB, 1, 2, 18, 2.0 tān vāg abhyuvācāśvo vai sambhārāṇām iti //
GB, 1, 2, 18, 32.0 bhaviṣyanti ha ato 'nye brāhmaṇā laghusambhāratamāḥ //
GB, 1, 2, 18, 34.0 etad ādityasya padaṃ yad bhūmiḥ //
GB, 1, 2, 18, 38.0 eṣa ha vai vidvānt sarvavid brahmā yad bhṛgvaṅgirovid iti brāhmaṇam //
GB, 1, 2, 19, 1.0 devāś ca ha asurāś cāspardhanta //
GB, 1, 2, 19, 3.0 sa vai nas tena rūpeṇa gopāya yena no rūpeṇa bhūyiṣṭhaṃ chādayasi yena śakṣyasi goptum iti //
GB, 1, 2, 19, 14.0 tad etad atharvaṇo rūpaṃ yad uṣṇīṣī brahmā //
GB, 1, 2, 19, 18.0 baler ha etad balam upajāyate yat sadasye //
GB, 1, 2, 19, 19.0 āmayato vai vrajasya bahulataraṃ vrajaṃ vidanti //
GB, 1, 2, 19, 20.0 ghorā eṣā dig dakṣiṇā śāntā itarāḥ //
GB, 1, 2, 20, 1.0 brāhmaṇo ha imam agniṃ vaiśvānaraṃ babhāra //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha ayam idam agnir vaiśvānaro jvalati //
GB, 1, 2, 20, 4.0 hantāhaṃ yan mayi teja indriyaṃ vīryaṃ tad darśayāmy uta vai mā bibhṛyād iti //
GB, 1, 2, 21, 10.0 raso ha eṣa //
GB, 1, 2, 21, 11.0 taṃ etaṃ rasaṃ santaṃ ratha ity ācakṣate parokṣeṇa //
GB, 1, 2, 21, 24.0 vāg vai dhenur jyotir hiraṇyam //
GB, 1, 2, 21, 29.0 yad vai cakṣus taddhiraṇyam //
GB, 1, 2, 21, 47.0 taṃ etam āglāhataṃ santam āglāgṛdha ity ācakṣate parokṣeṇa //
GB, 1, 2, 22, 1.0 atharvāṇaś ca ha aṅgirasaś ca bhṛgucakṣuṣī tad brahmābhivyapaśyan //
GB, 1, 2, 22, 2.0 tadajānan vayaṃ idaṃ sarvaṃ yad bhṛgvaṅgirasa iti //
GB, 1, 2, 22, 4.0 etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyate //
GB, 1, 2, 22, 5.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇaḥ //
GB, 1, 2, 22, 8.0 yad vai yajñe brāhmyaṃ havir na nirupyetānṛjavaḥ prājāpatyahaviṣo manuṣyā jāyeran //
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
GB, 1, 2, 24, 3.2 agnir vai hotā //
GB, 1, 2, 24, 4.1 pṛthivī ṛcām āyatanam /
GB, 1, 2, 24, 11.1 vāyur adhvaryuḥ /
GB, 1, 2, 24, 11.2 antarikṣaṃ vai yajuṣām āyatanam //
GB, 1, 2, 24, 14.2 ādityo udgātā //
GB, 1, 2, 24, 15.1 dyaur vai sāmnām āyatanam /
GB, 1, 2, 24, 18.1 candramā vai brahmā /
GB, 1, 2, 24, 18.2 āpo vai bhṛgvaṅgirasām āyatanam //
GB, 1, 3, 1, 7.0 ete vai devā brahmāṇo yad bhṛgvaṅgirasaḥ //
GB, 1, 3, 2, 3.0 taṃ etaṃ mahāvādyaṃ kurute yad ṛcaiva hautram akarod yajuṣādhvaryavaṃ sāmnaudgātram atharvāṅgirobhir brahmatvam //
GB, 1, 3, 2, 4.0 sa eṣa tribhir vedair yajñasyānyataraḥ pakṣaḥ saṃskriyate //
GB, 1, 3, 2, 6.0 ayam u vai yaḥ pavate sa yajñaḥ //
GB, 1, 3, 4, 6.0 etad vai bhūyiṣṭhaṃ brahma yad bhṛgvaṅgirasaḥ //
GB, 1, 3, 4, 9.0 sa eṣa pūrveṣām ṛtvijām ardhabhāgasyārdham itareṣām ardhaṃ brahmaṇa iti brāhmaṇam //
GB, 1, 3, 5, 1.0 devāś ca ha asurāś ca saṃgrāmaṃ samayatanta //
GB, 1, 3, 5, 5.0 ājyaṃ ha vai hotur babhūva //
GB, 1, 3, 5, 6.0 praugaṃ potur vaiśvadevaṃ ha vai hotur babhūva //
GB, 1, 3, 5, 8.0 marutvatīyaṃ ha vai hotur babhūva //
GB, 1, 3, 6, 1.0 uddālako ha āruṇir udīcyān vṛto dhāvayāṃcakāra //
GB, 1, 3, 6, 3.0 taddhodīcyān brāhmaṇān bhayaṃ vivedoddālako ha ayam āyāti kaurupañcālo brahmā brahmaputraḥ //
GB, 1, 3, 6, 6.0 taṃ yata eva prapannaṃ dadhre tata evam anupratipedire te ha svaidāyanaṃ śaunakam ūcuḥ svaidāyana tvaṃ vai no brahmiṣṭho 'sīti //
GB, 1, 3, 6, 11.0 sa vai gautamasya putra ūrdhvaṃ vṛto dhāvet //
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
GB, 1, 3, 8, 8.0 eṣa brahmā brahmaputra iti hovāca yad enaṃ kaścid upavadetota mīmāṃseta ha vā mūrdhā asya vipatet prāṇā vainaṃ jahyur iti //
GB, 1, 3, 10, 20.0 dvyakṣaro vai vaṣaṭkāraḥ saiṣā paṅktiḥ //
GB, 1, 3, 14, 5.0 yo ha evaṃ vidvān aśnāti ca pibati ca vāk tena tṛpyati //
GB, 1, 3, 14, 9.0 yo ha evaṃ vidvān aśnāti ca pibati ca prāṇas tena tṛpyati //
GB, 1, 3, 14, 13.0 yo ha evaṃ vidvān aśnāti ca pibati ca cakṣus tena tṛpyati //
GB, 1, 3, 14, 17.0 yo ha evaṃ vidvān aśnāti ca pibati ca manas tena tṛpyati //
GB, 1, 3, 14, 21.0 yo ha evaṃ vidvān aśnāti ca pibati ca śrotraṃ tena tṛpyati //
GB, 1, 3, 14, 24.0 yo ha evaṃ vidvān aśnāti ca pibati ca tasyāyam eva dakṣiṇaḥ pāṇir juhūḥ //
GB, 1, 3, 15, 1.0 priyamedhā ha vai bharadvājā yajñavido manyamānāḥ //
GB, 1, 3, 15, 8.0 ekadhā idaṃ sarvaṃ prajāpatiḥ //
GB, 1, 3, 16, 1.0 svāhā vai kutaḥ sambhūtā //
GB, 1, 3, 16, 11.0 svāhā vai satyasambhūtā //
GB, 1, 3, 18, 34.0 bārhato vai svargo lokaḥ //
GB, 1, 3, 18, 35.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 3, 18, 39.0 devabhājo ha imaṃ śrutaṛṣiḥ paśor vibhāgaṃ vidāṃcakāra //
GB, 1, 3, 19, 4.0 taṃ etaṃ dhīkṣitaṃ santaṃ dīkṣita ity ācakṣate parokṣeṇa //
GB, 1, 3, 19, 27.0 vidyotamāne stanayaty atho varṣati vāyavyam abhiṣuṇvanti vai devāḥ somaṃ ca bhakṣayanti //
GB, 1, 3, 20, 7.0 athavā u evaṃ dīkṣayiṣyatha saṃ vai tarhi mohiṣyatha //
GB, 1, 3, 20, 9.0 athavā u ekaṃ dīkṣayiṣyatha te ahīnartvijo gṛhapatayo bhaviṣyatha //
GB, 1, 3, 20, 16.0 te vai brāhmaṇānām abhimantāro bhaviṣyatha //
GB, 1, 3, 20, 19.0 te vai dīkṣitā avakīrṇino bhaviṣyatha //
GB, 1, 3, 20, 20.0 na ha vai devayānaḥ panthā prādurbhaviṣyatīti //
GB, 1, 3, 20, 21.0 tiro vai devayānaḥ panthā bhaviṣyatīti //
GB, 1, 3, 21, 1.0 sa hovāca dvādaśa ha vai vasūni dīkṣitād utkrāmanti //
GB, 1, 3, 21, 2.0 na ha vai dīkṣito 'gnihotraṃ juhuyāt //
GB, 1, 3, 22, 6.0 cakṣuś ca mā paśubandhaś ca yajño 'muto 'rvāñcam ubhau kāmaprau bhūtvākṣityā sahāviśatām iti khalu ha vai dīkṣito ya ātmani vasūni dhatte na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum //
GB, 1, 3, 23, 2.0 reto annam //
GB, 1, 4, 1, 1.0 om ayaṃ vai yajño yo 'yaṃ pavate //
GB, 1, 4, 1, 4.0 ayaṃ vai loko gṛhapatiḥ //
GB, 1, 4, 1, 5.0 asmin idaṃ sarvaṃ loke pratiṣṭhitam //
GB, 1, 4, 2, 1.0 atha brahmāṇaṃ dīkṣayati candramā vai brahmādhidaivaṃ mano 'dhyātmam //
GB, 1, 4, 3, 2.0 ādityo udgātādhidaivaṃ cakṣur adhyātmam //
GB, 1, 4, 4, 2.0 agnir vai hotādhidaivaṃ vāg adhyātmam //
GB, 1, 4, 5, 2.0 vāyur adhvaryur adhidaivaṃ prāṇo 'dhyātmam //
GB, 1, 4, 6, 6.0 eteṣāṃ vai navānāṃ kᄆptim anv itare kalpante //
GB, 1, 4, 6, 7.0 nava vai prāṇāḥ //
GB, 1, 4, 7, 1.0 śraddhāyā vai devā dīkṣaṇīyāṃ niramimatāditeḥ prāyaṇīyām //
GB, 1, 4, 7, 18.0 tad etad agniṣṭomasya janma //
GB, 1, 4, 8, 54.0 tad etad agniṣṭomasya janma //
GB, 1, 4, 9, 1.0 ahorātrābhyāṃ vai devāḥ prāyaṇīyam atirātraṃ niramimata //
GB, 1, 4, 9, 18.0 tad etat saṃvatsarasya janma //
GB, 1, 4, 10, 48.0 tad etat saṃvatsarasya janma //
GB, 1, 4, 11, 1.0 sa eṣa saṃvatsaro 'dhidaivaṃ cādhyātmaṃ ca pratiṣṭhitaḥ //
GB, 1, 4, 12, 1.0 sa eṣa saṃvatsaro bṛhatīm abhisaṃpannaḥ //
GB, 1, 4, 12, 7.0 bārhato vai svargo lokaḥ //
GB, 1, 4, 12, 8.0 bṛhatyā vai devāḥ svarge loke yajante //
GB, 1, 4, 13, 1.0 sa eṣa saṃvatsaras trimahāvrataḥ //
GB, 1, 4, 17, 5.0 pitā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 17, 8.0 pitā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 17, 11.0 upa ha enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 18, 4.0 ātmā vai saṃvatsarasya viṣuvān aṅgāni pakṣau //
GB, 1, 4, 18, 5.0 yatra ātmā tat pakṣau //
GB, 1, 4, 18, 6.0 yatra vai pakṣau tad ātmā //
GB, 1, 4, 18, 7.0 na ātmā pakṣāv atiricyate //
GB, 1, 4, 19, 4.0 ātmā vai saṃvatsarasya viṣuvān aṅgāni māsāḥ //
GB, 1, 4, 19, 5.0 yatra ātmā tad aṅgāni //
GB, 1, 4, 19, 7.0 na ātmāṅgāny atiricyate no 'ṅgāny ātmānam atiricyanta iti //
GB, 1, 4, 19, 9.0 sa eṣa saṃvatsaraḥ //
GB, 1, 4, 20, 2.0 ubhayatojyotiṣo ime lokā agnineta ādityenāmuta iti //
GB, 1, 4, 20, 3.0 eṣa ha eteṣāṃ jyotir ya enaṃ pramṛdīva tapati //
GB, 1, 4, 20, 4.0 devacakre ha ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 4, 20, 11.0 eṣa ha vai pramāyuko yo 'ndho vā badhiro vā //
GB, 1, 4, 20, 13.0 nava vai prāṇāḥ //
GB, 1, 4, 20, 17.0 annaṃ ukthyaḥ //
GB, 1, 4, 21, 7.0 sa eṣa saṃvatsaraḥ //
GB, 1, 4, 23, 1.0 ādityāś ca ha aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 1, 4, 23, 6.0 taṃ etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa //
GB, 1, 4, 23, 17.0 tāni ha etāni yajñāraṇyāni yajñakṛntatrāṇi //
GB, 1, 4, 24, 1.0 predir ha vai kauśāmbeyaḥ kausurubindur uddālaka āruṇau brahmacaryam uvāsa //
GB, 1, 4, 24, 5.0 daśa iti hovāca //
GB, 1, 4, 24, 9.0 nava iti hovāca //
GB, 1, 4, 24, 10.0 nava vai prāṇāḥ //
GB, 1, 4, 24, 14.0 aṣṭau iti hovāca //
GB, 1, 4, 24, 19.0 sapta iti hovāca //
GB, 1, 4, 24, 24.0 ṣaḍ iti hovāca //
GB, 1, 4, 24, 25.0 ṣaḍ ṛtavaḥ //
GB, 1, 4, 24, 29.0 pañca iti hovāca //
GB, 1, 4, 24, 34.0 catvāri iti hovāca //
GB, 1, 4, 24, 35.0 catvāro vai vedāḥ //
GB, 1, 4, 24, 39.0 trīṇi iti hovāca //
GB, 1, 4, 24, 40.0 triṣavaṇo vai yajñaḥ //
GB, 1, 4, 24, 44.0 dve iti hovāca //
GB, 1, 4, 24, 45.0 dvipād vai puruṣaḥ //
GB, 1, 4, 24, 47.0 puruṣo vai yajñaḥ //
GB, 1, 4, 24, 50.0 ekaṃ iti hovāca //
GB, 1, 5, 2, 2.0 samudraṃ ete prataranti ye saṃvatsarāya dīkṣante //
GB, 1, 5, 4, 19.0 pṛthur iva vai paṅktiḥ //
GB, 1, 5, 4, 23.0 annaṃ vai śrīḥ //
GB, 1, 5, 4, 29.0 atichando vai chandasām āyatanam //
GB, 1, 5, 5, 8.1 trayo ṛtavaḥ saṃvatsarasya //
GB, 1, 5, 5, 11.1 ṣaḍ ṛtavaḥ saṃvatsarasya //
GB, 1, 5, 5, 14.1 sapta ṛtavaḥ saṃvatsarasya //
GB, 1, 5, 5, 31.1 trīṇi ca ha vai śatāni ṣaṣṭiś ca saṃvatsarasyāhorātrāṇīti //
GB, 1, 5, 5, 34.1 sapta ca ha vai śatāni viṃśatiś ca saṃvatsarasyāhāni ca rātrayaś ceti //
GB, 1, 5, 5, 37.1 caturdaśa ca ha vai śatāni catvāriṃśac ca saṃvatsarasyārdhāhāś cārdharātrayaś ceti //
GB, 1, 5, 5, 40.1 aṣṭāviṃśatiś ca ha vai śatāny aśītiś ca saṃvatsarasya pādāhāś ca pādarātrayaś ceti //
GB, 1, 5, 5, 43.1 daśa ca ha vai sahasrāṇy aṣṭau ca śatāni saṃvatsarasya muhūrtā iti //
GB, 1, 5, 7, 18.0 te ete yajñakramāḥ //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
GB, 1, 5, 9, 1.0 yad vai saṃvatsarāya saṃvatsarasado dīkṣante katham eṣām agnihotram anantaritaṃ bhavati //
GB, 1, 5, 10, 1.0 devā ha vai sahasrasaṃvatsarāya didīkṣire //
GB, 1, 5, 10, 7.0 tā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 10, 36.0 sa eṣa viśvajid yaḥ sahasrasaṃvatsarasya pratimā //
GB, 1, 5, 11, 1.0 puruṣaṃ ha vai nārāyaṇaṃ prajāpatir uvāca yajasva yajasveti //
GB, 1, 5, 11, 4.0 yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo 'haṃ etad veda yajñe vasavaḥ prātaḥsavanenāgū rudrā mādhyaṃdinasavanenādityās tṛtīyasavanena yajñavāstuny eva paryaśiṣo yajñavāstum ity evam āśiṣo vidvāṃso nūnaṃ tvā yājayeyuḥ //
GB, 1, 5, 11, 5.0 ete ha avidvāṃso yatrānṛgviddhotā bhavaty ayajurvid adhvaryur asāmavid udgātābhṛgvaṅgirovid brahmā //
GB, 1, 5, 11, 9.0 eṣa ha vai vidvāṃt sarvavid brahmā yad bhṛgvaṅgirovit //
GB, 1, 5, 11, 10.0 ete ha asya sarvasya śamayitāraḥ pālayitāraḥ //
GB, 1, 5, 12, 2.0 sa yad āha śyeno 'sīti somaṃ etad āha //
GB, 1, 5, 12, 3.0 eṣa ha agnir bhūtvāsmiṃlloke saṃśāyayati //
GB, 1, 5, 13, 2.0 sa yad āha samrāḍ asīti somaṃ etad āha //
GB, 1, 5, 13, 3.0 eṣa ha vai vāyurbhūtvāntarikṣaloke saṃrājati //
GB, 1, 5, 14, 2.0 sa yad āha svaro 'sīti somaṃ etad āha //
GB, 1, 5, 14, 3.0 eṣa ha vai sūryo bhūtvāmuṣmiṃlloke svarati //
GB, 1, 5, 14, 6.0 sa yad āha gayo 'sīti somaṃ etad āha //
GB, 1, 5, 14, 7.0 eṣa ha vai candramā bhūtvā sarvāṃllokān gacchati //
GB, 1, 5, 20, 1.0 sa eṣa daśadhā catuḥ sampadyate //
GB, 1, 5, 20, 2.0 daśa ca ha vai catur virājo 'kṣarāṇi //
GB, 1, 5, 20, 4.0 śrīr vai virāṭ //
GB, 1, 5, 21, 1.0 anarvāṇaṃ ha vai devaṃ dadhyaṅṅ āṅgirasa upasīdaṃ ha yajñasya śnuṣṭiṃ samaśnavāmaha iti //
GB, 1, 5, 21, 2.0 sa dadhyaṅṅ āṅgiraso 'bravīd yo vai saptadaśaṃ prajāpatiṃ yajñe 'nvitaṃ veda nāsya yajño riṣyate //
GB, 1, 5, 21, 4.0 tā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 21, 6.0 anarvāṇaś ca ha ṛtāvantaś ca pitaraḥ svadhāyām āvṛṣāyanta vayaṃ vadāmahai vayaṃ vadāmahā iti //
GB, 1, 5, 21, 7.0 so 'yāt svāyaṃbhuvo ṛtāvanto madayātāṃ na vayaṃ vadāmahā iti //
GB, 2, 1, 1, 3.0 arvāgvasur ha vai devānāṃ brahmā parāgvasur asurāṇām //
GB, 2, 1, 1, 7.0 bṛhaspatir āṅgiraso devānāṃ brahmā //
GB, 2, 1, 1, 9.0 etad vai yajñasya dvāram //
GB, 2, 1, 1, 12.0 etad vai yajñasya dvitīyaṃ dvāram //
GB, 2, 1, 1, 22.0 trayo vai lokāḥ //
GB, 2, 1, 1, 25.0 trayo vai devalokāḥ //
GB, 2, 1, 1, 28.0 trayo vai devayānāḥ panthānaḥ //
GB, 2, 1, 1, 30.0 te vai dvādaśa bhavanti //
GB, 2, 1, 1, 31.0 dvādaśa ha vai māsāḥ saṃvatsaraḥ //
GB, 2, 1, 2, 1.0 prajāpatir vai rudraṃ yajñān nirabhajat //
GB, 2, 1, 2, 11.0 tasmād āhur andho vai bhaga iti //
GB, 2, 1, 2, 43.0 pṛthivī annānāṃ śamayitrī tayaivainacchamayāṃcakāra //
GB, 2, 1, 3, 3.0 annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainacchamayāṃcakāra //
GB, 2, 1, 3, 8.0 bṛhaspatir vai sarvaṃ brahma //
GB, 2, 1, 3, 9.0 sarveṇa ha etad brahmaṇā yajñaṃ dakṣiṇata udyacchate //
GB, 2, 1, 3, 10.0 apa etasmāt prāṇāḥ krāmanti ya āviddhaṃ prāśnāti //
GB, 2, 1, 3, 12.0 amṛtaṃ vai prāṇāḥ //
GB, 2, 1, 3, 16.0 te devā abruvann indro vai devānām ojiṣṭho baliṣṭhaḥ //
GB, 2, 1, 3, 22.0 yavamātraṃ vai viṣasya na hinasti //
GB, 2, 1, 4, 3.0 vi etad yajñaś chidyate yat prāśitraṃ pariharati //
GB, 2, 1, 4, 4.0 yad āha brahman prasthāsyāmīti bṛhaspatir vai sarvaṃ brahma //
GB, 2, 1, 4, 5.0 sarveṇa ha etad brahmaṇā yajñaṃ dakṣiṇataḥ saṃdadhāti //
GB, 2, 1, 4, 6.0 atho atra etarhi yajñaḥ śrito yatra brahmā tatraiva yajñaḥ śritaḥ //
GB, 2, 1, 4, 12.0 vāci vai yajñaḥ śritaḥ //
GB, 2, 1, 5, 1.0 na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante //
GB, 2, 1, 5, 3.0 iṣṭī etena yad yajate 'tho vā etena pūrtī ya eṣa odanaḥ pacyate //
GB, 2, 1, 5, 3.0 iṣṭī vā etena yad yajate 'tho etena pūrtī ya eṣa odanaḥ pacyate //
GB, 2, 1, 5, 4.0 eṣa ha iṣṭāpūrtī ya enaṃ pacati //
GB, 2, 1, 6, 1.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye //
GB, 2, 1, 6, 3.0 ete vai devā ahutādo yad brāhmaṇāḥ //
GB, 2, 1, 6, 5.0 ete ha etasya prajāyāḥ paśūnām īśate //
GB, 2, 1, 7, 1.0 devāśca ha asurāścāspardhanta //
GB, 2, 1, 7, 9.0 prajāpatir vai devebhyo bhāgadheyāni vyakalpayat //
GB, 2, 1, 7, 13.0 prajāpater eṣa bhāgaḥ //
GB, 2, 1, 8, 1.0 ye iha yajñair ārdhnuvaṃs teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi //
GB, 2, 1, 8, 3.0 darśapūrṇamāsau vai yajñasyāvasānadarśau //
GB, 2, 1, 8, 4.0 ye aniṣṭvā darśapūrṇamāsābhyāṃ somena yajante teṣām etāni jyotīṃṣi yāny amūni nakṣatrāṇi patantīva //
GB, 2, 1, 8, 5.0 tad yathā ha idam aspaṣṭāvasāne nehāvasāsyasi nehāvasāsyasīti nonudyanta evaṃ haivaite 'muṣmāṃl lokān nonudyante //
GB, 2, 1, 9, 5.0 paśavo ete 'tiricyante //
GB, 2, 1, 9, 8.0 agnir vai madhyamasya dātendro vai jyeṣṭhasya pradātā //
GB, 2, 1, 9, 8.0 agnir vai madhyamasya dātendro vai jyeṣṭhasya pradātā //
GB, 2, 1, 11, 12.0 eṣā ha vai sumanā nāmeṣṭiḥ //
GB, 2, 1, 12, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
GB, 2, 1, 12, 7.0 darśo etayoḥ pūrvaḥ paurṇamāsa uttaraḥ //
GB, 2, 1, 12, 9.0 tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti //
GB, 2, 1, 13, 2.0 bahiṣpathaṃ eṣa eti yasya prajñāteṣṭir atipadyate //
GB, 2, 1, 13, 3.0 agnir vai devānāṃ pathikṛt //
GB, 2, 1, 14, 2.0 bahu eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
GB, 2, 1, 14, 3.0 agnir vai devānāṃ vratapatiḥ //
GB, 2, 1, 15, 2.0 ānīto eṣa devānāṃ ya āhitāgniḥ //
GB, 2, 1, 15, 5.0 agnir vai devānāṃ vratabhṛt //
GB, 2, 1, 16, 2.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 4.0 devatābhir eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
GB, 2, 1, 16, 5.0 yad āgneyo 'gnir vai sarvā devatāḥ //
GB, 2, 1, 17, 1.0 devā oṣadhīṣu pakvāsv ājim ayuḥ //
GB, 2, 1, 17, 7.0 ekā vai tarhi yavasya śnuṣṭir āsīd ekā vrīher ekā māṣasyaikā tilasya //
GB, 2, 1, 17, 8.0 tad viśve devā abruvan vayaṃ etat prathayiṣyāmo bhāgo no 'stv iti //
GB, 2, 1, 17, 13.0 athemāv abrūtāṃ na ṛta āvābhyām evaitad yūyaṃ prathayata mayi pratiṣṭhitam asau vṛṣṭyā pacati naitadito 'bhyujjeṣyatīti //
GB, 2, 1, 17, 15.0 tābhyāṃ eṣa bhāgaḥ kriyata ujjityā eva //
GB, 2, 1, 17, 17.0 saumīr oṣadhīḥ //
GB, 2, 1, 17, 22.0 saṃvatsarād etad adhiprajāyate yad āgrayaṇam //
GB, 2, 1, 17, 23.0 saṃvatsaraṃ vai brahmā //
GB, 2, 1, 18, 2.0 etena ha indro 'surān pratyajayat //
GB, 2, 1, 18, 5.0 etena ha vai bharadvājaḥ pratardanaṃ samanahyat //
GB, 2, 1, 18, 9.0 etena ha indro virājam abhyajayat //
GB, 2, 1, 18, 11.0 daśākṣarā virāḍ vairājaṃ etena yajamāno bhrātṛvyaṃ vṛṅkte //
GB, 2, 1, 18, 13.0 ekādaśākṣarā vai triṣṭup traiṣṭubho vajraḥ //
GB, 2, 1, 18, 15.0 dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan //
GB, 2, 1, 19, 3.0 mukhaṃ etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
GB, 2, 1, 19, 6.0 atho bhaiṣajyayajñā ete yac cāturmāsyāni //
GB, 2, 1, 19, 8.0 ṛtusaṃdhiṣu vai vyādhir jāyate //
GB, 2, 1, 19, 10.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
GB, 2, 1, 19, 11.0 catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ //
GB, 2, 1, 19, 12.0 atha yad agniṃ manthanti prajāpatir vai vaiśvadevam //
GB, 2, 1, 19, 15.0 atha yat saptadaśa sāmidhenyaḥ saptadaśo vai prajāpatiḥ //
GB, 2, 1, 19, 17.0 atha yat sadvantāv ājyabhāgāv asi santīti vai sadvantau bhavataḥ //
GB, 2, 1, 19, 18.0 atha yad virājau saṃyājye annaṃ vai śrīr virāḍ annādyasya śriyo 'varuddhyai //
GB, 2, 1, 20, 1.0 atha yad agnīṣomau prathamaṃ devatānāṃ yajaty agnīṣomau vai devānāṃ mukham //
GB, 2, 1, 20, 3.0 atha yat savitāraṃ yajaty asau vai savitā yo 'sau tapati //
GB, 2, 1, 20, 5.0 atha yat sarasvatīṃ yajati vāg vai sarasvatī //
GB, 2, 1, 20, 7.0 atha yat pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati //
GB, 2, 1, 20, 9.0 atha yan marutaḥ svatavaso yajati ghorā vai marutaḥ svatavasaḥ //
GB, 2, 1, 20, 11.0 atha yad viśvān devān yajaty ete vai viśve devā yat sarve devāḥ //
GB, 2, 1, 20, 13.0 atha yad dyāvāpṛthivyau yajati pratiṣṭhe vai dyāvāpṛthivyau //
GB, 2, 1, 20, 15.0 atha yad vājino yajati paśavo vai vājinaḥ //
GB, 2, 1, 20, 17.0 atho ṛtavo vai vājinaḥ //
GB, 2, 1, 20, 19.0 atho chandāṃsi vai vājinaḥ //
GB, 2, 1, 20, 21.0 atho devāśvā vai vājinaḥ //
GB, 2, 1, 21, 1.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
GB, 2, 1, 21, 12.0 pra ha etasya prajā varuṇapāśebhyaḥ sarvasmāc ca pāpmano mucyante ya evaṃ veda //
GB, 2, 1, 22, 1.0 atha yad aindrāgno dvādaśakapālo bhavati balaṃ vai teja indrāgnī //
GB, 2, 1, 22, 3.0 atha yad vāruṇy āmikṣendro vai varuṇaḥ //
GB, 2, 1, 22, 4.0 sa u vai payobhājanaḥ //
GB, 2, 1, 22, 6.0 atha yan mārutī payasyāpsu vai marutaḥ śritāḥ //
GB, 2, 1, 22, 8.0 athendrasya vai marutaḥ śrita aindraṃ payaḥ //
GB, 2, 1, 22, 10.0 atha yat kāya ekakapālaḥ prajāpatir vai kaḥ //
GB, 2, 1, 22, 12.0 atho sukhasya etan nāmadheyaṃ kam iti //
GB, 2, 1, 23, 1.0 aindro eṣa yajñakratur yat sākamedhāḥ //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 1, 23, 6.0 atha yan madhyaṃdine marutaḥ sāṃtapanān yajatīndro vai marutaḥ sāṃtapanāḥ //
GB, 2, 1, 23, 9.0 atha yat sāyaṃ gṛhamedhīyena caranti puṣṭikarma vai gṛhamedhīyaḥ //
GB, 2, 1, 23, 13.0 atha yat prātar marutaḥ krīḍino yajatīndro vai marutaḥ krīḍinaḥ //
GB, 2, 1, 23, 20.0 atha yan mahendram antato yajaty antaṃ vai śreṣṭhī bhajate //
GB, 2, 1, 23, 22.0 atha yad vaiśvakarmaṇa ekakapālo 'sau vai viśvakarmā yo 'sau tapati //
GB, 2, 1, 24, 1.0 atha yad aparāhṇe pitṛyajñena caranty aparāhṇabhājo vai pitaraḥ //
GB, 2, 1, 24, 3.0 tad āhur yad aparapakṣabhājo vai pitaraḥ kasmād enān pūrvapakṣe yajantīti //
GB, 2, 1, 24, 4.0 devā ete pitaraḥ //
GB, 2, 1, 24, 6.0 atha yad ekāṃ sāmidhenīṃ trir anvāha sakṛd u ha vai pitaraḥ //
GB, 2, 1, 24, 15.0 atha yat prayājānuyājebhyo barhiṣmantāv uddharati prajā vai barhir net prajāṃ pitṛṣu dadhānīti //
GB, 2, 1, 24, 16.0 te vai ṣaṭ sampadyante //
GB, 2, 1, 24, 17.0 ṣaḍ ṛtavaḥ //
GB, 2, 1, 25, 6.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 8.0 atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ //
GB, 2, 1, 25, 10.0 atha yad iḍām upahūyāvaghrāya na prāśnanti paśavo iḍā //
GB, 2, 1, 25, 14.0 atha yat pavitravati mārjayante śāntir vai bheṣajam āpaḥ //
GB, 2, 1, 25, 18.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 20.0 atha yat prāñco 'bhyutkramyādityam upatiṣṭhante devaloko ādityaḥ //
GB, 2, 1, 25, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
GB, 2, 1, 25, 28.0 atha yad antata ādityeṣṭyā yajatīyaṃ aditiḥ //
GB, 2, 1, 26, 1.0 trayodaśaṃ etaṃ māsam āpnoti yacchunāsīryeṇa yajate //
GB, 2, 1, 26, 2.0 etāvān vai saṃvatsaro yāvān eṣa trayodaśo māsaḥ //
GB, 2, 1, 26, 6.0 pratiṣṭhā vai paurṇamāsam //
GB, 2, 1, 26, 8.0 atha yad vāyuṃ yajati prāṇo vai vāyuḥ //
GB, 2, 1, 26, 10.0 atha yacchunāsīraṃ yajati saṃvatsaro vai śunāsīraḥ //
GB, 2, 1, 26, 12.0 atha yat sūryaṃ yajaty asau vai sūryo yo 'sau tapati //
GB, 2, 1, 26, 17.0 tair etaiś cāturmāsyair devāḥ sarvān kāmān āpnuvaṃtsarvā iṣṭīḥ sarvam amṛtatvam //
GB, 2, 1, 26, 18.0 sa eṣa prajāpatiḥ saṃvatsaraś caturviṃśo yaccāturmāsyāni //
GB, 2, 1, 26, 24.0 sa eṣa prajāpatir eva saṃvatsaro yac cāturmāsyāni //
GB, 2, 1, 26, 25.0 sarvaṃ vai prajāpatiḥ //
GB, 2, 2, 1, 1.0 oṃ māṃsīyanti āhitāgner agnayaḥ //
GB, 2, 2, 1, 5.0 prāṇāpānau indrāgnī //
GB, 2, 2, 1, 9.0 prāṇāpānau indrāgnī //
GB, 2, 2, 1, 13.0 prāṇāpānau indrāgnī //
GB, 2, 2, 1, 17.0 etena ha vai yamo 'muṣmiṃlloka ārdhnot //
GB, 2, 2, 1, 20.0 prajāpatir vai prajāḥ sisṛkṣamāṇaḥ sa dvitīyaṃ mithunaṃ nāvindat //
GB, 2, 2, 1, 26.0 yonīn eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 2, 2.0 te devā abruvann asurebhyo idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
GB, 2, 2, 3, 5.0 prāṇo āpatiḥ //
GB, 2, 2, 3, 8.0 mano vai paripatiḥ //
GB, 2, 2, 4, 1.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
GB, 2, 2, 4, 6.0 antikam iva khalu asyaitat pracaranti yat tānūnaptreṇa pracaranti //
GB, 2, 2, 4, 12.0 ṛtvijo etasya sakhāyaḥ //
GB, 2, 2, 4, 16.0 pra etasmāllokāc cyavante ye somam āpyāyayanti //
GB, 2, 2, 5, 6.0 tad vai khalu chidraṃ bhavaty ṛtvigyajamānavimānād vai //
GB, 2, 2, 5, 6.0 tad vai khalu chidraṃ bhavaty ṛtvigyajamānavimānād vai //
GB, 2, 2, 5, 8.0 etad vai sarvaṃ brahmaṇy arpitam //
GB, 2, 2, 6, 1.0 yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti //
GB, 2, 2, 6, 6.0 na vai na itthaṃ vihṛto 'laṃ bhaviṣyati //
GB, 2, 2, 6, 10.0 aśvinau vai devānāṃ bhiṣajau //
GB, 2, 2, 6, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddham //
GB, 2, 2, 6, 21.0 devamithunaṃ etad yad gharmaḥ //
GB, 2, 2, 6, 23.0 antarhitā vai mithunaṃ carantīti //
GB, 2, 2, 6, 31.0 tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha enam uttare yajñakratavo bhavantīti //
GB, 2, 2, 6, 33.0 ātmā vai sa yajñasyeti vijñāyate //
GB, 2, 2, 6, 34.0 apaśirasā ha eṣa yajñena yajate yo 'pravargyeṇa yajate //
GB, 2, 2, 6, 35.0 śiro ha etad yajñasya yat pravargyaḥ //
GB, 2, 2, 7, 1.0 devāś ca ha ṛṣayaś cāsuraiḥ saṃyattā āsan //
GB, 2, 2, 7, 4.0 te 'vidur anāyatanā hi vai smaḥ //
GB, 2, 2, 7, 8.0 upasadā vai mahāpuraṃ jayantīti //
GB, 2, 2, 7, 11.0 tasmād āhur upasadā vai mahāpuraṃ jayantīti //
GB, 2, 2, 8, 10.0 yo ha vai devān sādhyān veda sidhyaty asmai //
GB, 2, 2, 10, 1.0 yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti //
GB, 2, 2, 10, 3.0 etaddha uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti //
GB, 2, 2, 10, 5.0 sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati //
GB, 2, 2, 10, 14.0 trayastriṃśad vai yajñasya tanva iti //
GB, 2, 2, 10, 19.0 sarvā ha asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
GB, 2, 2, 10, 21.0 yadyad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 10, 24.0 ṛdhyante ha asya stomā yajñe //
GB, 2, 2, 11, 1.0 devāś ca ha asurāś cāspardhanta //
GB, 2, 2, 11, 13.0 etāvān vai yajño yāvān eṣa yajñas taṃ vṛṅkte //
GB, 2, 2, 11, 17.0 eṣa ha vai pratyakṣaṃ dvādaśāhaḥ //
GB, 2, 2, 11, 20.0 eṣā ha vai pratyakṣaṃ dīkṣā //
GB, 2, 2, 12, 9.0 stoko vai drapsaḥ //
GB, 2, 2, 13, 1.0 ṛṣayo indraṃ pratyakṣaṃ nāpaśyan //
GB, 2, 2, 13, 8.0 stomo eteṣāṃ bhāgaḥ //
GB, 2, 2, 13, 11.0 kṣayo vai devāḥ //
GB, 2, 2, 13, 17.0 trayo vai lokāḥ //
GB, 2, 2, 13, 34.0 vajro vai ṣoḍaśī //
GB, 2, 2, 13, 38.0 prajāpatir vai saptadaśaḥ //
GB, 2, 2, 14, 2.0 prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran prāṇān upaiti //
GB, 2, 2, 14, 12.0 yad yad vai savitā devebhyaḥ prāsuvat tenārdhnuvan //
GB, 2, 2, 14, 16.0 bṛhaspatir āṅgiraso devānāṃ brahmā //
GB, 2, 2, 15, 1.0 yo ha āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt //
GB, 2, 2, 15, 5.0 ete ha āyatāś ca pratiyatāś ca stomabhāgāḥ //
GB, 2, 2, 15, 11.0 devāś ca ha asurāś ca samṛtasomau yajñāv atanutām //
GB, 2, 2, 16, 6.0 apa khalu ete gacchanti ye bahiṣpavamānaṃ sarpanti //
GB, 2, 2, 16, 12.0 dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan //
GB, 2, 2, 17, 2.0 akṛtsnā eṣā devayajyā yaddhaviryajñaḥ //
GB, 2, 2, 18, 1.0 prajāpatir vai yajñaḥ //
GB, 2, 2, 19, 1.0 yo vai sadasyān gandharvān veda na sadasyām ārtim ārchati //
GB, 2, 2, 19, 3.0 agnir vai draṣṭā tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 19, 6.0 vāyur upaśrotā //
GB, 2, 2, 19, 10.0 ādityo anukhyātā //
GB, 2, 2, 19, 14.0 brāhmaṇo upadraṣṭā //
GB, 2, 2, 19, 17.0 te vai sadasyā gandharvāḥ //
GB, 2, 2, 19, 20.0 etena ha sma aṅgirasaḥ sarvaṃ sadaḥ paryāhuḥ //
GB, 2, 2, 20, 8.0 yad vai kiṃca pītavat tad aindraṃ rūpam //
GB, 2, 2, 20, 12.0 indro vai gopāḥ //
GB, 2, 2, 20, 17.0 yad vai kiṃca pītavat tad aindraṃ rūpam //
GB, 2, 2, 20, 21.0 indro vai vedhāḥ //
GB, 2, 2, 21, 1.0 te vai khalu sarva eva mādhyaṃdine prasthitānāṃ pratyakṣād aindrībhir yajanti //
GB, 2, 2, 21, 11.0 indro vai prātaḥsavanaṃ nābhyajayat //
GB, 2, 2, 22, 25.0 yad u jagatprāsāhā jāgatam u vai tṛtīyasavanam //
GB, 2, 2, 23, 5.0 etad vai manuṣyeṣu satyaṃ yac cakṣuḥ //
GB, 2, 2, 23, 8.0 yady u vai svayaṃ vai dṛṣṭaṃ bhavati na bahūnāṃ janānām eṣa śraddadhāti //
GB, 2, 2, 23, 8.0 yady u vai svayaṃ vai dṛṣṭaṃ bhavati na bahūnāṃ janānām eṣa śraddadhāti //
GB, 2, 2, 24, 1.0 samṛtayajño eṣa yad darśapūrṇamāsau //
GB, 2, 2, 24, 3.0 bahūnāṃ etad yajamānānāṃ sāmānyam ahaḥ //
GB, 2, 2, 24, 5.0 yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti //
GB, 2, 3, 1, 1.0 oṃ devapātraṃ vai vaṣaṭkāraḥ //
GB, 2, 3, 2, 1.0 vajro vai vaṣaṭkāraḥ //
GB, 2, 3, 2, 5.0 ṣaḍ ṛtavaḥ //
GB, 2, 3, 2, 11.0 tad u ha smāha vaida etāni etena ṣaṭ pratiṣṭhāpayati //
GB, 2, 3, 3, 1.0 trayo vai vaṣaṭkārāḥ //
GB, 2, 3, 5, 1.0 vajro vai vaṣaṭkāraḥ //
GB, 2, 3, 5, 8.0 ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau //
GB, 2, 3, 6, 1.0 vāk ca vai prāṇāpānau ca vaṣaṭkāraḥ //
GB, 2, 3, 6, 8.0 īśvaro eṣo 'pratyabhimṛṣṭo yajamānasyāyuḥ pratyavahartum anarhan mā bhakṣayed iti //
GB, 2, 3, 7, 1.0 prāṇā ṛtuyājāḥ //
GB, 2, 3, 7, 13.0 te ete prāṇā eva yad ṛtuyājāḥ //
GB, 2, 3, 7, 17.0 atho ṛtavo ṛtuyājāḥ //
GB, 2, 3, 9, 1.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 3, 9, 1.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 3, 9, 3.0 tāḥ prajā aśvam āraṃs tad badhyate etad yajño yaddhavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabhyate //
GB, 2, 3, 9, 4.0 hiṃkāreṇa etat prajāpatir hatam abhijighrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti //
GB, 2, 3, 9, 9.0 atho khalv āhur maharṣir etad yajñasyāgre geyam apaśyat //
GB, 2, 3, 9, 13.0 tato vai sa devānāṃ śreṣṭho 'bhavat //
GB, 2, 3, 9, 14.0 yena vai śreṣṭhas tena vasiṣṭhaḥ //
GB, 2, 3, 9, 17.0 atha devāś ca ha ṛṣayaś ca yad ṛksāme apaśyaṃs te ha smaite apaśyan //
GB, 2, 3, 9, 19.0 te ete dugdhe yātayāme ye ṛksāme //
GB, 2, 3, 9, 21.0 hiṃkāreṇa ṛksāme āpīne yajamānāya dohaṃ duhāte //
GB, 2, 3, 9, 28.0 atho khalv āhur eko vai prajāpater vrataṃ bibharti gaur eva //
GB, 2, 3, 12, 2.0 prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mṛtyur mṛtyupāśena pratyupākrāmata //
GB, 2, 3, 16, 2.0 catasro vai diśaḥ //
GB, 2, 3, 16, 10.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ //
GB, 2, 3, 16, 18.0 ayaṃ vai lokaḥ prātaḥsavanam //
GB, 2, 3, 17, 1.0 ghnanti etat somaṃ yad abhiṣuṇvanti //
GB, 2, 3, 17, 2.0 yajñaṃ etaddhanti yad dakṣiṇā nīyante //
GB, 2, 3, 17, 3.0 yajñaṃ etad dakṣayanti //
GB, 2, 3, 17, 5.0 svargo vai loko mādhyaṃdinaṃ savanam //
GB, 2, 3, 17, 8.0 setuṃ etad yajamānaḥ saṃskurute //
GB, 2, 3, 17, 17.0 satyaṃ vai hiraṇyam //
GB, 2, 3, 17, 21.0 etena ha sma aṅgirasaḥ svargaṃ lokam āyan //
GB, 2, 3, 17, 22.0 tā etāḥ panthānam abhivahanti //
GB, 2, 3, 18, 2.0 yajñamukhaṃ agnīt //
GB, 2, 3, 18, 5.0 prājāpatyo vai brahmā //
GB, 2, 3, 19, 1.0 yad gāṃ dadāti vaiśvadevī vai gauḥ //
GB, 2, 3, 19, 3.0 yad ajaṃ dadāty āgneyo ajaḥ //
GB, 2, 3, 19, 10.0 yad aśvaṃ dadāti sauryo aśvaḥ //
GB, 2, 3, 19, 13.0 raudro vai pratihartā //
GB, 2, 3, 19, 16.0 svarbhānur āsuraḥ sūryaṃ tamasāvidhyat //
GB, 2, 3, 20, 2.0 ṛk ca idam agre sāma cāstāṃ //
GB, 2, 3, 20, 5.0 sā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti //
GB, 2, 3, 20, 7.0 jyāyān ato mama mahimeti //
GB, 2, 3, 20, 17.0 yad vai tat sā cāmaś ca samavadatāṃ tat sāmābhavat //
GB, 2, 3, 20, 21.0 yo vai bhavati sa sāman bhavati //
GB, 2, 3, 20, 23.0 te vai pañcānyad bhūtvā pañcānyad bhūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca prathamā carg udgīthaś ca madhyamā ca pratīhāraś cottamā ca nidhanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bhūtvā pañcānyad bhūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ //
GB, 2, 3, 20, 26.0 yad u bṛhatyā pratipadyate bārhato eṣa ya eṣa tapati //
GB, 2, 3, 23, 7.0 yad v eva niṣkevalyāny ekaṃ ha agre savanam āsīt prātaḥsavanam eva //
GB, 2, 3, 23, 11.0 yad v eva niṣkevalyāni yā ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tṛcaṃ prauge hotā śaṃsati //
GB, 2, 4, 2, 3.0 paśavo vai pragāthaḥ //
GB, 2, 4, 2, 6.0 ato madhyaṃ vai sarveṣāṃ chandasāṃ bṛhatī //
GB, 2, 4, 2, 13.0 annaṃ arkaḥ //
GB, 2, 4, 2, 16.0 annaṃ arka iti //
GB, 2, 4, 2, 19.0 etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛgyajurvābhivadati //
GB, 2, 4, 3, 7.0 ghorasya āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahecchasyamānam //
GB, 2, 4, 4, 7.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ //
GB, 2, 4, 5, 3.0 reto vai pātnīvataḥ //
GB, 2, 4, 5, 4.0 upāṃśv iva vai retaḥ sicyate //
GB, 2, 4, 5, 6.0 asaṃsthitam iva vai retaḥ siktaṃ samṛddham //
GB, 2, 4, 5, 7.0 saṃsthā eṣā yad anuvaṣaṭkāraḥ //
GB, 2, 4, 5, 10.0 patnībhājanaṃ vai neṣṭā //
GB, 2, 4, 6, 5.0 paśavo vai dhānāḥ //
GB, 2, 4, 6, 7.0 yonir vai paśūnām āhavanīyaḥ //
GB, 2, 4, 6, 13.0 yadā āpaś cauṣadhayaś ca saṃgacchante 'tha kṛtsnaḥ somaḥ sampadyate //
GB, 2, 4, 6, 15.0 yajño vai viṣṇuḥ //
GB, 2, 4, 7, 1.0 pūtir eṣo 'muṣmiṃlloke 'dhvaryuṃ ca yajamānaṃ cābhivahati //
GB, 2, 4, 8, 2.0 kusīdaṃ etad yamasya yajamāna ādatte yad oṣadhībhir vediṃ stṛṇāti //
GB, 2, 4, 8, 9.0 eṣa ha agnir vaiśvānaro yat pradāvyaḥ //
GB, 2, 4, 9, 4.0 etena ha sma aṅgirasaḥ purā vijñānena dīrghasattram upayanti //
GB, 2, 4, 9, 5.0 yo ha upadraṣṭāram upaśrotāram anukhyātāram eva vidvān yajate sam amuṣmiṃlloka iṣṭāpūrtena gacchate //
GB, 2, 4, 9, 6.0 agnir upadraṣṭā //
GB, 2, 4, 9, 7.0 vāyur upaśrotā //
GB, 2, 4, 9, 8.0 ādityo anukhyātā //
GB, 2, 4, 9, 11.0 agnir vai nabhasas patiḥ //
GB, 2, 4, 9, 14.0 vāyur vai nabhasas patiḥ //
GB, 2, 4, 9, 17.0 ādityo vai devaḥ saṃsphānaḥ //
GB, 2, 4, 9, 24.0 eṣa ha agner yoniḥ //
GB, 2, 4, 10, 1.0 yo ha agniṣṭomaṃ sāhnaṃ vedāgniṣṭomasya sāhnasya sāyujyaṃ salokatām aśnute ya evaṃ veda //
GB, 2, 4, 10, 2.0 yo ha eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnaḥ //
GB, 2, 4, 10, 4.0 sāhno vai nāmaiṣaḥ //
GB, 2, 4, 10, 6.0 yaddha idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedaṃ prācyo grāmatā bahulāviṣṭāḥ //
GB, 2, 4, 10, 11.0 yadā eṣa prātar udety atha mandratamaṃ tapati //
GB, 2, 4, 10, 21.0 sa eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 24.0 sa eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 27.0 sa eṣa na kadā canāstam ayati nodayati //
GB, 2, 4, 10, 28.0 na ha vai kadā cana nimrocati //
GB, 2, 4, 11, 2.0 devāsurā eṣu lokeṣu samayatanta //
GB, 2, 4, 11, 5.0 sa hendra uvāceme asurā ahorātrayoḥ saṃdhiṃ samabhyavāguḥ //
GB, 2, 4, 11, 13.0 abhyutthāya ha vai dviṣantaṃ bhrātṛvyaṃ nirhanti ya evaṃ veda //
GB, 2, 4, 11, 23.0 ete ha etān pañcabhiḥ prāṇaiḥ samīryodasthāpayan //
GB, 2, 4, 12, 6.0 yadi ha api nirṇiktasyaiva kulasya saṃdhyukṣeṇa yajate sattvaṃ haivākhyāyābhyupatiṣṭhate //
GB, 2, 4, 12, 7.0 yo vai prajāpatiḥ sa yajñaḥ //
GB, 2, 4, 12, 9.0 ye ha enaṃ pañcabhiḥ prāṇaiḥ samīryotthāpayaṃs tā u evaitāḥ pañca devatā ukthe śasyante //
GB, 2, 4, 13, 2.0 anto āgnimārutam antar ukthāny anta āśvinam //
GB, 2, 4, 15, 12.0 dvandvaṃ etā devatā bhūtvā vyajayanta //
GB, 2, 4, 15, 18.0 tad vai khalv ā vāṃ rājānāv adhvare vavṛtyām iti //
GB, 2, 4, 16, 8.0 jāgatam u vai tṛtīyasavanam //
GB, 2, 4, 16, 16.0 dvandvaṃ etā devatā bhūtvā vyajayanta //
GB, 2, 4, 17, 12.0 dvandvaṃ etā devatā bhūtvā vyajayanta //
GB, 2, 4, 18, 2.0 catasro vai diśaḥ //
GB, 2, 4, 18, 12.0 dhītarasaṃ etat savanaṃ yat tṛtīyasavanam //
GB, 2, 4, 18, 16.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarko 'ntaḥ sajāyā u ha vā avaināya //
GB, 2, 4, 18, 16.0 tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarko 'ntaḥ sajāyā u ha avaināya //
GB, 2, 4, 18, 24.0 asau vai lokas tṛtīyasavanam //
GB, 2, 4, 19, 3.0 dve akṣare atiricyete ṣoḍaśino 'nuṣṭubham abhisaṃpannasya //
GB, 2, 4, 19, 4.0 vāco etau stanau //
GB, 2, 5, 1, 1.0 om ahar vai devā āśrayanta rātrīm asurāḥ //
GB, 2, 5, 1, 8.0 mṛtyur vai tamaḥ //
GB, 2, 5, 1, 10.0 taṃ vai chandāṃsy evānvavāyan //
GB, 2, 5, 1, 14.0 tān vai paryāyaiḥ paryāyam anudanta //
GB, 2, 5, 1, 17.0 tān vai prathamair eva paryāyaiḥ pūrvarātrād anudanta madhyamair madhyarātrād uttamair apararātrāt //
GB, 2, 5, 1, 20.0 śarvarāṇi khalu ha asyaitāni chandāṃsīti ha smāha //
GB, 2, 5, 1, 21.0 etāni ha indraṃ rātryās tamaso mṛtyor abhipatyāvārayan //
GB, 2, 5, 6, 1.0 viśvarūpaṃ vai tvāṣṭram indro 'han //
GB, 2, 5, 6, 13.0 tato vai sa devānāṃ śreṣṭho 'bhavat //
GB, 2, 5, 9, 2.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 5, 9, 2.0 prajāpatir vai yat prajā asṛjata tā vai tāntā asṛjata //
GB, 2, 5, 9, 18.0 tā yad āptvāyacchad ato aptoryāmā //
GB, 2, 5, 9, 19.0 atho prajā aptur ity āhuḥ //
GB, 2, 5, 10, 3.0 aindre ete //
GB, 2, 5, 10, 6.0 paśavo ukthāni //
GB, 2, 5, 10, 7.0 catuṣṭayā vai paśavaḥ //
GB, 2, 5, 10, 11.0 pratiṣṭhā ardharcaḥ //
GB, 2, 5, 10, 14.0 aśvinau vai devānāṃ bhiṣajau //
GB, 2, 5, 10, 20.0 atho iyaṃ vai kṣetraṃ pṛthivī //
GB, 2, 5, 13, 3.0 iṣaṃ svaś ca dhīmahīty ayaṃ vai loka iṣam ity asau lokaḥ svar iti //
GB, 2, 5, 13, 9.0 siṣāsavo ha ete yad dīkṣitāḥ //
GB, 2, 5, 13, 17.0 etaddha indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 5, 14, 15.0 yad vai hotā taddhotrakāḥ //
GB, 2, 5, 14, 16.0 prāṇo vai hotāṅgāni hotrakāḥ //
GB, 2, 5, 14, 17.0 samāno ayaṃ prāṇo 'ṅgāny anusaṃcarati //
GB, 2, 5, 14, 19.0 yad vai hotā taddhotrakāḥ //
GB, 2, 5, 14, 20.0 ātmā vai hotāṅgāni hotrakāḥ //
GB, 2, 5, 14, 21.0 samānā ime 'ṅgānām antāḥ //
GB, 2, 5, 14, 23.0 yad vai hotā taddhotrakāḥ //
GB, 2, 6, 6, 2.0 asau vai hotā yo 'sau tapati //
GB, 2, 6, 6, 3.0 sa eka eva //
GB, 2, 6, 6, 9.0 te ekaikam //
GB, 2, 6, 6, 13.0 sa eka eva //
GB, 2, 6, 6, 17.0 te ekaikam //
GB, 2, 6, 6, 21.0 sa eka eva //
GB, 2, 6, 6, 25.0 tāni ekaikam //
GB, 2, 6, 6, 44.0 dvitīyavanto ha etena svā bhavanti //
GB, 2, 6, 7, 2.0 vīryaṃ agniḥ //
GB, 2, 6, 7, 5.0 vīryaṃ indraḥ //
GB, 2, 6, 7, 10.0 vīryaṃ indraḥ //
GB, 2, 6, 7, 13.0 vīryaṃ indraḥ //
GB, 2, 6, 7, 18.0 vīryaṃ indraḥ //
GB, 2, 6, 7, 21.0 vīryaṃ indraḥ //
GB, 2, 6, 7, 29.0 dharāṇi ha asyaitāny ukthāni bhavanti yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarut //
GB, 2, 6, 7, 32.0 ye ha etāni nānūpeyur yathā retaḥ siktaṃ vilumpet kumāraṃ vā jātam aṅgaśo vibhajet tādṛk tat //
GB, 2, 6, 7, 36.0 eteṣāṃ vai śilpānām anukṛtīha śilpam adhigamyate //
GB, 2, 6, 7, 40.0 yad v eva śilpāny ātmasaṃskṛtir vai śilpāni //
GB, 2, 6, 15, 2.0 āhanasyād idaṃ sarvaṃ prajātam //
GB, 2, 6, 15, 3.0 āhanasyād etad adhiprajāyate //
GB, 2, 6, 15, 5.0 tā vai ṣaṭ śaṃset //
GB, 2, 6, 15, 6.0 ṣaḍ ṛtavaḥ //
GB, 2, 6, 15, 14.0 śrīr vai virāṭ //
GB, 2, 6, 15, 20.0 trivṛd vai retaḥ siktaṃ sambhavaty āṇḍam ulbaṃ jarāyu //
GB, 2, 6, 15, 24.0 kāmārto vai retaḥ siñcati //
GB, 2, 6, 16, 3.0 annaṃ vai dādhikrī //
GB, 2, 6, 16, 11.0 sā anuṣṭub bhavati //
GB, 2, 6, 16, 12.0 vāg anuṣṭup //
GB, 2, 6, 16, 16.0 pavitraṃ vai pāvamānyaḥ //
GB, 2, 6, 16, 20.0 vāg anuṣṭup //
GB, 2, 6, 16, 27.0 triṣṭubāyatanā iyaṃ vāg eṣāṃ hotrakāṇāṃ yad aindrābārhaspatyā tṛtīyasavane //
GB, 2, 6, 16, 35.0 svargo vai lokaḥ ṣaṣṭham ahaḥ //
GB, 2, 6, 16, 36.0 asamāyī vai svargo lokaḥ //
GB, 2, 6, 16, 37.0 kaś cid vai svarge loke śamayatīti //
GB, 2, 6, 16, 40.0 yad v evaināḥ saṃśaṃsati yan nābhānediṣṭho vālakhilyo vṛṣākapir evayāmarud etāni atrokthāni bhavanti //
GB, 2, 6, 16, 45.0 aparajanā ha vai viśo devīḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 10, 3.0 goṣṭhe vāvacchādya saṃpariśritya purodayamādityasya praviśaty atra sarvaṃ kriyate nainam etad ahar ādityo 'bhitapatīty ekeṣāṃ snātānāṃ eṣa tejasā tapati ya eṣa tapati tasmātsnātakasya mukhaṃ rephāyatīva //
HirGS, 2, 3, 2.3 vedo vai putranāmāsi jīva tvaṃ śaradaḥ śatam /
HirGS, 2, 3, 2.5 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
HirGS, 2, 16, 8.4 na vai śvetasyābhyācareṇāhir jaghāna kaṃcana /
Jaiminigṛhyasūtra
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 8, 3.2 ātmā vai putranāmāsi sa jīva śaradaḥ śataṃ paśyāhi śaradaḥ śatam iti //
JaimGS, 1, 19, 12.0 prajāpater etan nakṣatram //
JaimGS, 1, 19, 15.0 somasya etannakṣatram //
JaimGS, 1, 19, 18.0 bṛhaspater etannakṣatram //
JaimGS, 1, 19, 22.0 savitur etannakṣatram //
JaimGS, 1, 19, 25.0 mitrasya etannakṣatram //
JaimGS, 1, 19, 28.0 viṣṇor etan nakṣatram //
JaimGS, 1, 19, 29.0 yajño vai viṣṇuḥ //
JaimGS, 1, 19, 64.0 ācāryakalpo vai //
JaimGS, 2, 4, 20.0 parāg asau loka iti brāhmaṇam //
JaimGS, 2, 7, 2.5 yad u viśpatiḥ śitaḥ /
JaimGS, 2, 8, 29.0 etayā vai devā devatvam agacchann ṛṣaya ṛṣitvam //
JaimGS, 2, 8, 30.0 tasya ha etasya brahmasattrasya trividha evārambho bhavati prātaḥsavane mādhyaṃdine savane brāhme vāpararātre //
JaimGS, 2, 8, 31.0 tasya ha etasya dvāv evānadhyāyau yad ātmāśucir yad deśaḥ //
JaimGS, 2, 8, 32.0 tad etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 1.1 prajāpatir idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 1, 2.1 sa aikṣatetthaṃ ced anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama /
JUB, 1, 2, 5.1 yad vai vāyuḥ parāṅ eva paveta kṣīyeta sa /
JUB, 1, 2, 6.1 tad etad āhur idānīṃ ayam ito 'vāsīd athetthād vātīti /
JUB, 1, 2, 7.1 yad u ha āpaḥ parācīr eva prasṛtās syanderan kṣīyeraṃs tāḥ /
JUB, 1, 3, 4.2 candramā vai hiṅkāro 'nnam u vai candramāḥ /
JUB, 1, 3, 4.2 candramā vai hiṅkāro 'nnam u vai candramāḥ /
JUB, 1, 4, 1.1 taṃ etaṃ hiṅkāraṃ him bhā iti hiṃkurvanti /
JUB, 1, 4, 1.2 śrīr vai bhāḥ /
JUB, 1, 4, 1.3 asau ādityo bhā iti //
JUB, 1, 4, 2.1 etaṃ ha etaṃ nyaṅgam anu garbha iti /
JUB, 1, 4, 3.1 etaṃ ha etaṃ nyaṅgam anu vṛṣabha iti /
JUB, 1, 4, 4.1 etaṃ ha etaṃ nyaṅgam anu gardabha iti /
JUB, 1, 4, 5.1 etaṃ ha etaṃ nyaṅgam anu kubhra iti /
JUB, 1, 4, 6.2 bahirdheva vai śrīḥ /
JUB, 1, 4, 6.3 śrīr vai sāmno hiṅkāra iti //
JUB, 1, 4, 7.2 sa yadā vai mriyate 'thāgnau prāsto bhavati /
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 1.2 idaṃ vai tvam atra pāpam akar nehaiṣyasi yo vai puṇyakṛt syāt sa iheyād iti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 2.1 sa brūyād apaśyo vai tvaṃ tad yad ahaṃ tad akaravaṃ tad vai mā tvaṃ nākārayiṣyas tvaṃ vai tasya kartāsīti //
JUB, 1, 5, 5.3 yāvatī vai vedis tāvatīyam pṛthivī /
JUB, 1, 6, 1.2 dūrād eṣa etat tapati nyaṅ /
JUB, 1, 6, 1.3 tena etam pūrveṇa sāmapathas tad eva manasāhṛtyopariṣṭād etasyaitasminn amṛte nidadhyād iti //
JUB, 1, 6, 2.2 yady etā āpo abhito yad vāyuṃ vā eṣa upahvayate raśmīn vā eṣa tad etasmai vyūhatīti //
JUB, 1, 6, 2.2 yady etā āpo vā abhito yad vāyuṃ eṣa upahvayate raśmīn vā eṣa tad etasmai vyūhatīti //
JUB, 1, 6, 2.2 yady etā āpo vā abhito yad vāyuṃ vā eṣa upahvayate raśmīn eṣa tad etasmai vyūhatīti //
JUB, 1, 6, 3.1 atha hovācolukyo jānaśruteyo yatra eṣa etat tapaty etad evāmṛtam /
JUB, 1, 6, 3.2 etac ced vai prāpnoti tato mṛtyunā pāpmanā vyāvartate //
JUB, 1, 7, 5.2 caturbhāgo ha vai turīyaṃ vācaḥ /
JUB, 1, 8, 1.1 prajāpatir idaṃ trayeṇa vedenājayad yad asyedaṃ jitaṃ tat //
JUB, 1, 8, 2.1 sa aikṣatetthaṃ ced anye devā anena vedena yakṣyanta imāṃ vāva te jitiṃ jeṣyanti yeyam mama //
JUB, 1, 8, 5.2 sarasā ha evaṃvidas trayī vidyā bhavati //
JUB, 1, 8, 9.2 te 'bhyapaśyant sa tapo abhūd iti //
JUB, 1, 8, 10.1 imam u vai trayaṃ vedam marīmṛśitvā tasminn etad evākṣaram apīᄆitam avindann om iti yad etat //
JUB, 1, 9, 2.1 om iti vai sāma vāg ity ṛk /
JUB, 1, 9, 3.2 etena vai saṃsave parasyendraṃ vṛñjīta /
JUB, 1, 9, 3.3 etena ha vai tad bako dālbhya ājakeśinām indraṃ vavarja /
JUB, 1, 10, 7.3 eṣa ha etad akṣaram //
JUB, 1, 11, 3.1 so 'bravīd ekaṃ vai vedam annādyam asṛkṣi sāmaiva /
JUB, 1, 11, 4.1 so 'bravīd imān vai paśūn bhūyiṣṭham upajīvāmaḥ /
JUB, 1, 12, 5.3 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 12, 6.1 te 'bruvan dūre idam asmat /
JUB, 1, 13, 6.1 te 'bruvann atra enat tad akar yatropajīviṣyāma iti //
JUB, 1, 14, 2.1 yāvaddha ātmanā devān upāste tāvad asmai devā bhavanti /
JUB, 1, 14, 3.1 sarvā ha vai devatāḥ śṛṇvanty evaṃvidam puṇyāya sādhave //
JUB, 1, 15, 1.1 devā vai svargaṃ lokam aipsan /
JUB, 1, 15, 2.1 te devāḥ prajāpatim upādhāvan svargaṃ vai lokam aipsiṣma /
JUB, 1, 15, 4.1 pra ime sāmnāgur iti /
JUB, 1, 15, 5.1 devā vai svargaṃ lokam āyan /
JUB, 1, 16, 3.1 te devā abruvan yā vai naḥ śrīr abhūd avidanta tām asurāḥ /
JUB, 1, 16, 5.1 tad vai mādhyandine ca savane tṛtīyasavane ca narco 'parādho 'sti /
JUB, 1, 16, 6.1 prajāpatir vai sāmnemāṃ jitim ajayad yāsyeyaṃ jitis tām /
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 16, 9.1 te devāḥ prajāpatim upetyābruvan yad vai naḥ sāma prādā idaṃ vai nas tat svargaṃ lokaṃ na kāmayate voḍhum iti //
JUB, 1, 16, 10.1 tad vai pāpmanā saṃsṛjateti /
JUB, 1, 16, 11.1 tad idam prajāpater garhayamāṇam atiṣṭhad idaṃ vai mā tat pāpmanā samasrākṣur iti /
JUB, 1, 20, 2.2 eṣa ha antarikṣanāma //
JUB, 1, 20, 4.3 antaryakṣaṃ ha vai nāmaitat /
JUB, 1, 20, 8.2 na ha vai kāṃcana śriyam aparādhnoti ya evaṃ veda //
JUB, 1, 21, 8.2 ta indram abruvan tava vai vayaṃ smo 'nu na etasmin sāmann ābhajeti //
JUB, 1, 21, 9.3 sarvaṃ ebhyaḥ sāma prādāḥ /
JUB, 1, 21, 9.5 ṛg eṣarte svarād bhavatīti //
JUB, 1, 21, 10.1 so 'bravīt punar aham eṣām etaṃ rasam ādāsya iti /
JUB, 1, 22, 4.1 tad u āhur upaiva gāyet /
JUB, 1, 24, 2.2 akṣayaṃ ha vai nāmaitat /
JUB, 1, 25, 3.1 tasya martyāmṛtayor vai tīrāṇi samudra eva /
JUB, 1, 30, 5.2 na ha indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 1, 33, 2.1 tad yad vai brahma sa prāṇo 'tha ya indraḥ sā vāg atha yaḥ prajāpatis tan mano 'nnam eva caturthaḥ pādaḥ //
JUB, 1, 33, 6.1 tā etā devatā amāvāsyāṃ rātriṃ saṃyanti /
JUB, 1, 33, 7.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 33, 8.1 tāsāṃ etāsāṃ devatānām ekaikaiva devatā sāma bhavati //
JUB, 1, 34, 5.1 yaddha idam āhur devānāṃ devā ity ete ha te /
JUB, 1, 34, 11.2 etā ha vai devatā viśvā āśāḥ pratirakṣanti candramā nakṣatrāṇīti /
JUB, 1, 35, 3.2 anirukto vai prastāvo 'nirukta ṛtūnāṃ grīṣmaḥ //
JUB, 1, 35, 4.2 ud iva vai varṣaṃ gāyati //
JUB, 1, 35, 5.2 śaradi ha khalu vai bhūyiṣṭhā oṣadhayaḥ pacyante //
JUB, 1, 35, 6.2 nidhanakṛtā iva vai heman prajā bhavanti //
JUB, 1, 35, 8.1 tad yathā ha vai niṣkaḥ samantaṃ grīvā abhiparyakta evam anantaṃ sāma /
JUB, 1, 37, 2.3 āgneyaṃ vai prātassavanam āgneyo 'yaṃ lokaḥ /
JUB, 1, 37, 3.3 aindraṃ vai mādhyandinaṃ savanam aindro 'sau lokaḥ /
JUB, 1, 37, 4.3 vaiśvadevaṃ vai tṛtīyasavanaṃ vaiśvadevo 'yam antarālokaḥ /
JUB, 1, 37, 5.2 tad yayā vai vācā vyāyacchamāna udgāyati tad evāsya madhyaṃ vācaḥ /
JUB, 1, 37, 5.3 tayā etayā vācā sarvā vāca upagacchati /
JUB, 1, 37, 6.3 tad brahma vai bṛhaspatiḥ /
JUB, 1, 37, 6.4 tad vai brahmavarcasam ṛdhnoti /
JUB, 1, 37, 7.4 tat prāṇo vai gāyatram /
JUB, 1, 37, 7.5 tad vai prāṇam ṛdhnoti /
JUB, 1, 38, 3.1 sa hovācedaṃ vai lomety etad evaitat pratyupaśṛṇmaḥ /
JUB, 1, 38, 6.1 atha yaddhāvakṣyad ṛcā ca sāmnā cāgāmeti dhītena vai tad yātayāmnāmalākāṇḍenāgāteti haināṃs tad avakṣyat /
JUB, 1, 39, 1.1 atha ha satyādhivākaś caitrarathiḥ satyayajñam pauluṣitam uvāca prācīnayogeti mama ced vai tvaṃ sāma vidvān sāmnārtvijyaṃ kariṣyasi naiva tarhi punar dīkṣām abhidhyātāsīti /
JUB, 1, 39, 2.1 sa hovāca yo vai sāmnaḥ śriyaṃ vidvān sāmnārtvijyaṃ karoti śrīmān eva bhavati /
JUB, 1, 39, 3.1 yo vai sāmnaḥ pratiṣṭhāṃ vidvān sāmnārtvijyaṃ karoti praty eva tiṣṭhati /
JUB, 1, 39, 4.1 yo vai sāmnaḥ suvarṇaṃ vidvān sāmnārtvijyaṃ karoty adhy asya gṛhe suvarṇaṃ gamyate /
JUB, 1, 39, 5.1 yo vai sāmno 'pacitiṃ vidvān sāmnārtvijyaṃ karoty apacitimān eva bhavati /
JUB, 1, 39, 6.1 yo vai sāmnaḥ śrutiṃ vidvān sāmnārtvijyaṃ karoti śrutimān eva bhavati /
JUB, 1, 40, 5.1 tad yad vai manasā dhyāyati tad vācā vadati /
JUB, 1, 40, 6.2 sa ha vai sāmavit sa sāma veda ya evaṃ veda //
JUB, 1, 41, 5.2 eṣā vai dyaur eṣāntarikṣam //
JUB, 1, 41, 6.2 eṣā vai mātaiṣā pitaiṣā putraḥ //
JUB, 1, 42, 2.2 jyotir etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 3.2 pratiṣṭhā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 4.2 śāntir eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 5.2 ātmā eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 6.2 śrīr eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 7.2 vyāptir eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 42, 8.2 vibhūtir eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 1.2 tejo etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 2.2 bhā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 3.2 prajñā eṣā tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 4.2 reto etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 5.2 yaśo etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 6.2 stomo eṣa tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 43, 7.2 karma etat tasya sāmno yad vayaṃ sāmopāsmaha iti //
JUB, 1, 44, 9.2 trir ha eṣa etasya muhūrtasyemām pṛthivīṃ samantaḥ paryetīmāḥ prajāḥ saṃcakṣāṇaḥ //
JUB, 1, 45, 2.1 te pratyūcur ṛṣaya ete mantrakṛtaḥ purājāḥ punar ājāyante vedānāṃ guptyai kam te vai vidvāṃso vainya tad vadanti samānam puruṣam bahudhā niviṣṭam iti //
JUB, 1, 45, 6.2 na ha indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 1, 46, 1.1 prajāpatir vai vedo 'gra āsīt /
JUB, 1, 49, 2.1 so 'bravīn na vai māṃ yūyaṃ vittha nāsurāḥ /
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 49, 2.2 yad vai māṃ yūyaṃ vidyāta tato vai yūyam eva syāta parāsurā bhaveyur iti //
JUB, 1, 49, 3.1 tad vai brūhīty abruvan /
JUB, 1, 49, 3.3 tato vai yūyam eva bhaviṣyatha parāsurā bhaviṣyantīti //
JUB, 1, 49, 4.2 tato vai devā abhavan parāsurāḥ /
JUB, 1, 50, 1.1 devā vai vijigyānā abruvan dvitīyaṃ karavāmahai /
JUB, 1, 50, 3.2 so 'bravīd bahu etasyāṃ kiṃca kiṃca kurvanty adhiṣṭhīvanty adhicaranty adhyāsate /
JUB, 1, 50, 3.3 punīta nv enām apūtā iti //
JUB, 1, 50, 8.2 athāmum abravīd bahu vai kiṃca kiṃca pumāṃś carati /
JUB, 1, 51, 1.2 pūtāni ha asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 51, 4.4 mama etat /
JUB, 1, 51, 5.1 so 'gnim abravīt tvaṃ vai me jyeṣṭhaḥ putrāṇām asi /
JUB, 1, 52, 4.1 te 'bruvan vāyur asmākam īśe /
JUB, 1, 52, 9.1 tāni etāny aṣṭau gītāgītāni sāmnaḥ /
JUB, 1, 52, 9.2 imāny u ha vai sapta gītāni /
JUB, 1, 53, 6.1 tau vai saṃbhavāveti /
JUB, 1, 53, 6.2 nety abravīt svasā vai mama tvam asy anyatra mithunam icchasveti //
JUB, 1, 53, 7.1 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 53, 7.3 sā vai punīṣvety abravīt /
JUB, 1, 53, 7.4 apūtā asīti //
JUB, 1, 53, 8.4 dhīr eṣā /
JUB, 1, 53, 8.5 prajānāṃ jīvanaṃ etad bhaviṣyatīti /
JUB, 1, 53, 10.3 dhīr eṣā /
JUB, 1, 53, 10.4 prajānāṃ jīvanaṃ etad bhaviṣyatīti /
JUB, 1, 54, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 54, 2.4 pūtāni ha asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 54, 5.1 tad u āhuḥ kāmam evodgātur mukham īkṣeta /
JUB, 1, 54, 7.2 so 'bravīn na vai tvānubhavāmi /
JUB, 1, 55, 14.1 tāni etāni trīṇi sāmna udgītam anugītam āgītam /
JUB, 1, 56, 1.1 āpo idam agre mahat salilam āsīt /
JUB, 1, 56, 2.4 atha aham amo 'smīti /
JUB, 1, 56, 3.1 tau vai saṃbhavāveti /
JUB, 1, 56, 3.2 nety abravīt svasā vai mama tvam asi /
JUB, 1, 56, 6.1 asau ādityaḥ paśyataḥ /
JUB, 1, 56, 7.2 sābravīn na vai taṃ vindāmi yena sambhaveyam /
JUB, 1, 56, 8.1 sā vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti /
JUB, 1, 56, 8.1 sā vai dvitīyām icchasvety abravīn na vai maikodyaṃsyasīti /
JUB, 1, 56, 9.3 so 'bravīd atra vai modyaṃsyatheti //
JUB, 1, 56, 11.1 tā abravīt punīdhvaṃ na pūtā vai stheti //
JUB, 1, 57, 1.3 tasmād bhīmalā dhiyo etāḥ /
JUB, 1, 57, 1.4 dhiyo imā malam apāvadhiṣateti /
JUB, 1, 57, 2.1 athark sāmābravīd bahu vai kiṃ ca kiṃ ca pumāṃś carati /
JUB, 1, 57, 3.1 pūtāni ha asya sāmāni pūtā ṛcaḥ pūtāni yajūṃṣi pūtam anūktam pūtaṃ sarvam bhavati ya evaṃ veda //
JUB, 1, 58, 1.1 tad yad idam āhuḥ ka udagāsīr iti ka etam ādityam agāsīr iti ha etat pṛcchanti //
JUB, 1, 58, 2.1 etaṃ ha etaṃ trayyā vidyayā gāyanti /
JUB, 1, 58, 4.1 tad yathā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 6.1 atha ataḥ prattiś caiva pratigrahaś ca /
JUB, 1, 58, 6.2 tad dhūmam iti vai pradīyate /
JUB, 1, 58, 8.3 te 'bruvañchreyo idam asmat /
JUB, 1, 58, 10.1 etā vai sarvā devatā etā hiraṇyam /
JUB, 1, 59, 2.1 atha hāsya vai prapadya purohito 'nte niṣasāda śaunakaḥ /
JUB, 1, 59, 4.2 hiṅkāro asya sa iti //
JUB, 1, 59, 5.2 prastāvo asya sa iti //
JUB, 1, 59, 6.2 ādir asya sa iti //
JUB, 1, 59, 7.2 udgītho asya sa iti //
JUB, 1, 59, 8.2 pratihāro asya sa iti //
JUB, 1, 59, 9.2 upadravo asya sa iti //
JUB, 1, 59, 10.2 nidhanaṃ asya tad iti hovāca /
JUB, 1, 59, 10.3 ārṣeyaṃ asya tad bandhutā vā asya seti //
JUB, 1, 59, 10.3 ārṣeyaṃ vā asya tad bandhutā asya seti //
JUB, 1, 59, 13.2 vyāptir asyaiṣeti hovāca brūhy eveti /
JUB, 2, 1, 1.1 devānāṃ vai ṣaḍ udgātāra āsan vāk ca manaś ca cakṣuś ca śrotraṃ cāpānaś ca prāṇaś ca //
JUB, 2, 1, 5.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 2, 9.1 atha ata ṛksāmnor eva prajātiḥ /
JUB, 2, 4, 3.2 dīptāgrā ha asya kīrtir bhavati ya evaṃ veda //
JUB, 2, 4, 4.2 prāṇaṃ anu prajāḥ paśava ābhavanti /
JUB, 2, 4, 5.2 prāṇaṃ anu prajāḥ paśavaḥ sambhavanti /
JUB, 2, 4, 6.2 prāṇaṃ anu prajāḥ paśavaḥ prabhavanti /
JUB, 2, 4, 7.2 prāṇaṃ anu prajāḥ paśavo bhavanti /
JUB, 2, 5, 12.1 etaṃ ha sma vai tad udgīthaṃ vidvāṃsaḥ pūrve brāhmaṇāḥ kāmāgāyina āhuḥ kati te putrān āgāsyāma iti //
JUB, 2, 7, 1.1 śaryāto vai mānavaḥ prācyāṃ sthalyām ayajata /
JUB, 2, 7, 3.1 sa hekṣāṃcakre hantainān pṛcchāni kiyato eka īśe kiyata ekaḥ kiyata eka iti //
JUB, 2, 8, 7.1 te 'bruvann ayaṃ āsya iti /
JUB, 2, 8, 7.2 yad abruvann ayaṃ āsya iti tasmād ayamāsyaḥ /
JUB, 2, 8, 7.3 ayamāsyo ha vai nāmaiṣaḥ /
JUB, 2, 8, 8.1 sa prāṇo ayāsyaḥ /
JUB, 2, 8, 8.2 prāṇo ha enān sa nunude //
JUB, 2, 10, 1.2 na ha vai tad devāsurāḥ saṃyetire /
JUB, 2, 10, 1.3 prajāpatiś ca ha vai tan mṛtyuś ca saṃyetāte //
JUB, 2, 10, 6.1 te 'bruvan na vai no 'yam mṛtyuṃ na pāpmānam atyavākṣīt /
JUB, 2, 11, 10.1 taṃ devā abruvan kevalaṃ ātmane 'nnādyam āgāsīḥ /
JUB, 2, 11, 11.1 taṃ vai praviśateti /
JUB, 2, 11, 11.2 sa ākāśān kuruṣveti /
JUB, 2, 11, 13.1 eṣā vai daivī pariṣad daivī sabhā daivī saṃsat //
JUB, 2, 11, 14.1 gacchati ha etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
JUB, 2, 12, 1.1 yatro ha vai kva caitā devatā nispṛśanti na haiva tatra kaścana pāpmā nyaṅgaḥ pariśiṣyate //
JUB, 2, 12, 3.1 ya u ha evaṃvidam ṛcchati yathaitā devatā ṛtvā nīyād evaṃ nyeti /
JUB, 2, 13, 1.1 devā vai brahmaṇo vatsena vācam aduhran /
JUB, 2, 13, 1.2 agnir ha vai brahmaṇo vatsaḥ //
JUB, 2, 13, 4.1 duhe ha vai vācaṃ sarvān kāmān ya evaṃ veda /
JUB, 2, 14, 2.4 tasmād agniṃ sādhūpacaret //
JUB, 2, 14, 5.2 tasmād agniṃ sādhūpacarati /
JUB, 2, 15, 2.2 yo vai mahāśane 'naśnaty aśnātīśvaro hainam abhiṣaṅktoḥ /
JUB, 2, 15, 4.2 yo vai cakṣuḥ sāma śrotraṃ sāmety upāste na ha tena karoti //
JUB, 3, 1, 9.1 muhyanti diśo na vai tā rātrim prajñāyante /
JUB, 3, 1, 13.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 1, 14.2 na vai svapan vācā vadati /
JUB, 3, 1, 19.1 sa ha vai sāmavit sa kṛtsnaṃ sāma veda ya evaṃ veda //
JUB, 3, 2, 3.2 tvayā ayam pratyucya iti //
JUB, 3, 2, 5.2 vāg agniḥ /
JUB, 3, 2, 10.2 prajāpatir vai kaḥ /
JUB, 3, 3, 4.1 śaśvaddha amuṣmiṃlloke yad idam puruṣasyāṇḍau śiśnaṃ karṇau nāsike yat kiṃcānasthikaṃ na sambhavati //
JUB, 3, 3, 6.2 tad annaṃ vai viśvam prāṇo mitram //
JUB, 3, 4, 7.2 agnir vai mahān iyam eva mahī //
JUB, 3, 4, 8.2 vāyur vai devo 'ntarikṣaṃ devī //
JUB, 3, 4, 9.2 ādityo vai brahma dyaur brāhmaṇī //
JUB, 3, 4, 10.1 tāsāṃ etāsāṃ devatānāṃ dvayordvayor devatayor navanavākṣarāṇi sampadyante /
JUB, 3, 4, 11.1 tad brahma vai trivṛt /
JUB, 3, 4, 13.1 tad yathā ha vai maṇau maṇisūtraṃ samprotaṃ syāt //
JUB, 3, 5, 6.1 tad yatra iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u vā etaṃ nopāpnuyāt /
JUB, 3, 5, 6.1 tad yatra vā iṣur atyagro bhavati na vai sa tato hinasti tad u etaṃ nopāpnuyāt /
JUB, 3, 6, 2.1 dadā iti ha ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 6, 3.1 eṣā ha vai sāmnaḥ prattiḥ /
JUB, 3, 6, 3.2 etāṃ ha vai sāmnaḥ prattiṃ sudakṣiṇaḥ kṣaimir vidāṃcakāra //
JUB, 3, 6, 4.2 pra ha asmai dīyate //
JUB, 3, 6, 6.1 ya u ha abandhur bandhumat sāma veda yatra hāpy enaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 6, 7.1 agnir ha abandhur bandhumat sāma /
JUB, 3, 6, 8.1 sa yatra ha apy evaṃvidaṃ na vidur yatra roṣanti yatra parīva cakṣate taddhāpi śraiṣṭhyam ādhipatyam annādyam purodhām paryeti //
JUB, 3, 7, 2.1 sudakṣiṇo ha vai kṣaimiḥ prācīnaśālir jābālau te ha sabrahmacāriṇa āsuḥ //
JUB, 3, 7, 5.1 ta u ha apoditā vyākrośamānāś ceruḥ śūdro duranūcāna iti ha sma sudakṣiṇaṃ kṣaimim ākrośanti prācīnaśāliś ca jābālau ca //
JUB, 3, 7, 7.1 tā u ha vai jābālau didīkṣāte śukraś ca gośruś ca /
JUB, 3, 8, 1.1 tasya ha jñātikā aśrumukhā ivāsur anyatarāṃ ayam upāgād iti //
JUB, 3, 8, 2.1 atha ha sma vai yaḥ purā brahmavādyaṃ vadaty anyatarām upāgād iti ha smainam manyante /
JUB, 3, 8, 6.3 na vai nūnaṃ sa idam abhyaveyād iti /
JUB, 3, 8, 9.1 sa hovāca trir vai gṛhapate puruṣo jāyate /
JUB, 3, 8, 10.2 sa yaddha enam etat pitā yonyāṃ reto bhūtaṃ siñcati //
JUB, 3, 9, 2.1 andham iva vai tamo yoniḥ /
JUB, 3, 9, 2.2 lohitastoko vā vai sa tad ābhavaty apāṃ vā stokaḥ /
JUB, 3, 10, 4.1 sa yaddha enam etat pitā yonyāṃ reto bhūtaṃ siñcaty ādityo hainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 10.1 taṃ ha evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 10, 11.1 tān etān mṛtyūn sāmnodgātātmānaṃ ca yajamānaṃ cātivahaty om ity etenākṣareṇa prāṇenāmunādityena //
JUB, 3, 11, 1.1 trir ha vai puruṣo mriyate trir jāyate //
JUB, 3, 12, 1.1 etad vai tisṛbhir āvṛdbhir imāṃś ca lokāñjayaty etaiś cainam bhūtaiḥ samardhayati yāny abhisaṃbhavati //
JUB, 3, 12, 3.1 śrīr eṣā prajāpatiḥ sāmno yaddhiṅkāraḥ /
JUB, 3, 12, 6.1 yan mety āha candramā vai mā māsaḥ /
JUB, 3, 12, 6.2 eṣa ha vai mā māsaḥ /
JUB, 3, 13, 7.2 atha ato nidhanam eva /
JUB, 3, 13, 7.4 anto vai sāmno nidhanam antaḥ svargo lokānām anto bradhnasya viṣṭapam //
JUB, 3, 13, 9.1 ya u ha apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 13, 9.1 ya u ha vā apakṣo vṛkṣāgraṃ gacchaty ava vai sa tataḥ padyate /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 13, 9.2 atha yad vai pakṣī vṛkṣāgre yad asidhārāyāṃ yat kṣuradhārāyām āste na vai sa tato 'vapadyate /
JUB, 3, 13, 11.1 te ha ete akṣare devalokaś caiva manuṣyalokaś ca /
JUB, 3, 13, 11.2 ādityaś ca ha ete akṣare candramāś ca //
JUB, 3, 14, 4.1 ko ha vai prajāpatir atha haivaṃvid eva suvargaḥ /
JUB, 3, 14, 6.2 yad u ha asmiṃl loke manuṣyā yajante yat sādhu kurvanti tad eṣām ūrdhvam annādyam utsīdati /
JUB, 3, 14, 8.1 ajāto ha vai tāvat puruṣo yāvan na yajate /
JUB, 3, 14, 9.1 tadā taṃ ha evaṃvid udgātā yajamānam om ity etenākṣareṇādityaṃ devalokaṃ gamayati /
JUB, 3, 15, 3.1 tad u āhur evaṃvid eva brahmā /
JUB, 3, 15, 9.1 taddha vai trayyai vidyāyai śukram /
JUB, 3, 15, 9.3 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JUB, 3, 16, 5.1 etaddha tad vidvān brāhmaṇa uvāca brahmāṇam prātaranuvāka upākṛte vāvadyamānam āsīnam ardhaṃ ime tarhi yajñasyāntaragur iti /
JUB, 3, 17, 3.1 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ /
JUB, 3, 17, 5.1 sa brūyād ardhabhāggha vai sa yajñasyārdhaṃ hy eṣa yajñasya vahatīti /
JUB, 3, 17, 5.2 ardhā ha sma vai purā brahmaṇe dakṣiṇā nayantīti /
JUB, 3, 18, 1.1 atha ataḥ stomabhāgānām evānumantrāḥ //
JUB, 3, 18, 3.1 devena savitrā prasūtaḥ prastotar devebhyo vācam iṣyety u haike 'numantrayante savitā vai devānām prasavitā savitrā prasūtā idam anumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 4.1 bhūr bhuvaḥ svar ity u haike 'numantrayanta eṣā vai trayī vidyā trayyaivedaṃ vidyayānumantrayāmaha iti vadantaḥ /
JUB, 3, 18, 6.3 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
JUB, 3, 19, 2.1 devā anayā trayyā vidyayā sarasayordhvāḥ svargaṃ lokam udakrāman /
JUB, 3, 19, 4.2 sarasā ha evaṃvidas trayī vidyā bhavati //
JUB, 3, 19, 5.1 sa yāṃ ha vai trayyā vidyayā sarasayā jitiṃ jayati yām ṛddhim ṛdhnoti jayati tāṃ jitim ṛdhnoti tām ṛddhiṃ ya evaṃ veda //
JUB, 3, 19, 6.1 etaddha akṣaraṃ trayyai vidyāyai pratiṣṭhā /
JUB, 3, 19, 6.2 om iti vai hotā pratiṣṭhita om ity adhvaryur om ity udgātā //
JUB, 3, 19, 7.1 etaddha akṣaraṃ vedānāṃ triviṣṭapam /
JUB, 3, 19, 7.2 etasmin akṣara ṛtvijo yajamānam ādhāya svarge loke samudūhanti /
JUB, 3, 28, 5.1 tad u hovāca śāṭyāyanir bahuvyādhito ayam bahuśo lokaḥ /
JUB, 3, 28, 5.2 etasya vai kāmāya nu bruvate vā śrāmyanti vā ka etat prāsya punar iheyād atraiva syād iti //
JUB, 3, 29, 6.1 om iti hovāca yadā vai tasya lokasya goptāram avide 'tas ta āvirabhūvam apriyaṃ cāsya vineṣyāmy anu cainaṃ śāsiṣyāmīti //
JUB, 3, 29, 7.2 taṃ vai nu tvā pariṣvajā iti /
JUB, 3, 30, 1.1 sa hovāca yad vai te purā rūpam āsīt tat te rūpam /
JUB, 3, 30, 2.1 om iti hovāca brāhmaṇo vai me sāma vidvān sāmnodagāyat /
JUB, 3, 30, 2.3 tad yasya vai kila sāma vidvān sāmnodgāyati devatānām eva salokatāṃ gamayatīti //
JUB, 3, 31, 1.1 vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi /
JUB, 3, 31, 6.2 vyūḍhacchandasā vai dvādaśāhena yakṣyamāṇo 'smi /
JUB, 3, 31, 9.1 tasmai ha kurupañcālānām brāhmaṇā asūyanta āhur eṣu ha ayaṃ kulyeṣu satsūdgāsyati /
JUB, 3, 32, 9.1 tāni etāni catvāri sāma prāṇo vāṅ manaḥ svaraḥ /
JUB, 3, 33, 2.1 sa yo ha amūr devatā upāste yā amūr adhidevataṃ dūrūpā vā etā duranusamprāpyā iva /
JUB, 3, 33, 2.1 sa yo ha vā amūr devatā upāste yā amūr adhidevataṃ dūrūpā etā duranusamprāpyā iva /
JUB, 3, 33, 3.2 nirjīryantīva ita etāḥ /
JUB, 3, 33, 3.3 tasya etāḥ śarīrasya saha prāṇena nirjīryanti /
JUB, 3, 33, 5.1 tad āhuḥ prādeśamātrād ita etā ekam bhavanti /
JUB, 3, 33, 6.1 atha haika āhuś caturaṅgulād ita etā ekam bhavantīti /
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 34, 5.1 yādṛśasyo ha vai reto bhavati tādṛśaṃ sambhavati yadi vai puruṣasya puruṣa eva yadi gor gaur eva yady aśvasyāśva eva yadi mṛgasya mṛga eva /
JUB, 3, 34, 6.1 tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda //
JUB, 3, 35, 2.2 prāṇo vai pataṅgaḥ /
JUB, 3, 35, 3.2 mano asuram /
JUB, 3, 35, 5.2 puruṣo vai samudra evaṃvida u kavayaḥ /
JUB, 3, 35, 6.2 marīcya iva etā devatā yad agnir vāyur ādityaś candramāḥ //
JUB, 3, 35, 7.1 na ha etāsāṃ devatānām padam asti /
JUB, 3, 35, 7.2 padeno ha vai punarmṛtyur anveti //
JUB, 3, 36, 2.2 prāṇo vai pataṅgaḥ /
JUB, 3, 36, 3.2 prāṇo vai gandharvaḥ puruṣa u garbhaḥ /
JUB, 3, 36, 5.2 mano ṛtam evaṃvida u kavayaḥ /
JUB, 3, 37, 2.2 prāṇo vai gopāḥ /
JUB, 3, 37, 3.2 tad ye ca ha ime prāṇā amī ca raśmaya etair ha vā eṣa etad ā ca parā ca pathibhiś carati //
JUB, 3, 37, 3.2 tad ye ca ha vā ime prāṇā amī ca raśmaya etair ha eṣa etad ā ca parā ca pathibhiś carati //
JUB, 3, 37, 8.2 na ha indraḥ kaṃcana bhrātṛvyam paśyate /
JUB, 3, 38, 2.3 prāṇo vai brahma /
JUB, 3, 38, 8.2 ṣoḍaśakalaṃ vai brahma /
JUB, 3, 39, 1.2 ṣoḍaśakalo vai puruṣaḥ /
JUB, 3, 39, 3.1 etasya ha idam akṣarasya krator bhātīty ācakṣate //
JUB, 3, 39, 4.1 etasya ha idam akṣarasya krator abhram ity ācakṣate //
JUB, 3, 39, 5.1 etasya ha idam akṣarasya kratoḥ kubhram ity ācakṣate //
JUB, 3, 39, 6.1 etasya ha idam akṣarasya kratoḥ śubhram ity ācakṣate //
JUB, 3, 39, 7.1 etasya ha idam akṣarasya krator vṛṣabha ity ācakṣate //
JUB, 3, 39, 8.1 etasya ha idam akṣarasya krator darbha ity ācakṣate //
JUB, 3, 39, 9.1 etasya ha idam akṣarasya krator yo bhātīty ācakṣate //
JUB, 3, 39, 10.1 etasya ha idam akṣarasya kratoḥ sambhavatīty ācakṣate //
JUB, 3, 40, 1.2 etena vai prajāpatir amṛtatvam agacchad etena devā etenarṣayaḥ //
JUB, 4, 2, 1.1 puruṣo vai yajñaḥ /
JUB, 4, 2, 4.1 prāṇā vai vasavaḥ //
JUB, 4, 2, 9.1 prāṇā vai rudrāḥ //
JUB, 4, 2, 14.1 prāṇā ādityāḥ //
JUB, 4, 6, 2.1 tad u ha kurupañcālānām brāhmaṇā ūcur bhageratho ha ayam aikṣvāko rājā kāmapreṇa yajñena yakṣyamāṇaḥ /
JUB, 4, 7, 3.1 sa hovāca yathāśrāvitapratyāśrāvite devān gacchata iti prācyāṃ vai rājan diśy āśrāvitapratyāśrāvite devān gacchataḥ /
JUB, 4, 7, 4.1 atha hovāca yadviduṣaḥ sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti yo vai manuṣyasya sambhūtiṃ vedeti hovāca tasya sūdgātā suhotā svadhvaryuḥ sumānuṣavid ājāyata iti prāṇā u ha vāva rājan manuṣyasya sambhūtir eveti //
JUB, 4, 8, 1.1 yo vai gāyatryai mukhaṃ vedeti hovāca taṃ dakṣiṇā pratigṛhītā na hiṃsantīti //
JUB, 4, 8, 3.1 sa hovācānūcāno vai kilāyam brāhmaṇa āsa /
JUB, 4, 8, 4.1 tasya vai te tathodgāsyāmīti hovāca yathaikarāḍ eva bhūtvā svargaṃ lokam eṣyasīti //
JUB, 4, 8, 9.1 sa eṣa udgīthaḥ kāmānāṃ sampad oṃ vā3c oṃ vā3c oṃ vā3c hum bhā oṃ vāg iti /
JUB, 4, 9, 1.1 puruṣo vai yajñaḥ puruṣo hodgīthaḥ /
JUB, 4, 9, 3.1 tad āhuḥ sa udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcatīti //
JUB, 4, 9, 8.1 evaṃ evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmuñcati //
JUB, 4, 9, 9.1 tad āhuḥ sa udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇātīti //
JUB, 4, 10, 8.0 evaṃ evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛṇāti //
JUB, 4, 10, 9.0 tad āhuḥ sa udgātā yo yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhātīti //
JUB, 4, 10, 10.0 sa eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
JUB, 4, 10, 18.0 evaṃ evaṃvid udgātā yajamānasya prāṇebhyo 'dhi mṛtyupāśān unmucyāthainaṃ sāṅgaṃ satanuṃ sarvamṛtyoḥ spṛtvā svarge loke saptadhā dadhāti //
JUB, 4, 11, 1.1 ṣaḍḍha vai devatāḥ svayaṃbhuvo 'gnir vāyur asāv ādityaḥ prāṇo 'nnaṃ vāk //
JUB, 4, 11, 3.2 tā abruvan na anyonyasyai śreṣṭhatāyai tiṣṭhāmaha etā saṃprabravāmahai yathā śreṣṭhāḥ sma iti //
JUB, 4, 13, 1.1 tā abruvann etā vai kila sarvā devatāḥ /
JUB, 4, 14, 4.1 ya u ha evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 7.1 taṃ hocuḥ svargaṃ vai lokam aipsiṣma /
JUB, 4, 15, 2.0 sa ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 2.0 sa vā ehīti hovāca tasmai vai te 'haṃ tad vakṣyāmi yad vidvāṃsaḥ svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam eṣyatheti //
JUB, 4, 15, 4.0 tato vai te svargasya lokasya dvāram anuprajñāyānārtāḥ svasti saṃvatsarasyodṛcaṃ gatvā svargaṃ lokam āyan //
JUB, 4, 16, 1.0 evaṃ etaṃ gāyatrasyodgītham upaniṣadam amṛtam indro 'gastyāyovācāgastya iṣāya śyāvāśvaya iṣaḥ śyāvāśvir gauṣūktaye gauṣūktir jvālāyanāya jvālāyanaḥ śāṭyāyanaye śāṭyāyanī rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 20, 4.3 agnir aham asmīty abravīj jātavedā vā aham asmīti //
JUB, 4, 20, 4.3 agnir vā aham asmīty abravīj jātavedā aham asmīti //
JUB, 4, 20, 8.3 vāyur aham asmīty abravīn mātariśvā vā aham asmīti //
JUB, 4, 20, 8.3 vāyur vā aham asmīty abravīn mātariśvā aham asmīti //
JUB, 4, 21, 1.1 brahmeti hovāca brahmaṇo etad vijaye mahīyadhva iti /
JUB, 4, 21, 2.1 tasmād ete devā atitarām ivānyān devān yad agnir vāyur indraḥ /
JUB, 4, 21, 3.1 tasmād indro 'titarām ivānyān devān /
JUB, 4, 21, 9.1 yo etām evaṃ vedāpahatya pāpmānam anante svarge loke 'jyeye pratitiṣṭhati //
JUB, 4, 22, 1.1 āśā idam agra āsīd bhaviṣyad eva /
JUB, 4, 22, 3.2 sa apāno 'bhavat //
JUB, 4, 22, 6.2 sa udāno 'bhavat //
JUB, 4, 22, 9.1 tad asau ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
JUB, 4, 22, 10.1 tad etad ekam abhavat prāṇa eva /
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 22, 13.3 dṛḍhaṃ ha asyedaṃ sṛṣṭam aśithilam bhuvanam paryāptam bhavati ya evaṃ veda //
JUB, 4, 23, 7.1 etacchuklaṃ kṛṣṇaṃ tāmraṃ sāmavarṇa iti ha smāha yadaiva śuklakṛṣṇe tāmro varṇo 'bhyavaiti sa vai te vṛṅte daśama mānuṣam iti tridhātu /
JUB, 4, 28, 1.2 agnir vai vareṇyam /
JUB, 4, 28, 1.3 āpo vai vareṇyam /
JUB, 4, 28, 1.4 candramā vai vareṇyam //
JUB, 4, 28, 2.2 agnir vai bhargaḥ /
JUB, 4, 28, 2.3 ādityo vai bhargaḥ /
JUB, 4, 28, 2.4 candramā vai bhargaḥ //
JUB, 4, 28, 3.2 yajño vai pracodayati /
JUB, 4, 28, 3.3 strī ca vai puruṣaś ca prajanayataḥ //
JUB, 4, 28, 4.2 agnir vai bhargaḥ /
JUB, 4, 28, 4.3 ādityo vai bhargaḥ /
JUB, 4, 28, 4.4 candramā vai bhargaḥ //
JUB, 4, 28, 5.2 yajño vai pracodayati /
JUB, 4, 28, 5.3 strī ca vai puruṣaś ca prajanayataḥ //
JUB, 4, 28, 6.2 yo etāṃ sāvitrīm evaṃ vedāpa punarmṛtyuṃ tarati sāvitryā eva salokatāṃ jayati sāvitryā eva salokatāṃ jayati //
Jaiminīyabrāhmaṇa
JB, 1, 1, 4.0 tad yāvad vai manthanti na tarhi prāṇiti //
JB, 1, 1, 6.0 tasya vai mathyamānasya bhasmāvaśīyate //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 3, 7.0 te 'bruvan devaśarīrair idam amṛtaśarīraiḥ samāpāma //
JB, 1, 3, 8.0 na idaṃ manuṣyāḥ samāpsyanti //
JB, 1, 3, 11.0 te 'bruvan mahad idaṃ sam eva bharāmeti //
JB, 1, 3, 13.0 te 'bruvan mahad idaṃ sam eva bharāmeti //
JB, 1, 3, 15.0 te 'bruvan mahad idaṃ sam eva bharāmeti //
JB, 1, 4, 3.0 etad aparājitaṃ yad agnihotraṃ //
JB, 1, 4, 4.0 na ha vai parājayate ya evaṃ veda //
JB, 1, 4, 5.0 sa yat purastād apa upaspṛśati satyaṃ āpaḥ satyaṃ dīkṣā dīkṣaivāsya sā //
JB, 1, 5, 2.0 brahma agnihotram //
JB, 1, 5, 5.0 brahma agnihotram //
JB, 1, 5, 15.0 tayor etayor atyayanam asti yathā vaiṣacaṃ vā syāt setor vā saṃkramaṇam astamite purā tamisrāyai suvyuṣṭāyāṃ purodayāt //
JB, 1, 6, 2.0 ahar vai śabalo rātriḥ śyāmaḥ //
JB, 1, 6, 7.0 savitā vai prajāpatiḥ //
JB, 1, 6, 11.0 atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra //
JB, 1, 6, 12.0 savitā vai prajāpatiḥ //
JB, 1, 6, 17.0 annaṃ agnihotram //
JB, 1, 6, 20.0 annaṃ agnihotram //
JB, 1, 7, 1.0 asau ādityo 'staṃ yan ṣoḍhā vimrocati //
JB, 1, 7, 2.0 vyamrucad iti ha sma etaṃ pūrve purāṇina ācakṣate //
JB, 1, 7, 4.0 sa eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 8, 6.0 devā vai prajāpater ajāyanta //
JB, 1, 8, 13.0 sa eṣa eko vīro ya eṣa tapaty eṣa indra eṣa prajāpatiḥ //
JB, 1, 9, 1.0 yaddha ahnā pāpaṃ kriyata ādityas tat kārayati //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 9, 3.0 tāvabrūtām itthaṃ ced vai bhaviṣyāvo na vai tarhi śakṣyāvaḥ prajā bhartuṃ hantānnam evāsāvānyonyasminn evātmānaṃ juhavāveti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 11, 8.0 bahavo ha ādityāt parāñco lokāḥ //
JB, 1, 12, 1.0 devā vai mṛtyunā samayatanta //
JB, 1, 12, 19.0 te 'bruvann ajeṣma enam annena hantānapajayyaṃ jigīṣāmeti //
JB, 1, 15, 2.0 yaddha vai jīvan puruṣaḥ sādhu karoti prāṇāṃs tad abhisaṃpadyate //
JB, 1, 15, 5.0 tad āhur durviditaṃ vai tad yadā martyavān duṣkṛtena saha vasāt //
JB, 1, 15, 6.0 yo etena jīvann eva vyāvartate tat suviditam iti //
JB, 1, 15, 7.0 tad etad agnihotram evābhisaṃpadyate //
JB, 1, 16, 1.0 mano anu prāṇā vācam anv ātmā //
JB, 1, 17, 10.0 tasya vai sambhaviṣyataḥ prāṇā agre praviśanty atha retaḥ sicyate //
JB, 1, 17, 14.0 eṣā ha vai devayonir devalokaḥ //
JB, 1, 18, 9.2 ko ha vai prajāpatiḥ //
JB, 1, 19, 1.0 vāg agnihotrī //
JB, 1, 19, 3.0 manasā vai vācaṃ prattāṃ duhre //
JB, 1, 19, 4.0 vatsena vai mātaraṃ prattāṃ duhre //
JB, 1, 19, 5.0 tad idaṃ manaḥ pūrvaṃ yat paścād vāg anveti //
JB, 1, 19, 9.0 rajjvā vai vatsaṃ ca mātaraṃ cābhidadhāti //
JB, 1, 19, 23.0 sa hovāca na iha tarhi kiṃcanāsīd athaitad u hūyata iva satyaṃ śraddhāyām iti //
JB, 1, 22, 2.0 te hocur janako ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
JB, 1, 22, 11.0 ati vai no 'vādīr iti hocur yo no bhūyasaḥ sataḥ pūrvo 'prākṣīr gautama pratibrūhīti //
JB, 1, 25, 9.0 etāni agnihotra upāsanāny ete kāmāḥ //
JB, 1, 26, 4.0 catuṣpadā vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 6.0 eṣa vai mṛtyur yad agnī rihann eva nāma //
JB, 1, 26, 12.0 aṣṭāśaphā ha vai paśavo ye ca grāmyā ye cāraṇyāḥ //
JB, 1, 26, 14.0 eṣa vai mṛtyur yad vāyur ajira eva nāma //
JB, 1, 27, 5.0 saṃvatsaro idaṃ sarvaṃ //
JB, 1, 27, 7.0 eṣa vai mṛtyur yad ādityo mrocann eva nāma //
JB, 1, 28, 4.0 ṣoḍaśakalaṃ vai brahma //
JB, 1, 28, 9.0 eṣa vai śaśo ya eṣo 'ntaś candramasi //
JB, 1, 28, 11.0 eṣa vai yamo ya eṣo 'ntaś candramasi //
JB, 1, 28, 13.0 eṣa vai mṛtyur yad yamo 'tsyann eva nāma //
JB, 1, 29, 4.0 saviṃśo vai prajāpatiḥ //
JB, 1, 29, 5.0 eṣa vai mṛtyur yat prajāpatiḥ prabhūmān eva nāma //
JB, 1, 30, 1.0 tad yad vai tan nabho nāmābhīr vai sā //
JB, 1, 30, 1.0 tad yad vai tan nabho nāmābhīr vai sā //
JB, 1, 30, 6.0 caturviṃśatyakṣarā vai gāyatrī //
JB, 1, 30, 11.0 gāyatrīṃ vai sa chandasāṃ jayati vasūn devān devānāṃ //
JB, 1, 31, 3.0 aṣṭāviṃśatyakṣarā uṣṇik //
JB, 1, 31, 8.0 uṣṇihaṃ vai sa chandasāṃ jayati bhṛgvaṅgiraso devān devānāṃ //
JB, 1, 32, 3.0 dvātriṃśadakṣarā anuṣṭup //
JB, 1, 32, 8.0 anuṣṭubhaṃ vai sa chandasāṃ jayati viśvān devān devānām //
JB, 1, 33, 3.0 ṣaṭtriṃśadakṣarā vai bṛhatī //
JB, 1, 33, 8.0 bṛhatīṃ vai sa chandasāṃ jayati sādhyān devān devānām //
JB, 1, 34, 3.0 catvāriṃśadakṣarā vai paṅktiḥ //
JB, 1, 34, 8.0 paṅktiṃ vai sa chandasāṃ jayati maruto devān devānām //
JB, 1, 35, 3.0 catuścatvāriṃśadakṣarā vai triṣṭup //
JB, 1, 35, 8.0 triṣṭubhaṃ vai sa chandasāṃ jayati rudrān devān devānām //
JB, 1, 36, 3.0 aṣṭācatvāriṃśadakṣarā vai jagatī //
JB, 1, 36, 8.0 jagatīṃ vai sa chandasāṃ jayaty ādityān devān devānām //
JB, 1, 37, 1.0 atra vai brahma na virājaty anātham aparāyaṇam anuttaram //
JB, 1, 37, 2.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra //
JB, 1, 37, 4.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma hutvā prajāpataye pratyūhya svargaṃ lokam abhyuccakrāma //
JB, 1, 37, 5.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir juhavāṃcakāra //
JB, 1, 37, 7.0 tad vai tad agnihotraṃ dvādaśāhaṃ prajāpatir hutvā devebhyaś carṣibhyaś ca pratyūhya svargam eva lokam abhyuccakrāma //
JB, 1, 37, 8.0 tad vai tad agnihotraṃ dvādaśāhaṃ devāś carṣayaś ca juhavāṃcakruḥ //
JB, 1, 37, 10.0 tad vai tad agnihotraṃ dvādaśāhaṃ brahma juhavāṃcakāra dvādaśāhaṃ prajāpatir dvādaśāhaṃ devāścarṣayaśca //
JB, 1, 38, 1.0 tad vai tad agnihotraṃ tryaham eva payasā juhuyāt //
JB, 1, 38, 2.0 tad agniṣṭomasya rūpam //
JB, 1, 38, 4.0 tad vai tad agnihotraṃ tryaham eva dadhnā juhuyāt //
JB, 1, 38, 5.0 tad vai vājapeyasya rūpam //
JB, 1, 38, 7.0 tad vai tad agnihotraṃ tryaham evājyena juhuyāt //
JB, 1, 38, 8.0 tad aśvamedhasya rūpam //
JB, 1, 38, 10.0 tad vai tad agnihotraṃ tryaham evādbhir juhuyāt //
JB, 1, 38, 11.0 tad vai puruṣamedhasya rūpam //
JB, 1, 38, 16.0 tad vai tad agnihotraṃ dvādaśāham eva pūrve manuṣyā juhavāṃcakruḥ //
JB, 1, 40, 1.0 sa yaṃ prathamaṃ sruvam unnayati tad vai darśapūrṇamāsayo rūpam //
JB, 1, 40, 3.0 atha yaṃ dvitīyaṃ sruvam unnayati tad vai cāturmāsyānāṃ rūpam //
JB, 1, 40, 5.0 atha yaṃ tṛtīyaṃ sruvam unnayati tad iṣṭipaśubandhānāṃ rūpam //
JB, 1, 40, 7.0 atha yaṃ caturthaṃ sruvam unnayati tad vai tryambakavājapeyāśvamedhānāṃ rūpam //
JB, 1, 42, 3.0 sa ha varuṇa īkṣāṃcakre na vai me putraḥ kiṃcana prajānāti hantainaṃ prajñāpayānīti //
JB, 1, 43, 10.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān vā amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 10.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vanaspatīn saṃvṛścyābhyādadhati tān amuṣmin loke vanaspatayaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān vā amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 16.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvidaḥ paśūn ākrandayataḥ pacante tān amuṣmin loke paśavaḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān vā amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 22.0 ye vā asmin loke 'gnihotraṃ juhvato naivaṃvido vrīhiyavāṃs tūṣṇīm avyāharataḥ pacante tān amuṣmin loke vrīhiyavāḥ puruṣarūpaṃ kṛtvā pratyadanti //
JB, 1, 43, 28.0 śraddhā ca vai te aśraddhā cābhūtām //
JB, 1, 43, 29.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvido 'śraddadhānā yajante tad aśraddhāṃ gacchati yacchraddadhānās tac chraddhām //
JB, 1, 44, 6.0 ye asmin loke 'gnihotraṃ juhvato naivaṃvido brāhmaṇasya lohitam utpīḍayanti sā sā lohitakulyā //
JB, 1, 44, 19.0 sa hovāca na vai kilānyatrāgnihotrāl lokajityā avakāśo 'sti //
JB, 1, 45, 1.0 eṣa agnir vaiśvānaro ya eṣa tapati //
JB, 1, 46, 16.0 tam u ha vai tato mṛtyur evāntata āpnoti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 47, 9.0 ayaṃ vai tvad asmād asi tvam etad ayaṃ te yonir asya yonis tvaṃ pitā putrāya lokakṛj jātavedo nayā hy enaṃ sukṛtāṃ yatra loko 'smād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 49, 16.0 dhuno ha vai nāmaiṣa //
JB, 1, 49, 19.0 dhūmād vai rātrim apyeti rātriyā ahar ahno 'pocchantīpakṣam apocchantīpakṣād āpūryamāṇapakṣam āpūryamāṇapakṣān māsam //
JB, 1, 50, 15.0 devānāṃ ha vai sa eko ya evaṃvit //
JB, 1, 50, 16.0 taṃ ha vai manojavasaḥ pitaraś ca pitāmahāś ca pratyāgacchanti tataḥ kiṃ na āhārṣīr iti //
JB, 1, 51, 1.0 dīrghasattraṃ ha eta upayanti ye 'gnihotraṃ juhvati //
JB, 1, 51, 2.0 etaddha vai sattraṃ jarāmūrīyam //
JB, 1, 51, 5.0 vajro vai cakraḥ //
JB, 1, 51, 6.0 vajro etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti //
JB, 1, 51, 9.0 imān eṣa lokān anuvitanute yo 'gnīn ādhatte //
JB, 1, 51, 11.0 kāmaṃ eṣu lokeṣu yuktaṃ cāyuktaṃ ca vayāṃsi saṃcaranti //
JB, 1, 52, 6.0 devapavitraṃ etad yad ṛk //
JB, 1, 52, 8.0 tad yad evātra yajñasyāśāntaṃ bhavati yad amedhyam āpo vai tasya sarvasya śāntiḥ //
JB, 1, 53, 5.0 yadā vai skandaty atha dhīyate //
JB, 1, 53, 6.0 reto vai payo yonir iyam //
JB, 1, 53, 9.0 amuto vai parjanyaḥ skandatīhauṣadhayo vanaspatayo jāyante //
JB, 1, 53, 14.0 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ //
JB, 1, 54, 18.0 yadā etad ayātayāmaṃ bhavaty athaitasyāpi havirātañcanaṃ kurvanti //
JB, 1, 55, 2.0 tad u haike hotavyam eva manyante na vai devāḥ kasmāccana bībhatsanta iti vadantaḥ //
JB, 1, 56, 18.0 tad agner etad reto yaddhiraṇyam //
JB, 1, 56, 19.0 ya u vai pitā sa putraḥ //
JB, 1, 57, 9.0 tad u haike hotavyam eva manyante kṛtsnaṃ etasyāgnihotraṃ hutaṃ bhavati yasya pūrvā hutāhutir bhavatīti vadantaḥ //
JB, 1, 57, 11.0 na vai pretasyāgnihotraṃ juhoti //
JB, 1, 58, 3.0 avṛttiṃ eṣā yajamānasya pāpmānaṃ pratidṛśyopaviśati yasyāgnihotrī duhyamānopaviśati //
JB, 1, 58, 5.0 iyaṃ vai devy aditiḥ //
JB, 1, 59, 5.0 tad yathā ado dhāvayato 'śvataro gadāyate yukto vā balīvarda upaviśati tena daṇḍaprajitena tottraprajitena yam adhvānaṃ kāmayate taṃ samaśnuta evam evaitayā daṇḍaprajitayā tottraprajitayā yaṃ svargaṃ lokaṃ kāmayate taṃ samaśnute //
JB, 1, 60, 2.0 tad u hovācāruṇir dyaur agnihotrī tasyā āditya eva vatsa iyam evāgnihotrasthālī //
JB, 1, 60, 3.0 na ha evaṃvido 'gnihotrīvatso naśyati //
JB, 1, 60, 5.0 no evaṃvido 'gnihotraṃ duhyamānaṃ skandati //
JB, 1, 60, 7.0 no evaṃvido 'gnihotrī duhyamānopaviśati //
JB, 1, 60, 8.0 yadā eṣā suspṛṣṭaṃ varṣaty abhiniṣadyeva batāvarṣīd ity enām āhuḥ //
JB, 1, 60, 10.0 avṛttiṃ eṣā yajamānasya pāpmānaṃ pratidṛśya duhe yā lohitaṃ duhe //
JB, 1, 60, 14.0 anirukto vai prajāpatiḥ //
JB, 1, 60, 17.0 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ //
JB, 1, 61, 2.0 tam u haika ulmukād eva nirmanthanti yato vai manuṣyasyāntato naśyati tato vāva sa tasya prāyaścittim icchata iti vadantaḥ //
JB, 1, 61, 9.0 ananugato eṣa tāvad bhavati yāvad gārhapatyo nānugacchati //
JB, 1, 61, 17.0 prāṇo vai gārhapatyo 'pāna āhavanīyaḥ //
JB, 1, 61, 18.0 saṃvidānau imau prāṇāpānāv annam atta iti vadantaḥ //
JB, 1, 61, 19.0 atho gṛho vai gārhapatyaḥ //
JB, 1, 61, 20.0 pratiṣṭho vai gṛhāḥ //
JB, 1, 62, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhy astam eti //
JB, 1, 62, 5.0 ahno etad rūpam //
JB, 1, 62, 9.0 tad yathā ada āvasathavāsinaṃ kruddhaṃ yantam ukṣavehatā vānumantrayetānyena vā priyeṇa dhāmnaivam eva tad viśvān devān anumantrayate //
JB, 1, 63, 2.0 etasmāddha vai viśve devā apakrāmanti yasyāhavanīyam anuddhṛtam abhyudeti //
JB, 1, 63, 5.0 rātrer etad rūpam //
JB, 1, 63, 9.0 yatra vai dīptaṃ tatraitad iha gārhapatya ity eva vidvān uddharet //
JB, 1, 63, 11.0 atha haika āhur ete ha vai svargaṃ lokaṃ paśyanto juhvati ya ādityam iti //
JB, 1, 66, 10.0 hiṃkāreṇa vai jyotiṣā devās trivṛte brahmavarcasāya jyotir adadhuḥ //
JB, 1, 66, 14.0 stomo etat stome jyotir dadhad eti //
JB, 1, 67, 1.0 asthūrir eṣa yajñaḥ puruṣasammitaḥ //
JB, 1, 67, 5.0 daśamena ca vai sa tā agniṣṭomasya stotreṇāsṛjata daśamena ca māsā saṃvatsarasya //
JB, 1, 67, 18.0 atirikto vai ṣoḍaśī stotrāṇām atirikto 'śvataraḥ paśūnām //
JB, 1, 67, 21.0 jyeṣṭhayajño eṣa prajāpatiyajño yad agniṣṭomaḥ //
JB, 1, 68, 2.0 mano ha vai prajāpatir devatā //
JB, 1, 69, 8.0 etayā vai sṛṣṭyā prajāpatiḥ prajā asṛjata //
JB, 1, 70, 8.0 yad āha āyoṣ ṭvā sadane sādayāmīti yajño āyus tasyaitat sadanaṃ kriyate //
JB, 1, 70, 9.0 avataś chāyāyām iti yajño avatis tasyaiṣā chāyā kriyate yat sadaḥ //
JB, 1, 70, 10.0 samudrasya hṛdaya iti madhyato ātmano hṛdayaṃ tasmān madhyataḥ sadasa audumbarī mīyate //
JB, 1, 70, 11.0 namaḥ samudrāya namaḥ samudrasya cakṣasa iti vāg vai samudro manaḥ samudrasya cakṣa etābhyām evaitad devatābhyāṃ namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 70, 12.0 mā mā yonorvāṃ hāsīr iti sāma vai yonorvāṃ sāmna evaitan namaskaroty ārtvijyaṃ kariṣyan //
JB, 1, 71, 1.0 prajāpater etad udaraṃ yat sadaḥ //
JB, 1, 73, 6.0 sa bṛhaspatir abravīt sa ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti //
JB, 1, 73, 8.0 taṃ vai ma āharateti //
JB, 1, 74, 3.0 yan namaḥ pitṛbhyaḥ pūrvasadbhya iti pitaro atra pūrva upasīdanti //
JB, 1, 74, 8.0 gāyatraṃ traiṣṭubhaṃ jagad ity etāni vai trīṇi savanāni tāny evaitāny ātman parigṛhṇīte //
JB, 1, 74, 9.0 viśvā rūpāṇi saṃbhṛtam iti yajño vai viśvā rūpāṇi yajñam evaitena saṃbharati //
JB, 1, 75, 4.0 sa hovāca namo brāhmaṇā astu purā aham adya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaṃ samasthāpayaṃ sa yathā gobhir gavāyam itvā śramaṇam abalam anusaṃnuded evaṃ vāvedaṃ yajñaśarīram anusaṃnudāma iti //
JB, 1, 75, 5.0 te hotthāya pravavrajur namo 'smai brāhmaṇāyāstu vidāṃ ayam idaṃ cakāreti //
JB, 1, 75, 6.0 purā ha asya prātaranuvākād gāyatreṇa viśvarūpāsu yajñaḥ saṃsthito bhavati ya evaṃ veda //
JB, 1, 76, 7.0 taṃ yadi brūyus tamāṃsi agāsīr na jyotīṃṣīti jyotīṃṣy evāham agāsiṣam iti brūyān na tamāṃsīti //
JB, 1, 76, 11.0 etāni aham jyotīṃṣy agāsiṣaṃ yuṣmān eva tamasā pāpmanā vidhyānīti //
JB, 1, 77, 5.0 vāg vai devebhyo 'pākrāmat //
JB, 1, 78, 1.0 vasavo etam agre prauhan //
JB, 1, 78, 12.0 bṛhaspatir etam agre prauhat //
JB, 1, 80, 1.0 rāṣṭraṃ vai droṇakalaśaḥ //
JB, 1, 80, 8.0 ime vai devī dhiṣaṇe //
JB, 1, 80, 11.0 varṣaṃ iṣe //
JB, 1, 80, 14.0 svarbhānur āsura ādityaṃ tamasāvidhyat //
JB, 1, 82, 1.0 krūram iva etad yajñasya kurvanti yaddhavirdhāne grāvabhiḥ somaṃ rājānaṃ hatvā bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 4.0 āpo vai sarvasya śāntiḥ //
JB, 1, 82, 6.0 vāg etasmā agre 'dhvane 'tandrāyata yad bahiṣpavamānaṃ sarpanti //
JB, 1, 82, 14.0 vāg vai vekurā //
JB, 1, 83, 1.0 araṇyam iva ete yanti ye bahiṣpavamānaṃ sarpanti //
JB, 1, 83, 9.0 yo vai daivyaṃ vājinaṃ veda vājī bhavati //
JB, 1, 84, 4.0 devakṣetraṃ eṣo 'dhyavasyati yaḥ somasyodgāyati //
JB, 1, 84, 8.0 somo vai devānāṃ kṣetrapatiḥ //
JB, 1, 84, 12.0 etena ha sma vai sa tad āha somodgāyodgāya somedam amuṣmā idam amuṣmā iti //
JB, 1, 84, 14.0 devapāśā ete vitāyante yad dhiṣṇyā agnayo vihriyante //
JB, 1, 84, 16.0 eṣā vai yajñasya dvār yad antarāgnīdhraṃ ca cātvālaṃ ca //
JB, 1, 84, 19.0 dhā vai nāma vediḥ //
JB, 1, 85, 3.0 saṃtata iva vai svargo lokaḥ //
JB, 1, 85, 6.0 pratikūla iva itas svargo lokaḥ //
JB, 1, 85, 7.0 tad yathā adaḥ pratikūlam udyan prāvabhra iva bhavatyevam evaitat //
JB, 1, 86, 2.0 ṣaḍ vai chandāṃsi //
JB, 1, 86, 7.0 yajamāno vai prastaraḥ //
JB, 1, 86, 13.0 tad āhur ardhātmā eṣa yajamānasya yat patnī //
JB, 1, 86, 16.0 uta vai patnī na bhavati //
JB, 1, 87, 1.0 ādityo etad atrāgra āsīd yatraitaccātvālam //
JB, 1, 87, 5.0 te 'bruvan sarvaṃ ayam idaṃ pradhakṣyati vīmau pariharāmeti //
JB, 1, 87, 19.0 tad u āhuḥ satraitat pratyavarūḍhaṃ svargakāmyā vai yajata iti //
JB, 1, 87, 19.0 tad u vā āhuḥ satraitat pratyavarūḍhaṃ svargakāmyā vai yajata iti //
JB, 1, 88, 2.0 iyaṃ vai rathantaram //
JB, 1, 88, 18.0 brahma vai yajuḥ //
JB, 1, 88, 21.0 yad bhūr bhuvaḥ svar ity etad vai brahmaitad yajuḥ //
JB, 1, 88, 22.0 yan madhu kariṣyāmīti prajā vai madhu tā eva tat karoti //
JB, 1, 88, 26.0 yad vai puruṣasya vittaṃ tad bhadraṃ gṛhā bhadraṃ prajā bhadraṃ paśavo bhadram //
JB, 1, 88, 29.0 varṣaṃ iṣe //
JB, 1, 89, 2.0 yo ha vai prajāpatiṃ kalpayitvodgāyati kalpate 'smai //
JB, 1, 89, 4.0 diśo vai prajāpatiḥ //
JB, 1, 89, 11.0 etadāyatanā āraṇyāḥ paśavaḥ //
JB, 1, 89, 24.0 te vai tad anṛtaṃ kurvanti ye martyaṃ santam amṛtatvaṃ gamayanti //
JB, 1, 90, 5.0 naro ha vai devaviśaḥ //
JB, 1, 90, 10.0 upeva ātman prajā //
JB, 1, 90, 15.0 yajño vai gobhir bhaṅgaḥ //
JB, 1, 90, 19.0 yajamāno vai somo rājenduḥ //
JB, 1, 91, 7.0 tato vai sa tāsāṃ prajānāṃ śraiṣṭhyam agacchat //
JB, 1, 91, 9.0 eṣo ha vai samṛddhā stotriyā yasyai pavasvety ārambhaḥ //
JB, 1, 91, 11.0 yo vai daivyaṃ mithunaṃ veda pra mithunena jāyate //
JB, 1, 91, 12.0 pavasveti ca vai vāca iti ca daivyaṃ mithunam //
JB, 1, 91, 14.0 sarveṣāṃ eṣā trayāṇāṃ sāmnāṃ pratipat pavasveti vāmadevyasya vāca iti rathantarasyāgriya iti bṛhataḥ //
JB, 1, 91, 17.0 somo vai devānāṃ citram //
JB, 1, 92, 4.0 vṛṣeva vai prajanitevādhipatir iva tasyāṃ janatāyāṃ bhavati yasyām ṛdhyate //
JB, 1, 92, 6.0 sarvo ha vai jane bubhūṣate 'rātīyati //
JB, 1, 92, 11.0 janyā eṣa gā ājihīrṣati yaḥ saṃgrāmaṃ saṃyatate //
JB, 1, 92, 14.0 janyā eṣa gā ājihīrṣati yaḥ saniṃ praiti //
JB, 1, 92, 17.0 agniṃ etasya śarīram apyeti vāyuṃ prāṇaḥ //
JB, 1, 92, 20.0 apūtā iva ete 'medhyā manyante yeṣāṃ dīkṣitānāṃ pramīyate //
JB, 1, 93, 2.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 5.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 10.0 yo abhicarati yo 'bhidāsati yaḥ pāpaṃ kāmayate sa vai ducchunaḥ //
JB, 1, 93, 10.0 yo vā abhicarati yo 'bhidāsati yaḥ pāpaṃ kāmayate sa vai ducchunaḥ //
JB, 1, 93, 13.0 davidyutatī vai gāyatrī //
JB, 1, 93, 19.0 yajño vai somāḥ śukrāḥ //
JB, 1, 93, 25.0 yajño vai śukraḥ //
JB, 1, 94, 14.0 yajño vai śukraḥ //
JB, 1, 95, 2.0 indraś ca vai somaś cākāmayetāṃ sarvāsāṃ prajānām aiśvaryam ādhipatyam aśnuvīvahīti //
JB, 1, 95, 5.0 tato vai tau sarvāsāṃ prajānām aiśvaryam ādhipatyam āśnuvātām //
JB, 1, 95, 6.0 aśnute ha vai svānām aiśvaryam ādhipatyam etayā pratipadā tuṣṭuvānaḥ //
JB, 1, 95, 8.0 aindro vai rājanyaḥ //
JB, 1, 95, 18.0 yo vai sarvaṃ jayati vijayate sa //
JB, 1, 96, 2.0 mṛdho etam ajuṣṭāḥ sacante yam abhiśaṃsanti //
JB, 1, 96, 7.0 anindriyo eṣo 'padevo bhavati yam abhiśaṃsanti //
JB, 1, 96, 10.0 agninā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī //
JB, 1, 96, 13.0 varṣīyasā eṣa hrasīyaḥ prepsatīti hrasīyasā vā varṣīyaḥ //
JB, 1, 96, 21.0 devo amartya iti āha //
JB, 1, 96, 22.0 adevaś ca ha vai sa martyaś ca yasya vīrasya sato vīro vīryavān nājāyate //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 97, 10.0 te 'bruvan devatā vai chandāṃsīmā asmin puruṣe praviṣṭāḥ //
JB, 1, 97, 11.0 asmin ayaṃ loke puṇyaṃ jīvitveṣṭāpūrtena tapasā sukṛtenāsmān anvāgamiṣyatīti //
JB, 1, 97, 12.0 te vai tathā karavāmety abruvan yathā no nānvāgacchād iti //
JB, 1, 97, 13.0 tasmai vai pāpmānam anvavadadhāmeti //
JB, 1, 98, 2.0 ete ha vai pāpmānaḥ puruṣam asmin loke sacante //
JB, 1, 99, 4.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 100, 4.0 saṃtatam iva vai retaḥ //
JB, 1, 100, 6.0 parokṣam iva vai retaḥ //
JB, 1, 101, 1.0 tad āhur hiṃkāreṇa vai prajāpatiḥ prajābhyo 'nnādyam asṛjata //
JB, 1, 101, 5.0 tad u āhur mradīya iva vā ato reto dāruṇatara iva hiṃkāraḥ //
JB, 1, 101, 5.0 tad u vā āhur mradīya iva ato reto dāruṇatara iva hiṃkāraḥ //
JB, 1, 102, 2.0 prāṇo vai gāyatrī //
JB, 1, 102, 7.0 prāṇo vai sat //
JB, 1, 102, 10.0 cakṣur vai triṣṭup //
JB, 1, 102, 15.0 cakṣur vai jyotiḥ //
JB, 1, 102, 18.0 śrotraṃ vai jagatī //
JB, 1, 102, 25.0 paśavo iḍā //
JB, 1, 102, 28.0 vāg anuṣṭup //
JB, 1, 102, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 102, 39.0 vāg vai brahma //
JB, 1, 102, 42.0 ṛtavo vai paṅktiḥ //
JB, 1, 102, 44.0 ṣaḍ ṛtavaḥ //
JB, 1, 103, 1.0 tad āhuḥ samadam iva etac chandobhyaḥ kurvanti yad gāyatre sati prātassavane sarvāṇi chandāṃsy abhigīyante yodhukāḥ prajā bhavantīti //
JB, 1, 103, 4.0 brahma maiva karad iti vai yajamāno dakṣiṇā dadāti //
JB, 1, 104, 19.0 prajanano eṣa tṛcaḥ //
JB, 1, 104, 30.0 gṛhā ha ṛtasya yoniḥ //
JB, 1, 104, 31.0 etasya ha idam akṣarasya krator jātāḥ prajā gacchanti cā ca gacchanti //
JB, 1, 105, 1.0 devāsurā eṣu lokeṣv aspardhantāsmin bhuvane //
JB, 1, 106, 14.0 te ete paśava eva //
JB, 1, 107, 4.0 so 'gnir abravīd ahaṃ idam adarśaṃ yathedaṃ jeṣyāmīti //
JB, 1, 107, 5.0 tad vai brūhīty abruvan //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti //
JB, 1, 108, 5.0 tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā asya paryavartīti //
JB, 1, 108, 11.0 yad eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 108, 11.0 yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti //
JB, 1, 108, 13.0 sa vai mābhi cid avekṣasveti //
JB, 1, 108, 17.0 nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti //
JB, 1, 109, 1.0 tau vai pṛcchāvahā iti //
JB, 1, 109, 3.0 sa prajāpatir abravīt sāntvāya vai tvam etam abhyavaikṣiṣṭhāḥ sahaiva vām abhūd iti //
JB, 1, 109, 13.0 tato vai tābhyāṃ paśavaḥ prāṇan //
JB, 1, 110, 1.0 tāni etāny aindrāgnāny eva sarvāṇi yad ājyāni //
JB, 1, 111, 4.0 prāṇo vai gāyatram //
JB, 1, 111, 11.0 ūrdhvo vai svargo lokaḥ svargasyaiva lokasya samaṣṭyai //
JB, 1, 111, 13.0 trayo ime lokā eṣāṃ lokānām āptyai //
JB, 1, 111, 15.0 trayo vai prāṇāpānavyānās teṣāṃ saṃtatyai //
JB, 1, 111, 18.0 trayo ime lokā eṣāṃ lokānāṃ saṃtatyai //
JB, 1, 112, 2.0 etaddha asya pitṛdevatyaṃ yat tāntīkaroti //
JB, 1, 112, 4.0 prāṇo ṛk //
JB, 1, 112, 15.0 yo ha vai sāmno 'ntar araṇyam avaiti sarvajyāniṃ vā jīyate pra vā mīyate //
JB, 1, 112, 16.0 etaddha vai sāmno 'ntar araṇyaṃ yat prastutam anabhisvaritam ādīyate //
JB, 1, 112, 18.0 etad vai sāmnaḥ svaṃ yat svaraḥ //
JB, 1, 112, 20.0 etad vai sāmno 'nnādyaṃ yat svaraḥ //
JB, 1, 112, 22.0 etad vai sāmna āyatanaṃ yat svaraḥ //
JB, 1, 112, 24.0 etad vai sāmnaḥ priyaṃ dhāma yat svaraḥ //
JB, 1, 113, 1.0 devān vai yajñasyāhutir nāgacchat //
JB, 1, 113, 5.0 tato vai devān yajñasyāhutir agacchat //
JB, 1, 113, 6.0 tad annaṃ vai vaṣaṭkāraḥ //
JB, 1, 113, 10.0 vajro eṣa //
JB, 1, 113, 12.0 yo vai dugdhād dugdham upaiti na sa āpyāyate //
JB, 1, 113, 14.0 dugdhād eṣa dugdham upaiti ya ete akṣare upaiti //
JB, 1, 113, 16.0 yasya vai sarvā gāyatrī gīyate sarvam asya gṛhe 'dhigamyate //
JB, 1, 114, 1.0 yo aṃśum ekākṣaraṃ vedānnāda eva śreṣṭhaḥ svānāṃ bhavati //
JB, 1, 114, 3.0 vāg aṃśur ekākṣaraḥ //
JB, 1, 114, 10.0 ete ha vai rasadihau ye ete gāyatryā uttame akṣare //
JB, 1, 115, 2.0 vāg vai brahma //
JB, 1, 115, 4.0 ava etat pratihartā sāmnaś chidyate yad gāyatrasya na pratiharati //
JB, 1, 115, 8.0 yo akṣaram aṃśumad veda vahanty enam aṃśumatīḥ saṃyuktāḥ //
JB, 1, 115, 9.0 vāg akṣaram //
JB, 1, 116, 3.0 marutvān indro vṛtram ahan vārtrahatyāya //
JB, 1, 116, 5.0 ahar andhaḥ //
JB, 1, 116, 7.0 yajño andhaḥ //
JB, 1, 116, 12.0 imau vai lokau saha santau vyaitām //
JB, 1, 117, 12.0 etasya ha idaṃ sāmnaḥ krator varṣati ca parjanya uc ca gṛhṇāti //
JB, 1, 119, 1.0 yo vai yajñasyodhar veda duhe yajñam //
JB, 1, 119, 6.0 yo vai yajñasya pratiṣṭhāṃ veda prati yajñaṃ sthāpayati praty ātmanā tiṣṭhati //
JB, 1, 120, 1.0 trīṇi ha vai chandāṃsi yajñaṃ vahanti gāyatrī triṣṭub jagatī //
JB, 1, 120, 7.0 te 'bruvan svargaṃ lokaṃ gatvā bṛhatī iyam abhūd yayedaṃ vyāpāmeti //
JB, 1, 120, 10.0 sā eṣā paśava eva yad bṛhatī //
JB, 1, 121, 1.0 devā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 121, 6.0 āpo vai pavitram //
JB, 1, 121, 9.0 antarikṣaṃ ṛtam //
JB, 1, 121, 12.0 asau vai loka utso devaḥ //
JB, 1, 121, 14.0 tato vai te pūtā medhyāḥ śṛtā abhavann agacchan svargaṃ lokam //
JB, 1, 122, 2.0 agnir vai rurur etat sāmāpaśyat //
JB, 1, 122, 8.0 paśavo iḍā //
JB, 1, 122, 9.0 tato vai sa paśūn avārunddha //
JB, 1, 122, 14.0 indro vai yudhājīvann etat sāmāpaśyat //
JB, 1, 122, 20.0 tato vai sa pratyatiṣṭhat //
JB, 1, 123, 1.0 yaudhājayena vai devā asurān saṃvicya rauraveṇaiṣāṃ ravamāṇānāṃ svam ādadata //
JB, 1, 123, 3.0 rauraveṇa vai devā ūrdhvāḥ svargaṃ lokam ārohan //
JB, 1, 123, 13.0 etāvanti ha khalu vai sāmāny etāvatī sāmakᄆptir etāvān u sāmabandhuḥ //
JB, 1, 123, 15.0 prāṇo vai svaraḥ //
JB, 1, 123, 17.0 ātmā vai nidhanam //
JB, 1, 123, 19.0 paśavo iḍā //
JB, 1, 124, 6.0 pavamānena vai devebhyo 'nnādyaṃ pradīyate //
JB, 1, 124, 10.0 devānāṃ asurā yajñaveśasam acikīrṣan yāvaty etad dakṣiṇānāṃ kāle na stuvanti na śaṃsanti //
JB, 1, 124, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 125, 8.0 tad indro 'nvabudhyata triśīrṣā vai nau vijayasya vedeti //
JB, 1, 126, 1.0 moccair iti hovāca karṇinī vai bhūmir iti //
JB, 1, 126, 2.0 tad idam apy etarhy āhur moccaiḥ karṇinī vai bhūmir iti //
JB, 1, 126, 12.0 taṃ hovācarṣe kam imaṃ janaṃ vardhayasy asmākaṃ vai tvam asi vayaṃ vā tava asmān abhyupāvartasveti //
JB, 1, 126, 18.0 sa hovācarṣe 'nu vai nāv ime 'surā āgmann iti //
JB, 1, 126, 19.0 sa vai tathā kurv iti hovāca yathā nāv ete nānvāgacchān iti //
JB, 1, 127, 9.0 uśanā vai kāvyo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 127, 12.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 127, 17.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 128, 5.0 mano vai pūrvam atha vāk //
JB, 1, 128, 6.0 mano vai bṛhad vāg rathantaram //
JB, 1, 128, 7.0 ṛg vai rathantaraṃ sāma bṛhat //
JB, 1, 128, 8.0 brahma vai rathantaraṃ kṣatraṃ bṛhat //
JB, 1, 128, 9.0 idaṃ vai rathantaram ado bṛhat //
JB, 1, 128, 10.0 yad ejata iva tad rāthantaram //
JB, 1, 128, 12.0 ye anyatodantāḥ paśavas te rāthantarāḥ //
JB, 1, 128, 14.0 yā vai tiraścī vidyut sā rāthantarī //
JB, 1, 129, 14.0 yo vai devarathaṃ veda rathī bhavati //
JB, 1, 130, 2.0 eṣa vai devarathaḥ //
JB, 1, 130, 6.0 ho vai bṛhat //
JB, 1, 131, 7.0 dvipād vai yajamānaḥ //
JB, 1, 131, 21.0 ṣaḍ ṛtavaḥ //
JB, 1, 131, 23.0 atho ṣaḍ vai chandāṃsi //
JB, 1, 131, 26.0 saptapadā vai śakvaryaḥ //
JB, 1, 131, 33.0 aṣṭākṣarā vai gāyatrī //
JB, 1, 132, 2.0 nava vai puruṣe prāṇāḥ //
JB, 1, 132, 16.0 dvādaśākṣarā vai jagatī //
JB, 1, 132, 24.0 saṃvatsaro vai caturdaśaḥ //
JB, 1, 132, 27.0 pañcadaśa ardhamāsasya rātrayaḥ //
JB, 1, 132, 30.0 ṣoḍaśakalo vai puruṣaḥ //
JB, 1, 132, 35.0 prajāpatir vai saptadaśaḥ //
JB, 1, 133, 11.0 paśavo iḍā āyatanaṃ rathantaram //
JB, 1, 133, 17.0 yaddha vai bṛhadrathantare na vyāvartayed yathā mahāvṛkṣau samṛtya śākhā vipariśṛṇāta evaṃ prajāḥ paśūn vipariśṛṇīyātām //
JB, 1, 133, 18.0 ho vā hā vai bṛhad o vā hā rathantaram //
JB, 1, 134, 10.0 bṛhadrathantarayor ha etan nidhanābhyāṃ nirdagdham //
JB, 1, 134, 11.0 te ha ete grāme geye evāpanidhane yad bṛhadrathantare //
JB, 1, 134, 12.0 kāmaṃ ha etābhyām apanidhanābhyāṃ grāme stuvīta //
JB, 1, 135, 15.0 rathantareṇa vai devā asurān saṃvicya bṛhatā jālenevābhinyaubjan //
JB, 1, 135, 17.0 rathantareṇa vai devā ūrdhvāḥ svargaṃ lokam āyan //
JB, 1, 135, 21.0 te 'bruvann atāriṣma imān rathān iti //
JB, 1, 136, 1.0 aśanayā ha vai rathā annam u vai rathantaram //
JB, 1, 136, 1.0 aśanayā ha vai rathā annam u vai rathantaram //
JB, 1, 136, 4.0 bṛhatā vai devāḥ svargaṃ lokam ajigāṃsan //
JB, 1, 136, 12.0 yāvanty u ha vai bṛhatyā akṣarāṇy uṣṇikkakubhoś ca tāvad itaḥ svargo lokaḥ //
JB, 1, 137, 15.0 yo vai bṛhato bārhataṃ padaṃ vedoru prajayā paśubhiḥ prathate //
JB, 1, 137, 18.0 yo vai bṛhati trivṛtaṃ sadevaṃ proḍhaṃ veda gacchati kṣatramātrām //
JB, 1, 138, 1.0 devā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 138, 18.0 tad etat paśava eva yad vāmadevyam //
JB, 1, 139, 1.0 akṣaṃ ha sma etat purā viśaś śīrṣan nidadhati //
JB, 1, 139, 6.0 trayo ime lokāḥ //
JB, 1, 139, 11.0 sau hau khā ity eṣā vā ṛṣabhaḥ //
JB, 1, 139, 11.0 sau hau khā vā ity eṣā ṛṣabhaḥ //
JB, 1, 139, 17.0 vayo vai vāmadevyam //
JB, 1, 140, 1.0 vicchinnam iva etat sāma pratihāraṃ prati //
JB, 1, 140, 5.0 vāg vai brahma //
JB, 1, 140, 7.0 āpo vai devānāṃ patnaya āsan //
JB, 1, 140, 16.0 atha ha etad bharadvājaḥ pṛśnistotraṃ dadarśa paśukāmaḥ kayā naś citra ā bhuvad revatīr naḥ sadhamāde 'bhī ṣu ṇaḥ sakhīnām iti //
JB, 1, 140, 20.0 prāṇo vai svaraḥ //
JB, 1, 141, 21.0 tad u āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 142, 1.0 devā asurān yudham upaprayanto 'bruvan yan no vāmaṃ vasu tad apanidhāya yudhyāmahai yad adya kasmiṃścid bhūte 'bhyavadhāvāmeti //
JB, 1, 142, 5.0 tad ebhya ācakṣatedaṃ vai vas tad vāmaṃ vasv ekadhā bhūtvāsṛjamānaṃ tiṣṭhatīti //
JB, 1, 144, 6.0 tad etat pitā mātā sāmnāṃ yad vāmadevyam //
JB, 1, 144, 7.0 yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā //
JB, 1, 144, 7.0 yad vai putro 'tipādayati pitā vai tasya śamayitā pitā niṣeddhā //
JB, 1, 144, 9.0 tad yāni ha vai stutāni sāmāni paścāttvaṃ teṣāṃ vāmadevyam //
JB, 1, 144, 17.0 tad āhuḥ prādeśamātrād etad imaṃ lokaṃ na spṛśati prādeśamātrād amuṃ neti //
JB, 1, 144, 21.0 tad u āhur yathā vā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 144, 21.0 tad u vā āhur yathā akṣeṇa cakrau viṣṭabdhāv evam etenemau lokau viṣṭabdhau //
JB, 1, 144, 26.0 yo vai devānāṃ madhu veda madhavyo bhavati //
JB, 1, 145, 1.0 imau vai lokau saha santau vyaitām //
JB, 1, 145, 6.0 śyaitaṃ ha agre rathantarasya priyā tanūr āsa naudhasaṃ bṛhataḥ //
JB, 1, 145, 13.0 bṛhadrathantarayor ha eṣa vivāham abhyārohati //
JB, 1, 146, 1.0 padanidhanaṃ ha agre śyaitam āsa vasunidhanaṃ naudhasam //
JB, 1, 146, 3.0 tato ha idam arvācīnam anyonyasya gṛhe vasanti //
JB, 1, 146, 6.0 idaṃ vai rathantaram //
JB, 1, 146, 8.0 idaṃ antarikṣaṃ vāmadevyam //
JB, 1, 146, 10.0 ado vai naudhasam //
JB, 1, 146, 13.0 ado vai bṛhat //
JB, 1, 146, 15.0 idaṃ antarikṣaṃ vāmadevyam //
JB, 1, 146, 17.0 idaṃ vai śyaitam //
JB, 1, 147, 2.0 nodhā vai kākṣīvato jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 147, 8.0 tato vai sa pratyatiṣṭhat //
JB, 1, 147, 11.0 brahmaṇo ha eṣa raso yan naudhasam //
JB, 1, 147, 14.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 148, 8.0 tat paśavo vai vasu //
JB, 1, 148, 9.0 tato vai taṃ paśavo 'bhyāvartanta //
JB, 1, 148, 11.0 so 'bravīcchyetī imān paśūn akṛṣīti //
JB, 1, 148, 16.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 149, 2.0 gotamād vai mano 'pākrāmat //
JB, 1, 149, 6.0 tato vai taṃ punar mana āviśan nāsmān mano 'pākrāmat //
JB, 1, 150, 2.0 vasiṣṭho vai jīto hataputro 'kāmayata bahuḥ prajayā paśubhiḥ prajāyeyeti //
JB, 1, 150, 5.0 tato vai sa bahuḥ prajayā paśubhiḥ prājāyata //
JB, 1, 151, 2.0 tarantapurumīḍhau vai vaitadaśvī māheyau mahyā ārcanānasyai putrau //
JB, 1, 151, 3.0 tau ha yantau strī paryetyovāca putrasya vai tyasyā upatapati tyasyai me cikitsatam iti //
JB, 1, 151, 5.0 taṃ arvīṣa upavapeti //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 7.0 tau ha punar āyantau paryetyovāca yaṃ vai kumāram avocatam arvīṣa upavapety ayaṃ vai so 'rvīṣa upoptaḥ śeta iti //
JB, 1, 151, 18.0 prāṇā vai dakṣāḥ //
JB, 1, 151, 21.0 gātuṃ vai sa tan nātham avindata //
JB, 1, 152, 2.0 jamadagnir ha vai māhenānāṃ purohita āsa //
JB, 1, 152, 8.0 tato vai sa teṣāṃ sapta saptaikāhani grāmyāṇāṃ paśūnām ahan //
JB, 1, 152, 14.0 asaṃheyaṃ ha vai sa parābhavati ya evaṃ vidvāṃsaṃ hinasti //
JB, 1, 153, 15.0 kālayate vai dviṣantaṃ bhrātṛvyaṃ ya evaṃ veda //
JB, 1, 153, 20.0 taro vai yajñaḥ stomo vidadvasuḥ //
JB, 1, 154, 1.0 ṛcā asurā āyan sāmnā devāḥ //
JB, 1, 154, 6.0 ubhe ha ete etad anu //
JB, 1, 154, 8.0 nānā enayor brahmasāmanī bhavataḥ //
JB, 1, 154, 12.0 paśavo iḍā //
JB, 1, 154, 15.0 etaddha vai sāma prajā imā anuvyāsa //
JB, 1, 154, 24.0 te 'bruvann anādriyamāṇā vai yūyam acāriṣṭa netarān netarān ādriyamāṇā iti //
JB, 1, 154, 25.0 atha vai vo manasānvāsiṣmahīty abruvann anv eva na ābhajateti //
JB, 1, 155, 14.0 devā vai pūrvābhyāṃ savanābhyāṃ tṛtīyasavanaṃ pravṛhya svargaṃ lokam āyan //
JB, 1, 155, 20.0 tad yad imān lokān samadadhus tad asya svargyam //
JB, 1, 155, 22.0 taro vai yajñaḥ stomo vidadvasuḥ //
JB, 1, 155, 25.0 somo ha khalu vai rājā kāleyam //
JB, 1, 155, 27.0 yathā ha idaṃ baddhavatsā hiṃkarakṛtī dhāvaty evaṃ ha vāva tam indraḥ somam āgacchati yasmin kāleyena stuvanti //
JB, 1, 155, 31.0 paśavo iḍā //
JB, 1, 156, 5.0 sa indro 'bravīt sa ahaṃ mad evādhi tṛtīyasavanaṃ nirmimā iti //
JB, 1, 156, 7.0 tad indro ha etad devatānāṃ yat tṛtīyasavanam //
JB, 1, 156, 9.0 dhītam iva vai tṛtīyasavanam //
JB, 1, 157, 2.0 dvipād vai yajamānaḥ pratiṣṭhityai //
JB, 1, 157, 17.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 158, 2.0 te devā etad vyavekṣyāvidur avacchinnam iva idaṃ mādhyaṃdināt savanāt tṛtīyasavanam iti //
JB, 1, 158, 8.1 uṣṇikkakubbhyāṃ indro vṛtrāya vajram udayacchad gāyatryos tiṣṭhan /
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha vā etat sabhatāyai //
JB, 1, 160, 2.0 yaddha vai kiṃ ca yajñasya duḥṣṭutaṃ duśśastaṃ vidhuraṃ tasya ha etat sabhatāyai //
JB, 1, 160, 3.0 sabham avibham asad iti ha etena stuvanti //
JB, 1, 160, 4.0 sābhaṃ ha etan nāma //
JB, 1, 160, 5.0 sabhena vai devā asurāṇāṃ tejo balam indriyaṃ vīryaṃ paśūn annādyaṃ sabhena sabham ātmānam adhyakurvata //
JB, 1, 160, 13.0 tato vai taṃ paśavo 'bhyāvartanta tato 'smād anapakrāmiṇo 'bhavan //
JB, 1, 160, 14.0 so 'bravīt sabho vai paśubhir abhūvam iti //
JB, 1, 160, 18.0 prāṇo vai svaraḥ puruṣacchandasaṃ kakup //
JB, 1, 160, 19.0 jyaiṣṭhyaṃ vai prāṇo jyaiṣṭhyaṃ puruṣaḥ //
JB, 1, 160, 33.0 tato vai sa paśūn avārunddha //
JB, 1, 160, 38.0 catuṣpadā vai paśavaḥ //
JB, 1, 161, 2.0 vāg anuṣṭup //
JB, 1, 161, 6.0 purastāddha etāḥ pāpmānaṃ jayantīḥ purastāt pāpmānam apaghnatyo yanti //
JB, 1, 161, 7.0 jitaṃ ha etābhir vijitam anvavasyanti //
JB, 1, 161, 9.0 dīrghajihvī ha asury āsa //
JB, 1, 161, 14.0 sa hovāca mā kaścana yaṣṭeyaṃ vai dīrghajihvī somaṃ somam evāvaleḍhīti //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 162, 2.0 taṃ hovāca sumitra darśanīyo vā asi sulāpā vai darśanīyena striya imāṃ dīrghajihvīṃ lilāpayiṣasveti //
JB, 1, 162, 4.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 5.0 sa ha punar etyovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti vai mām iyam āheti //
JB, 1, 162, 6.0 aṅge 'ṅge ahaṃ tava śepāṃsi karomīti hovāca //
JB, 1, 162, 9.0 sā hovācaikaṃ tava śepo 'ṅge 'ṅge mama muṣkā na vai tat sampadyata iti //
JB, 1, 163, 3.0 sa ehīti hovāca //
JB, 1, 163, 6.0 kalyāṇaṃ vai te nāmeti hovāca //
JB, 1, 163, 20.0 śyāvāśvaṃ ārcanānasaṃ samiddhāraṃ paretaṃ pratisattriṇo hitvā svargaṃ lokam āyan //
JB, 1, 164, 2.0 tam ai ho ehy ā ity eva marutaḥ svarge loka upāhvayanta //
JB, 1, 164, 3.0 tato vai sa pratisattribhiḥ samagacchata //
JB, 1, 164, 8.0 indro vai tṛtīyasavanād bībhatsamāna udakrāmat //
JB, 1, 164, 11.0 tato indras tṛtīyasavanam upāvartata //
JB, 1, 164, 16.0 prāṇo vai svaraḥ //
JB, 1, 164, 17.0 vīva ete prāṇair ṛdhyante ye yajñiyasya karmaṇo 'tipādayanti yadi vā nātipādayanti //
JB, 1, 165, 3.0 samudraṃ ete 'nārambhaṇaṃ praplavante ya ārbhavaṃ pavamānam upayanti //
JB, 1, 165, 5.0 tad yathā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha vā etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 5.0 tad yathā vā adaḥ samudraṃ prasnāya dvīpaṃ vittvopotsnāya viśrāmyann āsta evaṃ ha etan nidhanam upetya kāmaṃ viśrāmyanta āsīrann astuvānāḥ //
JB, 1, 165, 7.0 paśavo iḍā //
JB, 1, 165, 9.0 yo anavaso 'dhvānaṃ praiti nainaṃ sa samaśnute //
JB, 1, 165, 20.0 tato vai te virājam annādyam avārundhata //
JB, 1, 166, 5.0 prajā vai priyam //
JB, 1, 166, 8.0 mahā vai prajānāmāni //
JB, 1, 166, 10.0 prāṇo vai viṣvaṅ //
JB, 1, 166, 15.0 kavir vai bhārgavo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 166, 18.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 166, 23.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate //
JB, 1, 166, 29.0 yāṃ ha khalu vai pitāputrau nāvam ajato na sā riṣyati //
JB, 1, 167, 1.0 prajāpatir ha khalu eṣa yaḥ saṃvatsaraḥ //
JB, 1, 167, 9.0 evaṃ ha eṣa prajāpatiḥ saṃvatsaraḥ prajā bibharti //
JB, 1, 167, 10.0 atha ha etaṃ saumyaṃ carum āharanti //
JB, 1, 167, 11.0 yaddha udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha vā asya tad gacchati //
JB, 1, 167, 11.0 yaddha vā udgātur yajña ūnaṃ vātiriktaṃ vā kurvato mīyate yamalokaṃ ha asya tad gacchati //
JB, 1, 168, 1.0 aṅgirasāṃ vai sattram āsīnānāṃ śarkarā akṣiṣv ajāyanta //
JB, 1, 168, 5.0 tato vai te 'nandhā abhavan prāpaśyan //
JB, 1, 168, 9.0 anūcāna iha alaṃ yaśase //
JB, 1, 168, 10.0 sa yo 'nūcānaḥ sann ayaśa ṛto bhavaty amuṃ ha vai tasya lokaṃ yaśo gataṃ bhavati //
JB, 1, 169, 1.0 turīyaṃ etat sāmnaḥ //
JB, 1, 169, 3.0 tanūr eṣā sāmnām //
JB, 1, 169, 5.0 yo ha etasmāt sāmna iyād duścarmā vā syāt pāpī vainaṃ kīrtir abhivadet //
JB, 1, 169, 6.0 gāyatrī eṣā vayo bhūtvodeti divam apatat //
JB, 1, 169, 7.0 anuṣṭubhi etasyai satyai diśaḥ śulkam aharan //
JB, 1, 169, 18.0 te 'bruvan sarvaṃ ayam idaṃ pradhakṣyati //
JB, 1, 170, 11.0 agnir eṣa vaiśvānaro yad yajñaḥ //
JB, 1, 171, 2.0 nṛmedhaś ca vai suvrataś ca bhrātarau //
JB, 1, 171, 6.0 atha hainam āsasrur yajamānasya vai ta udgātuḥ putrau putram amīmaratām antakadhṛtiṃ sauvratiṃ nakiraś ca śakapūtaś ceti //
JB, 1, 171, 12.0 tato vai sa gātuṃ nātham avindata //
JB, 1, 171, 16.0 gātuṃ vai sa tan nātham avindata //
JB, 1, 172, 7.0 tato vai devā asurān ajayan //
JB, 1, 172, 12.0 agnir akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 172, 15.0 tato vai sa viśo viśa evānnādaḥ śreṣṭho 'dhipatir abhavat //
JB, 1, 173, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 173, 9.0 etad vai yajñaṃ yajamāno duhe //
JB, 1, 173, 12.0 eṣa ha vai yajño yajño yad yajñāyajñīyam //
JB, 1, 173, 13.0 yajñaṃ yajñaṃ vahatīti ha vai yajñāyajñīyasya yajñāyajñīyatvam //
JB, 1, 173, 14.0 etena ha sma vai purā sarvāṇi stotrāṇi stuvanti //
JB, 1, 173, 15.0 tad āhur ūrdhvā ete svargaṃ lokaṃ rohanti ye yajante //
JB, 1, 173, 17.0 tad yad yajñāyajñīyenopariṣṭāt stuvanti iyaṃ vai yajñāyajñīyam asyām evaitat pratitiṣṭhanti //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 173, 24.0 tad āhur ā etat patny udgātuḥ prajāṃ datte yad vigīte sāman saṃkhyāpayantīti //
JB, 1, 174, 2.0 prajā vai vāmam //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 174, 8.0 tad u āhuḥ karṇābhyāṃ vai śṛṇoty akṣibhyāṃ paśyati //
JB, 1, 174, 8.0 tad u vā āhuḥ karṇābhyāṃ vai śṛṇoty akṣibhyāṃ paśyati //
JB, 1, 174, 10.0 atho āśiraṃ vai tṛtīye savane 'vanayanti //
JB, 1, 174, 11.0 prajā vai paśava āśīḥ //
JB, 1, 175, 1.0 vayo vai yajñāyajñīyam //
JB, 1, 175, 5.0 pramathitam iva etad yad vayo 'nālayam iva //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 176, 2.0 etaddha sma vai taṃ pūrve brāhmaṇā mīmāṃsante ka u svid adya śiṃśumāryai vyāttam atiproṣyata iti //
JB, 1, 176, 3.0 eṣā ha ekāyane śiṃśumārī pratīpaṃ vyādāya tiṣṭhati yad yajñāyajñīyam //
JB, 1, 176, 5.0 popriṃ vayam amṛtaṃ jāto iti //
JB, 1, 178, 6.0 vāg vai brahma //
JB, 1, 178, 9.0 gaur vai kṛtsnam annādyam //
JB, 1, 179, 4.0 yaddha vai kiṃ ca parācīnam agniṣṭomāt tad andhaṃ tamaḥ //
JB, 1, 179, 8.0 dvādaśa agniṣṭomasya stotrāṇi //
JB, 1, 180, 29.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 181, 1.0 tāni etāni trīṇi santi dvidevatyāny aindrāvaruṇam aindrābārhaspatyam aindrāvaiṣṇavam iti //
JB, 1, 181, 10.0 preti ca idaṃ sarvam eti ca //
JB, 1, 181, 14.0 yo ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ //
JB, 1, 182, 2.0 devā vai svargakāmās tapo 'tapyanta //
JB, 1, 182, 6.0 te 'bruvan svargaṃ lokaṃ gatvā sākaṃ aśvena svargaṃ lokam aganmeti //
JB, 1, 182, 28.0 brahma agniḥ kṣatram indraḥ //
JB, 1, 183, 8.0 tato vai te sarvebhya ebhyo lokebhyo rakṣāṃsy apahatya svargaṃ lokam ārohan //
JB, 1, 184, 14.0 gātuṃ vai sa tan nātham avindata //
JB, 1, 184, 22.0 kevalān vai sa tān paśūn akuruta //
JB, 1, 185, 9.0 ime vai lokāḥ saha santas tredhā vyāyan //
JB, 1, 185, 12.0 sa aikṣataiṣāṃ ced vai trayāṇāṃ lokānāṃ tisraḥ kakubho 'nnādyam avarundhīya imās tisraḥ kakubho 'vahareyeti //
JB, 1, 186, 1.0 trīndriyaṃ etat sāma //
JB, 1, 186, 10.0 paśavo iḍā //
JB, 1, 186, 16.0 annaṃ athakāraḥ //
JB, 1, 186, 37.0 evam iva etat sāma //
JB, 1, 186, 38.0 ete etasmin kāmāḥ //
JB, 1, 187, 2.0 tejo vai puruṣasya prajā //
JB, 1, 187, 21.0 so 'bravīt subhṛtaṃ imāḥ prajā abhārṣam iti //
JB, 1, 188, 3.0 tad āhur yanti ete 'nuṣṭubho ya uṣṇikṣv acchāvākasāma kurvantīti //
JB, 1, 188, 4.0 arvāguṣṇiggha khalu etāsām ekā madhyoṣṇig ekā puroṣṇig ekā //
JB, 1, 188, 11.0 yathā ha idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha vā etā devatāś chandasāṃ rasān samabharan //
JB, 1, 188, 11.0 yathā ha vā idaṃ madhukṛtaḥ puṣpāṇāṃ rasān saṃbharanty evaṃ ha etā devatāś chandasāṃ rasān samabharan //
JB, 1, 188, 13.0 ahorātrayor ha khalu etad rūpaṃ sāma //
JB, 1, 188, 16.0 yo ha etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta //
JB, 1, 188, 16.0 yo ha vā etasmāt sāmno 'tirātra iyād ahorātrayor ha vai sa rūpeṇa vivṛhyeta //
JB, 1, 189, 1.0 kṣepīyasī ha khalu vai rātrir ahnaḥ //
JB, 1, 189, 7.0 atha ha etena sāmnā devā vaṃśam ivodyatyāsurān abhyatyakrāman //
JB, 1, 189, 10.0 sarveṣāṃ etat pṛṣṭhānāṃ rūpaṃ sāma //
JB, 1, 190, 1.0 sarvo ha khalu vai ṣoḍaśimān yatrodvaṃśīyaṃ kriyate //
JB, 1, 190, 4.0 vajro vai bhrātṛvyāya ṣoḍaśī //
JB, 1, 190, 6.0 tamo vai devāsurān antarāsīt //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
JB, 1, 190, 19.0 indro etena sāmnāsurān anvabhyavait //
JB, 1, 190, 23.0 trāṇāya eṣa yad ardheḍam iti //
JB, 1, 191, 3.0 paśavo iḍā //
JB, 1, 191, 7.0 aṣṭādaṃṣṭro vai vairūpaḥ paścevānyebhya ṛṣibhya ete sāmanī apaśyat //
JB, 1, 191, 10.0 ṛṣiprāśuhite ete sāmanī //
JB, 1, 191, 16.0 paśavo iḍā //
JB, 1, 191, 17.0 tato vai sa paśūn avārunddha //
JB, 1, 191, 22.0 paśavo iḍā //
JB, 1, 192, 18.0 devachandasāni anyāny āsann asurachandasāny anyāni //
JB, 1, 193, 8.0 indro vai vṛtram ajighāṃsat //
JB, 1, 194, 2.0 tato indro vṛtram ahan //
JB, 1, 194, 9.0 yathā ha vai sūrmy atyādhāyaivaṃ ṣoḍaśī stotrāṇāṃ svargasya lokasya samaṣṭyai //
JB, 1, 195, 2.0 trivṛd vai vajraḥ //
JB, 1, 195, 5.0 pañcadaśo vai vajraḥ //
JB, 1, 195, 8.0 pañcadaśo vai vajraḥ //
JB, 1, 195, 13.0 pañcadaśo vai vajraḥ //
JB, 1, 195, 20.0 sarvābhyo etaṃ saptabhyo hotrābhya indro vajraṃ niramimīta tisras tisra eva hotrāyai //
JB, 1, 195, 24.0 tad u hovāca yāmano bhrātalāyano virājo eṣa sampade ṣoḍaśī //
JB, 1, 195, 25.0 vairājo vai ṣoḍaśī //
JB, 1, 196, 1.0 ahorātrayor vai devāsurā adhi saṃyattā āsan //
JB, 1, 196, 4.0 te devā abruvann ardhino asya bhuvanasyābhūma kathaṃ satrā rātrim abhijayema abhiprayunajāmahā iti //
JB, 1, 196, 8.0 eṣa ha ahno jaghanārdho yat sāyam //
JB, 1, 196, 9.0 eṣa u vai rātreḥ pūrvārdho yat sāyam //
JB, 1, 197, 23.0 tato vai devā abhavan parāsurāḥ //
JB, 1, 198, 1.0 kanīyasvina iva vai devā āsan bhūyasvino 'surāḥ //
JB, 1, 198, 2.0 kanīyasā vai teṣāṃ tv etad bhūyo 'vṛñjata //
JB, 1, 198, 6.0 eṣā ha khalu vai pratyakṣaṃ paṅktir yat pañcākṣarā pañcapadā //
JB, 1, 198, 8.0 puruṣacchandasaṃ vai paṅktiḥ //
JB, 1, 198, 11.0 āpyata iva etarhi sarvā vāk //
JB, 1, 198, 14.0 jitadevatyāni etāni yat kanīyāṃsi //
JB, 1, 198, 16.0 eṣā ha khalu vai chandasāṃ vīryavattamā yā tryakṣaraikapadā //
JB, 1, 198, 19.0 ahno vai devā rātrim abhy atyakrāman //
JB, 1, 199, 2.0 yathā ha vai karṇe karṇe 'dhirūḍha evaṃ ṣoḍaśī stotrāṇām //
JB, 1, 199, 3.0 na ha vai ṣoḍaśinaṃ krīṇīma iti vadantaḥ ṣoḍaśinaṃ krīṇanti //
JB, 1, 199, 13.0 etāni vai ṣoḍaśinaḥ prajananāni //
JB, 1, 200, 1.0 indraṃ vai haro 'tyaricyata //
JB, 1, 200, 5.0 tato indraṃ haro nātyaricyata //
JB, 1, 200, 7.0 eṣā ha khalu vai yajamānasya nediṣṭhaṃ devatā yad indraḥ //
JB, 1, 201, 1.0 praṣṭir iva ha khalu etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vā vai sa chinatti nir vā mārṣṭi //
JB, 1, 201, 2.0 yad vai praṣṭir aniyukto vahaty apa vā vai sa chinatti nir vā mārṣṭi //
JB, 1, 201, 5.0 anākṣid iva ha khalu etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 7.0 jāmīva ha khalu etat stotrāṇāṃ yat ṣoḍaśī //
JB, 1, 201, 9.0 paśavo ukthāni //
JB, 1, 202, 2.0 paśavo ukthāni //
JB, 1, 202, 6.0 āpo vai sarvasya śāntiḥ //
JB, 1, 202, 13.0 brahma vai brahmā //
JB, 1, 203, 1.0 indraś ca vai bṛhac ca samabhavatām //
JB, 1, 203, 9.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadāḥ //
JB, 1, 203, 10.0 indro vai vṛtram ajighāṃsat //
JB, 1, 203, 23.0 ekaviṃśāyatano ha khalu vai ṣoḍaśī //
JB, 1, 203, 24.0 sapta vai hotrāḥ prātassavane vaṣaṭkurvanti sapta mādhyaṃdine savane sapta tṛtīyasavane //
JB, 1, 204, 1.0 gaurīvitir etacchāktyo 'tiriktaṃ brahmaṇo 'paśyat //
JB, 1, 204, 3.0 atiriktaṃ etad brahmaṇo yad gaurīvitam atiriktaḥ ṣoḍaśī stotrāṇām //
JB, 1, 204, 6.0 na ha vai śriyā avapadyate ya evaṃ veda //
JB, 1, 204, 9.0 vajro vai ṣoḍaśī //
JB, 1, 204, 13.0 vajro vai ṣoḍaśī //
JB, 1, 204, 17.0 vajro vai ṣoḍaśī //
JB, 1, 205, 1.0 pra vo mahe mahe vṛdhe bharadhvam ity etā vai virājaḥ //
JB, 1, 205, 3.0 vajro vai ṣoḍaśī //
JB, 1, 205, 6.0 ā tiṣṭha vṛtrahan ratham ity etā anuṣṭubhaḥ //
JB, 1, 205, 8.0 etābhir indro vṛtram ahann etābhiḥ śriyam āśnutauṣam eva //
JB, 1, 206, 4.0 vāg eṣā //
JB, 1, 206, 6.0 virāḍ eṣā //
JB, 1, 206, 8.0 na vai suyajña ivātirātraḥ //
JB, 1, 206, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 206, 18.0 eṣā agniṣṭomasya sammā yad rātriḥ //
JB, 1, 206, 19.0 dvādaśa agniṣṭomasya stotrāṇi dvādaśa rātreḥ //
JB, 1, 206, 20.0 eṣā ukthyasya sammā yad rātriḥ //
JB, 1, 206, 22.0 eṣā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 206, 23.0 dvādaśa agniṣṭomasya stotrāṇi dvādaśa māsāḥ saṃvatsaraḥ //
JB, 1, 206, 25.0 eṣā vai bradhnasya viṣṭapaṃ yad rātriḥ //
JB, 1, 207, 2.0 na vai rātryā ṛte 'har na rātrir ṛte 'hnaḥ //
JB, 1, 207, 4.0 ahorātre idaṃ sarvam ime lokā bhūtaṃ bhavyaṃ prajanayataḥ //
JB, 1, 207, 7.0 brahma agniṣṭomaḥ //
JB, 1, 207, 8.0 brahma vai brāhmaṇasya svam //
JB, 1, 207, 10.0 tad u āhur agniṣṭomamātraṃ vāvāgniṣṭomenābhijayaty ukthyamātram ukthyena ṣoḍaśimātraṃ ṣoḍaśinā //
JB, 1, 208, 14.0 yathā vai hatvā punar hanyāt tādṛk tat //
JB, 1, 209, 1.0 śarvarī vai nāma rātriḥ //
JB, 1, 209, 2.0 te devā abruvann api vai naś śarvaryām abhūd iti //
JB, 1, 209, 4.0 api ha asya śarvaryāṃ bhavati ya evaṃ veda //
JB, 1, 209, 5.0 asureṣu idam agra āsīt //
JB, 1, 209, 10.0 āśvinaṃ ha khalu vai saṃdher uktham //
JB, 1, 209, 15.0 tad yad etā uṣṇiho 'ntataḥ kriyante vajro uṣṇiho vajreṇaiva tat paśūn parigṛhṇanty aparāvāpāya //
JB, 1, 210, 1.0 asureṣu idam agra āsīt //
JB, 1, 211, 1.0 ahorātrayor vai devāsurā adhisaṃyattā āsan //
JB, 1, 211, 4.0 te devā abruvann ardhino asya bhuvanasyābhūma //
JB, 1, 211, 17.0 asaṃheyaṃ ha vai dviṣantaṃ bhrātṛvyaṃ gamayati ya evaṃ veda //
JB, 1, 212, 1.0 ahorātrābhyāṃ vai devā asurān nirhṛtya tāṃs trivṛtaiva vajreṇābhinyadadhuḥ //
JB, 1, 212, 2.0 ime vai lokās trivṛtaḥ //
JB, 1, 212, 6.0 eṣā agniṣṭomasya ca saṃvatsarasya ca sammā yad rātriḥ //
JB, 1, 214, 2.0 ahar andhaḥ //
JB, 1, 214, 6.0 okonidhanena vai vaitahavyena devā asurān okasa okaso 'nudanta //
JB, 1, 214, 8.0 prāṇā ha khalu okāḥ //
JB, 1, 214, 10.0 tad āhuḥ preva ete 'smāl lokāc cyavante ye 'tirātram upayantīti //
JB, 1, 214, 11.0 tad yad okonidhanaṃ bhavaty ayaṃ vai lokaḥ puruṣasyauko 'sminn evaital loke pratitiṣṭhanti //
JB, 1, 214, 16.0 tato vai so 'va sva okasy agacchat //
JB, 1, 214, 18.0 etaṃ vai sa kāmam akāmayata //
JB, 1, 214, 22.0 rājyaṃ vai sa tad agacchat //
JB, 1, 215, 2.0 raso vai madaḥ //
JB, 1, 215, 8.0 śāktyena vai śāktyāḥ paśūn avārundhata //
JB, 1, 215, 15.0 tato vai te 'nnādyam avārundhata //
JB, 1, 215, 16.0 tasya etasyāsti yathaiva gaurīvitasyaivam //
JB, 1, 215, 17.0 annaṃ vai gaurīvitam //
JB, 1, 215, 18.0 annam u vai śvastanam //
JB, 1, 215, 19.0 annam u ha idaṃ sarvam atiririce //
JB, 1, 215, 23.0 prāṇo vai svaraḥ //
JB, 1, 215, 24.0 annam u vai prāṇaḥ //
JB, 1, 216, 2.0 kaṇvo vai nārṣado jyog apratiṣṭhitaś caran so 'kāmayata pratitiṣṭheyam iti //
JB, 1, 216, 6.0 arata iva eṣa bhavati yo na pratitiṣṭhati //
JB, 1, 216, 7.0 leleva vai rātriḥ //
JB, 1, 216, 8.0 ratir eṣā //
JB, 1, 216, 9.0 tato vai sa pratyatiṣṭhat //
JB, 1, 216, 14.0 raso vai madaḥ //
JB, 1, 217, 6.0 paśavo iḍā //
JB, 1, 217, 7.0 tato vai sa paśūn avārunddha //
JB, 1, 217, 11.0 yatra yatra vai devāś chandasāṃ rasam anvavindaṃs tat punarnitunnam akurvaṃs tat punar abhyāghnan //
JB, 1, 217, 16.0 paśavo iḍā //
JB, 1, 218, 1.0 ayaṃ ta indra soma iti punaḥproktir ha eṣā haviṣaḥ //
JB, 1, 218, 2.0 ayaṃ nu te 'paro yajña iti ha etad indrāya prāhuḥ //
JB, 1, 218, 5.0 aurdhvasadmanena vai devā eṣu lokeṣūrdhvā asīdan //
JB, 1, 218, 9.0 aurdhvasadmanena vai devā asurāṇāṃ suvṛktibhir iti paśūn avṛñjata nṛmādanam iti vajraṃ prāharan bhareṣv ā iti svargaṃ lokam ārohan //
JB, 1, 218, 12.0 nāneva ime lokā eṣāṃ lokānāṃ vidhṛtyā iti //
JB, 1, 218, 13.0 suvṛktibhir iti ayaṃ loko nṛmādanam ity antarikṣaṃ bhareṣv ā ity asau //
JB, 1, 219, 1.0 tad u hovāca jānaśruteyo vīryaṃ etat sāmno yan nidhanam //
JB, 1, 219, 8.0 aurdhvasadmanena ha khalu vai rātriḥ pṛṣṭhinī //
JB, 1, 219, 9.0 idaṃ vai rathantaram //
JB, 1, 219, 12.0 ya u ha eṣāṃ lokānāṃ śreṣṭhās te pṛṣṭhāni //
JB, 1, 219, 14.0 prajāpatir ha khalu ūrdhvasadma //
JB, 1, 220, 2.0 veṇur vai vaiśvāmitro 'kāmayatāgryo mukhyo brahmavarcasī syām iti //
JB, 1, 220, 5.0 tato vai so 'gryo mukhyo brahmavarcasy abhavat //
JB, 1, 220, 9.0 apālā ha ātreyī tilakāvārucchvāsā pāpy āsa //
JB, 1, 220, 16.0 sa indra ādravad grāvāṇo vai vadantīti //
JB, 1, 220, 19.0 asyai idaṃ grāvāṇa iva dantā vadantīti viditvendraḥ parāṅ āvartata //
JB, 1, 220, 27.0 somapītha iva ha asya sa bhavati ya evaṃ vidvān striyai mukham upajighrati //
JB, 1, 221, 20.0 etaṃ vai sā kāmam akāmayata //
JB, 1, 222, 2.0 indro akāmayatarṣabhaḥ sarvāsāṃ prajānāṃ syām ṛṣabhatāṃ gaccheyam iti //
JB, 1, 222, 5.0 tato vai sa ṛṣabhaḥ sarvāsāṃ prajānām abhavad ṛṣabhatām agacchat //
JB, 1, 222, 9.0 divodāso vai vādhryaśvir akāmayatobhayaṃ brahma ca kṣatraṃ cāvarundhīya rājā sann ṛṣiḥ syām iti //
JB, 1, 222, 12.0 tato vai sa ubhayaṃ brahma ca kṣatraṃ cāvārunddha rājā sann ṛṣir abhavat //
JB, 1, 223, 2.0 devebhyo asurā garān prāgiran //
JB, 1, 223, 15.0 paśavo iḍā //
JB, 1, 224, 2.0 ghṛtaścutā ca vai madhuścutā ca devā yatra yatraiṣāṃ yajñasyopādasyat tat tad āpyāyayanta //
JB, 1, 224, 6.0 ghṛtaścuc ca vai madhuścuc cāṅgirasāv aṅgirasāṃ svargaṃ lokaṃ yatām ahīyetām //
JB, 1, 224, 12.0 anto vai payasāṃ ghṛtam antaḥ svargo lokānām //
JB, 1, 224, 13.0 anto vai rasānāṃ madhv antaḥ svargo lokānām //
JB, 1, 224, 16.0 paśavo ha khalu vai ghṛtaścutaḥ //
JB, 1, 225, 1.0 yajñastanau ete sāmanī //
JB, 1, 225, 2.0 etābhyāṃ indro yajñaṃ sarvān kāmān adugdha //
JB, 1, 225, 3.0 duhe ha vai yajñaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 225, 4.0 yajurnidhanaṃ etayor anyatarat sāmanidhanam anyatarat //
JB, 1, 225, 10.0 etena ha vai rātrir ājyavatī bhavati //
JB, 1, 226, 7.0 paśavo vai rayiḥ //
JB, 1, 226, 8.0 tato vai te tān paśūn bhūtān udasṛjanta //
JB, 1, 227, 2.0 devā asurān hatvāpūtā ivāmedhyā amanyanta //
JB, 1, 227, 6.0 tato vai te pūtā medhyā abhavan //
JB, 1, 227, 7.0 te 'bruvan sumedhyā abhūmeti //
JB, 1, 227, 11.0 pūrvatithir ārcanānasaś śyāvāśvāt kanīyān so 'kāmayatāva paśūn rundhīya bhūmānaṃ paśūnāṃ gaccheyam iti //
JB, 1, 227, 20.0 devapurā eṣā yad uṣṇihaḥ //
JB, 1, 228, 25.0 paśavo iḍā //
JB, 1, 229, 2.0 ime vai lokā etāni sāmāni //
JB, 1, 229, 5.0 prāṇavyānodānā ha khalu etāni sāmāni //
JB, 1, 229, 9.0 prajāpatir vai vāmadevyam //
JB, 1, 229, 12.0 śrīr vai svargo lokaḥ //
JB, 1, 229, 17.0 pratiṣṭhā vai rathantaram //
JB, 1, 229, 20.0 brahma vai gāyatrī //
JB, 1, 229, 23.0 puruṣo vai kakup //
JB, 1, 229, 26.0 paśavo uṣṇik //
JB, 1, 229, 29.0 annaṃ vai virāṭ //
JB, 1, 229, 32.0 pratiṣṭhā anuṣṭup //
JB, 1, 229, 35.0 yajño vai paṅktiḥ //
JB, 1, 229, 38.0 ojo vai vīryaṃ triṣṭup //
JB, 1, 229, 41.0 paśavo vai jagatī //
JB, 1, 230, 1.0 tad āhur yat trivṛd eva stomānāṃ laghiṣṭho rathantaraṃ sāmnām āśvinam u vai śastrāṇāṃ gariṣṭham atha kasmāt trivṛd eva stomānāṃ rathantaraṃ sāmnām āśvinasya śastraṃ pratyudyantum arhata iti //
JB, 1, 230, 2.0 sa brūyāt prāṇā vai trivṛtaḥ //
JB, 1, 230, 6.0 ime vai lokās trivṛtaḥ //
JB, 1, 230, 10.0 vāg vai rathantaram //
JB, 1, 230, 14.0 iyaṃ vai rathantaram //
JB, 1, 231, 3.0 etena ha vai rātriḥ pavamānavatī bhavati //
JB, 1, 231, 7.0 ātmā vai prajā paśava etāni tṛcāni //
JB, 1, 231, 8.0 prajātir vai rathantaram //
JB, 1, 231, 14.0 yathā ahas tathā rātrir yathā rātris tatho ahaḥ //
JB, 1, 232, 1.0 tad āhur yad ekaviṃśam anu sarve yajñakratavaḥ saṃtiṣṭhante 'ty u ekaviṃśāny ukthāni rātrir ety atha kenaiṣām ekaviṃśam anu rātriḥ saṃtiṣṭhata iti //
JB, 1, 232, 4.0 eṣa ha ubhayatojyotir yajñakratur yad atirātraḥ //
JB, 1, 232, 6.0 agnir vai pūrvas trivṛd āditya uttaraḥ //
JB, 1, 232, 7.0 agninā ayaṃ loko jyotiṣmān ādityenāsau //
JB, 1, 232, 9.0 tau etau brahma caiva kṣatraṃ ca //
JB, 1, 232, 10.0 brahma vai trivṛt kṣatraṃ pañcadaśaḥ //
JB, 1, 232, 15.0 tau yad gāyatrīṃ sampadyete tejo vai brahmavarcasaṃ gāyatrī tejasy eva tad brahmavarcase pratitiṣṭhati //
JB, 1, 233, 2.0 annaṃ vai virāṭ //
JB, 1, 233, 3.0 annam u ha vai devānāṃ somo rājā //
JB, 1, 233, 5.0 na ha eṣo 'nabhiṣuto devānām annam //
JB, 1, 233, 7.0 yaddha iha devebhyaḥ karoti tad asmai devāḥ kurvanti //
JB, 1, 233, 10.0 yo ha vai virājam atiyajate punar ha so 'muṣmin loke yajamāna āste //
JB, 1, 234, 5.0 puruṣāddha vai yajñas tāyate puruṣe pratitiṣṭhati //
JB, 1, 234, 8.0 tam u ha mahāvṛṣāṇāṃ dūtā āsasrur āgaccha samitir iyam iti //
JB, 1, 234, 14.0 na vai vidma yatra me putram akṛd iti //
JB, 1, 235, 1.0 etaddha vai paramaṃ vācaḥ krāntaṃ yad daśeti //
JB, 1, 235, 7.0 puruṣasampaddha khalu eṣā daśākṣarā virāṭ //
JB, 1, 235, 9.0 sā eṣaitāsām eva navatiśatasya stotriyāṇāṃ praśaṃsā //
JB, 1, 235, 14.0 kṛtaṃ vai tretāṃ jayati tretā dvāparam //
JB, 1, 237, 1.0 āpo idam agre mahat salilam āsīt //
JB, 1, 238, 6.0 te vai taṃ nāvindanta //
JB, 1, 240, 16.0 agnir vai trivṛt //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 241, 12.0 yāvad u ha ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 241, 14.0 yathā ha idam āyatanam āyatanī prepsed evam imaṃ lokam āpaḥ prepsanti yāś cāmūr yāś cemāḥ //
JB, 1, 241, 21.0 yāvaddha apy evaṃvido brāhmaṇā bhavitāro na haiva tāvad yāś cāmūr āpo yaś cemās tā ubhayīḥ sampadyemaṃ lokaṃ nirmraṣṭāraḥ //
JB, 1, 242, 1.0 tasya etasyāgniṣṭomasya gāyatrīm eva prātassavanaṃ sampadyate triṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jagatīṃ tṛtīyasavanam //
JB, 1, 243, 2.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 243, 6.0 puruṣo vai kakup //
JB, 1, 245, 1.0 kᄆptaṃ ha vai lokaṃ yajamāno 'bhijāyate //
JB, 1, 245, 11.0 teṣu hāgateṣu śailano bibhayāṃcakārāgacchan brāhmaṇā ivodantā yān ayam iha na laghūyed iti //
JB, 1, 245, 13.0 tisro imā virājo 'tṛṣyantīḥ sarvakāmā annābhidhānāḥ //
JB, 1, 246, 25.0 nābhir etās tisro virājaḥ //
JB, 1, 246, 31.0 yaddha vai kiṃ cedam asmin loka ātmanvat taddha sarvaṃ mṛtyur evābhivyādāya tiṣṭhati //
JB, 1, 246, 34.0 tad yad vai kiṃ ca mriyata ṛtuṣv eva mriyate //
JB, 1, 247, 4.0 atha ha etāni mṛtyor mukhāni bṛhaty eva prativibhavitum arhati nānyac chandaḥ //
JB, 1, 248, 9.0 etad vai catuṣṭomena yājayan sarvastomena yājayati //
JB, 1, 248, 10.0 yo vai stomānām avamaṃ paramaṃ veda gacchati paramatām //
JB, 1, 249, 3.0 agnir asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 252, 15.0 na ha aśanāyati na pipāsati nāsya kācanāvṛttir bhavati ya evaṃ veda //
JB, 1, 253, 1.0 yajamānaṃ ha etad udgātā reto bhūtaṃ siñcati yad bahiṣpavamānaṃ gāyati //
JB, 1, 253, 7.0 tad u āhur aghoṣam eva geyam //
JB, 1, 253, 8.0 yadā vai vijāyamānā krūrīkurute 'tha sā ghoṣaṃ karoti //
JB, 1, 253, 9.0 atho śanair iva aghoṣam iva mahāsṛṣṭir vijāyate //
JB, 1, 253, 17.0 sā eṣā pretiś caiva pratiṣṭhitiś ca //
JB, 1, 253, 22.0 tau etāv ubhāv eva trivṛtāv ubhau pañcadaśau //
JB, 1, 253, 23.0 tejo vai brahmavarcasaṃ trivṛt stoma ojo vīryaṃ pañcadaśaḥ //
JB, 1, 254, 20.0 indriyaṃ vai vīryaṃ pṛṣṭhāni //
JB, 1, 254, 59.0 adhyūḍhaṃ etad anyeṣv aṅgeṣu yacchiraḥ //
JB, 1, 254, 62.0 upari etad anyebhyo 'ṅgebhyo yacchiraḥ //
JB, 1, 256, 1.0 ete ha vai prativyāhārāḥ //
JB, 1, 256, 9.0 duhe ha vai virājaṃ sarvān kāmān ya evaṃ veda //
JB, 1, 256, 11.0 sravati ha anṛtaṃ vadato yajño 'tho ha pūyati //
JB, 1, 258, 11.0 pādau vai prati puruṣo 'ṇiṣṭhaḥ //
JB, 1, 258, 18.0 śiro vai prati puruṣo 'ṇiṣṭhaḥ //
JB, 1, 258, 23.0 ūrdhvaś ca ha vai yajñas tāyate 'rvāṅ ca //
JB, 1, 258, 30.0 sarvā u ha vai diśa evaṃvido yajñas tato bhavati //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ vā ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 258, 36.0 sa hovāca vāsiṣṭhaś caikitāneyo yathā vā asāv ado 'mūm ekaviṃśī3ṃ yajñāyajñīyasyāsu bahiṣpavamānīṣu navasu pratyupadhāya śaya evaṃ ayam idam ubhāv antau saṃdhāya śaye //
JB, 1, 258, 37.0 tasya ayaṃ yajñakrator anayā śayyayā rūpaṃ nigacchati //
JB, 1, 259, 1.0 dvir ha vai yajamāno jāyate mithunād anyaj jāyate yajñād anyat //
JB, 1, 259, 4.0 yajño vai yajamānaḥ //
JB, 1, 259, 21.0 aretaskā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 2.0 prāṇo vai gāyatrī //
JB, 1, 260, 8.0 mṛtā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 10.0 cakṣur vai triṣṭup //
JB, 1, 260, 16.0 andhā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 18.0 śrotraṃ vai jagatī //
JB, 1, 260, 26.0 badhirā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 260, 28.0 vāg anuṣṭup //
JB, 1, 260, 33.0 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanīyam //
JB, 1, 261, 2.0 nighnad iva ha khalu etac chando yad anuṣṭup //
JB, 1, 261, 3.0 anuṣṭubhā vai vācā chandasā devā asurān avāco 'vāghnan //
JB, 1, 261, 4.0 tāṃ yad balavad upabdimatīṃ nighātaṃ gāyati bhrātṛvyo vai pāpmā bhrātṛvyam etat pāpmānam avāñcam avahanti śriyam ātmanāśnute //
JB, 1, 261, 7.0 ajihvā ha vai durudgātur vartanyāṃ garbhā jāyante //
JB, 1, 261, 9.0 ṛtavo vai paṅktiḥ //
JB, 1, 261, 14.0 sāmi ha vai durudgātur vartanyāṃ garbhāḥ patanti //
JB, 1, 261, 17.0 mano vai retasyā prāṇo gāyatrī cakṣus triṣṭup śrotraṃ jagatī vāg anuṣṭup //
JB, 1, 262, 11.0 sarvair ha asmād vīraiḥ saha vīra ājāyate ya evaṃ veda //
JB, 1, 263, 2.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 263, 4.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahma prātassavanaṃ sva eva tad āyatane brahma dadhāti //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 5.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭub etāni vai kṣatre śilpāni hastī niṣko 'śvatarīratho 'śvaratho rukmaḥ kaṃsas tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 6.0 atha yaj jagatīṃ gāyati viḍ vai jagaty etāni vai viśi śilpāni goaśvaṃ hastihiraṇyam ajāvikaṃ vrīhiyavās tilamāṣāḥ sarpiḥ kṣīraṃ rayiḥ puṣṭis tāny eva tad āhṛtya brahmaṇy anakti //
JB, 1, 263, 8.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdrād eva tad āhṛtya brahmaṇy anakti //
JB, 1, 264, 3.0 yato ha idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 264, 8.0 brahma vai gāyatrī //
JB, 1, 264, 12.0 svayaṃvigītā etā yaddhuraḥ //
JB, 1, 264, 13.0 anusavanaṃ etā vigāyann abhyārohati //
JB, 1, 264, 14.0 atha yad enān pāpī kīrtir anūttiṣṭhati vyagāsiṣur iti yau vai yudhyete yāv ṛtīyete tāv āhur vyagāsiṣṭām iti //
JB, 1, 265, 1.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 265, 3.0 sa yad gāyatre sati prātassavane gāyatrīṃ gāyati brahma vai gāyatrī brahmaiva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 7.0 atha yat triṣṭubhaṃ gāyati kṣatraṃ vai triṣṭup kṣatriyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 11.0 atha yaj jagatīṃ gāyati viḍ vai jagatī vaiśyam eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 16.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdraś śūdram eva tad brāhmaṇasya sve 'nvābhajati //
JB, 1, 265, 22.0 yato ha idam etā vigīyante tato hedaṃ brāhmaṇā jīyante //
JB, 1, 266, 1.0 gāyatraṃ vai prātassavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanam //
JB, 1, 266, 7.0 yadā vai kṣatriyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 11.0 yadā vai vaiśyaṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 266, 14.0 atha yad anuṣṭubhaṃ gāyaty ānuṣṭubho vai śūdro brāhmaṇam eva tac chūdrasya sve 'nvābhajati //
JB, 1, 266, 16.0 yadā vai śūdraṃ śraddhā vindati brāhmaṇaṃ vāva sa tarhīcchati //
JB, 1, 267, 13.0 śiro etad yajñasya yad bahiṣpavamānam //
JB, 1, 267, 14.0 tad vai tat //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 1.0 sa yad bahiṣpavamāne gāyatrīṃ gāyati prāṇo vai gāyatro gāyatraṃ śira eva tadāyatano vai prāṇo yac chiras sva eva tad āyatane prāṇaṃ dadhāti //
JB, 1, 268, 3.0 cakṣur vai triṣṭup //
JB, 1, 268, 9.0 śrotraṃ vai jagatī //
JB, 1, 268, 15.0 vāg anuṣṭup //
JB, 1, 269, 3.0 atha ha vai dhurāṃ vijñāś ca saṃjñāś ca //
JB, 1, 269, 4.0 mano vai retasyā //
JB, 1, 269, 15.0 vi ha vai jñāyate śreyān bhavati ya evaṃ veda //
JB, 1, 269, 17.0 mano vai retasyā //
JB, 1, 270, 7.0 saṃ ha vai tena jānīte yena kāmayate 'nena saṃjānīyeti ya evaṃ veda //
JB, 1, 270, 9.0 mano vai manuṣyadhūḥ //
JB, 1, 270, 13.0 prāṇo vai manuṣyadhūḥ //
JB, 1, 270, 17.0 cakṣur vai manuṣyadhūḥ //
JB, 1, 270, 21.0 śrotraṃ vai manuṣyadhūḥ //
JB, 1, 270, 25.0 vāg vai manuṣyadhūḥ //
JB, 1, 270, 29.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdadhāti //
JB, 1, 270, 30.0 etad vai devadhuraś ca manuṣyadhuraś ca saṃdhāya taṃ mṛtyuṃ tarati yaḥ svargaloke //
JB, 1, 272, 1.0 te hāruṇim ūcus tvaṃ vai na ācāryo 'si //
JB, 1, 272, 4.0 prāṇo vai gāyatrī //
JB, 1, 272, 5.0 prāṇo vai priyam //
JB, 1, 272, 6.0 na vai prāṇāt preyaḥ kiṃ canāsti //
JB, 1, 272, 9.0 kṣatraṃ vai triṣṭup //
JB, 1, 272, 10.0 kṣatraṃ vai śrīḥ //
JB, 1, 272, 13.0 bhūmā vai prajātir jagatī chandasām //
JB, 1, 272, 16.0 vāg anuṣṭup //
JB, 1, 272, 17.0 vāg u vai yaśaḥ //
JB, 1, 273, 1.0 te ha vai te tathaikaikenaivāsuḥ //
JB, 1, 273, 3.0 tad u hovāca vāsiṣṭhaś caikitāneyaḥ paścevānubudhya dhuro ha ime brāhmaṇā mīmāṃsamānās tām eva dhuraṃ nāvāgman yasyām etā dhuri sarvā adhīti //
JB, 1, 273, 4.0 retasyāṃ ha vai sa tad uvāca //
JB, 1, 273, 5.0 yāṃ ha āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ //
JB, 1, 273, 5.0 yāṃ ha vā āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ //
JB, 1, 273, 12.0 sa ha enā annam ādadhāti ya enā etaiḥ samardhayati //
JB, 1, 274, 1.0 trayo ha ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ //
JB, 1, 274, 3.0 sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 274, 7.0 yatra vai bahuvarṣī parjanyo bhavati kalyāṇo vai tatra balīvardo 'śvataro hastī niṣkaḥ puruṣaḥ //
JB, 1, 274, 9.0 yo vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate //
JB, 1, 274, 10.0 devā vai pavamānāḥ //
JB, 1, 274, 17.0 etad vai devāṃś ca manuṣyāṃś ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 275, 1.0 daivīṃ ha eṣa saṃsadam eti yaḥ pavamānair udgāyati //
JB, 1, 275, 6.0 atihāryā ha eṣā yat pavamānāḥ //
JB, 1, 275, 7.0 yo atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 7.0 yo vā atihāryām asaṃvīto 'tigāhate mṛdā vai sa lipyate nāyati vai //
JB, 1, 275, 9.0 evam iva vai pavamānā upacaryāḥ //
JB, 1, 275, 11.0 sa brūyāt prāṇā vai pavamānāḥ //
JB, 1, 275, 14.0 tān yad anuṣṭubhānupratipadyante vāg anuṣṭub vācy apāno niyato vācaiva tad apānaṃ dadhāra //
JB, 1, 276, 1.0 tad āhur aśāntam iva etat stotraṃ yat stotriyeṇa nānupratipadyante //
JB, 1, 276, 3.0 sa brūyād vāg anuṣṭup //
JB, 1, 276, 4.0 vācy u vai sarvāṇi chandāṃsi //
JB, 1, 276, 6.0 jayā ha vai nāmaite stomā yat pavamānāḥ //
JB, 1, 276, 7.0 pavamānair vai devā asurān parāñca eva jayanta āyan //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā vā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 9.0 tān yad anuṣṭubhānupratipadyante vāg vā anuṣṭub vāg u vai vācayitrī vācā āha prehi jayābhikrāma māpakramīr iti //
JB, 1, 276, 11.0 devā vai pavamānāḥ //
JB, 1, 277, 4.0 yo vai devān manuṣyeṣv ābhaktān veda manuṣyān u deveṣv ābhakta eva deveṣu bhavaty ābhakto manuṣyeṣu //
JB, 1, 277, 7.0 devā vai pavamānāḥ //
JB, 1, 277, 9.0 sāma vai devāḥ //
JB, 1, 278, 1.0 yo vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate //
JB, 1, 278, 2.0 devā vai pavamānāḥ //
JB, 1, 278, 6.0 etad vai devarūpaṃ ca manuṣyarūpaṃ ca vyāvartayati vi pāpmanāvartate ya evaṃ veda //
JB, 1, 278, 7.0 yo vai devānām uddhāraṃ vedod uddhāraṃ harata uddhāryo bhavati //
JB, 1, 278, 15.0 evam iva vai śreyasa upacāraḥ //
JB, 1, 278, 18.0 yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati //
JB, 1, 278, 18.0 yo vai śreyasaḥ pariveṣaṇam avavadati yayā vai sa tam ārtyā kāmayate tayainaṃ ninayati //
JB, 1, 279, 1.0 yo vai devayaśasaṃ ca manuṣyayaśasaṃ ca veda yaśa eva deveṣu gacchati yaśo manuṣyeṣu //
JB, 1, 279, 2.0 pavamānā vai devayaśasam //
JB, 1, 279, 8.0 etad vai devayaśasaṃ ca manuṣyayaśasaṃ ca //
JB, 1, 279, 10.0 yo vai mitaṃ cāmitaṃ ca veda mitaṃ ca hāsyāmitaṃ ca bahu bhavati //
JB, 1, 279, 11.0 devā vai pavamānāḥ //
JB, 1, 279, 13.0 sāma vai devāḥ //
JB, 1, 279, 15.0 tad etat //
JB, 1, 279, 21.0 etad vai mitaṃ cāmitaṃ ca //
JB, 1, 279, 24.0 pavamānā vai parāñcaḥ //
JB, 1, 280, 1.0 yo vai savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati //
JB, 1, 280, 2.0 gāyatrī vai prātassavanasya jyaiṣṭhyam //
JB, 1, 280, 8.0 etad vai savanānāṃ jyaiṣṭhyam //
JB, 1, 280, 10.0 yo vai devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān //
JB, 1, 280, 24.0 yo vai devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā //
JB, 1, 282, 1.0 tad yatra ha evaṃvid yajata evaṃvid vā yājayati na haiva tasya devā īśate yat tan nāgaccheyuḥ //
JB, 1, 282, 6.0 yo vai devānāṃ pātraṃ veda pātryaḥ svānāṃ bhavati //
JB, 1, 282, 9.0 tad yathā ha vai śuddhena śucinā pātreṇa pipāsanty evaṃ ha vāva devā brāhmaṇena śuddhena śucinā pipāsanti //
JB, 1, 284, 2.0 tato vai tān mṛtyuḥ pāpmā na nirajānāt //
JB, 1, 284, 8.0 tad yena yena ha vai chandasaivaṃvid ārtvijyaṃ karoti tat tad eva sa tarhi prapanno bhavati //
JB, 1, 284, 13.0 sa hovāca vāg anuṣṭup //
JB, 1, 284, 15.0 tad yathā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ vā etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 15.0 tad yathā vā ado bhadrabalīvardena rajjvabhihitena punaḥ punaḥ pratidhāvanti pratikūlāya vā gurave vodvoḍhava evaṃ etāṃ vācam anuṣṭubhaṃ savanamukheṣu pariyāṇāyaiva yuñjanti //
JB, 1, 284, 16.0 pratikūlānīva etāni yat savanamukhāni //
JB, 1, 284, 18.0 yo anuṣṭubhaṃ sarvatrāpīdaṃ veda sarvatra hāsyāpi puṇye bhavati //
JB, 1, 284, 25.0 api etasyai prātassavane 'pi mādhyaṃdine savane 'pi tṛtīyasavane //
JB, 1, 284, 26.0 api etasyai brahmaṇy api kṣatre 'pi viśi //
JB, 1, 284, 27.0 api etasyā asmin loke 'py antarikṣe 'py amuṣmin //
JB, 1, 285, 9.0 api vai vayam anyaṃ rājanyam eṣiṣyāmahā iti //
JB, 1, 285, 11.0 brahmacaryam eva vai mā tad anusaṃsmṛtyāṃsram avidat //
JB, 1, 285, 12.0 cacāra vai brahmacaryam //
JB, 1, 285, 24.0 yā anuṣṭup sā bṛhatī //
JB, 1, 285, 25.0 catuṣpātsu eṣā paśuṣūpahiteṣu bṛhaty abhavat //
JB, 1, 286, 2.0 brahma vai gāyatrī //
JB, 1, 287, 4.0 brahmaṇā ca ha enaṃ kṣatreṇa cobhayato 'nnādyaṃ parigṛhītam upatiṣṭhate ya evaṃ veda //
JB, 1, 287, 10.0 caturakṣarāṇi ha agre chandāṃsy āsur ayajñavāhāni //
JB, 1, 288, 6.0 tad etad āhur dhītam iva vai tṛtīyasavanaṃ mukhena hi tad āharad iti //
JB, 1, 288, 8.0 te abrūtāṃ vivṛhe āvaṃ svo na tasmā alam iti //
JB, 1, 288, 9.0 saitad gāyatrī prātassavanam upayuñjānābravīd ahaṃ idaṃ vakṣyāmīti //
JB, 1, 289, 1.0 gāyatrī vai prātassavanaṃ vahati gāyatrī mādhyaṃdinaṃ savanaṃ gāyatrī tṛtīyasavanam //
JB, 1, 289, 3.0 tad u hovācāruṇir gāyatrīṃ ahaṃ sarvāṇi savanāni vahantīṃ veda //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 290, 12.0 sa yat pratyavakṣyat prajāpatir vā anuṣṭup prajāpatir vai kaḥ prajāpataye kam udyacchatīti ha pratyavakṣyad iti //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 1, 291, 6.0 yathā ha vai kūpasya khātasya gambhīrasya paras tamisram iva dadṛśa evaṃ ha vai śaśvat parastād antarikṣasyāsau lokaḥ //
JB, 1, 291, 8.0 adhy u ha vai śaśvad asminn eva loke 'sau lokaḥ //
JB, 1, 291, 21.0 adhy u ha vai śaśvad amuṣminn eva loke 'yaṃ lokaḥ //
JB, 1, 292, 6.0 ekaikam u ha eteṣāṃ svargasya lokasyeśe //
JB, 1, 292, 16.0 āyur vai gāyatram //
JB, 1, 293, 1.0 yo vai bṛhadrathantarayor antavac cānantaṃ ca vedāntaṃ hi śriyai parigṛhṇāty anantaṃ svargaṃ lokaṃ jayati //
JB, 1, 293, 2.0 iyaṃ vai rathantaram //
JB, 1, 293, 6.0 evaṃ ha etat pareṇāpi samudraṃ dadṛśe //
JB, 1, 293, 8.0 yo vai bṛhadrathantarayoḥ stomyāṃ ca stotriyāṃ ca veda stomyo ha bhavati //
JB, 1, 294, 1.0 bṛhadrathantare asṛjyetām //
JB, 1, 294, 7.0 te abrūtām itthaṃ ced vai bhaviṣyāvaḥ //
JB, 1, 294, 8.0 na vai tarhi śakṣyāvaḥ prajā bhartum //
JB, 1, 294, 13.0 gaur vai rāthantarī nīcīva nyubjitā //
JB, 1, 294, 15.0 avir vai rāthantarīṃ vācaṃ vadati krandena //
JB, 1, 294, 16.0 ajā vai bārhaty ūrdhvevākrāntā //
JB, 1, 295, 9.0 puruṣo vai bṛhadrathantarayoḥ saṃkrośaḥ //
JB, 1, 296, 11.0 yo vai bṛhadrathantarayor devahūtī veda yanty asya devā havam //
JB, 1, 296, 12.0 ūrdhvā vai rathantarasya devahūtir arvācī bṛhataḥ //
JB, 1, 297, 1.0 bṛhadrathantare asṛjyetām //
JB, 1, 297, 10.0 bṛhadrathantare vai madhyataḥ prajāsu garbhān dhattaḥ //
JB, 1, 297, 20.0 atho annaṃ āpaḥ //
JB, 1, 298, 1.0 bṛhadrathantare asṛjyetām //
JB, 1, 298, 12.0 pūrvāhṇo ha vai rathantarasya yogo 'parāhṇo bṛhataḥ //
JB, 1, 298, 15.0 satyaṃ ha etayor nidhanam //
JB, 1, 298, 21.0 idaṃ vai rathantaram //
JB, 1, 298, 28.0 idaṃ vai rathantaram //
JB, 1, 299, 4.0 sa devān abravīd asti idam antar itaḥ sṛjadhvam iti //
JB, 1, 299, 14.0 ubhe vai te antarnidhane vā bahirnidhane vā //
JB, 1, 300, 3.0 catvāry u ha vai sāmāni svāraṃ nidhanavad aiḍam ṛksamam //
JB, 1, 300, 7.0 tāny u ha vai trīṇy eva svāraṃ nidhanavad aiḍam //
JB, 1, 300, 12.0 te u ha vai dve eva svāraṃ caiva nidhanavac ca //
JB, 1, 300, 17.0 tad u ha ekam eva svāram eva //
JB, 1, 300, 21.0 yāś ca ha amūr uparyupari patanti yāś cādhaḥ sarpanti tā etam eva svāraṃ prāṇam upajīvanti //
JB, 1, 300, 29.0 ātmā vai svaraḥ //
JB, 1, 300, 33.0 samānau ātmā ca jāyā ca //
JB, 1, 301, 6.0 yan nidhane saha kuryād vajro vai nidhanaṃ vajreṇa tad vajraṃ samarpayet //
JB, 1, 301, 9.0 yad aiḍe saha kuryāt paśavo iḍā paśubhis tat paśūn samarpayet //
JB, 1, 301, 14.0 eṣa ha antyo mṛtyur yad ahaṃnaṃṣṭraḥ //
JB, 1, 302, 3.0 etāni u ha vai catvāri sāmāni caturārṣeyāni //
JB, 1, 302, 4.0 tad u āhuḥ ko hāpramādasyeśe //
JB, 1, 302, 5.0 uta vai praiva mādyatīti //
JB, 1, 302, 7.0 yan nidhane saha kuryāt prajā vai tat prajāyām evaitat prajāṃ pratyatiṣṭhipaṃ prajāvān etena bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 8.0 atho vajro vai nidhanam //
JB, 1, 302, 10.0 yad aiḍe saha kuryāt paśavo iḍā paśuṣv evaitat paśūn bhūyaso 'kṛṣi bahupaśur bhaviṣyāmīty eva tatra dhyāyet //
JB, 1, 302, 11.0 yad ṛksame saha kuryāt prajananaṃ ṛksamaṃ prajanana evaitat prajananaṃ bhūyo 'kṛṣi jāyāṃ jāyāyām abhyāvakṣye bahur bhaviṣyāmi prajaniṣya ity eva tatra dhyāyet //
JB, 1, 302, 15.0 yady u vai purā sāmnārtvijyaṃ cakartha jāmy u eva tvayā tat kṛtam iti //
JB, 1, 303, 2.0 annaṃ andhaḥ //
JB, 1, 303, 9.0 vīryaṃ vai marutvataḥ //
JB, 1, 303, 10.0 vīryeṇa vai karma kriyate //
JB, 1, 303, 16.0 na vai prāṇaḥ prāṇaṃ hinasti //
JB, 1, 303, 22.0 agnir vai pathikṛd devatānām //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 304, 2.0 indronidhanaṃ vai nidhanam //
JB, 1, 304, 3.0 indro vai śreṣṭhī devatānām //
JB, 1, 304, 4.0 yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti //
JB, 1, 304, 4.0 yatra vai śreṣṭhī grāmāgraṃ pratipadyate na vai tatra riṣṭir asti //
JB, 1, 304, 6.0 atho etau ha āśiṣṭhau devatānāṃ yad indrāgnī //
JB, 1, 304, 12.0 bhūyo vai paśavaḥ paśubhiḥ samākṛtāḥ śobhanta iti //
JB, 1, 304, 13.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajraṃ paśuṣu vivartayet //
JB, 1, 304, 19.0 trayo ime lokāḥ //
JB, 1, 305, 10.0 prāṇo vai svaraḥ //
JB, 1, 305, 16.0 paśavo iḍā //
JB, 1, 305, 24.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ yathopatāpinaṃ daṇḍena hanyāt tādṛk tat //
JB, 1, 305, 28.0 vajro vai nidhanam //
JB, 1, 306, 4.0 etad vai daivyaṃ mithunaṃ yad vāk ca prāṇaś ca //
JB, 1, 306, 6.0 sa yan nidhanenābhyārohed vajro vai nidhanaṃ vajreṇa daivyaṃ mithunaṃ vīyāt //
JB, 1, 306, 10.0 na vai vāg vācaṃ hinasti //
JB, 1, 306, 12.0 vāg anuṣṭup //
JB, 1, 306, 15.0 nābhir vai hiṃkāraḥ //
JB, 1, 306, 16.0 nābhyo ha vai dhṛtā garbhā avācīnabilebhyo nāvapadyante //
JB, 1, 306, 17.0 nābhidhṛtā ha vai garbhāḥ //
JB, 1, 306, 21.0 etaddha vai tad garbhā annam anaśnanta upajīvanti //
JB, 1, 306, 31.0 prāṇo vai svaraḥ //
JB, 1, 306, 37.0 paśavo iḍā //
JB, 1, 307, 1.0 trīṇi ha vai nidhanānīḍā svaro nidhanam eva nidhanam //
JB, 1, 307, 4.0 ayaṃ vai loka iḍā //
JB, 1, 307, 12.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed aiḍam eva prathamaṃ kuryād atha svāram atha nidhanavat //
JB, 1, 307, 14.0 ātmā ha khalu vai nidhanam //
JB, 1, 307, 19.0 atha ha vai yad bṛhadrathantare sāmāni vyabhajetām //
JB, 1, 308, 9.0 catvāry aha eva sāmāni rāthantaraṃ bārhataṃ rāthantarabārhataṃ bārhatarāthantaram //
JB, 1, 308, 10.0 tāny u ha vai yo 'jāmi yathāpūrvaṃ kalpayed rāthantaram eva prathamaṃ kuryād atha bārhatam atha rāthantarabārhatam atha bārhatarāthantaram //
JB, 1, 308, 12.0 sarvaṃ ha khalu vai nidhanājāmi kalpayati yo vai rūpājāmi kalpayet //
JB, 1, 308, 12.0 sarvaṃ ha khalu vai nidhanājāmi kalpayati yo vai rūpājāmi kalpayet //
JB, 1, 310, 16.0 atha ha vai naikarce gāyatraṃ kuryāt //
JB, 1, 310, 20.0 na ṛkto na sāmato 'ntyam ekarcāya tatsthānaṃ nārbhavasya gāyatrī nāgniṣṭomasāma //
JB, 1, 311, 1.0 trīṇi ha vai yajñasyodarāṇi gāyatrī bṛhaty anuṣṭup //
JB, 1, 311, 6.0 catvāry u ha vai sāmāny ekarcebhyo 'tatsthānāni bṛhadrathantare vāmadevyaṃ yajñāyajñīyam iti //
JB, 1, 311, 8.0 atha ha vai naikarcakalpī syāt //
JB, 1, 311, 9.0 avīrya iva eṣa yad ekarcaḥ //
JB, 1, 311, 10.0 ayaṃ vai loka ekarcaḥ //
JB, 1, 311, 11.0 avacchinna iva ayam ābhyāṃ lokābhyām //
JB, 1, 311, 13.0 trayo ime lokāḥ //
JB, 1, 311, 15.0 trayo ekasmād vīryavattarāḥ //
JB, 1, 311, 16.0 etasmāddha idaṃ bhūyasvī kanīyasvinam atimanyate //
JB, 1, 312, 1.0 prajāpatir ha etat prātassavane prajāḥ prajanayaṃs tiṣṭhati yad etad bahiṣpavamānam //
JB, 1, 312, 13.0 ahar ha vai mitraḥ //
JB, 1, 313, 5.0 tad yad vai kiṃ ca prāṇī jīyate tasmin sarvasminn apitvī bhavati ya evaṃ veda //
JB, 1, 313, 16.0 yaddha imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
JB, 1, 313, 17.0 ubhā u ha etau vaiśvānarau yan nidāghaś ca śiśiraś ca //
JB, 1, 313, 36.0 diśo ha vai vyutkrāmantīḥ pāpmā na siṣāya //
JB, 1, 313, 46.0 etaddha vai stomendriyam //
JB, 1, 313, 47.0 ete ha vai stomānām indriyāvantaḥ //
JB, 1, 314, 24.0 tā etā nāmnā saṃjānate 'sau ayam amuṣya putra iti //
JB, 1, 314, 25.0 sa eṣa agniṣṭomo ya eṣa tapaty eṣa indra eṣa prajāpatir eṣa evedaṃ sarvam ity upāsitavyam //
JB, 1, 315, 2.0 reto vai retasyā //
JB, 1, 315, 5.0 vajro vai hiṃkāraḥ //
JB, 1, 315, 14.0 saṃvatsaraṃ vai siktam abhikriyate //
JB, 1, 315, 19.0 atho annaṃ vai hiṃkāraḥ //
JB, 1, 315, 20.0 annena vai garbho 'bhivardhate //
JB, 1, 317, 2.0 prāṇo vai gāyatrī //
JB, 1, 317, 8.0 cakṣur vai triṣṭup //
JB, 1, 317, 14.0 śrotraṃ vai jagatī //
JB, 1, 317, 20.0 vāg anuṣṭup //
JB, 1, 317, 27.0 ṛtavo vai paṅktiḥ //
JB, 1, 318, 9.0 yato vai garbhāḥ prasāryante 'tha jāyante //
JB, 1, 318, 11.0 tad āhuḥ sa adya dhuro vigāyed ya enāḥ saṃgātuṃ vidyād iti //
JB, 1, 318, 12.0 taddhaika āhur bahiṣpavamāne vāva vayaṃ vigāyantaḥ saṃgāyāmo yad o iti vāṅnidhanāḥ kurmaḥ //
JB, 1, 319, 13.0 idaṃ enā eṣa tad āyatanāc cyāvayati ya enā mādhyaṃdināyatanāś ca satīs tṛtīyasavanāyatanāś cātha prātassavana eva gāyati //
JB, 1, 320, 8.0 yady anuṣṭubhaṃ gāyati vāg anuṣṭup tāṃ prātassavane dadhāti //
JB, 1, 320, 11.0 yady u vai samāne yajñakratau dvedhā jigāsati viṣiktā ime rasā yātayāmāno bhavanti //
JB, 1, 322, 4.0 asau āditya etad akṣaram //
JB, 1, 322, 13.0 taddha vai sugītaṃ yat sāman sāmābhigāyāt //
JB, 1, 323, 19.0 vajrā ha khalu ete yad yaudhājayasya sāmno nidhanāni //
JB, 1, 323, 23.0 trayo ime lokāḥ //
JB, 1, 324, 7.0 traiṣṭubho asāv ādityaś śuklaṃ kṛṣṇaṃ puruṣaḥ //
JB, 1, 326, 1.0 yo ṛksāmābhyām āyatanavadbhyām ārtvijyaṃ karoty āyatanavān bhavati //
JB, 1, 326, 9.0 tad etad dvayam evark caiva sāma ca //
JB, 1, 326, 11.0 vāg ṛcaḥ satyam //
JB, 1, 326, 13.0 ete ha ṛksāmayoḥ satye //
JB, 1, 326, 17.0 ṛksāmne u ha vai svargasya lokasyeśāte //
JB, 1, 326, 18.0 taṃ ha ete svargaṃ lokaṃ gamayataḥ //
JB, 1, 327, 5.0 prajāpatir vai kaḥ //
JB, 1, 327, 10.0 prāṇo vai śāntiḥ //
JB, 1, 327, 11.0 agnir vai bṛhadrathantare //
JB, 1, 328, 4.0 iyaṃ vai rathantaram //
JB, 1, 328, 8.0 śrīr vai rathantaram //
JB, 1, 329, 6.0 mano vai pūrvam atha vāk //
JB, 1, 329, 7.0 mano vai bṛhad vāg rathantaram //
JB, 1, 330, 6.0 yatra agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
JB, 1, 330, 6.0 yatra vā agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
JB, 1, 330, 9.0 paśavo iḍā //
JB, 1, 330, 13.0 asau ādityo bhā iti //
JB, 1, 330, 15.0 bhago asau //
JB, 1, 330, 19.0 yadā asau varṣaty atheyaṃ prajāyate //
JB, 1, 330, 20.0 yado vai pumān yoṣāyāṃ retaḥ siñcaty atha sā prajāyate //
JB, 1, 331, 2.0 ṣoḍaśakalo vai puruṣaḥ //
JB, 1, 332, 1.0 chandāṃsi vai sarve stomāḥ sarve paśavaḥ sarve devāḥ sarve lokāḥ sarve kāmāḥ //
JB, 1, 332, 4.0 agnir vai mṛtyuḥ //
JB, 1, 332, 6.0 atha yo 'kṣareṣu stobdhy annam u vai stobhas stobhena stobhenaiva mṛtyor āsyam apidhāyaitaṃ mṛtyum atitarati //
JB, 1, 332, 11.0 yadā vai svar gacchaty athāmṛto bhavati //
JB, 1, 333, 24.0 atho paśavo vai vāmadevyam //
JB, 1, 333, 26.0 taddha vai sugītaṃ brahmasāmno yad enad brahmalokaiḥ sampādyodgāyati //
JB, 1, 333, 29.0 vāsor māndāno iti catuḥ prārukṣat //
JB, 1, 333, 30.0 āndhāsā bhī vātsān no iti triḥ //
JB, 1, 335, 10.0 tad u hovāca śāṭyāyanir agnir vai rathantaram //
JB, 1, 336, 13.0 taddha vai sugītam //
JB, 1, 337, 12.0 yo hainaṃ chādayantaṃ brūyād adhakṣan ayam udgātātmānaṃ ca yajamānaṃ ceti tathā haiva syāt //
JB, 1, 337, 14.0 dṛṃhīmān iti vai praśaṃsanti //
JB, 1, 337, 16.0 aiho ehi yā ity evaite gāyanti //
JB, 1, 338, 3.0 sa hovāca pramayo ayam //
JB, 1, 338, 15.0 taṃ hainaṃ śyāvāśvenaivaiho ehy ā ity udāhvayan //
JB, 1, 338, 17.0 sa yad ai ho ehy ā iti gāyati svenaivainat tat pāpmanābhyārohayata iti //
JB, 1, 338, 19.0 o ho vai nāmendraḥ //
JB, 1, 339, 4.0 pañcapadā vai paṅktiḥ //
JB, 1, 339, 12.0 iyaṃ vai gāyatrī //
JB, 1, 340, 1.0 yo vai yajñasyodhar veda prattaṃ yajñaṃ duhe //
JB, 1, 340, 9.0 etad vai yajñaṃ yajamāno duhe //
JB, 1, 340, 25.0 āvir ahaḥ //
JB, 1, 340, 27.0 channā vai rātriḥ //
JB, 1, 341, 10.0 yad vai kṣatraṃ viḍvad rājaputravad bhavati tat samṛddham //
JB, 1, 342, 3.0 chandāṃsi vai sarvā devatāḥ //
JB, 1, 342, 6.0 etā vai sarvā devatā yad vasatīvaryaḥ //
JB, 1, 342, 9.0 agnir vai sarvā devatāḥ //
JB, 1, 342, 15.0 chandobhir vai devā asurān abhyabhavan //
JB, 1, 342, 19.0 prajāpatir vai sarvā devatāḥ //
JB, 1, 343, 4.0 evamāyatanā ṛtvijaḥ //
JB, 1, 343, 15.0 indrasya etau harī yad ubhe bṛhadrathantare //
JB, 1, 343, 18.0 idaṃ vai rathantaram //
JB, 1, 344, 9.0 agastyaṃ vai rakṣāṃsi anvasacanta //
JB, 1, 344, 13.0 rakṣāṃsīva etān sacante ye saṃsunvanti //
JB, 1, 344, 22.0 yathā ha idaṃ senayoḥ saṃtiṣṭhamānayor anu yodhā bhūyāṃsa āyanti tādṛk tat //
JB, 1, 344, 23.0 tad u āhur imam evāgre manasā yajñakratum ākuveta //
JB, 1, 344, 25.0 yo vai saha palāyitayoḥ pūrvaḥ kāṣṭhāṃ gacchati sa vāva tayor jayati //
JB, 1, 345, 2.0 samānāya ete yajñāya samānāya sukṛtāya samārabhya dīkṣante //
JB, 1, 345, 7.0 arbudo vai sarpaḥ //
JB, 1, 345, 9.0 mriyanta iva ete ye mṛtāya kurvantīti //
JB, 1, 345, 12.0 tṛtīyo itaḥ pitṛlokaḥ //
JB, 1, 345, 19.0 prastāvapratihārābhyāṃ vai yajamāno dhṛtaḥ //
JB, 1, 345, 25.0 tad āhur yanti ete patho ye mṛtāya kurvantīti //
JB, 1, 346, 8.0 prāṇā vai trivṛtaḥ //
JB, 1, 346, 12.0 prajāpatir vai saptadaśaḥ //
JB, 1, 346, 20.0 prāṇā vai trivṛtaḥ //
JB, 1, 346, 22.0 tad āhur vīva ete prāṇāpānābhyām ṛdhyante ye mṛtāya kurvantīti //
JB, 1, 347, 2.0 prāṇāpānau vai mitrāvaruṇau //
JB, 1, 347, 9.0 samā hi eteṣāṃ yuktiś ca vimuktiś ca //
JB, 1, 348, 2.0 ṛtavo vai pṛṣṭhāni //
JB, 1, 348, 7.0 ahorātre vai parivartamāne saṃvatsaram āpnutaḥ //
JB, 1, 349, 11.0 tad vai nānūktā iti hovāca //
JB, 1, 350, 24.0 kṣatraṃ vai triṣṭup //
JB, 1, 350, 25.0 kṣatriya u vai paśūnāṃ pradātā //
JB, 1, 351, 6.0 tad āhuḥ kṛtsnaṃ etad amṛtam annādyam imaṃ lokam āgacchati yad āpaḥ //
JB, 1, 352, 8.0 ubhau etāv agnī yad iyaṃ ca vaṣaṭkāraś ca //
JB, 1, 352, 13.0 vāg vai yajñāyajñīyam //
JB, 1, 352, 17.0 indriyaṃ vai vīryaṃ vāravantīyam //
JB, 1, 353, 3.0 ātmā āgrayaṇo grahaḥ //
JB, 1, 353, 5.0 prāṇebhyo ātmā sambhavaty ātmano vā prāṇāḥ //
JB, 1, 353, 14.0 prāṇaṃ etasyopadāsayanti yasya camasam upadāsayanti //
JB, 1, 353, 15.0 prāṇo vai grahaḥ //
JB, 1, 353, 21.0 prajāpatir vai gṛhapatiḥ //
JB, 1, 353, 24.0 yadi anyo grāvā syāt tenābhiṣuṇuyuḥ //
JB, 1, 354, 13.0 asureṣu idam agra āsīt //
JB, 1, 354, 19.0 ūtir etasya naśyati yasya rājānam apaharanti //
JB, 1, 354, 21.0 yajñasya vai yatra śiro 'cchidyata tasya yo rasaḥ prāṇedat ta evotīkā abhavan //
JB, 1, 355, 2.0 somo vai rājā yad imaṃ lokam ājagāma sa śātsv eva tad uvāsa //
JB, 1, 355, 6.0 somaṃ vai rājānaṃ yat suparṇa ājahāra tasya yat parṇam apatat sa eva parṇo 'bhavat //
JB, 1, 355, 10.0 somaṃ vai rājānaṃ yat suparṇa āharan samabhinat tasya yā vipruṣo 'pataṃs tā evemā oṣadhayo 'bhavan //
JB, 1, 355, 11.0 sarvā u ha vai saumyā oṣadhayaḥ //
JB, 1, 356, 13.0 nyūno vai svaraḥ //
JB, 1, 357, 13.0 taddha vai trayyai vidyāyai śukram //
JB, 1, 357, 15.0 sa yo vai trayīṃ vidyāṃ viduṣo lokaḥ so 'sya loko bhavati ya evaṃ veda //
JB, 1, 358, 1.0 sa vai khalu prajāpatir yajñaṃ sṛṣṭvordhva udakrāmat //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ vā ahaṃ tat samudayaccham iti //
JB, 1, 358, 6.0 tān prajāpatir abravīd yad vā etasya trayasya vedasya teja indriyaṃ vīryaṃ rasa āsīd idaṃ ahaṃ tat samudayaccham iti //
JB, 1, 359, 4.0 sa brūyād amuṃ vai lokaṃ manuṣyāḥ pūrvapakṣe vardhayanty amum āpyāyayanty amuṃ prajanayanti //
JB, 1, 359, 7.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 7.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 8.0 imam u vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 359, 11.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 359, 11.0 yo vai śreyaso 'nuṣeṇo bhavati na vai sa riṣyati //
JB, 1, 360, 1.0 atha ha smāha bhāllabeya imaṃ ha vai lokaṃ devā aparapakṣe vardhayantīmam āpyāyayantīmaṃ prajanayanti //
JB, 1, 360, 4.0 tad āhur yad rathāhnyaṃ vā nadīṃ vā giribhidam asaṃsavaṃ manyante 'tha sattriṇaḥ sāmānyāṃ śālāyāṃ bahavaḥ sunvanta āsate yadi vai te manyante nānedaṃ yajāmahā iti saṃ tarhi sunvanti //
JB, 1, 360, 5.0 yady u vai manyante gṛhapatim idaṃ yājayāma ity antaritās tarhi yajñād bhavanti //
JB, 1, 361, 1.0 prāṇo vai somo rājā //
JB, 1, 361, 8.0 sa eṣa āpaḥ //
JB, 1, 362, 3.0 caturdhā ha eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 363, 1.0 atha ha vai naimiśīyā iti sattriṇo 'yasthūṇagṛhapatayaḥ sattraṃ niṣeduḥ //
JB, 1, 363, 5.0 etā vai vyāhṛtayaḥ sarvaprāyaścittayaḥ //
JB, 1, 363, 6.0 tad yathā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ vā etā vyāhṛtayo 'kṣitāḥ //
JB, 1, 363, 6.0 tad yathā vā adaḥ samudro 'nanto 'pāro 'kṣito dyāvāpṛthivī sarva ime lokā evaṃ etā vyāhṛtayo 'kṣitāḥ //
JB, 1, 364, 2.0 tad yad vai bhūr iti tad ayaṃ lokaḥ //
JB, 1, 364, 5.0 etā vai vyāhṛtaya etā devatāḥ //
JB, 2, 1, 6.0 vāg vai rathantaram //
JB, 2, 1, 13.0 etaddha vai vairājyaṃ vāco yat tūṣṇīṃ niṣadyaṃ yām imāṃ śreṣṭhinas tūṣṇīm āsīnasyaiva jijñāsante //
JB, 2, 1, 18.0 imāṃ ayaṃ hyo 'vadad imāṃ pūrvedyur imāṃ pūrvasamām //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 2.0 ayaṃ vai loko bhūpatir antarikṣaṃ bhuvanapatir asāv eva loko bhūtānāṃ patiḥ //
JB, 2, 41, 8.0 atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ //
JB, 2, 41, 14.0 apāno idaṃ sarvam āharati //
JB, 2, 64, 2.0 annaṃ vai vicakṣaṇam //
JB, 2, 64, 5.0 somo vai vicakṣaṇaḥ //
JB, 2, 64, 9.0 prāṇo vai vicakṣaṇaḥ //
JB, 2, 64, 13.0 annaṃ vai vicakṣaṇam //
JB, 2, 129, 2.0 brahma vai trivṛd brahma rathantaram //
JB, 2, 129, 6.0 trayastriṃśad vai devatāḥ //
JB, 2, 129, 9.0 prajāpater etad rūpaṃ yad aśvaḥ //
JB, 2, 153, 1.0 triśīrṣā ha vai tvāṣṭra āsa //
JB, 2, 153, 10.0 sa hekṣāṃcakre 'suryo ayam āsurīputraḥ //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 154, 13.0 sa indra īkṣāṃcakre 'smācced vai mā yajñād antarety antarito vai tathā yajñād bhavāni hantainaṃ hanānīti //
JB, 2, 249, 1.0 indro vai marutaḥ sahasram ajinot svāṃ viśaṃ somāya rājñe pratiprocya //
JB, 2, 249, 10.0 tāv itarāv abrūtāṃ yad vāva tvam etasyāṃ paśyasi tad āvaṃ paśyāva iti so 'bravīt tayā etā eva vikaravāmahā iti //
JB, 2, 250, 4.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha somo rājā krīto bhavati //
JB, 2, 250, 9.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sā dattā bhavati //
JB, 2, 250, 14.0 tṛtīyena ca ha vai tasyai tṛtīyena ca sahasrasya saha sānustaraṇī kṛtā bhavati //
JB, 2, 251, 9.0 sahasraṃ vai yad asṛjata tasya tārpyam eva yonir āsīt //
JB, 2, 251, 13.0 sukṛtaṃ ha enaṃ deveṣv āha //
JB, 2, 297, 2.0 maruto akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti //
JB, 2, 297, 6.0 tato vai ta ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānām āsann ajayan svargaṃ lokam //
JB, 2, 297, 9.0 śrīr vai varṣma pṛṣṭhāni //
JB, 2, 297, 11.0 ojo vai vīryaṃ pṛṣṭhāni //
JB, 2, 297, 13.0 svargo vai lokaḥ pṛṣṭhāni //
JB, 2, 298, 4.0 ete ha vai svargasya lokasya vikramā yacchamyāparāsāḥ //
JB, 2, 298, 7.0 etad vai balasya rūpaṃ yaddhatam ākruṣṭam //
JB, 2, 298, 9.0 vāg vai sarasvatī //
JB, 2, 298, 13.0 pratīpam iva vai svargo lokaḥ //
JB, 2, 298, 16.0 prāṅ iva ha udaṅ svargo lokaḥ //
JB, 2, 298, 19.0 eṣa u ha vai vāco 'nto yat prakṣaḥ prāsravaṇaḥ //
JB, 2, 298, 20.0 yatro ha vai vāco 'ntas tat svargo lokaḥ //
JB, 2, 419, 1.0 ahīnasaṃ hāśvatthiṃ putrā upasametyocuḥ sattrāyāmo vai bhagavo 'nu naḥ śādhīti //
JB, 2, 419, 3.0 durupadharṣo vai saṃvatsaraḥ //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
JB, 2, 419, 4.0 yathā vai rathanābhāv arāḥ pratiṣṭhitā evaṃ vai saṃvatsare sarve mṛtyavaḥ pratiṣṭhitāḥ //
JB, 2, 419, 6.0 te hocus teṣāṃ vai tvam eva bhiṣag asi tvaṃ prāyaścittir anv eva naḥ śādhīti //
JB, 3, 120, 2.0 cyavano vai bhārgavo vāstupasya brāhmaṇam avet //
JB, 3, 120, 3.0 sa putrān abravīd vāstupasya vai brāhmaṇaṃ veda //
JB, 3, 120, 7.0 neti hovāca tena vai yūyaṃ vasīyāṃso bhaviṣyatha teno eva mama punaryuvatāyā āśā //
JB, 3, 122, 1.0 sa hovāca cyavano vai sa bhārgavo 'bhūt //
JB, 3, 122, 7.0 sa hovāca sa vai me sukanyāṃ dehīti //
JB, 3, 122, 11.0 vāstupasya vai brāhmaṇaṃ veda //
JB, 3, 122, 13.0 te vai tvā mantrayitvā pratibravāmeti //
JB, 3, 122, 14.0 te hocur mantrayitvā ekaṃ vai dve trīṇi paramam anayā dhanāni labhemahy athainayeha sarvam eva lapsyāmahe //
JB, 3, 122, 17.0 tāṃ hocuḥ kumāri sthaviro ayaṃ niṣṭhāvo nālam anusaraṇāya //
JB, 3, 123, 4.0 tau hainām etyocatuḥ kumāri sthaviro ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 123, 12.0 kumāri sthaviro ayam asarvo nālaṃ patitvanāyāvayor jāyaidhīti //
JB, 3, 124, 2.0 sa hovācāśvinau vai tau darvihomiṇau bhiṣajyantāv idaṃ carato 'napisomau //
JB, 3, 124, 4.0 tau tvaṃ brūtād yuvaṃ asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 5.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 124, 6.0 tau vai tvā vaktārau kas tasyeśe yad āvam apisomau syāveti //
JB, 3, 124, 10.0 sā hovāca yuvaṃ asarvau stho yau devau santāv asomapau sthaḥ //
JB, 3, 124, 11.0 sarvo vai mama patir yaḥ somapa iti //
JB, 3, 146, 2.0 yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre //
JB, 3, 146, 11.0 udīcīr āpaḥ syandante //
JB, 3, 146, 12.0 āpo ete yat paśava iti //
JB, 3, 146, 13.0 tad u āhur ita eva vatsāḥ syur ito mātaraḥ //
JB, 3, 146, 14.0 yadā vai pitā putraṃ niravasāyayaty uttarato vāva sa taṃ niravasāyayati //
JB, 3, 203, 1.0 ṛṣayo vai satrād utthāyāyanta āyuñjānāḥ //
JB, 3, 203, 3.0 te hocur akūpāro ayaṃ kaśyapaḥ samudre 'ntar mahad yakṣam //
JB, 3, 203, 14.0 ubhayāhasty ā bhareti āhur iti //
JB, 3, 203, 19.0 sa hājajñāv akūpāraṃ vai didṛkṣanta iti //
JB, 3, 203, 23.0 etaṃ vai te kāmam akāmayanta //
JB, 3, 273, 2.0 akūpāro vai kaśyapaḥ kalibhiḥ saha samudram abhyavaiṣat //
JB, 3, 273, 6.0 tato vai sa samudre pratiṣṭhām avindatemām eva pṛthivīm //
JB, 3, 273, 7.0 tato ha sma vai tasya kalayaḥ pṛṣṭha āsate //
JB, 3, 273, 10.0 samudro vai chandomāḥ //
JB, 3, 273, 11.0 kaśyapo vai samudram atipārayitum arhati //
JB, 3, 273, 18.0 tac caturakṣaraṇidhanaṃ bhavati catuṣpadā vai paśavaḥ //
JB, 3, 273, 21.0 janadvad vai jagatyai rūpam //
JB, 3, 346, 11.0 udano ha vai nāmaiṣa //
Jaiminīyaśrautasūtra
JaimŚS, 1, 25.0 pṛcched iti ha smāha tāṇḍya etatphalo vai yajño yad dakṣiṇā iti //
JaimŚS, 5, 5.0 devān etasmin kāle rakṣāṃsy anvasacanta //
JaimŚS, 5, 11.0 trayo ime lokāḥ //
JaimŚS, 16, 24.0 śrīr eṣā sāmnāṃ yad viṣṭāvāḥ //
JaimŚS, 16, 28.0 ūrg annam udumbaraḥ //
JaimŚS, 22, 8.0 devān etasmin kāle rakṣāṃsy anvasacanta //
JaimŚS, 22, 14.0 trayo ime lokāḥ //
Kauśikasūtra
KauśS, 1, 6, 24.0 yad vai yajñasyānanvitaṃ bhavati tad anvāhāryeṇānvāhriyate //
KauśS, 1, 6, 26.0 īḍyā anye devāḥ saparyeṇyā anye devā īḍyā devā brāhmaṇāḥ saparyeṇyāḥ //
KauśS, 4, 7, 11.0 idam id ity akṣataṃ mūtraphenenābhyudya //
KauśS, 7, 10, 17.0 tad id āsa dhītī itīndrāgnī //
KauśS, 8, 8, 3.0 eṣa ha ṛṣir ārṣeyaḥ sudhātudakṣiṇo yasya tryavarārdhyāḥ pūrvapuruṣā vidyācaraṇavṛttaśīlasampannāḥ //
KauśS, 11, 2, 30.0 asmād vai tvam ajāyathā ayaṃ tvad adhi jāyatām asau svāhety urasi gṛhye juhoti //
KauśS, 11, 7, 10.0 idam id u nopa sarpāsau hā iti cinvanti //
KauśS, 13, 2, 3.1 eṣa ha vai vidvān yad bhṛgvaṅgirovit //
KauśS, 13, 2, 4.1 ete ha asya sarvasya śamayitāraḥ pālayitāro yad bhṛgvaṅgirasaḥ //
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.1 asau vai nāma te mātāsau vai nāma te pitā /
KauśS, 13, 43, 9.2 asau vai nāma te dūtaḥ svavaṃśam adhitiṣṭhati /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 29.2 śīlavān śrutavān dānto bhavedvai paṅktipāvanaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 1.0 asmin vai loka ubhaye devamanuṣyā āsuḥ //
KauṣB, 1, 1, 9.0 tasya vai te vayam ghorās tanūr vinidhāsyāmaḥ //
KauṣB, 1, 1, 17.0 etā agnes tanvaḥ //
KauṣB, 1, 1, 20.0 tā vai tisro bhavanti //
KauṣB, 1, 1, 21.0 trayo ime lokāḥ //
KauṣB, 1, 2, 9.0 saptadaśasāmidhenīkā iṣṭipaśubandhāḥ //
KauṣB, 1, 2, 12.0 asānīti agnīn ādhatte //
KauṣB, 1, 2, 14.0 sa yadi ha api svaiṣā vīra iva sann agnīn ādhatte //
KauṣB, 1, 2, 21.0 tā vai gāyatryo bhavanti //
KauṣB, 1, 2, 22.0 gāyatro agnir gāyatracchandāḥ //
KauṣB, 1, 2, 24.0 tā upāṃśu bhavanti //
KauṣB, 1, 2, 25.0 retaḥsiktir agnyādheyam //
KauṣB, 1, 2, 26.0 upāṃśu vai retaḥ sicyate //
KauṣB, 1, 2, 30.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 1, 3, 1.0 devāsurā eṣu lokeṣu saṃyattā āsuḥ //
KauṣB, 1, 3, 12.0 tato vai devā abhavan //
KauṣB, 1, 3, 18.0 varṣāsu vai sarve kāmāḥ //
KauṣB, 1, 3, 23.0 tad vai na tasmin kāle pūrvapakṣe punarvasubhyāṃ sampadyate //
KauṣB, 1, 3, 33.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 4, 2.0 ṛtavo vai prayājānuyājāḥ //
KauṣB, 1, 4, 5.0 tā vai ṣaḍ bhavanti //
KauṣB, 1, 4, 6.0 ṣaḍ ṛtavaḥ //
KauṣB, 1, 4, 13.0 svapitīva etasyāgnir yo 'gnim udvāsayate //
KauṣB, 1, 5, 3.0 pāṅkto vai yajño yajñasya eva āptyai //
KauṣB, 1, 5, 5.0 vyatiṣaktā iva ime prāṇā ātmānaṃ bhuñjantīti //
KauṣB, 1, 5, 8.0 atho sarve vai kāmā vibhaktiṣu //
KauṣB, 1, 5, 17.0 sā upāṃśu niruktā bhavati //
KauṣB, 1, 5, 18.0 dvayaṃ agne rūpaṃ niruktaṃ cāniruktaṃ ca //
KauṣB, 1, 5, 25.0 pratiṣṭhā aditiḥ //
KauṣB, 2, 1, 1.0 gharmo eṣa pravṛjyate yad agnihotram //
KauṣB, 2, 1, 2.0 tad asau vai gharmo yo 'sau tapati //
KauṣB, 2, 1, 4.0 sa vai sāyaṃ ca prātaśca juhoti //
KauṣB, 2, 1, 6.0 sauryaṃ ahar āgneyī rātriḥ //
KauṣB, 2, 1, 9.0 eṣa ha vai sarvāsām oṣadhīnāṃ raso yat payaḥ //
KauṣB, 2, 1, 11.0 tad u āhur yad aśanasya eva juhuyāt //
KauṣB, 2, 1, 12.0 sarvaṃ idam agner annam //
KauṣB, 2, 1, 15.0 śrapaṇo vai gārhapatyaḥ //
KauṣB, 2, 1, 24.0 āpaḥ kṛtsnāni ha vai sarvāṇi havīṃṣi bhavanti //
KauṣB, 2, 2, 2.0 catuṣṭayaṃ idaṃ sarvam //
KauṣB, 2, 2, 5.0 pāṅkto vai yajño yajñasyaivāptyai //
KauṣB, 2, 2, 11.0 somo vai palāśaḥ //
KauṣB, 2, 2, 16.0 dvyaṅgule idaṃ mukhasyānnaṃ dhīyate //
KauṣB, 2, 2, 24.0 yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya bhavati //
KauṣB, 2, 4, 26.0 devaratho araṇī //
KauṣB, 2, 4, 31.0 ye vai keca ānandā anne pāne mithune //
KauṣB, 2, 4, 34.0 ya u vai keca ānandāḥ //
KauṣB, 2, 5, 36.0 vāg indraḥ //
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 6, 9.0 sa yadi ha api tata ūrdhvaṃ mṛṣā vadati //
KauṣB, 2, 6, 20.0 sa yadi ha api tata ūrdhvaṃ mṛṣā vadati //
KauṣB, 2, 6, 23.0 sa eṣo 'gnir udyatyāditya ātmānaṃ juhoti //
KauṣB, 2, 7, 3.0 tāni etāni ṣaḍ juhvaty anyonya ātmānam //
KauṣB, 2, 7, 7.0 sa yadi ha api suruśād evaṃ vidvān agnihotraṃ juhoti //
KauṣB, 2, 7, 9.0 yasyo ha api devāḥ sakṛd aśnanti //
KauṣB, 2, 7, 11.0 satyamayo ha amṛtamayaḥ sambhavati ya evaṃ veda //
KauṣB, 2, 7, 12.0 tad yathā ha vai śraddhādevasya satyavādinas tapasvino hutaṃ bhavati //
KauṣB, 2, 8, 17.0 samudro ha eṣa sarvaṃharo yad ahorātre //
KauṣB, 2, 8, 21.0 atho devasenā ha eṣādhvagā haniṣyantī yad ahorātre //
KauṣB, 2, 8, 25.0 atho mṛtyor ha etau virājabāhū yad ahorātre //
KauṣB, 2, 9, 10.0 ahar vai śabalaḥ //
KauṣB, 2, 9, 16.0 tad vai khalu yadaiva kadācana juhuyāt //
KauṣB, 3, 1, 2.0 na ha avratasya devā havir aśnanti //
KauṣB, 3, 1, 12.0 uttarām u ha vai samudro vijate somam anu daivatam //
KauṣB, 3, 1, 13.0 etad vai devasatyaṃ yaccandramāḥ //
KauṣB, 3, 2, 4.0 vajro vai hiṃkāraḥ //
KauṣB, 3, 2, 7.0 trivṛd vai vajraḥ //
KauṣB, 3, 2, 9.0 etena vai devās trivṛtā vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 3, 2, 12.0 ekādaśākṣarā vai triṣṭup //
KauṣB, 3, 2, 16.0 pañcadaśa vai pūrvapakṣāparapakṣayor ahāni //
KauṣB, 3, 2, 18.0 atho vajro vai sāmidhenyaḥ //
KauṣB, 3, 2, 19.0 pañcadaśo vai vajraḥ //
KauṣB, 3, 2, 23.0 tāsāṃ vai trīṇi ṣaṣṭiśatānyakṣarāṇāṃ bhavanti //
KauṣB, 3, 2, 24.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 3, 2, 26.0 tā vai gāyatryo bhavanti //
KauṣB, 3, 2, 27.0 gāyatro agnir gāyatracchandāḥ //
KauṣB, 3, 3, 2.0 agnir vai bharataḥ //
KauṣB, 3, 3, 3.0 sa vai devebhyo havyaṃ bharati //
KauṣB, 3, 3, 5.0 na ha anārṣeyasya devā havir aśnanti //
KauṣB, 3, 3, 8.0 eṣā ha vai sāmidhenīnāṃ nivit //
KauṣB, 3, 3, 11.0 sa achandaskṛto bhavati //
KauṣB, 3, 3, 12.0 dvayaṃ idaṃ sarvaṃ chandaskṛtaṃ cāchandaskṛtaṃ ca //
KauṣB, 3, 3, 15.0 sapta vai chandāṃsi //
KauṣB, 3, 3, 18.0 catuṣṭayaṃ idaṃ sarvam //
KauṣB, 3, 3, 24.0 eṣā agner yajñiyā tanūr yāsya havyavāṭ //
KauṣB, 3, 3, 25.0 sā asau yad ado 'muṣyādityasyopariṣṭād divīva bhāti jyotir iva //
KauṣB, 3, 3, 34.0 vāyur agneḥ svo mahimā //
KauṣB, 3, 4, 7.0 vajro vai sāmidhenyaḥ //
KauṣB, 3, 4, 13.0 ṛtavo vai prayājāḥ //
KauṣB, 3, 4, 15.0 te vai pañca bhavanti //
KauṣB, 3, 4, 18.0 vasante idaṃ sarvaṃ samidhyate //
KauṣB, 3, 4, 26.0 hemante idaṃ sarvaṃ svāhākṛtam //
KauṣB, 3, 5, 6.0 paśavo vai prayājāḥ //
KauṣB, 3, 5, 11.0 ardhaṃ ha vai yajñasyājyam ardhaṃ haviḥ //
KauṣB, 3, 5, 13.0 ardhaṃ ha vai yajñasya samiṣṭaṃ syād ardham asamiṣṭam //
KauṣB, 3, 5, 16.0 paurṇamāsena indro vṛtram ahan //
KauṣB, 3, 5, 18.0 kṣayaṃ atra candro gacchati //
KauṣB, 3, 6, 1.0 tau vai juṣāṇayājyau bhavataḥ //
KauṣB, 3, 6, 3.0 atho brahma vai juṣāṇaḥ //
KauṣB, 3, 6, 5.0 tau vai trivṛtau bhavataḥ //
KauṣB, 3, 6, 7.0 cakṣur ājyabhāgau //
KauṣB, 3, 6, 8.0 trivṛd vai cakṣuḥ śuklaṃ kṛṣṇaṃ lohitam iti //
KauṣB, 3, 6, 10.0 paśunā vai cakṣuṣmān adhvaraḥ //
KauṣB, 3, 6, 15.0 tā vai gāyatrītriṣṭubhau bhavanti //
KauṣB, 3, 6, 16.0 brahma vai gāyatrī //
KauṣB, 3, 6, 22.0 ṣaḍ ṛtavaḥ //
KauṣB, 3, 7, 4.0 atho iyaṃ vai rathantaram asau bṛhat //
KauṣB, 3, 7, 6.0 athaitāvān vai vāco vikāraḥ //
KauṣB, 3, 7, 10.0 vajro vai vaṣaṭkāraḥ //
KauṣB, 3, 7, 15.0 agnir vai devānāṃ mukham //
KauṣB, 3, 7, 18.0 agnīṣomau antar vṛtra āstām //
KauṣB, 3, 8, 2.0 pratiṣṭhe indrāgnī pratiṣṭhityā eva //
KauṣB, 3, 8, 4.0 etaj jyotir amāvāsyā //
KauṣB, 3, 8, 9.0 eṣa ha vai devebhyo haviḥ prayacchati //
KauṣB, 3, 8, 10.0 yo annaṃ vibhajaty antataḥ sa bhajate //
KauṣB, 3, 8, 11.0 atho rudro vai sviṣṭakṛt //
KauṣB, 3, 8, 12.0 antabhāg vā eṣaḥ //
KauṣB, 3, 8, 17.0 śāntir vai bheṣajam āpaḥ //
KauṣB, 3, 8, 21.0 ayaṃ vai loko 'dharauṣṭhaḥ //
KauṣB, 3, 9, 3.0 atho 'nnaṃ iḍā //
KauṣB, 3, 9, 5.0 atho paśavo iḍā //
KauṣB, 3, 9, 10.0 pāṅkto vai yajño yajñasyaiva āptyai //
KauṣB, 3, 9, 12.0 brahma vai japaḥ //
KauṣB, 3, 9, 17.0 śāntir vai bheṣajam āpaḥ //
KauṣB, 3, 9, 20.0 etaddakṣiṇau vai darśapūrṇamāsau //
KauṣB, 3, 9, 23.0 idhmasya eṣaikātiśiṣṭā bhavati //
KauṣB, 3, 10, 2.0 trayo ime lokāḥ //
KauṣB, 3, 10, 5.0 pratiṣṭhā vai sviṣṭakṛt pratiṣṭhityā eva //
KauṣB, 3, 10, 7.0 pratiṣṭhā vai sūktavākaḥ pratiṣṭhityā eva //
KauṣB, 3, 10, 9.0 pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva //
KauṣB, 3, 10, 19.0 eṣa ha vai daiva ātmā yajamānasya yam ṛtvijaḥ saṃskurvanti //
KauṣB, 3, 10, 25.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 3, 10, 30.0 pratiṣṭhā vai śamyorvākaḥ pratiṣṭhityā eva //
KauṣB, 3, 10, 31.0 atho śamyur ha vai bārhaspatyaḥ sarvān yajñān śamayāṃcakāra //
KauṣB, 3, 10, 34.0 śāntir vai bheṣajam āpaḥ //
KauṣB, 3, 11, 2.0 gārhapatyabhājo vai patnyaḥ //
KauṣB, 3, 11, 5.0 te vai catvāro bhavanti //
KauṣB, 3, 11, 6.0 ācaturaṃ vai dvandvaṃ mithunaṃ prajananaṃ prajātyai //
KauṣB, 3, 11, 7.0 te upāṃśu bhavanti //
KauṣB, 3, 11, 8.0 retaḥsiktir vai patnīsaṃyājāḥ //
KauṣB, 3, 11, 9.0 upāṃśu vai retaḥ sicyate //
KauṣB, 3, 11, 13.0 etā ha vai devatā mithunānām īśate //
KauṣB, 3, 12, 4.0 tvaṣṭā vai retaḥ siktaṃ vikaroti //
KauṣB, 3, 12, 8.0 etat sviṣṭakṛto vai patnyaḥ //
KauṣB, 3, 12, 14.0 vṛṣā vai vedaḥ //
KauṣB, 3, 12, 26.0 śāntir vai bheṣajam āpaḥ //
KauṣB, 4, 1, 1.0 anunirvāpyayā vai devā asurān apāghnata //
KauṣB, 4, 1, 3.0 sa indrāya vimṛdha ekādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 1, 4.0 indro vai mṛdhāṃ vihantā //
KauṣB, 4, 2, 2.0 eti ha eṣa yajñapathāt //
KauṣB, 4, 2, 5.0 agnir vai dātā //
KauṣB, 4, 2, 8.0 indro vai pradātā //
KauṣB, 4, 2, 11.0 yajño vai viṣṇuḥ //
KauṣB, 4, 3, 2.0 eti ha eṣa yajñapathāt //
KauṣB, 4, 3, 5.0 agnir vai pathikṛt //
KauṣB, 4, 3, 8.0 indro vai vṛtrahā //
KauṣB, 4, 3, 11.0 asau vai vaiśvānaro yo 'sau tapati //
KauṣB, 4, 4, 3.0 mukhaṃ etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 4, 4, 5.0 atho dakṣo ha vai pārvatir etena yajñena iṣṭvā sarvān kāmān āpa //
KauṣB, 4, 4, 10.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 4, 4, 18.0 aindraṃ vai sutyam ahaḥ //
KauṣB, 4, 4, 21.0 aindrāgnaṃ vai sāmatas tṛtīyasavanam //
KauṣB, 4, 4, 24.0 maitrāvaruṇī anūbandhyā //
KauṣB, 4, 6, 3.0 brahma vai paurṇamāsī //
KauṣB, 4, 7, 9.0 tāni vai trīṇi havīṃṣi bhavanti //
KauṣB, 4, 7, 10.0 trayo ime lokāḥ //
KauṣB, 4, 8, 12.0 somo vai rājauṣadhīnām //
KauṣB, 4, 9, 9.0 indrāgnī vai devānāṃ mukham //
KauṣB, 4, 9, 12.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 4, 9, 15.0 dyāvāpṛthivī vai sasyasya sādhayitryai //
KauṣB, 4, 10, 12.0 trayo ime lokāḥ //
KauṣB, 5, 1, 3.0 mukhaṃ etat saṃvatsarasya yat phālgunī paurṇamāsī //
KauṣB, 5, 1, 10.0 atho bhaiṣajyayajñā ete yaccāturmāsyāni //
KauṣB, 5, 1, 13.0 tāni aṣṭau havīṃṣi bhavanti //
KauṣB, 5, 1, 14.0 aṣṭau vai catasṛṇāṃ paurṇamāsīnāṃ havīṃṣi bhavanti //
KauṣB, 5, 1, 15.0 catasṛṇāṃ vai paurṇamāsīnāṃ vaiśvadevaṃ samāsaḥ //
KauṣB, 5, 1, 17.0 prajāpatir vai vaiśvadevam //
KauṣB, 5, 2, 2.0 dārśapaurṇamāsike ete devate //
KauṣB, 5, 2, 5.0 savitā vai prasavānām īśe //
KauṣB, 5, 2, 8.0 vāg vai sarasvatī //
KauṣB, 5, 2, 11.0 asau vai pūṣā yo 'sau tapati //
KauṣB, 5, 2, 14.0 ghorā vai marutaḥ svatavasaḥ //
KauṣB, 5, 2, 17.0 ete vai sarve devā yad viśve devāḥ //
KauṣB, 5, 2, 20.0 pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva //
KauṣB, 5, 2, 24.0 devāśvā vai vājinaḥ //
KauṣB, 5, 2, 27.0 atho ṛtavo vai vājinaḥ //
KauṣB, 5, 3, 1.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
KauṣB, 5, 3, 10.0 pra ha asya prajā varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ sampramucyate ya evaṃ veda //
KauṣB, 5, 4, 11.0 pratiṣṭhe indrāgnī pratiṣṭhityā eva //
KauṣB, 5, 5, 1.0 atho madhyastho indraḥ //
KauṣB, 5, 5, 4.0 indro vai varuṇaḥ //
KauṣB, 5, 5, 5.0 so vai payobhojanaḥ //
KauṣB, 5, 5, 8.0 apsu vai marutaḥ śritāḥ //
KauṣB, 5, 5, 11.0 atho indrasya vai marutaḥ //
KauṣB, 5, 5, 15.0 prajāpatir vai kaḥ //
KauṣB, 5, 6, 1.0 aindro eṣa yajñakratur yat sākamedhāḥ //
KauṣB, 5, 6, 7.0 agnir vai devānāṃ mukham //
KauṣB, 5, 6, 10.0 madhyaṃdine vai saṃtapati //
KauṣB, 5, 6, 12.0 atho indrasya vai marutaḥ //
KauṣB, 5, 6, 16.0 puṣṭikarma etad yad gṛhamedhīyaḥ //
KauṣB, 5, 7, 2.0 indrasya vai marutaḥ krīḍinaḥ //
KauṣB, 5, 7, 5.0 antaṃ vai śreṣṭhī bhajate //
KauṣB, 5, 7, 15.0 asau vai viśvakarmā yo 'sau tapati //
KauṣB, 5, 8, 2.0 apakṣayabhājo vai pitaraḥ //
KauṣB, 5, 8, 5.0 daivā ete pitaraḥ //
KauṣB, 5, 8, 8.0 sakṛd iva vai pitaraḥ //
KauṣB, 5, 8, 10.0 sā anuṣṭub bhavati //
KauṣB, 5, 8, 12.0 parāñco vai pitaraḥ //
KauṣB, 5, 8, 18.0 daivā ete pitaraḥ //
KauṣB, 5, 8, 21.0 etat sviṣṭakṛto vai pitaraḥ //
KauṣB, 5, 8, 27.0 prajā vai barhiḥ //
KauṣB, 5, 8, 29.0 te vai ṣaḍ bhavanti //
KauṣB, 5, 8, 30.0 ṣaḍ ṛtavaḥ //
KauṣB, 5, 8, 36.0 trīṇi vai havīṃṣi bhavanti //
KauṣB, 5, 8, 40.0 atho parām u vai parāvataṃ pitaro gatāḥ //
KauṣB, 5, 9, 2.0 etat sviṣṭakṛto vai pitaraḥ //
KauṣB, 5, 9, 6.0 paśavo iḍā //
KauṣB, 5, 9, 14.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 17.0 devaloko ādityaḥ //
KauṣB, 5, 9, 26.0 atho dakṣiṇāsaṃstho vai pitṛyajñaḥ //
KauṣB, 5, 9, 29.0 etatsaṃsthā vai sākamedhāḥ //
KauṣB, 5, 10, 1.0 trayodaśaṃ etanmāsam āpnoti yat śunāsīryeṇa yajate //
KauṣB, 5, 10, 2.0 etāvān vai saṃvatsaro yad eṣa trayodaśo māsaḥ //
KauṣB, 5, 10, 5.0 śāntir vai bheṣajaṃ śunāsīrau //
KauṣB, 5, 10, 9.0 pratiṣṭhā vai paurṇamāsaṃ pratiṣṭhityā eva //
KauṣB, 5, 10, 18.0 prāṇo vai vāyuḥ //
KauṣB, 5, 10, 21.0 asau vai sūryo yo 'sau tapati //
KauṣB, 5, 10, 31.0 devaratho agnayaḥ //
KauṣB, 6, 1, 10.0 reto asicāmahai tan no māmuyā bhūd iti //
KauṣB, 6, 1, 18.0 na idam avihitena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 1.0 sa vai tvam ity abravīd bhava eveti //
KauṣB, 6, 2, 3.0 na ha enaṃ bhavo hinasti //
KauṣB, 6, 2, 8.0 tasya vratam ārdram eva vāsaḥ paridadhītāpo vai na paricakṣīteti //
KauṣB, 6, 2, 12.0 na idam ekena nāmnā annam atsyāmīti //
KauṣB, 6, 2, 13.0 sa vai tvam ity abravīt śarva eveti //
KauṣB, 6, 2, 15.0 na ha enaṃ śarvo hinasti //
KauṣB, 6, 2, 24.0 na idaṃ dvābhyāṃ nāmabhyām annam atsyāmīti //
KauṣB, 6, 2, 25.0 sa vai tvam ity abravīt paśupatir eveti //
KauṣB, 6, 2, 27.0 na ha enaṃ paśupatir hinasti //
KauṣB, 6, 2, 36.0 na idaṃ tribhir nāmabhir annam atsyāmīti //
KauṣB, 6, 2, 37.0 sa vai tvam ity abravīd ugra eva deva iti //
KauṣB, 6, 2, 39.0 na ha enam ugro devo hinasti //
KauṣB, 6, 3, 4.0 na idaṃ caturbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 5.0 sa vai tvam ity abravīn mahān eva deva iti //
KauṣB, 6, 3, 7.0 na ha enaṃ mahān devo hinasti //
KauṣB, 6, 3, 16.0 na idaṃ pañcabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 17.0 sa vai tvam ity abravīd rudra eveti //
KauṣB, 6, 3, 19.0 na ha enaṃ rudro hinasti //
KauṣB, 6, 3, 28.0 na idaṃ ṣaḍbhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 29.0 sa vai tvam ity abravīd īśāna eveti //
KauṣB, 6, 3, 31.0 na ha enam īśāno hinasti //
KauṣB, 6, 3, 40.0 na idaṃ saptabhir nāmabhir annam atsyāmīti //
KauṣB, 6, 3, 41.0 sa vai tvam ity abravīd aśanir eveti //
KauṣB, 6, 3, 43.0 na ha enam aśanir hinasti //
KauṣB, 6, 3, 51.0 ā ha asyāṣṭamāt puruṣāt prajānnam atti //
KauṣB, 6, 4, 21.0 tasya ha vai dakṣiṇato varṣīyān udīcīnapravaṇo yajñaḥ saṃtiṣṭhate //
KauṣB, 6, 5, 18.0 dve vai yajñasya vartanī //
KauṣB, 6, 5, 30.0 etaddha ekam akṣaraṃ trayīṃ vidyāṃ prati prati //
KauṣB, 6, 6, 2.0 brahmaṇi vai yajñaḥ pratiṣṭhitaḥ //
KauṣB, 6, 6, 3.0 yad vai yajñasya skhalitaṃ volbaṇaṃ vā bhavati //
KauṣB, 6, 7, 1.0 eṣa ha vai yajñasya vyṛddhiṃ samardhayati ya etābhir vyāhṛtibhiḥ prāyaścittiṃ karoti //
KauṣB, 6, 7, 2.0 na ha upasṛto brūyān nāham etad veda ity etā vyāhṛtīr vidvān //
KauṣB, 6, 7, 3.0 sarvaṃ ha u sa veda ya etā vyāhṛtīr veda //
KauṣB, 6, 7, 4.0 tad yathā ha vai dāruṇaśleṣmasaṃśleṣaṇaṃ syāt paricarmaṇyaṃ vā //
KauṣB, 6, 7, 9.0 arvāvasur ha vai devānāṃ brahmā //
KauṣB, 6, 7, 12.0 bṛhaspatir ha vai devānāṃ brahmā //
KauṣB, 6, 8, 3.0 etad vai yajñasya dvāram //
KauṣB, 6, 8, 6.0 etaddha vai yajñasya dvitīyaṃ dvāram //
KauṣB, 6, 9, 1.0 indro vai devānām ojiṣṭho baliṣṭhas tasmā enat pariharateti //
KauṣB, 6, 9, 10.0 pṛthivī annānāṃ śamayitrī //
KauṣB, 6, 9, 13.0 agnir annānāṃ śamayitā //
KauṣB, 6, 9, 16.0 śāntir vai bheṣajam āpaḥ //
KauṣB, 6, 9, 23.0 savitā vai prasavitā karmaṇa eva prasavāya //
KauṣB, 6, 10, 10.0 sarvaṃ vai prajāpatiḥ saṃvatsaraścaturviṃśaḥ //
KauṣB, 7, 1, 4.0 vācā vai dīkṣayā devāḥ prāṇena dīkṣitena sarvān kāmān ubhayataḥ parigṛhya ātmann adadhata //
KauṣB, 7, 1, 7.0 agnir vai devānām avarārdhyo viṣṇuḥ parārdhyaḥ //
KauṣB, 7, 2, 1.0 prāṇā vai prayājā apānā anuyājāḥ //
KauṣB, 7, 2, 8.0 vajro vai sāmidhenyaḥ //
KauṣB, 7, 2, 9.0 pañcadaśo vai vajraḥ //
KauṣB, 7, 2, 14.0 etena vai devās triḥ samṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 7, 2, 23.0 balaṃ vai vīryaṃ triṣṭup //
KauṣB, 7, 3, 2.0 yadā āgnāvaiṣṇavaḥ puroḍāśo nirupyate //
KauṣB, 7, 3, 6.0 devagarbho eṣa yad dīkṣitaḥ //
KauṣB, 7, 3, 7.0 na ajātasya garbhasya nāma kurvanti //
KauṣB, 7, 3, 10.0 asaṃsthita iva atra yajño yat saumyo 'dhvaraḥ //
KauṣB, 7, 3, 18.0 agniṃ ātmānaṃ dīkṣamāṇo 'bhidīkṣate //
KauṣB, 7, 4, 3.0 cakṣur vai vicakṣaṇam //
KauṣB, 7, 4, 9.0 asurā ātmann ajuhavur udvāte anagnau //
KauṣB, 7, 5, 4.0 adīkṣito asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
KauṣB, 7, 5, 13.0 śarīrāṇi etayeṣṭyā dīkṣante //
KauṣB, 7, 5, 14.0 yā imāḥ puruṣe devatāḥ //
KauṣB, 7, 6, 32.0 aparāhṇe ha eṣa sarvāṇi bhūtāni saṃvṛṅkte //
KauṣB, 7, 6, 33.0 api ha enaṃ rajanā atiyanti //
KauṣB, 7, 6, 34.0 tasmāllohitāyannivāstaṃ iti //
KauṣB, 7, 6, 35.0 etaṃ iva ātmānaṃ dīkṣamāṇo 'bhidīkṣate //
KauṣB, 7, 7, 1.0 prāyaṇīyena vai devāḥ prāṇam āpnuvann udayanīyenodānam //
KauṣB, 7, 7, 3.0 tau etau prāṇodānāveva yat prāyaṇīyodayanīye //
KauṣB, 7, 7, 6.0 prāyaṇīyena ha vai devāḥ svargaṃ lokam abhiprayāya diśo na prajajñuḥ //
KauṣB, 7, 7, 28.0 tad asau vai savitā yo 'sau tapati //
KauṣB, 7, 7, 35.0 vāg vai pathyā svastiḥ //
KauṣB, 7, 8, 5.0 iyaṃ aditiḥ //
KauṣB, 7, 8, 10.0 evaṃ vai devāḥ prāyaṇīyena svargaṃ lokaṃ prājānan //
KauṣB, 7, 8, 13.0 devaratho eṣa yad yajñaḥ //
KauṣB, 7, 9, 4.0 svargaṃ vai lokaṃ prāyaṇīyenābhipraiti //
KauṣB, 7, 9, 9.0 imaṃ vai lokam udayanīyena pratyeti //
KauṣB, 7, 9, 12.0 tā vai pañca devatā yajati //
KauṣB, 7, 9, 15.0 tā vai svastimatyaḥ pathimatyaḥ pāritavatyaḥ pravatyo nītavatyo bhavanti //
KauṣB, 7, 9, 16.0 maruto ha vai devaviśo 'ntarikṣabhājanā īśvarā yajamānasya svargaṃ lokaṃ yato yajñaveśasaṃ kartoḥ //
KauṣB, 7, 10, 1.0 tā vai viparyasyati //
KauṣB, 7, 10, 4.0 preva eṣo 'smāllokāccyavate yaḥ prāyaṇīyenābhipraiti //
KauṣB, 7, 10, 8.0 atho prāṇā vai chandāṃsi //
KauṣB, 7, 10, 12.0 tatir vai yajñasya prāyaṇīyam //
KauṣB, 7, 10, 16.0 pratiṣṭhe vai samyājye //
KauṣB, 7, 11, 5.0 sarvā ha vai devatāḥ prāyaṇīye saṃgacchante //
KauṣB, 7, 11, 9.0 saṃgatāṃ ayaṃ bhūmānaṃ devānāṃ patnīr abhyavānaiṣīt //
KauṣB, 7, 11, 13.0 asurā asyāṃ diśi devānt samarundhan yeyaṃ prācy udīcī //
KauṣB, 7, 12, 1.0 taṃ vai caturbhiḥ krīṇāti gavā candreṇa vastreṇa chāgayā //
KauṣB, 7, 12, 2.0 ācaturaṃ vai dvandvaṃ mithunaṃ prajananaṃ prajātyai //
KauṣB, 7, 12, 3.0 tad asau vai somo rājā vicakṣaṇaścandramāḥ //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 7, 12, 14.0 brahma vai bṛhaspatiḥ //
KauṣB, 7, 12, 17.0 kṣatraṃ vai triṣṭup //
KauṣB, 7, 12, 21.0 brahma vai gāyatrī //
KauṣB, 7, 12, 25.0 amṛtaṃ ṛk //
KauṣB, 7, 12, 27.0 atho brahma ṛk //
KauṣB, 7, 12, 33.0 saṃvatsaro vai somo rājeti ha smāha kauṣītakiḥ //
KauṣB, 7, 12, 37.0 tā vai navānvāha //
KauṣB, 7, 12, 40.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 8, 1, 1.0 ātithyena ha vai devā dvipadaśca catuṣpadaśca paśūnāpuḥ //
KauṣB, 8, 1, 4.0 śiro etad yajñasya yad ātithyam //
KauṣB, 8, 1, 8.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 8, 1, 12.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 8, 1, 14.0 pratiṣṭhe vai dyāvāpṛthivī pratiṣṭhityā eva //
KauṣB, 8, 1, 22.0 anto vai kṣayaḥ //
KauṣB, 8, 2, 3.0 ṣoḍaśakalaṃ idaṃ sarvam //
KauṣB, 8, 2, 9.0 saptadaśo vai prajāpatiḥ //
KauṣB, 8, 2, 10.0 etad ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 8, 2, 12.0 saptadaśo vai prajāpatiḥ //
KauṣB, 8, 2, 13.0 etad ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 8, 2, 19.0 ṛgyājyā etā devatā upasatsu bhavantīti vadantaḥ //
KauṣB, 8, 2, 29.0 balaṃ vai vīryaṃ triṣṭup //
KauṣB, 8, 3, 8.0 retaḥsiktir etā iṣṭayaḥ //
KauṣB, 8, 3, 9.0 upāṃśu vai retaḥ sicyate //
KauṣB, 8, 3, 15.0 utsargaṃ vai prajāpatir etaiḥ karmabhiḥ svargaṃ lokam ait //
KauṣB, 8, 4, 1.0 śiro etad yajñasya yanmahāvīraḥ //
KauṣB, 8, 4, 5.0 ātmā vai sa yajñasya //
KauṣB, 8, 4, 7.0 tad asau vai mahāvīro yo 'sau tapati //
KauṣB, 8, 4, 10.0 śatayojane ha eṣa hitas tapati //
KauṣB, 8, 5, 4.0 prāṇā vai stubhaḥ //
KauṣB, 8, 5, 9.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 8, 5, 11.0 ado vai brahma jajñānaṃ prathamaṃ purastāt //
KauṣB, 8, 5, 18.0 agnir vai rakṣasām apahantā //
KauṣB, 8, 5, 19.0 tā vai pañca bhavanti diśāṃ rūpeṇa //
KauṣB, 8, 6, 7.0 prāṇo vai pataṅgaḥ //
KauṣB, 8, 6, 8.0 vāyur vai prāṇaḥ //
KauṣB, 8, 6, 18.0 indro vai venaḥ //
KauṣB, 8, 6, 25.0 ātmā vai venaḥ //
KauṣB, 8, 7, 2.0 śiro etat //
KauṣB, 8, 7, 3.0 brahma vai brahmaṇaspatiḥ //
KauṣB, 8, 7, 9.0 gāyatracchandasa iva akūdhrīcyaḥ //
KauṣB, 8, 7, 10.0 gāyatro vai prāṇaḥ //
KauṣB, 8, 7, 11.0 prāṇo vai akūdhrīcyaḥ //
KauṣB, 8, 7, 19.0 śiro etat //
KauṣB, 8, 7, 20.0 tad vai śiraḥ samṛddhaṃ yasmin prāṇo vāk cakṣuḥ śrotram iti //
KauṣB, 8, 8, 2.0 trayastriṃśad vai sarvā devatāḥ //
KauṣB, 8, 8, 4.0 tābhyo vai tat samunnītam //
KauṣB, 8, 8, 12.0 dvandvaṃ vai vīryaṃ savīryatāyai //
KauṣB, 8, 8, 28.0 atha vai sute pravargya ity ācakṣate stute bahiṣpavamāne //
KauṣB, 8, 8, 38.0 asau vai mahāvīro yo 'sau tapati //
KauṣB, 8, 9, 10.0 etena vai devāḥ pañcadaśena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 8, 9, 14.0 tad vai karma samṛddhaṃ yat prathamenābhivyāhriyate //
KauṣB, 8, 9, 15.0 upasadyam iva etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 17.0 samiddham iva imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 20.0 samiddham iva etad ahar amunādityena bhavatīti //
KauṣB, 8, 9, 22.0 upasadyam iva imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 23.0 te ubhe eva rūpe yajjñāyete //
KauṣB, 8, 10, 4.0 trayo ime lokāḥ //
KauṣB, 8, 10, 7.0 ṣaḍ ṛtavas traya ime lokāḥ //
KauṣB, 8, 10, 16.0 tā vai tisro devatā yajati //
KauṣB, 8, 10, 17.0 trayo ime lokāḥ //
KauṣB, 8, 11, 10.0 tā vai viparyasyati //
KauṣB, 8, 11, 14.0 vaṣaṭkāreṇa ha ṛg yātayāmā bhavati samāne 'han //
KauṣB, 8, 11, 24.0 svargaṃ ha ete lokam abhiprayanti ya upasada upayanti //
KauṣB, 8, 12, 1.0 dvādaśo ha antaruṣyāt svargo lokaḥ //
KauṣB, 8, 12, 14.0 somo vai dadhi //
KauṣB, 9, 1, 1.0 brahma agniḥ //
KauṣB, 9, 1, 12.0 devā vai dīkṣiṣyamāṇā vācam apāsādayanta //
KauṣB, 9, 1, 20.0 so etad upasado nā canāgacchan nirvidyeva //
KauṣB, 9, 2, 1.0 so etad upavasathe 'gnau praṇīyamāna āgacchat //
KauṣB, 9, 2, 7.0 iyaṃ iḍā //
KauṣB, 9, 2, 14.0 tā aṣṭau bhavanti //
KauṣB, 9, 2, 15.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 9, 2, 18.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 9, 3, 1.0 vāk ca vai manaśca havirdhāne //
KauṣB, 9, 3, 2.0 vāci ca vai manasi cedaṃ sarvaṃ hitam //
KauṣB, 9, 3, 24.0 yadā vai kṣemo 'thopasthaḥ //
KauṣB, 9, 3, 28.0 tā aṣṭau bhavanti //
KauṣB, 9, 3, 29.0 etābhirvai devāḥ sarvā aṣṭīr āśnuvata //
KauṣB, 9, 3, 32.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
KauṣB, 9, 3, 42.0 ayaṃ vai loko dakṣiṇaṃ havirdhānam //
KauṣB, 9, 3, 43.0 pratiṣṭhā ayaṃ lokaḥ //
KauṣB, 9, 4, 1.0 brahma agniḥ kṣatraṃ somaḥ //
KauṣB, 9, 4, 4.0 tad u āhur āsīna eva hotaitāṃ prathamām anubrūyāt //
KauṣB, 9, 4, 5.0 sarvāṇi ha vai bhūtāni somaṃ rājānaṃ praṇīyamānam anu pracyavante //
KauṣB, 9, 4, 10.0 savitṛprasūtasya ha vai na kācana riṣṭir bhavaty ariṣṭyai //
KauṣB, 9, 4, 12.0 brahma vai brahmaṇaspatiḥ //
KauṣB, 9, 4, 16.0 tau itavantau bhavataḥ //
KauṣB, 9, 5, 15.0 tā vai viṃśatim anvāha //
KauṣB, 9, 5, 21.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ //
KauṣB, 9, 5, 26.0 ātmā vai yajñasya hotā //
KauṣB, 9, 5, 30.0 yaśo vai somo rājānnādyam //
KauṣB, 10, 1, 1.0 vajro eṣa yad yūpaḥ //
KauṣB, 10, 1, 5.0 aśanāyato etad rūpam //
KauṣB, 10, 1, 8.0 tad vai suhitasya rūpam //
KauṣB, 10, 2, 3.0 tadu āhur na mined yūpam //
KauṣB, 10, 2, 5.0 mitaṃ ha vai mitena jayati //
KauṣB, 10, 2, 10.0 prajāpatir vai manaḥ //
KauṣB, 10, 2, 11.0 yajño vai prajāpatiḥ //
KauṣB, 10, 2, 12.0 svayaṃ vai tad yajño yajñasya juṣate //
KauṣB, 10, 3, 6.0 tā vai saptānvāha //
KauṣB, 10, 3, 7.0 sapta vai chandāṃsi //
KauṣB, 10, 4, 2.0 yajamāno eṣa yad yūpaḥ //
KauṣB, 10, 4, 6.0 tad u āhus tiṣṭhed eva //
KauṣB, 10, 5, 1.0 agnīṣomayor eṣa āsyam āpadyate yo dīkṣate //
KauṣB, 10, 5, 6.0 tad u āhur havir havir vā ātmaniṣkrayaṇam //
KauṣB, 10, 5, 6.0 tad u vā āhur havir havir ātmaniṣkrayaṇam //
KauṣB, 10, 5, 10.0 ahorātre agnīṣomau //
KauṣB, 10, 6, 5.0 trayastriṃśad vai sarve devāḥ //
KauṣB, 10, 6, 7.0 prāṇā vai prayājā apānā anuyājāḥ //
KauṣB, 10, 6, 11.0 retaḥsiktir vai prayājāḥ //
KauṣB, 10, 6, 17.0 sarveṇa ha eṣa ātmanā sarveṇa manasā yajñaṃ saṃbharate yo yajate //
KauṣB, 10, 7, 2.0 agnir vai rakṣasām apahantā //
KauṣB, 10, 7, 9.0 yajamāno vai medhapatir iti //
KauṣB, 10, 7, 13.0 parśavo ha vai vaṅkrayaḥ //
KauṣB, 10, 7, 15.0 asṛgbhājanāni ha vai rakṣāṃsi bhavanti //
KauṣB, 10, 7, 19.0 yaddha aduṣṭaṃ tad devānāṃ haviḥ //
KauṣB, 10, 7, 20.0 na vai te duṣṭaṃ havir adanti //
KauṣB, 10, 7, 28.0 sakṛd iva vai pitaraḥ //
KauṣB, 10, 7, 29.0 pitṛdevatya iva vai paśur ālabhyamāno bhavati //
KauṣB, 10, 7, 31.0 trir vai devatyāḥ //
KauṣB, 10, 8, 2.0 apāpo ha vai devānāṃ śamitā //
KauṣB, 10, 8, 7.0 etā ha u teṣāṃ puronuvākyā etā yājyāḥ //
KauṣB, 10, 8, 12.0 prāṇā vai svāhākṛtayaḥ //
KauṣB, 10, 8, 16.0 gāyatrī vai sā yānuṣṭup //
KauṣB, 10, 8, 22.0 atha vai paśum ālabhyamānaṃ puroḍāśo 'nunirupyate //
KauṣB, 10, 8, 25.0 agnir vai sviṣṭakṛt //
KauṣB, 10, 8, 28.0 tatir vai yajñasya puroḍāśaḥ //
KauṣB, 10, 8, 29.0 vāg vai viśvāmitraḥ //
KauṣB, 10, 9, 2.0 sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti //
KauṣB, 10, 9, 7.0 tisro vai devānāṃ manotāḥ //
KauṣB, 10, 9, 8.0 agnir vai devānāṃ manotā //
KauṣB, 10, 9, 10.0 atho vāg vai devānāṃ manotā //
KauṣB, 10, 9, 12.0 atho gaur vai devānāṃ manotā //
KauṣB, 10, 9, 17.0 tā vai trayodaśa bhavanti //
KauṣB, 10, 9, 18.0 trayodaśa vai paśor avadānāni bhavanti //
KauṣB, 10, 9, 20.0 saptadaśo vai prajāpatiḥ //
KauṣB, 10, 9, 21.0 etad ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 10, 9, 23.0 saptadaśo vai prajāpatiḥ //
KauṣB, 10, 9, 24.0 etad ārdhnukaṃ karma yat prajāpatisaṃmitam //
KauṣB, 10, 9, 27.0 agnir vai vanaspatiḥ //
KauṣB, 10, 9, 28.0 sa vai devebhyo haviḥ śrapayati //
KauṣB, 10, 10, 2.0 so vai payobhājanaḥ //
KauṣB, 10, 10, 5.0 dhāma vai devā yajñasyābhajanta //
KauṣB, 10, 10, 7.0 pitṛdevatya iva vai paśuḥ //
KauṣB, 10, 10, 11.0 akṛtsnaiva eṣā devayajyā yaddhaviryajñaḥ //
KauṣB, 11, 1, 7.0 vajro vai hiṃkāraḥ //
KauṣB, 11, 1, 10.0 etaddha ekaṃ vāco 'nanvavasitaṃ pāpmanā yanniruktam //
KauṣB, 11, 1, 14.0 ṛksaṃmitā ime lokāḥ //
KauṣB, 11, 2, 1.0 atha vai paṅkteḥ pañca padāni kathaṃ sārdharcaśo 'nuktā bhavatīti //
KauṣB, 11, 2, 15.0 mukhena vai vācaṃ vadati //
KauṣB, 11, 2, 17.0 balaṃ vai vīryaṃ triṣṭup //
KauṣB, 11, 2, 23.0 balaṃ vai vīryaṃ jagatī //
KauṣB, 11, 2, 29.0 tad yathā ha asmiṃlloke manuṣyāḥ paśūn aśnanti yathaibhir bhuñjata evam evāmuṣmiṃlloke paśavo manuṣyān aśnanty evam ebhir bhuñjate //
KauṣB, 11, 2, 35.0 pratiṣṭhā vai paṅktiḥ //
KauṣB, 11, 3, 1.0 atha sarvā ha vai devatā hotāraṃ prātaranuvākam anuvakṣyantam āśaṃsamānāḥ pratyupatiṣṭhante mayā pratipatsyate mayā pratipatsyata iti //
KauṣB, 11, 3, 6.0 āpo vai sarvā devatāḥ //
KauṣB, 11, 4, 8.0 amṛtaṃ vai prāṇaḥ //
KauṣB, 11, 4, 12.0 brahma vai praṇavaḥ //
KauṣB, 11, 5, 9.0 pratiṣṭhā avasānaṃ pratiṣṭhityā evātho ubhayoḥ kāmayor āptyai //
KauṣB, 11, 5, 10.0 eta u ha vai chandaḥpravāhāḥ //
KauṣB, 11, 5, 16.0 raso udarkaḥ //
KauṣB, 11, 5, 19.0 upanivartam iva vai paśavaḥ //
KauṣB, 11, 6, 5.0 trayo vai yajñe kāmā yaḥ sampanne yo nyūne yo 'tirikte //
KauṣB, 11, 6, 6.0 yad vai yajñasya sampannaṃ tat svargyam //
KauṣB, 11, 6, 17.0 paśavo etāni caturuttarāṇi chandāṃsi //
KauṣB, 11, 6, 20.0 adhīva vai paśūn puruṣas tiṣṭhati //
KauṣB, 11, 7, 3.0 ekaviṃśo vai catuṣṭomaḥ stomānāṃ paramaḥ //
KauṣB, 11, 7, 10.0 akṣarair ha itarāsāṃ saṃvatsaram upepsaty ṛgbhir iha //
KauṣB, 11, 7, 12.0 śatāyur vai puruṣaḥ //
KauṣB, 11, 7, 15.0 viṃśatiśataṃ ṛtor ahāni //
KauṣB, 11, 7, 18.0 trīṇi vai ṣaṣṭiśatāni saṃvatsarasyāhnām //
KauṣB, 11, 7, 21.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām //
KauṣB, 11, 8, 2.0 sarvaṃ vai tad yat sahasram //
KauṣB, 11, 8, 6.0 prajāpatir vai prātaranuvākaḥ //
KauṣB, 11, 8, 7.0 aparimito vai prajāpatiḥ //
KauṣB, 11, 8, 11.0 śiro vai yajñasya yaddhavirdhāne //
KauṣB, 11, 8, 14.0 udaraṃ vai sadaḥ //
KauṣB, 11, 8, 16.0 udara saceyam u annādyam //
KauṣB, 11, 8, 17.0 tad yathā ha ana evaṃ yajñaḥ pratimayā //
KauṣB, 11, 8, 22.0 tad u āhur bahum evānubrūyāt //
KauṣB, 11, 8, 25.0 yā vai yajñasya samṛddhasyāśīḥ sā yajamānasya //
KauṣB, 11, 9, 1.0 atho trīṇi etāni sāhasrāṇy adhiyajñam //
KauṣB, 11, 9, 7.0 prāṇāpānau upāṃśvantaryāmau //
KauṣB, 12, 1, 1.0 yajño āpaḥ //
KauṣB, 12, 1, 3.0 atho ūrg āpo rasaḥ //
KauṣB, 12, 1, 5.0 atho 'mṛtatvaṃ āpaḥ //
KauṣB, 12, 1, 7.0 taddha sma vai purā yajñamuho rakṣāṃsi tīrtheṣv apo gopāyanti //
KauṣB, 12, 2, 8.0 āpo vai dhenavaḥ //
KauṣB, 12, 2, 16.0 ūrg vai raso nigadaḥ //
KauṣB, 12, 2, 19.0 āpo ambayaḥ //
KauṣB, 12, 3, 9.0 etena vai devās triḥsamṛddhena vajreṇaibhyo lokebhyo 'surān anudanta //
KauṣB, 12, 3, 14.0 dāsyā vai tvaṃ putro 'si na vayaṃ tvayā saha bhakṣayiṣyāma iti //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 4, 1.0 atha yat saha patnībhir yanti gandharvā ha indrasya somam apsu pratyāhitā gopāyanti //
KauṣB, 12, 4, 6.0 tā vai viṃśatim anvāha //
KauṣB, 12, 4, 8.0 vairājīr āpaḥ //
KauṣB, 12, 5, 1.0 atha upāṃśuḥ prāṇa eva //
KauṣB, 12, 5, 4.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 8.0 na ha vai tā āhutayo devān gacchanti yā avaṣaṭkṛtā vāsvāhākṛtā vā bhavanti //
KauṣB, 12, 5, 9.0 tau etau prāṇāpānāv eva yad upāṃśvantaryāmau //
KauṣB, 12, 5, 10.0 tayor udite 'nyam anudite 'nyaṃ juhvati //
KauṣB, 12, 6, 12.0 svargo vai lokaḥ svaraḥ sāma //
KauṣB, 12, 6, 14.0 atha pavamāne ha u prātaḥ sarvā devatāḥ saṃtṛpyanti //
KauṣB, 12, 7, 13.0 yāś ca somapā devatāḥ yāś ca paśubhājanās trayastriṃśad vai somapā devatāḥ //
KauṣB, 12, 8, 2.0 indrāgnī vai sarve devāḥ //
KauṣB, 12, 8, 4.0 tad u āhur ati tad indraṃ bhājayanti //
KauṣB, 12, 8, 5.0 agner vai prātaḥsavanam //
KauṣB, 12, 8, 7.0 agner etaṃ santam anyasmai haranti ye 'nyadevatyaṃ kurvanti //
KauṣB, 12, 9, 9.0 tad u āhur ātmā vai paśuḥ //
KauṣB, 12, 9, 9.0 tad u vā āhur ātmā vai paśuḥ //
KauṣB, 12, 10, 1.0 tasyai etasyā ekādaśinyai yājyāpuronuvākyāś caiva nānā //
KauṣB, 12, 10, 5.0 brahma agnir brahmayaśasasyāvaruddhyai //
KauṣB, 12, 10, 7.0 vāg vai sarasvatī //
KauṣB, 12, 10, 8.0 vācā idaṃ svaditam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 10.0 kṣatraṃ vai somaḥ kṣatrayaśasasyāvaruddhyai //
KauṣB, 12, 10, 12.0 annaṃ vai pūṣānnādyasyopāptyai //
KauṣB, 12, 10, 14.0 brahma vai bṛhaspatir brahmayaśasasyāvaruddhyai //
KauṣB, 12, 10, 16.0 viśvarūpaṃ idam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 18.0 kṣatraṃ indraḥ kṣatrayaśasasyāvaruddhyai //
KauṣB, 12, 10, 20.0 āpo vai marutaḥ //
KauṣB, 12, 10, 21.0 brahmakṣatre indrāgnī brahmayaśasasya ca kṣatrayaśasasya cāvaruddhyai //
KauṣB, 12, 10, 23.0 savitṛprasūtaṃ idam annam adyate 'nnādyasyopāptyai //
KauṣB, 12, 10, 25.0 kṣatraṃ vai varuṇaḥ kṣatrayaśasasyāvaruddhyai //
KauṣB, 12, 10, 26.0 evaṃ vai prajāpatir brahmaṇā ca kṣatreṇa ca kṣatreṇa ca brahmaṇā cobhayato 'nnādyaṃ parigṛhṇāno 'varundhāna ait //
KauṣB, 13, 1, 1.0 prajāpatir vai yajñaḥ //
KauṣB, 13, 1, 10.0 paśavo vai haviṣpaṅktiḥ //
KauṣB, 13, 1, 12.0 tāni vai pañca havīṃṣi bhavanti dadhi dhānāḥ saktavaḥ puroḍāśaḥ payasyeti //
KauṣB, 13, 1, 20.0 atha vai haviṣpaṅktiḥ prāṇa eva //
Kauṣītakyupaniṣad
KU, 1, 1.1 citro ha vai gārgyāyaṇir yakṣyamāṇa āruṇiṃ vavre /
KU, 1, 2.1 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti /
KU, 1, 2.4 etadvai svargasya lokasya dvāraṃ yaccandramāḥ /
KU, 1, 3.8 tasya ha etasya lokasyāro hradaḥ /
KU, 1, 3.20 puṣpāṇyādāyāvayato vai ca jagāni /
KU, 1, 4.15 vijarāṃ ayaṃ nadīṃ prāpat /
KU, 1, 4.16 na ayaṃ jarayiṣyatīti /
KU, 1, 7.28 tam āha āpo vai khalu me lokam /
KU, 2, 1.2 tasya ha etasya prāṇasya brahmaṇo mano dūtam /
KU, 2, 1.6 sa yo ha etasya prāṇasya brahmaṇo mano dūtam veda dūtavān bhavati /
KU, 2, 1.10 tasmai etasmai prāṇāya brahmaṇa etāḥ sarvā devatā ayācamānāya baliṃ haranti /
Kaṭhopaniṣad
KaṭhUp, 1, 1.1 uśan ha vai vājaśravasaḥ sarvavedasaṃ dadau /
KaṭhUp, 4, 3.3 etad vai tat //
KaṭhUp, 4, 5.3 etad vai tat //
KaṭhUp, 4, 6.3 etad vai tat //
KaṭhUp, 4, 7.3 etad vai tat //
KaṭhUp, 4, 8.3 etad vai tat //
KaṭhUp, 4, 9.3 etad vai tat //
KaṭhUp, 4, 12.3 etad vai tat //
KaṭhUp, 4, 13.3 etad vai tat //
KaṭhUp, 5, 1.3 etad vai tat //
KaṭhUp, 5, 4.3 etad vai tat //
KaṭhUp, 5, 8.4 etad vai tat //
KaṭhUp, 6, 1.4 etad vai tat //
Khādiragṛhyasūtra
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ iti śrīrvā iti //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 36, 11.2 ātmā vai putranāmāsi jīva śaradaḥ śataṃ paśya śaradaḥ śatam iti mūrdhani nighrāpya svastyayanaṃ vācayati //
Kāṭhakasaṃhitā
KS, 6, 1, 1.0 prajāpatir idam āsīt //
KS, 6, 1, 24.0 na vai purāhorātre āstām //
KS, 6, 1, 30.0 agner vai guptyā agnihotraṃ hūyate //
KS, 6, 1, 33.0 eṣā agnā āhutiḥ prathamā hutā yad agnihotram //
KS, 6, 1, 36.0 agnihotraṃ ha vai nāma //
KS, 6, 2, 14.0 etābhyo vai saptabhya āhutibhyas sapteme grāmyāḥ paśavo 'sṛjyanta //
KS, 6, 2, 27.0 agniṃ vai paśavo 'nūpatiṣṭhante //
KS, 6, 3, 1.0 samāne vai yonā āstāṃ sūryaś cāgniś ca //
KS, 6, 3, 12.0 anaḍuho vai payas taṇḍulāḥ //
KS, 6, 3, 30.0 iyaṃ vai sā //
KS, 6, 3, 31.0 na imām iha nehātiskandati //
KS, 6, 3, 44.0 āpo vai yajñasya niṣkṛtiḥ //
KS, 6, 3, 48.0 gharmo eṣa pravṛjyate yad agnihotram //
KS, 6, 4, 1.0 agnihotre vai jāyampatī vyabhicarete //
KS, 6, 4, 14.0 sarveṣāṃ vai pitā putrāṇām ṛddhiṃ kāmayate //
KS, 6, 4, 22.0 paśavo vai gārhapatyaḥ paśavaḥ payaḥ //
KS, 6, 4, 25.0 havir etad yad agnihotram //
KS, 6, 4, 29.0 apūtaṃ etad yad agnihotram //
KS, 6, 4, 33.0 anu eṣa etad dhyāyati yat paścādhiśritya puro juhoti //
KS, 6, 4, 36.0 asmād vai gārhapatyād asau pūrvo 'gnir asṛjyata //
KS, 6, 5, 1.0 idhmo eṣo 'gnihotrasya yat samit //
KS, 6, 5, 15.0 etasyāṃ āhitāyām agnihotriṇe vīrudhas svadanti //
KS, 6, 5, 25.0 sṛṣṭir etad yad agnihotram //
KS, 6, 5, 50.0 etaṃ vai prajāyamānaṃ prajā anuprajāyante //
KS, 6, 5, 52.0 eṣā agnihotrasya sthāṇuḥ //
KS, 6, 6, 1.0 praiyamedhā vai nāma brāhmaṇā āsan //
KS, 6, 6, 42.0 yadā agnis saṃtapyate 'tha jāyata oṣadhayaḥ pāvakāḥ //
KS, 6, 6, 48.0 evaṃ agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti //
KS, 6, 6, 49.0 manasā imāṃ prajāpatir vediṃ paryagṛhṇāt //
KS, 6, 6, 55.0 aharahar vai paśavas sambhavanto 'tha medhyāḥ //
KS, 6, 6, 62.0 agnir vai brāhmaṇaḥ //
KS, 6, 7, 1.0 vācā vai saha manuṣyā ajāyantarte vāco devāś cāsurāś ca //
KS, 6, 7, 8.0 etad vai vāco 'nṛtaṃ yan manuṣyā vadanti //
KS, 6, 7, 17.0 etad vai vācas satyam //
KS, 6, 7, 25.0 tapasā vai prajāpatiḥ prajā asṛjata //
KS, 6, 7, 27.0 sṛṣṭir etad yad agnihotram //
KS, 6, 7, 33.0 udbhūtir etat prabhūtir yad agnihotram //
KS, 6, 7, 36.0 prajananaṃ etad yad agnihotram //
KS, 6, 7, 39.0 reto etad yad agnihotram //
KS, 6, 7, 48.0 etāni vai rudrasya krūrāṇi nāmāni //
KS, 6, 7, 54.0 yā agner jātavedasas tanūs tayaiṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 7, 59.0 saṃvatsaraṃ etam indhate 'gniṃ vaiśvānaram //
KS, 6, 7, 60.0 na etasya saṃvatsare 'pyasti na vaiśvānare yo 'nāhitāgniḥ //
KS, 6, 7, 71.0 mukhena aśnāti //
KS, 6, 8, 2.0 eṣā vai virāṭ pañcapadā //
KS, 6, 8, 17.0 svāhākāro agnihotrasyāhutiṃ yuvate //
KS, 6, 8, 26.0 paśavo vai pūṣā paśavo 'ntarikṣam //
KS, 6, 8, 31.0 devā vai purāgnihotram ahauṣuḥ //
KS, 6, 8, 34.0 bārhataṃ ahar bārhatas sūryaḥ //
KS, 6, 8, 36.0 ānuṣṭubhī vai rātrī traiṣṭubham ahaḥ //
KS, 6, 8, 46.0 agnihotrasya eṣo 'śāntam anu prajā hinasti //
KS, 6, 8, 52.0 anu eṣa etad dhyāyati //
KS, 7, 4, 2.0 yasya agnihotre stomo yujyate vasīyān bhavati //
KS, 7, 4, 4.0 prajā imā upa //
KS, 7, 4, 8.0 devā vai pratnam //
KS, 7, 4, 14.0 iyaṃ upa //
KS, 7, 4, 16.0 yā vai prajā ābhaviṣyantīs tā upa //
KS, 7, 4, 24.0 sūryo indraḥ //
KS, 7, 4, 35.0 eṣā agneḥ paśavyā tanūr yā dadhikrāvatī //
KS, 7, 4, 38.0 paśur agniḥ //
KS, 7, 4, 39.0 yathā vai gaur jīryati yathāśvo yathā puruṣa evam eṣa āhito jīryati //
KS, 7, 4, 41.0 tanvo asyaitāḥ //
KS, 7, 5, 2.0 agnīṣomayor etad bhāgadheyaṃ yat paurṇamāsam //
KS, 7, 5, 6.0 indrāgnyor etad bhāgadheyaṃ yad amāvasyā //
KS, 7, 5, 11.0 saṃpradāyaṃ ha enaṃ devā anapakrāmanto gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 14.0 aśitraṃ etad agneḥ //
KS, 7, 5, 19.0 yajñasyayajñasya āśīr asti //
KS, 7, 5, 27.0 agnir vai prayuktim abhyakāmayata yathāśvo rathakāmyati //
KS, 7, 5, 38.0 prāṇāpānau indrāgnī //
KS, 7, 5, 46.0 kᄆptā ha asya prajā jāyate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 1.0 ahar vai devānām āsīd rātry asurāṇām //
KS, 7, 6, 15.0 chandāṃsi ṛṣīṇāṃ stutam //
KS, 7, 6, 18.0 paśavo agneḥ priyaṃ dhāma //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 6, 27.0 yo etayopatiṣṭhate pāpīyān asmād bhrātṛvyo bhavati //
KS, 7, 6, 46.0 etaddha āruṇir uvāca //
KS, 7, 6, 55.0 rātrī vai citrāvasur ahar arvāgvasuḥ //
KS, 7, 6, 58.0 bhaṅge ete yajñasyāgnī rātry asā ādityo 'haḥ //
KS, 7, 7, 10.0 paśavo vai revatīḥ //
KS, 7, 7, 20.0 eti eṣo 'smāl lokād yo 'gnim upatiṣṭhate //
KS, 7, 7, 22.0 paśavo ambhaḥ paśavo 'ntarikṣam //
KS, 7, 7, 24.0 bibhyati vai devebhyaḥ paśavaḥ //
KS, 7, 7, 28.0 etāni vai gor nāmāni //
KS, 7, 7, 42.0 sapta vai bandhumatīr iṣṭakā agnau citya upadhīyante //
KS, 7, 8, 5.0 ye ca vai grāmyāḥ paśavo ye cāraṇyās ta ubhaye naktaṃ saṃsṛjyante //
KS, 7, 8, 10.0 agnir etasyāsmiṃl loke 'gre jāyate //
KS, 7, 8, 23.0 etaddha vai divodāso bhaimasenir āruṇim uvāca //
KS, 7, 8, 28.0 eṣā agneḥ priyā tanūr yā varūthyā //
KS, 7, 9, 5.0 prajāpatir etāḥ //
KS, 7, 9, 10.0 vaiśvadevīr etāḥ //
KS, 7, 9, 15.0 etābhir aditiḥ putrān anvaikṣata //
KS, 7, 9, 25.0 etaddha āruṇir uvāca //
KS, 7, 9, 28.0 gāyatro agniḥ //
KS, 7, 9, 33.0 sarvaṃ eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 9, 37.0 mānuṣam iva etad upāvartate //
KS, 7, 9, 52.0 iyaṃ vai pūṣā prapathe //
KS, 7, 10, 11.0 na vai paśyantīti //
KS, 7, 10, 20.0 anu akhyann iti //
KS, 7, 10, 23.0 amā vai no vasv abhūd iti //
KS, 7, 10, 25.0 amā ha asya vasu bhavati //
KS, 7, 10, 27.0 devā ahno rakṣāṃsi niraghnan //
KS, 7, 10, 31.0 tvaṃ vai na ojiṣṭho 'si //
KS, 7, 10, 45.0 tvaṣṭā vai bhūtvā prajāpatiḥ prajā asṛjata //
KS, 7, 10, 48.0 yad vai vācā vadati tad bhavati //
KS, 7, 11, 4.0 dhanasya eṣa goptā //
KS, 7, 11, 11.0 prajāyā eṣa goptā //
KS, 7, 11, 14.0 mitreṇa ca imāḥ prajā guptāḥ krūreṇa ca //
KS, 7, 11, 19.0 annasya eṣa goptā //
KS, 7, 11, 25.0 etair etau vyṛdhyete vipravasantau prāṇair apānais tejobhir vīryaiḥ //
KS, 7, 15, 1.0 aditir vai prajākāmaudanam apacat //
KS, 7, 15, 9.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
KS, 7, 15, 14.0 apagūrtyā vai vīryaṃ kriyate //
KS, 7, 15, 17.0 saṃvatsaro vai prajananam //
KS, 7, 15, 22.0 abhaktartur vai puruṣaḥ //
KS, 7, 15, 30.0 saṃvatsare vai reto hitaṃ prajāyate //
KS, 7, 15, 37.0 ādityā ita uttamā amuṃ lokam āyan //
KS, 7, 15, 40.0 uccheṣaṇabhāgā ādityāḥ //
KS, 8, 1, 1.0 diśo vai nākalpanta na prājñāyanta //
KS, 8, 1, 10.0 prajāpater etac chiro yat kṛttikāḥ //
KS, 8, 1, 13.0 sapta vai kṛttikāḥ //
KS, 8, 1, 19.0 rohiṇyāṃ etaṃ devā ādadhata //
KS, 8, 1, 22.0 rohiṇyāṃ etaṃ prajāpatir ādhatta //
KS, 8, 1, 25.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 8, 1, 27.0 kālakāñjā vai nāmāsurā āsan //
KS, 8, 1, 40.0 bhagasya etan nakṣatram //
KS, 8, 1, 44.0 aryamṇo etan nakṣatram //
KS, 8, 1, 51.0 vasanto vai brāhmaṇasyartuḥ //
KS, 8, 1, 55.0 grīṣmo vai rājanyasyartuḥ //
KS, 8, 1, 59.0 śarad vai vaiśyasyartuḥ //
KS, 8, 1, 62.0 somena yajā iti agnim ādhatte //
KS, 8, 1, 67.0 etad ṛtūnāṃ mukham //
KS, 8, 1, 70.0 śiśiraṃ agner janma //
KS, 8, 1, 72.0 sarvāsu dikṣv ṛdhnavānīti agnim ādhatte //
KS, 8, 1, 76.0 etad vai puṇyāham //
KS, 8, 1, 79.0 eṣa vai yajñaḥ //
KS, 8, 2, 1.0 yad ime vyaitāṃ yad amuṣyā yajñiyam āsīt tad imām abhyasṛjyatoṣāḥ //
KS, 8, 2, 4.0 prājāpatyā ūṣāḥ //
KS, 8, 2, 7.0 paśūnāṃ etat priyaṃ dhāma yad ūṣāḥ //
KS, 8, 2, 10.0 aleled iyaṃ pṛthivī //
KS, 8, 2, 21.0 abhimṛtā iyaṃ vṛtreṇa //
KS, 8, 2, 25.0 āpo idam āsan //
KS, 8, 2, 31.0 varāho asyām annaṃ paśyati //
KS, 8, 2, 40.0 nānā vai paśūnām annāny anyad gor annam anyad aśvasyānyad avyā anyad ajāyā anyat puruṣasyāpo 'nnam //
KS, 8, 2, 44.0 pañca vai puruṣe vīryāṇi //
KS, 8, 2, 50.0 na ṛta ūrjo 'nnaṃ dhinoti //
KS, 8, 2, 56.0 agniṃ vai sṛṣṭaṃ prajāpatis taṃ śamyāgre samainddha //
KS, 8, 2, 59.0 aśvo vai bhūtvāgnir devebhyo 'pākrāmat //
KS, 8, 2, 64.0 agnir vai manuṣyair devebhyo 'pākrāmat //
KS, 8, 3, 17.0  agnim ādhatte //
KS, 8, 3, 21.0 satyaṃ vai cakṣuḥ //
KS, 8, 3, 24.0 etad vai puṇyāham //
KS, 8, 3, 27.0 etasmin vai loke prajāpatiḥ prajā asṛjata //
KS, 8, 3, 30.0 āgneyī vai rātry aindram ahaḥ //
KS, 8, 3, 35.0 asuryā vai rātrī varṇena śukriyam ahaḥ //
KS, 8, 3, 37.0 naktaṃ anuditena divoditena //
KS, 8, 3, 39.0 na vai su vidur iva manuṣyā nakṣatram //
KS, 8, 3, 44.0 yāvatīr agnes tanvaḥ //
KS, 8, 3, 45.0 yo asya tā ādadhāno vitarṣayati vi ha tṛṣyati //
KS, 8, 3, 46.0 etāvatīr agnes tanvaḥ ṣoḍhā saptasapta //
KS, 8, 4, 3.0 ye vai devānām aṅgirasas te brāhmaṇasya pratyenaso 'gnir vāyur vāg bṛhaspatiḥ //
KS, 8, 4, 9.0 ye vai devānāṃ rājānas te rājanyasya pratyenasa indro varuṇo dhātā tvaṣṭā //
KS, 8, 4, 15.0 maruto vai devānāṃ viśas te vaiśyasya pratyenasaḥ //
KS, 8, 4, 19.0 iḍā vai manā āsīt //
KS, 8, 4, 47.0 prajāpatir vai yad agre vyāharat sa satyam eva vyāharat //
KS, 8, 4, 50.0 etad vai vācas satyam //
KS, 8, 4, 52.0 bhūṣṇu vai satyam //
KS, 8, 4, 54.0 ayaṃ aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 61.0 vāg vai devatāṃ niravadata //
KS, 8, 4, 62.0 niruditadevatā hi vai vāk //
KS, 8, 4, 64.0 yāṃ vai tāṃ vāg devatāṃ niravadataiṣā vāva sā yad etā vyāhṛtayaḥ //
KS, 8, 4, 65.0 etad vai vācas sadevam //
KS, 8, 4, 67.0 ayaṃ aparo bhūr asau pūrvo bhuvaḥ //
KS, 8, 4, 85.0 agninā vai devā annam adanti //
KS, 8, 4, 86.0 pratyag annam adyate //
KS, 8, 4, 89.0 prāco vai devān prajāpatir asṛjatāpāco 'surān //
KS, 8, 4, 97.0 etasyāṃ vai devā diśi //
KS, 8, 5, 1.0 agnir vai prāṅ udetuṃ nākāmayata //
KS, 8, 5, 4.0 agnir vai prajāpatis tasyāśvaś cakṣuḥ //
KS, 8, 5, 7.0 stomapurogā vai devā ebhyo lokebhyo 'surān prāṇudanta //
KS, 8, 5, 11.0 agniṃ vai jātaṃ rakṣāṃsy adhūrvan //
KS, 8, 5, 16.0 aśvo vai bhūtvā yajño manuṣyān atyakrāmat //
KS, 8, 5, 20.0 agnir aśvaṃ prāviśat //
KS, 8, 5, 25.0 vāstu etat //
KS, 8, 5, 28.0 indro vai yatīn sālāvṛkeyebhyaḥ prāyacchat //
KS, 8, 5, 32.0 agniṃ vai vibhājaṃ nāśaknuvan //
KS, 8, 5, 38.0 prājāpatyo aśvaḥ //
KS, 8, 5, 41.0 paramā eṣā dakṣiṇā yad aśvaḥ //
KS, 8, 5, 45.0 vahino vai paśavo bhuñjanti //
KS, 8, 5, 51.0 vīraṃ eṣa janayati yo 'gnim ādhatte //
KS, 8, 5, 56.0 ātmā vai haviḥ pavitraṃ hiraṇyam //
KS, 8, 5, 58.0 agnir vai varuṇānīr abhyakāmayata //
KS, 8, 5, 66.0 agniṃ vai varuṇānīr abhyakāmayanta //
KS, 8, 6, 1.0 saha imā agnes tanva iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ //
KS, 8, 6, 2.0 yo asyaitā avyākṛtyādhatte na pāpmanā vyāvartate ghātuko 'sya rudraḥ paśūn bhavati //
KS, 8, 6, 14.0 iyaṃ vai sarparājñī //
KS, 8, 6, 18.0 vasanto imāḥ prajā grīṣmāyoparuṇaddhi //
KS, 8, 7, 4.0 trir vai virāḍ vyakramata gārhapatyam āhavanīyaṃ madhyādhidevanam //
KS, 8, 7, 18.0 saha vai devāś ca manuṣyāś caudanapacana āsan //
KS, 8, 7, 31.0 ete vai devānāṃ saṃkramāḥ //
KS, 8, 7, 33.0 etad vai devānāṃ satyam anabhijitaṃ yad āmantraṇam //
KS, 8, 7, 38.0 vahnir vai nāmaudanapacanaḥ //
KS, 8, 8, 7.0 dakṣiṇāyā vai vṛddhiṃ yajamāno 'nuvardhate //
KS, 8, 8, 9.0 dhenur upāharantī //
KS, 8, 8, 17.0 devaratho eṣa prayujyate yad yajñaḥ //
KS, 8, 8, 22.0 ṣaḍ ṛtavaḥ //
KS, 8, 8, 39.0 annaṃ vai pāvakam //
KS, 8, 8, 46.0  agnim ādhatte //
KS, 8, 8, 47.0 prāṇo vai pavamānaḥ //
KS, 8, 8, 51.0 āpo vai pāvakāḥ //
KS, 8, 8, 55.0 asau ādityaś śuciḥ //
KS, 8, 8, 59.0 devāś ca asurāś ca saṃyattā āsan //
KS, 8, 8, 64.0 ime vai lokā etāni havīṃṣi //
KS, 8, 8, 70.0 ūnaṃ vai prajā upaprajāyante //
KS, 8, 8, 74.0 vidma imaṃ lokaṃ vidmemaṃ nāmuṃ paśyāmo vā tu na vā //
KS, 8, 8, 76.0 paśavo etāni havīṃṣi //
KS, 8, 8, 82.0 śithilaṃ etad yajñasya kriyate 'sayoni yat saṃvatsare 'nunirvapati //
KS, 8, 9, 1.0 agnir imaṃ lokaṃ nopākāmayata //
KS, 8, 9, 8.0 prāṇo vai pavamānaḥ //
KS, 8, 9, 12.0 eṣā asya sā tanūr yayā paśūn prāviśad yad idaṃ ghṛte hute pratīvārcir ujjvalati //
KS, 8, 9, 13.0 eṣā asya sā tanūr yayāpaḥ prāviśad yad idam apsu parīva dadṛśe //
KS, 8, 9, 18.0 eṣā asya sā tanūr yayāpaḥ prāviśad yad idaṃ ghṛte hute śoṇam ivārcir ujjvalati //
KS, 8, 9, 19.0 eṣā asya sā tanūr yayāmum ādityaṃ prāviśad yad idam upariṣṭād vīva bhāti yaj jyotir iva //
KS, 8, 9, 25.0 eṣā asya sā tanūr yayāmum ādityaṃ prāviśad yad idaṃ ghṛte hute suvarṇam ivārcir ujjvalati //
KS, 8, 9, 29.0 ime vai lokā etāni havīṃṣi //
KS, 8, 10, 2.0 gāyatro agnir gāyatracchandāḥ //
KS, 8, 10, 8.0 urvaśī vai purūravasy āsīt //
KS, 8, 10, 36.0 āgneyo vai brāhmaṇaḥ //
KS, 8, 10, 40.0 devān vai yajño nābhyanamat //
KS, 8, 10, 45.0 agnīṣomau vai no 'gre yajño 'bhyanān //
KS, 8, 10, 48.0 yuvāṃ vai no 'gre yajño 'bhyanān //
KS, 8, 10, 59.0 mithunaṃ agniś ca somaś ca //
KS, 8, 10, 63.0 etau vai no devānāṃ nediṣṭham //
KS, 8, 10, 65.0 yathā idaṃ manuṣyā upāsata evam etaṃ devā upāsata //
KS, 8, 10, 71.0 agnir vai nirādhānād abibhet //
KS, 8, 11, 1.0 agniṃ vai sṛṣṭam agnihotram anvasṛjyata //
KS, 8, 11, 9.0 pūrṇo vai prajāpatis samṛddhibhir ūno vyṛddhibhiḥ //
KS, 8, 11, 12.0 ānītā anyeṣāṃ devānāṃ smo 'nānītā anyeṣām //
KS, 8, 11, 23.0 ānīto eṣa devānāṃ ya āhitāgniḥ //
KS, 8, 11, 28.0 oṣadhayaś ca vai vanaspatayaś ca divā samadadhuḥ //
KS, 8, 11, 35.0 eṣa ahutādyo 'lam agnyādheyāya sann anāhitāgniḥ //
KS, 8, 12, 7.0 agnitejasaṃ ajaḥ //
KS, 8, 12, 14.0 sarvo vai puruṣo 'gnimān //
KS, 8, 12, 23.0 eṣā asyānavaruddhā tanūḥ //
KS, 8, 12, 26.0 devatā etā āvirbhavanti //
KS, 8, 12, 29.0 eṣā asyānnādī tanūḥ //
KS, 8, 12, 46.0 prāṇebhyo vai prajāpatiḥ prajā asṛjata //
KS, 8, 15, 1.0 agner vai bhāgaḥ punarādheyam //
KS, 8, 15, 17.0 etāni vai punarādheyasya rūpāṇi //
KS, 8, 15, 19.0 agnir utsīdann apa oṣadhīr anūtsīdati //
KS, 8, 15, 23.0 devāś ca asurāś ca saṃyattā āsan //
KS, 8, 15, 42.0 yo vai tam ādhatta sa tena vasunā samabhavat //
KS, 8, 15, 45.0 ārdhnod vai sa yas tam ādhatta //
KS, 9, 1, 1.0 agnir utsīdan saṃvatsaram anūtsīdati //
KS, 9, 1, 3.0 saptadaśo vai saṃvatsaraḥ pañcartavo dvādaśa māsāḥ //
KS, 9, 1, 12.0 yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni //
KS, 9, 1, 14.0 agnir utsīdan saṃvatsaram anūtsīdati //
KS, 9, 1, 15.0 ṣaḍ ṛtavas saṃvatsaraḥ //
KS, 9, 1, 18.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 9, 1, 25.0 yad idam agniṃ bahudhā viharanti yad imān poṣān pupoṣa //
KS, 9, 1, 27.0 yajñamukhaṃ vai prayājāḥ //
KS, 9, 1, 29.0 annaṃ vai prayājāḥ //
KS, 9, 1, 34.0 vīryaṃ vai prayājāḥ //
KS, 9, 1, 41.0 saṃvatsaraṃ ete parījyante //
KS, 9, 1, 51.0 ūrjā eṣa paśubhir utsīdan sahotsīdati //
KS, 9, 2, 4.0 cakṣuṣī ete yajñasya yad ājyabhāgau //
KS, 9, 2, 22.0 vīrahā eṣa devānāṃ yo 'gnim utsādayate //
KS, 9, 2, 26.0 anyasyai vai pramāyā ādheyo 'nyasyai punarādheyaḥ //
KS, 9, 2, 27.0 na vai tām ādheyena spṛṇoti yasyai punarādheyaḥ //
KS, 9, 2, 29.0 jarā vai devahitam āyuḥ //
KS, 9, 2, 36.0 āyuṣā eṣa vīryeṇa vyṛdhyate yo 'gnim utsādayate //
KS, 9, 2, 37.0 śatāyur vai puruṣaś śatavīryaḥ //
KS, 9, 3, 1.0 yajñena eṣa vyṛdhyate yo 'gnim utsādayate //
KS, 9, 3, 13.0 agnir utsīdan saṃvatsaram anūtsīdati //
KS, 9, 3, 14.0 pañca ṛtavas saṃvatsaraḥ //
KS, 9, 3, 15.0 pañcathād adhy ṛtoṣ ṣaṣṭha ṛtur babhūva //
KS, 9, 3, 19.0 pañca ṛtavaḥ //
KS, 9, 3, 23.0 prajananaṃ ṛtavo 'gniḥ prajanayitā //
KS, 9, 3, 26.0 ādityā itas sarveṇaiva sahāmuṃ lokam āyan //
KS, 9, 3, 29.0 amutaḥpradānād ihājagāmeti //
KS, 9, 3, 32.0 ādityā asmiṃl loka ṛddhāḥ //
KS, 9, 3, 41.0 etair vai te tam ādadhata //
KS, 9, 3, 43.0 yadā etair ādhatte 'thāhitaḥ //
KS, 9, 11, 24.0 sa vai tad evaicchat //
KS, 9, 11, 31.0 vīryaṃ vai prāṇo vīryam indraḥ //
KS, 9, 12, 41.0 na ha vai tasminn amuṣmiṃl loke dakṣiṇām icchanti //
KS, 9, 12, 48.0 amutaḥpradānād ihājagāmeti //
KS, 9, 12, 60.0 trayastriṃśena ca ha idaṃ saptahotrā ca saṃtataṃ yad idaṃ devamanuṣyā anyonyasmai pradadati //
KS, 9, 13, 20.0 āgneyo vai brāhmaṇaḥ //
KS, 9, 14, 3.0 amithuno hi eṣo 'tha na prabhavati //
KS, 9, 14, 7.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 15.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 22.0 pañcahotrā vai devāḥ paśūn asṛjanta //
KS, 9, 14, 26.0 vi eṣa cchinatti yo yajñasya saṃsthām anu pāpīyān bhavati //
KS, 9, 14, 28.0 saptahotrā vai devās svar āyan //
KS, 9, 14, 37.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 41.0 pañcahotrā vai devā asurān prāṇudanta //
KS, 9, 14, 45.0 saptahotrā vai devās svar āyan //
KS, 9, 14, 52.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 56.0 pañcahotrā vai devā asurān prāṇudanta //
KS, 9, 14, 60.0 saptahotrā vai devās svar āyan //
KS, 9, 14, 64.0 caturhotrā vai devā indram ajanayan //
KS, 9, 14, 68.0 pañcahotrā vai devās svar āyan //
KS, 9, 15, 1.0 annaṃ vai caturhotāraḥ //
KS, 9, 15, 6.0 catvāro ete yajñāḥ //
KS, 9, 15, 11.0 eṣā anāhitāgner iṣṭir yac caturhotāraḥ //
KS, 9, 15, 15.0 iyaṃ vai sarparājñī //
KS, 9, 15, 18.0 aprayuktā ete 'navaruddhā yac caturhotāraḥ //
KS, 9, 15, 22.0 etad vai devānāṃ stotram aniruktaṃ yat sarparājñyā ṛcaḥ //
KS, 9, 15, 29.0 brahmaṇo etad udaraṇaṃ yad agnyādheyam //
KS, 9, 15, 34.0 saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatā āstām //
KS, 9, 15, 44.0 etāvān vai yajñaḥ //
KS, 9, 15, 47.0 etāvān vai yajño yāvān dvādaśāhaḥ //
KS, 9, 15, 50.0 dakṣiṇato vai devānām asurā yajñam abhyajayan //
KS, 9, 16, 38.0 nava vai puruṣe prāṇā nābhir daśamī //
KS, 9, 16, 41.0 etad asyā nirṛtigṛhītam //
KS, 9, 16, 44.0 etad vai vācaḥ krūram //
KS, 9, 16, 46.0 aṅgirasaś ca ādityāś ca svarge loke 'spardhanta //
KS, 9, 16, 56.0 atra vai devebhyas sadbhyo havyam uhyate //
KS, 9, 16, 59.0 pañca ṛtavaḥ //
KS, 9, 16, 64.0 etad vai devānāṃ brahmāniruktaṃ yac caturhotāraḥ //
KS, 9, 16, 67.0 agnir vai darbhastambaḥ //
KS, 9, 16, 70.0 brāhmaṇo vai prajānām upadraṣṭā //
KS, 9, 16, 72.0 īśvaraṃ etā ubhau yaśo 'rtor yo vyācaṣṭe yaś ca dakṣiṇata āste //
KS, 9, 17, 2.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 5.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 7.0 na eta etaṃ prayāntam akāmā anuprayānti //
KS, 9, 17, 12.0 prajāpater vai prajās sisṛkṣamāṇasya tasyendrāgnī prajā apāgūhatām //
KS, 9, 17, 14.0 indrāgnī vai me prajā apāghukṣatām iti //
KS, 9, 17, 16.0 tato vai tasmai tau prajāḥ punar adattām //
KS, 9, 17, 23.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 26.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 29.0 ojasā eṣa vīryeṇa vyṛdhyate yas saṃgrāmaṃ jayati //
KS, 9, 17, 35.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 42.0 ojo vai vīryam indrāgnī //
KS, 10, 1, 2.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 12.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 22.0 vyṛddhena eṣa paśunā carati yo devatāś ca yajñaṃ cānavarudhya paśum ālabhate //
KS, 10, 1, 23.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 27.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
KS, 10, 1, 35.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 38.0 mithunaṃ etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 1, 43.0 agner vai manuṣyāś cakṣuṣā paśyanti viṣṇor devatāḥ //
KS, 10, 1, 47.0 mithunaṃ etad yad ghṛtaṃ ca taṇḍulāś ca //
KS, 10, 1, 52.0 tejo vai ghṛtam //
KS, 10, 1, 56.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 72.0 na vai puruṣaṃ kapālair āptum arhati //
KS, 10, 2, 1.0 devā vai sattram āsata yaśaskāmā agnis soma indraḥ //
KS, 10, 2, 14.0 tejo agniḥ //
KS, 10, 2, 18.0 tato vai so 'bhavat //
KS, 10, 2, 20.0 tejo agniḥ //
KS, 10, 2, 26.0 agnīṣomau vai brāhmaṇasya svā devatā //
KS, 10, 2, 30.0 agnīṣomau vai brahmavarcasasya pradātārau //
KS, 10, 2, 34.0 vasanto vai brāhmaṇasyartuḥ //
KS, 10, 2, 36.0 evam iva vai brahmavarcasaṃ babhrv iva kṣudram iva haritam iva //
KS, 10, 2, 45.0 tejo agniḥ //
KS, 10, 3, 2.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 3, 7.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 3, 11.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 3, 15.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 3, 18.0 saṃvatsaro etad etasmai sanoti yad vanute //
KS, 10, 3, 21.0 pāśena eṣa carati yo yācati //
KS, 10, 3, 25.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 3, 31.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 3, 37.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 4, 4.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 4, 11.0 śamalagṛhīto eṣa yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 10, 4, 14.0 yathā vai nābhim arā abhisaṃśritā evaṃ saṃvatsaraṃ māsāś cartavaś cābhisaṃśritāḥ //
KS, 10, 4, 19.0 varuṇagṛhīto eṣa ya āmayāvī //
KS, 10, 4, 23.0 etad vai varuṇasya bhāgadheyaṃ yad yavāḥ //
KS, 10, 4, 26.0 etāvān vai puruṣo yāvad asya prāṇā abhi //
KS, 10, 4, 28.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 4, 33.0 varuṇagṛhīto eṣa yo 'nyasyādadāna upaharamāṇaś carati //
KS, 10, 4, 38.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 4, 44.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 4, 48.0 āptāṃ eṣa ātmanā dakṣiṇāṃ pratigṛhṇāti yaḥ puruṣaṃ pratigṛhṇāti //
KS, 10, 4, 50.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 10, 5, 2.0 bahiṣpathaṃ eṣa eti yasya paurṇamāsī vāmāvasyā vātipadyate //
KS, 10, 5, 6.0 vi etad yajñaṃ chinatti yad yajñe pratata etām antareṣṭiṃ nirvapati //
KS, 10, 5, 11.0 agnir vai devānāṃ vājasṛt //
KS, 10, 5, 18.0 ānīto eṣa devānāṃ ya āhitāgniḥ //
KS, 10, 5, 25.0 indraṃ vai jātaṃ rakṣāṃsy asacanta //
KS, 10, 5, 33.0 amāvasyāṃ vai rātrīṃ niśi rakṣāṃsi prerate //
KS, 10, 5, 38.0 vāmadevaś ca vai kusidāyī cātmanor ājim ayātām //
KS, 10, 6, 1.0 naimiṣyā vai sattram āsata //
KS, 10, 6, 20.0 brāhmaṇo vai tvāyam abhicarati //
KS, 10, 6, 25.0 tato vai tad vyadasyat //
KS, 10, 6, 27.0 agnir vai rudraḥ //
KS, 10, 6, 30.0 kṛṣṇam iva vai tamaḥ //
KS, 10, 6, 35.0 eṣā agner bhiṣajyā tanūr yā surabhimatī //
KS, 10, 6, 39.0 pūtir eṣa śrūyate yaḥ pramītaś śrūyate //
KS, 10, 6, 43.0 śamalagṛhīto eṣa yam ajaghnivāṃsam abhiśaṃsanti //
KS, 10, 6, 48.0 agnir vai devānām annādaḥ //
KS, 10, 6, 53.0 agnir vai devānāṃ annavān //
KS, 10, 6, 58.0 agnir vai devānām annapatiḥ //
KS, 10, 6, 62.0 saṃvatsaro annādyasya pradātā //
KS, 10, 6, 66.0 yad vai kiṃ ca vindate tad vasu //
KS, 10, 7, 2.0 devāś ca asurāś ca vyabhyacaranta //
KS, 10, 7, 5.0 visṛṣṭīr vai no 'surā vyasrākṣur iti //
KS, 10, 7, 7.0 tena vai te tā visṛṣṭīr ayāvayantātmano 'dhi //
KS, 10, 7, 12.0 devatāsu ete samṛcchante yeṣāṃ somau samṛcchete //
KS, 10, 7, 15.0 devāś ca asurāś ca saṃyattā āsan //
KS, 10, 7, 19.0 ye vai na ime ke ca mriyante 'gnir vāvaitān hantīti //
KS, 10, 7, 26.0 tato vai sa tebhyo 'kṣamata //
KS, 10, 7, 29.0 ye ime ke ca mriyante 'gnir vāvaitān hanti //
KS, 10, 7, 41.0 ye vai na ime ke ca mriyante rakṣāṃsi vāvaitān sumbhantīti //
KS, 10, 7, 65.0 devāś ca asurāś ca saṃyattā āsan //
KS, 10, 7, 71.0 yatarān iyam upāvartsyati ta idaṃ bhaviṣyantīti //
KS, 10, 7, 92.0 ojo vai vīryaṃ saṃvatsaraḥ //
KS, 10, 8, 2.0 asau ādityo gharmaḥ //
KS, 10, 8, 8.0 indriyaṃ vai paśavaḥ //
KS, 10, 8, 13.0 annaṃ arkaḥ //
KS, 10, 8, 18.0 antaṃ eṣa gacchati yam aparundhanti //
KS, 10, 8, 25.0 asau ādityo gharmaḥ //
KS, 10, 8, 32.0 iyaṃ arkaḥ //
KS, 10, 8, 37.0 manyunā vai vīryaṃ karoti //
KS, 10, 8, 41.0 manyunā vai vīryaṃ karoti //
KS, 10, 8, 46.0 mano vai śrīs tviṣiḥ //
KS, 10, 8, 49.0 saṃvatsareṇa anāptam āpyate //
KS, 10, 9, 2.0 indro vai trātā //
KS, 10, 9, 7.0 aṃhasā eṣa gṛhīto ya āmayāvī //
KS, 10, 9, 13.0 aṃhasā eṣa gṛhīto ya ātmanā vā gṛhair vāṃhūraṇam avaiti //
KS, 10, 9, 19.0 iyaṃ arkaḥ //
KS, 10, 9, 26.0 indriyaṃ vai jyaiṣṭhyam //
KS, 10, 9, 29.0 vajro vai prababhraḥ //
KS, 10, 9, 30.0 prababhreṇa indro 'surebhyo vajraṃ prāharat //
KS, 10, 9, 35.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ mṛdho 'sacanta //
KS, 10, 9, 45.0 indraṃ vai vṛtraṃ jaghnivāṃsaṃ taṃ samantaṃ mṛdhas samprākampanta //
KS, 10, 10, 1.0 prajāpatir indrāya vajraṃ pratyamuñcat //
KS, 10, 10, 3.0 tato vai so 'bhavat //
KS, 10, 10, 9.0 aindro vai rājanyo devatayā //
KS, 10, 10, 15.0 vajro vai revatī //
KS, 10, 10, 24.0 senā indrāṇī //
KS, 10, 10, 27.0 śakno ete jātāḥ //
KS, 10, 10, 32.0 eṣā indrasya parivṛktī jāyā //
KS, 10, 10, 35.0 śakno ete jātāḥ //
KS, 10, 10, 39.0 prajāpatir vai devebhyo bhāgadheyāni vyādiśat //
KS, 10, 10, 54.0 etāni vai sarvāṇīndro 'bhavan nod //
KS, 10, 10, 63.0 devāś ca asurāś ca saṃyattā āsan //
KS, 10, 10, 69.0 tvaṃ vai no vīryāvattamo 'si //
KS, 10, 10, 75.0 tā vai brūhīti //
KS, 10, 10, 82.0 mṛdhā vai te 'bhiṣaṇṇā āsan ye śreyobhir asurair aspardhanta //
KS, 10, 10, 85.0 aṃhasā vai te gṛhītā āsan //
KS, 10, 10, 92.0 mṛdhā eṣo 'bhiṣaṇṇo yaś śreyasā bhrātṛvyeṇa spardhate //
KS, 10, 10, 95.0 aṃhasā eṣa gṛhīto yo bhrātṛvyavān //
KS, 10, 10, 99.0 trayastriṃśad vai devatāḥ //
KS, 10, 10, 102.0 tato vai so 'bhavat //
KS, 10, 11, 8.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 10.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 10, 11, 12.0 apakrāntā etasmāt paśavo yo 'paśuḥ //
KS, 10, 11, 25.0 upa vai tvaite paśavaḥ punar naṃsyantīti //
KS, 10, 11, 27.0 mama etad yad akṛṣṭapacyam iti //
KS, 10, 11, 29.0 tato vai taṃ paśavaḥ punar upānaman //
KS, 10, 11, 31.0 somo vai retodhāḥ //
KS, 10, 11, 39.0 pṛśnyā vai maruto jātā vāco vāsyā vā //
KS, 10, 11, 55.0 kṣatraṃ indraḥ //
KS, 10, 11, 63.0 kṣatraṃ indraḥ //
KS, 10, 11, 81.0 viḍ vai marutaḥ //
KS, 10, 11, 86.0 agastyo vai marudbhyaś śatam ukṣṇaḥ pṛśnīn praukṣat //
KS, 11, 1, 3.0 viḍ vai marutaḥ //
KS, 11, 1, 6.0 ekaviṃśatir vai mārutā gaṇāḥ //
KS, 11, 1, 10.0 kṣatraṃ indraḥ //
KS, 11, 1, 15.0 kṣatraṃ indraḥ //
KS, 11, 1, 25.0 indro vai tvaṣṭus somam anupahūto 'pibat //
KS, 11, 1, 33.0 indriyeṇa eṣa somapīthena vyṛdhyate yas somaṃ vamiti //
KS, 11, 1, 37.0 adhṛto etasmin somapītho yas somaṃ vamiti //
KS, 11, 1, 42.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti //
KS, 11, 1, 57.0 etayā ha vai rajanaṃ kauṇeyaṃ kratujijjānakiś cakṣuṣkāmaṃ yājayāṃcakāra //
KS, 11, 1, 60.0 indro adhṛtaś śithila ivāmanyata //
KS, 11, 1, 69.0 tato vai so 'bhavat //
KS, 11, 1, 72.0 tejo agniḥ //
KS, 11, 1, 75.0 indriyaṃ indraḥ //
KS, 11, 1, 78.0 brahma vai bṛhaspatiḥ //
KS, 11, 1, 85.0 tejo agniḥ //
KS, 11, 2, 3.0 agnir agre hiraṇyam avindat //
KS, 11, 2, 15.0 etā vai devatā hiraṇyasyeśate //
KS, 11, 2, 30.0 paśavo vai saṃsṛṣṭam //
KS, 11, 2, 43.0 paśavo vai revatī //
KS, 11, 2, 56.0 āgneyaṃ vai ghṛtam //
KS, 11, 2, 60.0 saumyaṃ vai madhu //
KS, 11, 2, 64.0 ahno vai rūpaṃ dhānāḥ //
KS, 11, 2, 70.0 etadrūpā vai paśavaḥ //
KS, 11, 2, 74.0 āyur vai madhu //
KS, 11, 2, 89.0 bahu etat //
KS, 11, 2, 102.0 āpo idaṃ niramṛjan //
KS, 11, 3, 1.0 devā vai na samajānata //
KS, 11, 3, 5.0 saṃ vai jñāsyadhva iti //
KS, 11, 3, 8.0 tava vai śraiṣṭhyāya saṃjñāsyanta iti //
KS, 11, 3, 11.0 tato vai te samajānata //
KS, 11, 3, 14.0 triṣṭub indrasya svaṃ chandaḥ //
KS, 11, 3, 24.0 ojo vai vīryaṃ triṣṭup //
KS, 11, 3, 30.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
KS, 11, 3, 42.0 candramā vai somo rājā //
KS, 11, 4, 2.0 bṛhaspatir vai devānām ānujāvaraḥ //
KS, 11, 4, 7.0 brahma vai bṛhaspatiḥ //
KS, 11, 4, 11.0 ānuṣūkā ete vrīhayaḥ //
KS, 11, 4, 21.0 bārhaspatyo vai brāhmaṇo devatayā //
KS, 11, 4, 28.0 brahma vai brahmaṇaspatiḥ //
KS, 11, 4, 34.0 eṣa aryamā yo dadāti //
KS, 11, 4, 38.0 devā vai rājanyāj jāyamānād abibhayuḥ //
KS, 11, 4, 40.0 apobdho eṣa jāyate yo rājanyaḥ //
KS, 11, 4, 41.0 yad eṣo 'napobdho jāyeta na kiṃ cana syāt //
KS, 11, 4, 50.0 devā vai pramayād abibhayuḥ //
KS, 11, 4, 53.0 amṛtaṃ vai hiraṇyam //
KS, 11, 4, 55.0 tato vai te 'mṛtā abhavan //
KS, 11, 4, 57.0 amṛtaṃ vai hiraṇyam //
KS, 11, 4, 60.0 śatāyur vai puruṣaś śatavīryaḥ //
KS, 11, 4, 70.0 brahma vai brahmā //
KS, 11, 4, 74.0 eṣa vai manuṣyasya svargo loko yad asmiṃl loke vasīyān bhavati //
KS, 11, 4, 79.0 asau ādityo 'nto 'ntaṃ manuṣyaś śriyo gatvā nivartate //
KS, 11, 4, 82.0 asau āditya idam āsīt //
KS, 11, 4, 87.0 tejo vai hiraṇyam //
KS, 11, 4, 89.0 tato vai sa tejo 'gṛhṇāt //
KS, 11, 4, 91.0 iyaṃ vai rajatāsau hiraṇyā //
KS, 11, 4, 93.0 sa vai na virocata iti //
KS, 11, 4, 97.0 tejo vai hiraṇyam //
KS, 11, 5, 2.0 svarbhānur āsuras sūryaṃ tamasāvidhyat //
KS, 11, 5, 11.0 evam iva vai brahmavarcasam //
KS, 11, 5, 21.0 etāvān vai puruṣaḥ //
KS, 11, 5, 26.0 tiṣyo vai rudraś candramās somaḥ //
KS, 11, 5, 35.0 manur vai yat kiṃ cāvadat tad bheṣajam āsīt //
KS, 11, 5, 41.0 ṣaḍ ṛtavaḥ //
KS, 11, 5, 46.0 somo vai brāhmaṇasya svā devatā //
KS, 11, 5, 51.0 somo āsāṃ prajānām adhipatiḥ //
KS, 11, 5, 55.0 kṛṣṇam iva vai tamaḥ //
KS, 11, 5, 65.0 somo vai brāhmaṇasya svā devatā //
KS, 11, 5, 70.0 saumyo vai jīvann āgneyaḥ pramītaḥ //
KS, 11, 5, 74.0 payo vai payaḥ //
KS, 11, 5, 78.0 grasitaṃ eṣa etaṃ somārudrayor niṣkhidati yo hotā bhavati //
KS, 11, 5, 85.0 somo vai retodhāḥ //
KS, 11, 6, 2.0 ādityā vai trātāraḥ //
KS, 11, 6, 7.0 aditir vai prajākāmaudanam apacat //
KS, 11, 6, 17.0 ayaṃ ca vai janiṣyate //
KS, 11, 6, 30.0 svo vai svāya nāthitāya suhṛdayatamaḥ //
KS, 11, 6, 32.0 tato vai so 'bhavat //
KS, 11, 6, 42.0 ādityā vai devaviśā //
KS, 11, 6, 51.0 trir ādityās sapta sapta //
KS, 11, 6, 54.0 viśo vai vīryam apākrāmat //
KS, 11, 6, 69.0 ādityā vai devaviśā //
KS, 11, 6, 75.0 yadā vai kṣatram avagacchaty athāvagacchati //
KS, 11, 6, 77.0 kṣatraṃ vai varuṇaḥ //
KS, 11, 8, 2.0 agnir vai sarvā devatāḥ //
KS, 11, 8, 7.0 prāṇā vai devatāḥ //
KS, 11, 8, 10.0 agniṃ vai puruṣasya pramītasya māṃsāni gacchanti //
KS, 11, 8, 15.0 etā vai devatāḥ puruṣasyeśate //
KS, 11, 8, 17.0 saumyo vai jīvan //
KS, 11, 8, 26.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 11, 8, 35.0 agnijā vai hiraṇyam //
KS, 11, 8, 39.0 etaddevatyā vai prāṇāḥ //
KS, 11, 8, 49.0 brahma vai brahmā //
KS, 11, 8, 59.0 ete vai devā āyuṣmantaḥ //
KS, 11, 8, 64.0 tejo vai hiraṇyam //
KS, 11, 8, 69.0 agnir vai sarvā devatāḥ //
KS, 11, 8, 80.0 etaddevatyā vai prāṇāḥ //
KS, 11, 10, 3.0 vātanāmāni etāni //
KS, 11, 10, 4.0 eṣa vai varṣasyeśe //
KS, 11, 10, 14.0 apāṃ eṣa oṣadhīnāṃ raso yan madhu //
KS, 11, 10, 18.0 etāni apāṃ nāmadheyāni //
KS, 11, 10, 22.0 na anyayeti //
KS, 11, 10, 25.0 yatīn vai sālāvṛkeyā ādan //
KS, 11, 10, 45.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 48.0 ṛksāmayor etad rūpaṃ yat kṛṣṇājinam //
KS, 11, 10, 52.0 ahorātre vai mitrāvaruṇau //
KS, 11, 10, 59.0 agnir ito vṛṣṭim udīrayati //
KS, 11, 10, 63.0 etā vai devatā varṣasyeśate //
KS, 11, 10, 67.0 ṣaḍ ṛtavaḥ //
KS, 11, 10, 72.0 maruto vai varṣasyeśate //
KS, 12, 1, 17.0 payo vai payasyā //
KS, 12, 1, 23.0 paśur vai puruṣaḥ //
KS, 12, 1, 31.0 na vai puruṣaṃ kapālair āptum arhati //
KS, 12, 1, 34.0 aṣṭau vai puruṣasya śaphāḥ //
KS, 12, 1, 37.0 atrātra vai varuṇapāśaḥ //
KS, 12, 1, 39.0 vyṛddhā eṣāhutir yām anagnau juhoti //
KS, 12, 1, 51.0 payo vai payasyā //
KS, 12, 1, 66.0 payo vai payasyā //
KS, 12, 1, 81.0 payo vai payasyā //
KS, 12, 2, 16.0 devāś ca asurāś ca saṃyattā āsan //
KS, 12, 2, 21.0 tato vai te 'manasaḥ parābhavan //
KS, 12, 2, 25.0 etayā vai devā asurāṇāṃ paśūn samagṛhṇan //
KS, 12, 2, 26.0 tato vai te paśavaḥ parābhavan //
KS, 12, 2, 30.0 manograhaṇaṃ etan manasvina iva sajātāḥ //
KS, 12, 2, 45.0 manograhaṇaṃ etad evam iva sajātās striya iva pumāṃsa iva kumārā iva //
KS, 12, 2, 48.0 vi etad yajñaṃ chinatti yad yajñe pratata etā antarāhutīr juhoti //
KS, 12, 2, 52.0 prāṇā vai prayājāḥ //
KS, 12, 3, 1.0 indro vai vṛtrāya vajram udayacchata //
KS, 12, 3, 3.0 vīryaṃ idaṃ mayy asti //
KS, 12, 3, 11.0 vīryaṃ idam mayy asti //
KS, 12, 3, 27.0 indro vai vṛtraṃ hatvā taṃ śave mānave prauhat //
KS, 12, 3, 28.0 somo vai vṛtra udaram //
KS, 12, 3, 33.0 yajño asurebhyo 'pākrāmat //
KS, 12, 3, 44.0 brahmaṇo eṣa yoniḥ //
KS, 12, 3, 45.0 ato idaṃ sarvam asṛjyatarcas sāmāni stomā yajūṃṣi //
KS, 12, 3, 48.0 etena vai sṛñjayā ayajanta //
KS, 12, 3, 52.0 vi eṣa cchinatti ya etena yajate //
KS, 12, 3, 55.0 etasya vai vīryeṇa vṛtro 'harahar iṣumātram ūrdhvo 'vardhateṣumātraṃ tiryaṅ //
KS, 12, 3, 59.0 sarvo eṣa yajñaḥ //
KS, 12, 4, 15.0 rohitā iva vai vrīhayaḥ //
KS, 12, 4, 27.0 yajuṣāṃ etad rūpaṃ yat tārpyāṇi viṣīvyanti //
KS, 12, 4, 30.0 etāni vai yajñasya rūpāṇi //
KS, 12, 4, 42.0 sarvo eṣa yajñaḥ //
KS, 12, 4, 50.0 uṣṇihā vai kakubho vīryaṃ kakub uṣṇihāyāḥ //
KS, 12, 4, 53.0 anto eṣā chandasām //
KS, 12, 4, 58.0 ojo vai vīryaṃ triṣṭubnāntaṃ gacchati //
KS, 12, 5, 1.0 devā asurāṇām veśatvam upāyan //
KS, 12, 5, 6.0 tena vai sa tānīndriyāṇi vīryāṇy avārunddha //
KS, 12, 5, 7.0 tato vai so 'bhavat //
KS, 12, 5, 19.0 sarvāṇi etānīndriyāṇi vīryāṇi yat pṛṣṭhāni //
KS, 12, 5, 37.0 bṛhatyā idam anvayātayāmatvaṃ prajāḥ prajāyante //
KS, 12, 5, 39.0 paśavo vai bṛhatī //
KS, 12, 5, 46.0 prajāpatir idam āsīt //
KS, 12, 5, 54.0 vāg anuṣṭup //
KS, 12, 5, 63.0 devatā etasyānnaṃ nādanti yam ajaghnivāṃsam abhiśaṃsanti //
KS, 12, 6, 2.0 ubhayādan eṣa //
KS, 12, 6, 5.0 varuṇo etam agre pratyagṛhṇāt //
KS, 12, 6, 13.0 catuṣpād aśvaḥ //
KS, 12, 6, 16.0 na vai tenetarebhyo mucyate yad enam ekasmān muñcatīti //
KS, 12, 6, 18.0 atrātra vai varuṇapāśaḥ //
KS, 12, 6, 28.0 ayonir aśvo 'psujāḥ //
KS, 12, 6, 31.0 ekaviṃśo vai saṃvatsaraḥ //
KS, 12, 6, 41.0 etāvanti vai chandāṃsi //
KS, 12, 6, 44.0 atrātra vai varuṇapāśaḥ //
KS, 12, 6, 49.0 ṣaḍ ṛtavaḥ //
KS, 12, 7, 1.0 devā oṣadhīṣu pakvāsv ājim ayuḥ //
KS, 12, 7, 3.0 agnir ujjeṣyatīti //
KS, 12, 7, 16.0 ekā vai tarhi vrīheś śnuṣṭir āsīd ekā yavasyaikā māṣasyaikā tilasya //
KS, 12, 7, 21.0 tato idam aprathata bhūmne //
KS, 12, 7, 27.0 atha iyam abravīt //
KS, 12, 7, 28.0 mayi etad adhy asau vṛṣṭyā pacati nāvābhyām ṛta ujjeṣyatheti //
KS, 12, 7, 33.0 grāmyā anyā oṣadhayaḥ //
KS, 12, 7, 45.0 sarvasmai eṣo 'bhiṣicyate yad āgrāyaṇam //
KS, 12, 7, 49.0 ānīto eṣa devānāṃ ya āhitāgniḥ //
KS, 12, 7, 54.0 etena vai devā agraṃ paryāyan //
KS, 12, 8, 1.0 saṃvatsaraṃ etasya cchandāṃsi yātayāmāni bhavanti yas somena yajate //
KS, 12, 8, 5.0 āśā eṣā //
KS, 12, 8, 30.0 striyo vai devikāḥ //
KS, 12, 8, 35.0 na vai tena parādhatte yat pūrvā pravīyata iti //
KS, 12, 8, 44.0 saṃvatsaro vai dhātā //
KS, 12, 8, 45.0 saṃvatsaro hi etasya lubdho 'thaitasyāmayati //
KS, 12, 8, 47.0 īśvarāṇi enam etāni cchandāṃsy aśāntāni nirmṛjaḥ //
KS, 12, 8, 51.0 vīrasthā anye paśavaḥ //
KS, 12, 8, 62.0 paśubhir eṣa vyṛdhyate yas sarvaṃ dadāti //
KS, 12, 10, 1.0 viśvarūpo vai triśīrṣāsīt tvaṣṭuḥ putro 'surāṇāṃ svasrīyaḥ //
KS, 12, 10, 37.0 vīryeṇa eṣa vyṛdhyate yaṃ somo 'tipavate //
KS, 12, 10, 40.0 vīryeṇa eṣa vyṛdhyate yo rājasūyenābhiṣicyate //
KS, 12, 10, 44.0 etāvad vai vīryam //
KS, 12, 10, 47.0 ārtayajño eṣa nānārta etayā yajeteti //
KS, 12, 10, 56.0 vāg vai sarasvatī //
KS, 12, 10, 63.0 vāg vai sarasvatī //
KS, 12, 11, 3.0 annaṃ vai surā //
KS, 12, 11, 16.0 pāpmā vai surā //
KS, 12, 11, 26.0 yad etasya vyārdhi yat prāmāyi pitṝṃs tad agan //
KS, 12, 11, 34.0 śatāyur vai puruṣaś śatavīryaḥ //
KS, 12, 11, 37.0 anṛtaṃ vai klībaḥ //
KS, 12, 12, 11.0 vāg vai sarasvatī //
KS, 12, 12, 15.0 vīryaṃ indraḥ //
KS, 12, 12, 20.0 paścād eṣā sṛṣṭā pratīcīnaśīrṣṇī //
KS, 12, 12, 28.0 yad vai sautrāmaṇyāvyṛddhaṃ tad asyās samṛddham //
KS, 12, 12, 31.0 etad asyā vyṛddhaṃ sad atha samṛddham //
KS, 12, 12, 33.0 ardhaṃ vai prajāpater dhairyam āsīt //
KS, 12, 12, 43.0 pāpmā vai mālvyam //
KS, 12, 12, 48.0 prajāpater eṣā tanūḥ //
KS, 12, 13, 1.0 svarbhānur āsuras sūryaṃ tamasāvidhyat //
KS, 12, 13, 8.0 atha iyaṃ tarhy ṛkṣālomakāsīt //
KS, 12, 13, 11.0 tato iyaṃ lomāny agṛhṇāt //
KS, 12, 13, 14.0 amuto ādityasyārvāṅ raśmir avātiṣṭhac cātvālam abhi //
KS, 12, 13, 17.0 atha imās tarhy aphalā oṣadhaya āsan //
KS, 12, 13, 20.0 tato imāḥ phalam agṛhṇan //
KS, 12, 13, 25.0 vāg vai sarasvatī //
KS, 12, 13, 35.0 nānā etau stanā abhijāyete //
KS, 12, 13, 39.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 12, 13, 43.0 somo vai retodhāḥ //
KS, 12, 13, 49.0 vāyur vai devānāṃ kṣepiṣṭhaḥ //
KS, 12, 13, 57.0 vāyuṃ imāḥ prajā nasyotā itthaṃ cetthaṃ cānucaranti //
KS, 12, 13, 67.0 aṇu eṣa kāmayate yaḥ kāmayate //
KS, 13, 1, 9.0 vīryaṃ vai saṃvatsaraḥ //
KS, 13, 1, 14.0 indriyaṃ vai garbhaḥ //
KS, 13, 1, 17.0 manasā eta etaṃ paryamanti //
KS, 13, 1, 21.0 vācā eta etaṃ paryamanti //
KS, 13, 1, 25.0 apratiṣṭhito eṣa yaṃ paryamanti //
KS, 13, 1, 29.0 anapimantro eṣa eteṣu yaṃ paryamanti //
KS, 13, 1, 34.0 apa etasmād indriyaṃ krāmati yaṃ paryamanti //
KS, 13, 1, 39.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 13, 1, 48.0 aśvasyeva etasya śiro gardabhasyeva karṇau puruṣasyeva śmaśrūṇi gor iva pūrvau pādā aver ivāparau śuna iva lomāni //
KS, 13, 1, 50.0 etāvanto vai grāmyāḥ paśavaḥ //
KS, 13, 1, 57.0 etena ha upaketū rarādha //
KS, 13, 2, 19.0 āpo vai varuṇaḥ //
KS, 13, 2, 35.0 ardhaṃ vai puruṣasyāgneyam //
KS, 13, 2, 41.0 mṛtyur vai varuṇaḥ //
KS, 13, 2, 43.0 etad vai pāpmano rūpam //
KS, 13, 2, 48.0 etā vai devatāḥ puruṣasyeśate //
KS, 13, 3, 2.0 viṣṇur imāṃl lokān udajayat //
KS, 13, 3, 9.0 kṣatraṃ indro viṇ marutaḥ //
KS, 13, 3, 15.0 indro vai valam apāvṛṇot //
KS, 13, 3, 25.0 etasmin vai tat sahasram adhyatiṣṭhat //
KS, 13, 3, 30.0 yajño vai dakṣiṇām abhyakāmayata //
KS, 13, 3, 46.0 aditir etam avardhayat //
KS, 13, 3, 50.0 somo vai devānāṃ rājā //
KS, 13, 3, 57.0 aindro vai rājanyo devatayā //
KS, 13, 3, 68.0 āgneyā vai paśavaḥ //
KS, 13, 3, 71.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 13, 3, 74.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 13, 3, 77.0 etasyāṃ indro 'jāyata //
KS, 13, 3, 82.0 pāpmā abhimātiḥ //
KS, 13, 3, 85.0 pāpmā abhimātiḥ //
KS, 13, 4, 2.0 manyunā vai vīryaṃ karoti //
KS, 13, 4, 7.0 devāś ca asurāś ca saṃyattā āsan //
KS, 13, 4, 23.0 brahma vai bṛhaspatiḥ //
KS, 13, 4, 25.0 etena vai devā asurān astṛṇvata //
KS, 13, 4, 28.0 indro vai vṛtram ahan //
KS, 13, 4, 37.0 tena vai sa tān agninā pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 4, 38.0 tato vai so 'bhavat //
KS, 13, 4, 40.0 pāpmā vai sa taṃ saptabhir bhogaiḥ paryahan //
KS, 13, 4, 45.0 devāś ca asurāś cāsmiṃl loka āsan //
KS, 13, 4, 53.0 tena vai sa tān varuṇenāsurān grāhayitvā viṣṇunā yajñena prāṇudata //
KS, 13, 4, 63.0 oṣadhīnāṃ eṣā priyā //
KS, 13, 4, 71.0 indro etasyā ajāyata //
KS, 13, 4, 74.0 yo ito 'paro janiṣyate sa me bhrātṛvyo bhaviṣyatīti //
KS, 13, 4, 82.0 indriyaṃ etad etasyā adhijāyate //
KS, 13, 4, 86.0 agner vai jihvā brahmaṇaspatiḥ //
KS, 13, 5, 4.0 indriyeṇa eṣa somapīthena vyṛdhyate yasya pitā pitāmahaḥ puṇyo bhavaty atha tan na prāpnoti //
KS, 13, 5, 9.0 dyāvāpṛthivyor eṣa nirbhakto yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 12.0 paryārī eṣa yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 18.0 vāyur anayor vatsaḥ //
KS, 13, 5, 24.0 indriyeṇa eṣa somapīthena vyṛdhyate yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 28.0 anusṛṣṭo etasya somapītho yasya pitā pitāmahas somaṃ na pibati //
KS, 13, 5, 35.0 tvaṣṭā vai rūpāṇāṃ vikartā //
KS, 13, 5, 39.0 devā asurān ahno 'nudanta //
KS, 13, 5, 44.0 dyāvāpṛthivī aśvinau //
KS, 13, 5, 49.0 dyāvāpṛthivī aśvinau //
KS, 13, 5, 59.0 indro vai vilisteṅgāṃ dānavīm akāmayata //
KS, 13, 5, 70.0 tato vai so 'bhavat //
KS, 13, 5, 79.0 indro vai saṃgrāmasya vinetā //
KS, 13, 6, 2.0 anājñātayakṣmo etāṃ vitto yā strī saty anaḍvāhī //
KS, 13, 6, 13.0 mithuno eṣa yo 'ṃsepāt //
KS, 13, 6, 18.0 varuṇo etaṃ gṛhṇāti yaṃ vyemānaṃ yakṣmo gṛhṇāti //
KS, 13, 6, 28.0 aśvinau vai devānām asomapā āstām //
KS, 13, 6, 35.0 dhūmra iva eṣa yo durbrāhmaṇaḥ //
KS, 13, 6, 41.0 vācā eta etaṃ niśvāsayante //
KS, 13, 6, 45.0 dhenur eṣā satī na duhe //
KS, 13, 6, 50.0 aśāntā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti //
KS, 13, 6, 54.0 dhenur eṣā satī na duhe //
KS, 13, 6, 59.0 yayā eṣa devatayā purā puṇyo bhavati sā hi vā etam anusṛjati //
KS, 13, 6, 59.0 yayā vā eṣa devatayā purā puṇyo bhavati sā hi etam anusṛjati //
KS, 13, 6, 64.0 pāpo eṣa purā bhūtvā paścāc chriyaṃ prāpnoti yo 'naḍvān bhūtvokṣā bhavati //
KS, 13, 7, 9.0 vīryaṃ vai saṃvatsaraḥ //
KS, 13, 7, 16.0 asau āditya indraḥ //
KS, 13, 7, 32.0 dyāvāpṛthivī annādyasyeśāte //
KS, 13, 7, 41.0 vāyur anayor vatsaḥ //
KS, 13, 7, 47.0 brahma vai bṛhaspatiḥ //
KS, 13, 7, 51.0 pṛṣṭham iva eṣa bhavati yo bhavati //
KS, 13, 7, 55.0 aśvinau vai devānām ānujāvarau //
KS, 13, 7, 67.0 aśvinau vai devānāṃ bhiṣajau //
KS, 13, 7, 78.0 prajāpatir vai prajās sisṛkṣamāṇaḥ //
KS, 13, 7, 85.0 etena vai rūpeṇa prajāpatiḥ prajā asṛjata //
KS, 13, 7, 88.0 indro etāṃ tvacam etaṃ pāpmānam apāhata //
KS, 13, 7, 92.0 vīryaṃ ṛṣabhaḥ //
KS, 13, 8, 1.0 chandāṃsi vai yajñam abhyamanyanta //
KS, 13, 8, 20.0 rasena eṣa vyṛdhyate yo 'laṃ brahmavarcasāya san na brahmavarcasī bhavati //
KS, 13, 8, 26.0 ahorātre vai mitrāvaruṇau //
KS, 13, 8, 33.0 ahorātre vai mitrāvaruṇā ahorātre prajā anuprajāyante //
KS, 13, 8, 37.0 kāmā vai viśve devāḥ //
KS, 13, 8, 41.0 rasena eṣa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
KS, 13, 8, 46.0 asau ādityo rucaḥ pradātā //
KS, 13, 8, 50.0 brahma vai brahmaṇaspatiḥ //
KS, 13, 8, 52.0 etad vai brahmaṇo rūpaṃ yad babhruḥ //
KS, 13, 10, 22.0 purastād vai nābhyāḥ prāṇaḥ //
KS, 13, 10, 24.0 etāvān vai paśuḥ //
KS, 13, 10, 30.0 aṣṭāpadī eṣā //
KS, 13, 10, 40.0 yo vai paśūnāṃ bhūmā yad atiriktaṃ tad viṣṇoś śipiviṣṭam //
KS, 13, 10, 41.0 atiriktaṃ etat //
KS, 13, 10, 53.0 anayor eṣa garbhaḥ //
KS, 13, 10, 56.0 vyṛddhena eṣa paśunā carati yasyaitāni na kriyante //
KS, 13, 12, 1.0 ime vai sahāstām //
KS, 13, 12, 11.0 ime vai sahāstām //
KS, 13, 12, 15.0 asau āditya ime abhyakrandat //
KS, 13, 12, 22.0 pratiṣṭhā etasmā eṣṭavyā yaḥ kṛṣim avasyati //
KS, 13, 12, 28.0 vāg vai sarasvatī //
KS, 13, 12, 34.0 asau ādityo rucaḥ pradātā //
KS, 13, 12, 38.0 āgneyo vai brāhmaṇa aindro rājanyaḥ //
KS, 13, 12, 42.0 agnir vai devānām annādaḥ //
KS, 13, 12, 99.0 vīdhrasamṛddhā eṣā //
KS, 13, 12, 104.0 brahma vai bṛhaspatiḥ //
KS, 13, 13, 1.0 agnir vai jāto na vyarocata //
KS, 13, 13, 5.0 tato vai sa tejasvy abhavat //
KS, 13, 13, 9.0 tato vai sa sarvatra vyabhavat //
KS, 13, 13, 13.0 tato vai sa sarvatrāpibhāgo 'bhavat //
KS, 14, 5, 1.0 devā vai nānaiva yajñān apaśyan //
KS, 14, 5, 8.0 bṛhaspatir vai devānāṃ purohitaḥ //
KS, 14, 5, 9.0 yad vai purohito brahma śṛṇoti tad rājñe //
KS, 14, 5, 18.0 devā vai nānaiva yajñān āharan //
KS, 14, 5, 26.0 annaṃ vai vājaḥ //
KS, 14, 5, 32.0 vāg vai vājasya prasavaḥ //
KS, 14, 5, 44.0 ā ha enam apratikhyātād gacchati ya evaṃ veda //
KS, 14, 6, 2.0 saptadaśo vai puruṣaḥ prājāpatyaḥ //
KS, 14, 6, 4.0 aṅge'ṅge vai puruṣasya pāpmopaśliṣṭaḥ //
KS, 14, 6, 7.0 śrīr vai somaḥ //
KS, 14, 6, 19.0 paraṃ etad devānām annaṃ yat somaḥ //
KS, 14, 6, 23.0 brahmaṇo etat tejo yat somaḥ //
KS, 14, 6, 37.0 utsannayajño eṣa //
KS, 14, 6, 49.0 apsujā aśvāḥ //
KS, 14, 6, 54.0 na etān manuṣyo yoktum arhati //
KS, 14, 7, 5.0 vāg eṣaikāraṇyaṃ prāviśat //
KS, 14, 7, 13.0 prajāpatir vai brahmā yajñasya //
KS, 14, 7, 17.0 satyaṃ vai sāma //
KS, 14, 7, 22.0 dakṣiṇayā vai devās svargaṃ lokam āyan //
KS, 14, 7, 28.0 vāg ujjitayaḥ //
KS, 14, 7, 30.0 devā oṣadhīṣu pakvāsv ājim ayuḥ //
KS, 14, 7, 34.0 bṛhaspatir etam udajayat //
KS, 14, 7, 37.0 iha asā āditya āsīt //
KS, 14, 8, 6.0 vīryaṃ vai kakup //
KS, 14, 8, 15.0 etāvān vai puruṣaḥ //
KS, 14, 8, 18.0 prājāpatyā vai godhūmāḥ //
KS, 14, 8, 29.0 prājāpatyā ūṣāḥ //
KS, 14, 8, 31.0 eti eṣo 'smāl lokād yo 'muṃ lokaṃ gacchati //
KS, 14, 8, 35.0 paśavo vai bastājinam //
KS, 14, 8, 42.0 śatāyur vai puruṣaś śatavīryaḥ //
KS, 14, 8, 47.0 sapta vai chandāṃsi //
KS, 14, 8, 49.0 vāg vai chandāṃsi //
KS, 14, 9, 24.0 etāvanto vai devalokāḥ //
KS, 14, 9, 29.0 devāś ca asurāś cāsmiṃl loka āsan //
KS, 14, 9, 40.0 vāg vai sarasvatī //
KS, 14, 9, 42.0 yad vai vidvān yajñasya na karoti yad vāvidvān antareti tac chidram //
KS, 14, 9, 50.0 vāg vai sarasvatī //
KS, 14, 10, 3.0 iyaṃ vai rathantaram //
KS, 14, 10, 5.0 viyonir vai vājapeyo niruktas san prājāpatyaḥ //
KS, 14, 10, 14.0 annaṃ vai vājaḥ //
KS, 14, 10, 21.0 yad atiricyate 'muṃ tal lokam abhyatiricyate //
KS, 14, 10, 26.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yā śipiviṣṭavatī //
KS, 14, 10, 28.0 atiriktaṃ etat //
KS, 19, 1, 3.0 iyaṃ vai gāyatrī //
KS, 19, 1, 13.0 puruṣeṇa vai yajñas saṃmitaḥ //
KS, 19, 1, 16.0 etāvad vai puruṣe vīryam //
KS, 19, 1, 20.0 eṣa vai vanaspatīnāṃ vīryāvattamaḥ savīryatvāya //
KS, 19, 1, 22.0 agnir vai devebhyo 'pākrāmat //
KS, 19, 2, 1.0 agnir vai devebhyo 'pākrāmat //
KS, 19, 2, 5.0 etena vai devā asurān uttamam abhyabhavan //
KS, 19, 2, 7.0 etaṃ vai rakṣāṃsi nātaran //
KS, 19, 2, 21.0 bahur vai bhavato bhrātṛvyaḥ //
KS, 19, 2, 27.0 raudrā vai paśavaḥ //
KS, 19, 2, 32.0 pūṣā adhvanāṃ saṃnetā samaṣṭyai //
KS, 19, 2, 34.0 purīṣāyatano agniḥ //
KS, 19, 2, 38.0 sarvo vai puruṣo 'gnimān //
KS, 19, 3, 4.0 aicchad etaṃ pūrvayā prajāpatiḥ //
KS, 19, 3, 9.0 vajrī aśvaḥ prājāpatyaḥ //
KS, 19, 3, 12.0 yatra vai yajñasyānurūpaṃ kriyate tat paśavo 'nurūpā jāyante //
KS, 19, 3, 17.0 yāṃ anagnā adhvaryur āhutiṃ juhoty andho 'dhvaryur bhavati //
KS, 19, 3, 19.0 agnir vai varuṇānīr abhyakāmayata //
KS, 19, 3, 26.0 mano vai vācaḥ kṣepīyaḥ //
KS, 19, 3, 35.0 yajñamukhe yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti //
KS, 19, 3, 41.0 brahma vai gāyatrī //
KS, 19, 3, 44.0 vāg anuṣṭup //
KS, 19, 3, 48.0 vīryaṃ vai triṣṭup //
KS, 19, 3, 51.0 vāg anuṣṭup //
KS, 19, 3, 54.0 tejo vai gāyatrī //
KS, 19, 4, 10.0 yajño vai kṛṣṇājinam //
KS, 19, 4, 13.0 etad vai brahmaṇo rūpaṃ yat kṛṣṇājinam //
KS, 19, 4, 17.0 iyaṃ vai puṣkaraparṇam //
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir atharvā //
KS, 19, 4, 30.0 dadhyaṅ ātharvaṇas tejasvy āsīt //
KS, 19, 4, 34.0 catvāri vai chandāṃsi //
KS, 19, 4, 44.0 tejo vai gāyatrī //
KS, 19, 5, 4.0 prāṇo vai vāyuḥ //
KS, 19, 5, 7.0 ṣaḍ ṛtavaḥ //
KS, 19, 5, 17.0 sujāto jyotiṣeti etarhi eṣa jāyate yarhi saṃbhriyate //
KS, 19, 5, 19.0 śarma varūtham āsadat svar iti brahma vai śarma varūtham //
KS, 19, 5, 21.0 vāso agne viśvarūpaṃ saṃvyayasva vibhāvasa iti chandāṃsi agner vāsaḥ //
KS, 19, 5, 23.0 anuṣṭub agneḥ priyā tanūḥ //
KS, 19, 5, 26.0 varuṇamenir eṣa upanaddhaḥ //
KS, 19, 5, 30.0 sa jāto garbho asi rodasyor itīme vai rodasī //
KS, 19, 5, 34.0 pra mātṛbhyo adhi kanikradad gā ity oṣadhayo etasya mātaraḥ //
KS, 19, 5, 38.0 śivo bhava prajābhyo mānuṣībhyas tvam aṅgira ity abhi eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 5, 46.0 agna āyāhi vītaya ity agninā vai devā idam agre vyāyan vītyai //
KS, 19, 5, 47.0 pracyuto eṣa etarhy āyatanād agataḥ pratiṣṭhāṃ sa yajamānaṃ caivādhvaryuṃ ca dhyāyati //
KS, 19, 5, 48.0 ṛtaṃ satyam ṛtaṃ satyam itīyaṃ ṛtam //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo etasya bhāgadheyam //
KS, 19, 5, 63.0 trivṛd agniḥ //
KS, 19, 5, 66.0 eṣā agneḥ priyā tanūr yad ajā //
KS, 19, 6, 1.0 mitras saṃsṛjya pṛthivīm iti varuṇamenir eṣā //
KS, 19, 6, 3.0 rudrās saṃsṛjya pṛthivīṃ saṃsṛṣṭāṃ vasubhī rudrair ity etābhir etāṃ devatābhiḥ prajāpatis samasṛjat //
KS, 19, 6, 9.0 makhasya śiro 'sīti yajño vai makhaḥ //
KS, 19, 6, 11.0 vasavas tvā kurvantu gāyatreṇa cchandasety etābhir etāṃ devatābhiḥ prajāpatir akarot //
KS, 19, 6, 21.0 puruṣeṇa vai yajñas saṃmitaḥ //
KS, 19, 6, 24.0 etāvad vai puruṣe vīryam //
KS, 19, 6, 27.0 etāvad vai mukham //
KS, 19, 6, 41.0 yad eṣā purā paktor bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 6, 43.0 vasavas tvā dhūpayantu gāyatreṇa cchandasety etābhir etāṃ devatābhiḥ prajāpatir adhūpayat //
KS, 19, 6, 46.0 prājāpatyo aśvaḥ //
KS, 19, 6, 49.0 śiro etad yajñasya yad ukhā //
KS, 19, 7, 1.0 aditis tvā devī viśvadevyāvatītīyaṃ aditiḥ //
KS, 19, 7, 4.0 devānāṃ tvā patnīr iti devānāṃ etāṃ patnīr agre 'trādadhuḥ //
KS, 19, 7, 6.0 dhiṣaṇās tveti vidyā vai dhiṣaṇā //
KS, 19, 7, 8.0 varutrīs tveti hotrā vai varutrīḥ //
KS, 19, 7, 10.0 gnās tveti cchandāṃsi vai gnāḥ //
KS, 19, 7, 12.0 janayas tvācchinnapatrā iti devānāṃ vai patnīr janayas tā etām agre 'pacan //
KS, 19, 7, 17.0 ṣaḍ ṛtavaḥ //
KS, 19, 7, 20.0 varuṇamenir eṣābhīddhā //
KS, 19, 7, 25.0 yad eṣā bhidyetārtiṃ yajamāna ārcheddhanyetāsya yajñaḥ //
KS, 19, 7, 26.0 mitraitāṃ ta ukhāṃ paridadāmīti brahma vai mitraḥ //
KS, 19, 7, 30.0 vasavas tvāchṛndantu gāyatreṇa cchandaseti cchandobhir eṣā kriyate //
KS, 19, 7, 34.0 asuryaṃ vai pātram anāchṛṇṇam //
KS, 19, 8, 2.0 kāmā agnayaḥ //
KS, 19, 8, 12.0 yajño vai prajāpatiḥ //
KS, 19, 8, 15.0 aindrā ete paśavo ye muṣkarāḥ //
KS, 19, 8, 18.0 aindrīr vai triṣṭubhaḥ //
KS, 19, 8, 22.0 sarvān eṣa paśūn praty ālabhyate //
KS, 19, 8, 29.0 vāyur agnes tejaḥ //
KS, 19, 8, 32.0 vāyur vai paśūnāṃ priyaṃ dhāma //
KS, 19, 9, 2.0 agnir vai sarvā devatāḥ //
KS, 19, 9, 5.0 mukhaṃ vai devānām agniḥ paro 'nto viṣṇuḥ //
KS, 19, 9, 8.0 ādityā ita uttamā amuṃ lokam āyan //
KS, 19, 9, 14.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 19, 9, 18.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 19, 9, 21.0 eṣā agneḥ priyā tanūr yā vaiśvānarī //
KS, 19, 9, 23.0 kāmo agnir vaiśvānaraḥ //
KS, 19, 9, 26.0 yā vai prajā bhraṃśante saṃvatsarāt tā bhraṃśante //
KS, 19, 10, 2.0 ṣaḍ ṛtavaḥ //
KS, 19, 10, 11.0 vāg anuṣṭup //
KS, 19, 10, 14.0 anuṣṭub vai sarvāṇi cchandāṃsi //
KS, 19, 10, 27.0 ata iva eṣa bhavati //
KS, 19, 10, 34.0 bhṛjjane annaṃ kriyate //
KS, 19, 10, 37.0 eṣa agnīnāṃ svargyaḥ svargasya lokasya samaṣṭyai //
KS, 19, 10, 39.0 agner vai priyā tanūs tayā kṛmukaṃ prāviśat //
KS, 19, 10, 43.0 ūrg vai muñjāḥ //
KS, 19, 10, 46.0 ūrg udumbaraḥ //
KS, 19, 10, 49.0 agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat //
KS, 19, 10, 52.0 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
KS, 19, 10, 56.0 chandāṃsi agner yoniḥ //
KS, 19, 10, 60.0 yās senā abhītvarīr ity agniṃ vai jātaṃ rakṣāṃsy ajighāṃsan //
KS, 19, 10, 65.0 devāś ca asurāś cāspardhanta //
KS, 19, 10, 71.0 devā vai yatrorjaṃ vyabhajanta tata udumbaro 'jāyata //
KS, 19, 10, 74.0 eṣa vai vanaspatīnāṃ sapatnasāho vijityai //
KS, 19, 10, 76.0 mano vai vācaḥ kṣepīyaḥ //
KS, 19, 10, 79.0 agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat //
KS, 19, 11, 2.0 mṛtyur agnir amṛtaṃ hiraṇyam //
KS, 19, 11, 13.0 prāṇā vai devā draviṇodāḥ //
KS, 19, 11, 16.0 ṣaḍ ṛtavaḥ //
KS, 19, 11, 22.0 ūrg vai muñjāḥ //
KS, 19, 11, 34.0 agner ete saṃbhārāḥ //
KS, 19, 11, 36.0 etad agneḥ priyaṃ dhāma //
KS, 19, 11, 39.0 asurāṇāṃ ime lokā āsan //
KS, 19, 11, 51.0 akrandad agnir ity etayā vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 11, 63.0 ud uttamaṃ varuṇa pāśam asmad iti śunaśśepo etām ājīgartir varuṇagṛhīto 'paśyat //
KS, 19, 11, 64.0 tayā vai sa varuṇapāśād amucyata //
KS, 19, 11, 67.0 pāpmā vai tamaḥ //
KS, 19, 11, 73.0 sūyate eṣo 'gnīnāṃ ya ukhāyāṃ bhriyate //
KS, 19, 12, 2.0 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 12, 4.0 etena vai sa ṛṣīṇām adhivādam apājayat //
KS, 19, 12, 6.0 etena vai so 'bhiśastīr ajayat //
KS, 19, 12, 18.0 ekeṣaṃ vai purā na āsīt //
KS, 19, 12, 22.0 ud u tvā viśve devā iti prāṇā vai viśve devāḥ //
KS, 19, 12, 24.0 manuṣyā vai viśve devāḥ //
KS, 19, 12, 27.0 pred agne jyotiṣmān yāhīty abhi eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 12, 45.0 āpo agner yoniḥ //
KS, 19, 12, 48.0 trivṛd agniḥ //
KS, 19, 12, 50.0 parā eṣo 'gniṃ vapati yo 'psu bhasma pravapati //
KS, 19, 12, 52.0 ūrjā eṣa paśubhir vyṛdhyate yo 'psu bhasma pravapati //
KS, 20, 1, 2.0 yo asyā adhipatiṃ devayajanam aniryācyāgniṃ cinute yamāya te 'gnayaś cīyante //
KS, 20, 1, 5.0 iṣvagreṇa ha asyā anāmṛtam icchanto na vividuḥ //
KS, 20, 1, 9.0 ūṣā vai divaḥ priyaṃ dhāma //
KS, 20, 1, 11.0 iṣṭakā etā vaiśvānarīr aparimitā yat sikatāḥ //
KS, 20, 1, 13.0 agner eṣā vaiśvānarasya priyā tanūr yat sikatāḥ //
KS, 20, 1, 16.0 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
KS, 20, 1, 19.0 catvāri vai chandāṃsi //
KS, 20, 1, 35.0 ekaviṃśo vai stomānāṃ pratiṣṭhā //
KS, 20, 1, 40.0 pāṅkto vai yajñaḥ //
KS, 20, 1, 54.0 asthi iṣṭakā māṃsaṃ purīṣam //
KS, 20, 1, 58.0 kṣatraṃ etā agnīnāṃ yaś cokhāyāṃ bhriyate yaś ca cīyate //
KS, 20, 1, 63.0 catvāri vai chandāṃsi //
KS, 20, 1, 65.0 eṣā agneḥ priyā tanūr yac chandāṃsi //
KS, 20, 2, 4.0 etad vai nirṛtyā bhāgadheyam //
KS, 20, 2, 10.0 eṣā vai nirṛtyā dik //
KS, 20, 2, 13.0 etad asyā nirṛtigṛhītam //
KS, 20, 2, 18.0 tredhāvihito vai puruṣaḥ //
KS, 20, 2, 21.0 nairṛto vai pāśaḥ //
KS, 20, 2, 23.0 pitṛlokaṃ ete nigacchanti ye dakṣiṇā nairṛtībhiś caranti //
KS, 20, 2, 27.0 vīryaṃ vai triṣṭup //
KS, 20, 3, 2.0 etāvad vai puruṣe vīryam //
KS, 20, 3, 7.0 puruṣeṇa vai yajñas saṃmitaḥ //
KS, 20, 3, 11.0 ṣaḍ ṛtavaḥ //
KS, 20, 3, 19.0 iyaṃ agner atidāhād abibhet //
KS, 20, 3, 23.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 20, 3, 29.0 sūryo vai paśūnāṃ prāṇaḥ //
KS, 20, 3, 39.0 sapta vai grāmyā oṣadhayaḥ saptāraṇyāḥ //
KS, 20, 4, 11.0 paśavo uttaravediḥ //
KS, 20, 4, 14.0 ṣaḍ ṛtavas saṃvatsaraḥ //
KS, 20, 4, 21.0 samudraṃ vai nāmaitat prajāpateś chandaḥ //
KS, 20, 4, 23.0 indro vai vṛtrāya vajraṃ prāharat //
KS, 20, 4, 26.0 paśur agnir vajraś śarkarāḥ //
KS, 20, 4, 46.0 chandāṃsi agner yoniḥ //
KS, 20, 5, 2.0 anirukto etarhy agnir yarhy avyāvṛttaḥ //
KS, 20, 5, 5.0 chandobhir agnir uttaravedim ānaśe //
KS, 20, 5, 7.0 sūryasya etad adhvānaṃ yanti yad aśvaṃ prāñcaṃ ca pratyañcaṃ cākramayanti //
KS, 20, 5, 17.0 brahmamukhābhir vai prajāpatiḥ prajābhir ārdhnod ṛddhyai //
KS, 20, 5, 38.0 etasmāddha vai purāgnicitam adidṛkṣanta //
KS, 20, 5, 41.0 yajñamukhe vai yajñaṃ rakṣāṃsi jighāṃsanti rakṣasām apahatyai //
KS, 20, 5, 51.0 ātmā vai puruṣaḥ //
KS, 20, 5, 54.0 dakṣiṇato vai devānāṃ rakṣāṃsy āhutīr niṣkāvam ādan //
KS, 20, 5, 58.0 vajro vai kārṣmaryaḥ //
KS, 20, 5, 62.0 gāyatro agnir gāyatracchandāḥ //
KS, 20, 5, 65.0 annaṃ vai dadhi //
KS, 20, 5, 69.0 aindrī vai triṣṭup //
KS, 20, 5, 72.0 iyaṃ vai kārṣmaryamayy asā audumbarī //
KS, 20, 5, 77.0 srug vai virāṭ //
KS, 20, 6, 1.0 yāṃ avidvān adhvaryur iṣṭakāṃ prathamām upadadhāti tayā yajamānasya prāṇam apidadhāti prajāyāś ca paśūnāṃ ca //
KS, 20, 6, 5.0 iyaṃ vai svayamātṛṇṇā //
KS, 20, 6, 14.0 yā iyaṃ prajā vyadhūnuta parā tā abhavan //
KS, 20, 6, 17.0 paśur agniḥ //
KS, 20, 6, 25.0 etayā vai devā asurāṇāṃ vāmaṃ paśūn avṛñjata //
KS, 20, 6, 35.0 asau vai svarāṭ //
KS, 20, 6, 55.0 devāś ca asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 6, 65.0 ime vai lokās tryālikhitāḥ //
KS, 20, 7, 1.0 medho eṣa paśūnāṃ yat kūrmaḥ //
KS, 20, 7, 10.0 apāṃ eṣa oṣadhīnāṃ raso yan madhu //
KS, 20, 7, 12.0 medho eṣa paśūnām ūrg dadhi //
KS, 20, 7, 14.0 iṣṭakacid anyo 'gniḥ paśucid anyaḥ //
KS, 20, 7, 16.0 eṣa vai svargasya lokasyottamapadī //
KS, 20, 7, 21.0 eṣā vai viṣṇor nābhiḥ //
KS, 20, 7, 24.0 ūrg udumbaraḥ //
KS, 20, 7, 32.0 ojo etad vīryaṃ saṃbhriyate //
KS, 20, 7, 34.0 eṣāṃ etal lokānāṃ jyotir avarunddhe //
KS, 20, 7, 39.0 agner etad vaiśvānarasya bhasma yat sikatāḥ //
KS, 20, 7, 46.0 etad agneḥ priyaṃ dhāma yad ghṛtam //
KS, 20, 8, 2.0 amedhyā vai māṣāḥ //
KS, 20, 8, 6.0 ekaviṃśo vai puruṣaḥ //
KS, 20, 8, 9.0 vyṛddhaṃ etat prāṇaiḥ //
KS, 20, 8, 19.0 apa etasmād indriyaṃ krāmati prāṇāś śīrṣan vīryaṃ cakṣuś śrotraṃ vāk //
KS, 20, 8, 20.0 vyṛddhendriyaṃ etad amedhyam //
KS, 20, 8, 21.0 mṛtaśīrṣam iti etad āhuḥ //
KS, 20, 8, 31.0 etā ha vai sāhasrīr iṣṭakās somadakṣaḥ kauśreyaś śyāmaparṇāyopadadhau //
KS, 20, 8, 32.0 tato vai sāhasrīṃ puṣṭiṃ paśūnāṃ jagāma //
KS, 20, 8, 41.0 yaviṣṭho vai nāmaiṣo 'gniḥ //
KS, 20, 8, 48.0 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
KS, 20, 9, 1.0 paśur agniḥ //
KS, 20, 9, 5.0 yadā vai paśus saṃvartate 'tha jāyate //
KS, 20, 9, 11.0 iyaṃ agner atidāhād abibhet //
KS, 20, 9, 25.0 paśavo vai chandasyā uttarādāyatanāḥ paśavaḥ //
KS, 20, 10, 2.0 utsannayajño eṣa yad agniḥ //
KS, 20, 10, 12.0 pañca ṛtavaḥ //
KS, 20, 10, 33.0 paśavo vai vayasyāḥ //
KS, 20, 10, 37.0 saṃjñānaṃ etat paśūnāṃ yad āpaḥ //
KS, 20, 11, 1.0 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity ojo vai vīryam indrāgnī //
KS, 20, 11, 10.0 devānāṃ vai svargaṃ lokaṃ yatāṃ teṣāṃ diśas samavlīyanta //
KS, 20, 11, 21.0 nava vai puruṣe prāṇāḥ //
KS, 20, 11, 36.0 ojo agniḥ //
KS, 20, 11, 50.0 ādityadhāmāno anye prāṇā aṅgirodhāmāno 'nye //
KS, 20, 12, 2.0 yajñamukhaṃ vai trivṛt //
KS, 20, 12, 5.0 annaṃ vai saptadaśaḥ //
KS, 20, 12, 13.0 ojo vai pañcadaśaḥ //
KS, 20, 12, 19.0 annaṃ vai saptadaśaḥ //
KS, 20, 12, 24.0 etadetad vai devā etābhir aspṛṇvan //
KS, 20, 12, 28.0 etadetad vai devā etābhir asṛjanta //
KS, 20, 12, 30.0 arkyasya eṣā vidhām anuvidhīyate //
KS, 20, 13, 1.0 devāś ca asurāś ca samāvad eva yajñe 'kurvata //
KS, 20, 13, 9.0 yajñamukhaṃ vai trivṛt //
KS, 20, 13, 12.0 annaṃ vai saptadaśaḥ //
KS, 20, 13, 16.0 ojo vai pañcadaśaḥ //
KS, 20, 13, 23.0 annaṃ vai saviṃśaḥ //
KS, 20, 13, 31.0 yajñamukhaṃ vai caturviṃśaḥ //
KS, 20, 13, 34.0 annaṃ vai pañcaviṃśaḥ //
KS, 20, 13, 39.0 ime vai lokās triṇavaḥ //
KS, 20, 13, 44.0 vāg ekatriṃśaḥ //
KS, 20, 13, 47.0 asau ādityo bradhnasya viṣṭapam //
KS, 20, 13, 54.0 svargo vai loko nākaḥ //
KS, 21, 1, 2.0 yajñamukhaṃ agniḥ //
KS, 21, 1, 7.0 ye vai vidvāṃsas te nṛcakṣasaḥ //
KS, 21, 1, 13.0 prāṇo vai mitraḥ //
KS, 21, 1, 17.0 ojo indraḥ //
KS, 21, 1, 23.0 yajñamukhaṃ vai vasavaḥ //
KS, 21, 1, 28.0 annaṃ ādityāḥ //
KS, 21, 1, 33.0 pratiṣṭhā aditiḥ //
KS, 21, 1, 38.0 brahma vai bṛhaspatiḥ //
KS, 21, 1, 44.0 yajñamukhaṃ vai catuṣṣṭomaḥ //
KS, 21, 1, 47.0 māsā vai yavāḥ //
KS, 21, 1, 55.0 arkyasya eṣā vidhām anuvidhīyate //
KS, 21, 2, 8.0 vajro vai ṣoḍaśaḥ //
KS, 21, 2, 14.0 brahmavarcasaṃ vai catuścatvāriṃśaḥ //
KS, 21, 2, 17.0 ojo vai ṣoḍaśaḥ //
KS, 21, 2, 29.0 devā vai svargaṃ lokaṃ yantas teṣāṃ yāni chandāṃsy aniruktāni svaryāṇy āsaṃs tais saha svargaṃ lokam āyan //
KS, 21, 2, 35.0 bṛhaspatir etāṃ yajñasya pratiṣṭhām āharat //
KS, 21, 2, 37.0 bṛhaspatir etat tejo yajñasya samabharat //
KS, 21, 2, 42.0 dakṣiṇato vai devānāṃ yajño 'vlīyata //
KS, 21, 2, 47.0 nākasadbhir vai devās svargaṃ lokam āyan //
KS, 21, 2, 49.0 na amuṃ lokaṃ jagmuṣe kiṃ canākam //
KS, 21, 2, 54.0 yajamānāyatanaṃ vai patnyaḥ //
KS, 21, 2, 56.0 apsaraso etāḥ //
KS, 21, 2, 60.0 tanūpānīr etā yajamānasya //
KS, 21, 2, 62.0 etā vai devatās svargyāḥ //
KS, 21, 2, 64.0 etā vai devatā abhicaraṇīyāḥ //
KS, 21, 3, 8.0 devānāṃ eṣā vikrāntiḥ //
KS, 21, 3, 11.0 prāṇo vai vāyuḥ //
KS, 21, 3, 14.0 saṃ enam etad inddhe yac cinoti //
KS, 21, 3, 17.0 saṃvatsaro agnir vaiśvānaraḥ //
KS, 21, 3, 27.0 antarikṣam iva eṣā yā madhyamā citiḥ //
KS, 21, 3, 31.0 ṛtubhyo etā devā niramimata //
KS, 21, 3, 37.0 agner eṣā vaiśvānarasya yonir yad avakā //
KS, 21, 3, 41.0 prāṇabhṛto etā yajamānasya //
KS, 21, 3, 43.0 etā vai devatās svargyāḥ //
KS, 21, 3, 45.0 etā vai devatā jyotiṣmatīḥ //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
KS, 21, 3, 61.0 prāṇo anuṣṭup //
KS, 21, 3, 63.0 vāg anuṣṭup //
KS, 21, 4, 6.0 etāṃ ha vai yajñasenaś caitraś citiṃ vidāṃcakāra //
KS, 21, 4, 7.0 tayā ha vai sa ānardha //
KS, 21, 4, 9.0 paśavo vai chandāṃsi //
KS, 21, 4, 12.0 ātmā āhavanīyaḥ //
KS, 21, 4, 20.0 paśur agniḥ //
KS, 21, 4, 37.0 śyeno vai vayasāṃ kṣepiṣṭhaḥ svargasya lokasya samaṣṭyai //
KS, 21, 4, 44.0 praugacitā vai devā asurān prāṇudanta ya enān pūrve 'tikrāntā āsan //
KS, 21, 4, 51.0 rathacakracitaṃ ha sma vai devā asurebhyo vajram iyadbhyas tvety abhyavasṛjanti //
KS, 21, 4, 55.0 paśavo vai purīṣam //
KS, 21, 4, 58.0 paśavo uttaravediḥ //
KS, 21, 4, 61.0 parīva vai sajātā viśanti //
KS, 21, 4, 67.0 śmaśānacitā vai yamo 'muṣmiṃl loka ārdhnot //
KS, 21, 4, 70.0 agnir vai tat pakṣī bhūtvā svargaṃ lokam apatat //
KS, 21, 5, 6.0 ṣaḍ ṛtavas saṃvatsaraḥ //
KS, 21, 5, 31.0 yo vai māsas sa saṃvatsaraḥ //
KS, 21, 5, 41.0 tato vai te vyāvṛtam agacchañchraiṣṭhyaṃ devānām //
KS, 21, 5, 50.0 śiro vai devānāṃ gāyatram //
KS, 21, 5, 60.0 iyaṃ vai rathantaram asau bṛhat //
KS, 21, 5, 63.0 ātmā vai yajñāyajñīyam //
KS, 21, 5, 70.0 arko agniḥ //
KS, 21, 6, 1.0 saṃvatsaro antarā tamas svargaṃ lokam //
KS, 21, 6, 7.0 ghnanti etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 6, 12.0 rudraṃ vai devā yajñān nirabhajan //
KS, 21, 6, 29.0 ṣaḍ ṛtavaḥ //
KS, 21, 6, 35.0 arko agniḥ //
KS, 21, 6, 38.0 eṣā vai rudrasya dik //
KS, 21, 6, 40.0 paśur agniḥ //
KS, 21, 6, 41.0 etarhi eṣa jāyate yarhi cīyate //
KS, 21, 6, 42.0 yathā vatso jātas stanaṃ prepsaty evaṃ eṣa etarhi bhāgadheyaṃ prepsati //
KS, 21, 6, 45.0 aṅgiraso vai svargaṃ lokaṃ yantas te 'jāyāṃ gharmaṃ prāsiñcan //
KS, 21, 6, 53.0 etā vai devatās svargyāḥ //
KS, 21, 6, 55.0 etā vai devatā abhicaraṇīyāḥ //
KS, 21, 7, 2.0 prajāpater eṣa raso yad āpaḥ //
KS, 21, 7, 11.0 ṣaḍ ṛtavaḥ //
KS, 21, 7, 18.0 varuṇamenir eṣa saṃcitaḥ //
KS, 21, 7, 25.0 apāṃ etac charo yad avakāpām etat puṣyaṃ yad vetasaḥ //
KS, 21, 7, 29.0 trivṛd agniḥ //
KS, 21, 7, 39.0 sapta vai chandāṃsi //
KS, 21, 7, 46.0 eṣā asyāṃ śuk //
KS, 21, 7, 51.0 tejo vai hiraṇyam //
KS, 21, 7, 59.0 hutādo anye devā ahutādo 'nye //
KS, 21, 7, 67.0 brahmaṇo etad rūpaṃ yat kṛṣṇājinam //
KS, 21, 7, 74.0 prāṇair eṣa paśubhir vyṛdhyate yo 'gniṃ cinute //
KS, 21, 7, 77.0 varcodā varivodā iti prajā vai varcaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 6.1 na etan mriyase nota riṣyasi devaṃ id eṣi pathibhiḥ śivebhiḥ /
MS, 1, 4, 5, 1.0 samṛtayajño eṣa yad darśapūrṇamāsau //
MS, 1, 4, 5, 6.0 devatā etat pūrvedyur agrahīt //
MS, 1, 4, 5, 8.0 barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvāsyāyām //
MS, 1, 4, 5, 12.0 agnir vai devānāṃ vratapatir brāhmaṇo vratabhṛt //
MS, 1, 4, 5, 16.0 devatānāṃ eṣa grahaḥ //
MS, 1, 4, 5, 17.0 devatā etad agrahīt //
MS, 1, 4, 5, 20.0 agner eṣa yogaḥ //
MS, 1, 4, 5, 25.0 iḍāyā eṣa dohaḥ //
MS, 1, 4, 5, 26.0 iḍāṃ etad duhe //
MS, 1, 4, 5, 27.0 atho indriyaṃ iḍā //
MS, 1, 4, 5, 30.0 ity āśiṣo vai dohakāmā yajamānam abhisarpanti //
MS, 1, 4, 5, 35.0 satyāṃ etad āśiṣaṃ devān gamayitvātha varaṃ vṛṇīta //
MS, 1, 4, 5, 36.0 etaddha sma āhaupāvir jānaśruteyaḥ sahasreṇeṣṭvā kam u ṣvid ato 'dhi varaṃ variṣyāmaha iti //
MS, 1, 4, 5, 41.0 devatā etat svargaṃ lokaṃ gamayitvā pratiṣṭhāpya vyamauk //
MS, 1, 4, 5, 43.0 yajñasya eṣa dohaḥ //
MS, 1, 4, 5, 45.0 etaddha sma āha kapivano bhauvāyanaḥ //
MS, 1, 4, 6, 2.0 yajamāno vai yajñapatiḥ //
MS, 1, 4, 6, 9.0 agnir vai bhūyāṃsaṃ pradahati //
MS, 1, 4, 6, 10.0 etaṃ vai lokaṃ yajamāno nv atimucyate yad etā āpo 'tisṛjyante //
MS, 1, 4, 6, 11.0 achinnaṃ srāvayitavyā adbhir etad yajamāno 'gner ātmānam antardhatte //
MS, 1, 4, 6, 12.0 dvayā vai devā yajamānasya gṛham āgacchanti somapā anye 'somapā anye hutādo 'nye 'hutādo 'nye //
MS, 1, 4, 6, 13.0 ete vai devā ahutādo yad brāhmaṇāḥ //
MS, 1, 4, 6, 15.0 ete etasya prajāyāḥ paśūnām īśate //
MS, 1, 4, 7, 2.0 ity āśiṣo etāḥ //
MS, 1, 4, 7, 5.0 iti pūrṇo ha amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 7.0 iti sarvo ha amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 9.0 ity akṣito ha amutrāṅgaiḥ sambhavati //
MS, 1, 4, 7, 11.0 ity etā vai yajñasya mṛṣṭayaḥ //
MS, 1, 4, 7, 19.0 viṣṇumukhā vai devā asurān ebhyo lokebhyaḥ praṇudya svargaṃ lokam āyan //
MS, 1, 4, 7, 20.0 tad viṣṇumukho etad yajamāno bhrātṛvyam ebhyo lokebhyaḥ praṇudya svargaṃ lokam eti //
MS, 1, 4, 7, 27.0 atho amuṣya etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 4, 7, 30.0 sa vai hitvā prajāṃ ca paśūṃś ca svar eti //
MS, 1, 4, 7, 37.0 sa vai mānuṣam evābhy upāvartate //
MS, 1, 4, 8, 4.0 śiro etad yajñasya yat puroḍāśaḥ //
MS, 1, 4, 8, 7.0 yajño vai devebhyas tiro 'bhavat //
MS, 1, 4, 8, 12.0 duranuvedo amutra yajñaḥ //
MS, 1, 4, 8, 18.0 paśavo vai vedaḥ //
MS, 1, 4, 8, 20.0 eṣa khalu vai paśūnāṃ loko yad antarāgnī //
MS, 1, 4, 8, 21.0 sve etalloke yajamāno bhrātṛvyasya paśūn vṛṅkte //
MS, 1, 4, 8, 22.0 ardhamāse vai yajño vicchidyate saṃtatam āhavanīyāt stṛṇann eti yajñasya saṃtatyai //
MS, 1, 4, 8, 28.0 saṃ patnī patyā sukṛteṣu gacchatām ity eṣa vai patnyā yajñasyānvārambhaḥ //
MS, 1, 4, 8, 30.0 yā etasya patnī saitaṃ saṃprati paścād anvāste //
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 8, 42.0 ayā maryādhairyeṇeti khalu āhuḥ //
MS, 1, 4, 9, 2.0 janaṃ etad yajñasya gacchati yat skandati //
MS, 1, 4, 9, 4.0 yajñasya etaj janaṃ gatasyāśiṣam avarunddhe //
MS, 1, 4, 9, 10.0 pañcānāṃ tvā salilānāṃ dhartrāya gṛhṇāmīti paśavo vai salilam //
MS, 1, 4, 9, 14.0 pañcānāṃ tvā pañcajanānāṃ dhartrāya gṛhṇāmīti chandāṃsi vai pañca pañcajanāḥ //
MS, 1, 4, 9, 16.0 caros tvā pañcabilasya dhartrāya gṛhṇāmītīme vai lokāś caruḥ pañcabilaḥ //
MS, 1, 4, 10, 1.0 devatānāṃ etad āyatanaṃ yad āhavanīyaḥ //
MS, 1, 4, 10, 5.0 sarvā ha asya yakṣyamāṇasya devatā yajñam āgacchanti ya evaṃ veda //
MS, 1, 4, 10, 7.0 manuṣyāṇāṃ vai navāvasānam //
MS, 1, 4, 10, 10.0 devatānāṃ eṣa grahaḥ //
MS, 1, 4, 10, 11.0 devatā etad agrahīt //
MS, 1, 4, 10, 12.0 etaddha sma āhāruṇa aupaveśiḥ //
MS, 1, 4, 10, 13.0 ahutāsu aham āhutiṣu devatā havyaṃ gamayāmi //
MS, 1, 4, 10, 16.0 aulūkhalābhyāṃ vai dṛṣadā haviṣkṛd ehi iti devā yajñād rakṣāṃsy apāghnata //
MS, 1, 4, 10, 19.0 manasā vai prajāpatir yajñam atanuta //
MS, 1, 4, 10, 31.0 atho indriyaṃ āraṇyam //
MS, 1, 4, 10, 34.0 ayajñiyā vai māṣāḥ //
MS, 1, 4, 10, 36.0 apratijagdhena vai devā havyena vasīyobhūyam agacchan //
MS, 1, 4, 10, 38.0 tad apratijagdhena etaddhavyena yajamāno vasīyobhūyaṃ gacchati //
MS, 1, 4, 10, 40.0 yo vai śraddhām anālabhya yajate pāpīyān bhavati //
MS, 1, 4, 10, 41.0 āpo vai śraddhā //
MS, 1, 4, 10, 42.0 na vācā gṛhyante na yajuṣāti etā vācaṃ nedanty ati vartram //
MS, 1, 4, 10, 45.0 iyaṃ etāsāṃ pātram //
MS, 1, 4, 11, 9.0 yatra vai yajñasyātiriktaṃ kriyate tad yajamānasyātiriktam ātman jāyate //
MS, 1, 4, 11, 14.0 yo vai prajāpatiṃ saptadaśaṃ yajñe 'nvāyattaṃ veda nāsya yajño vyathate //
MS, 1, 4, 11, 23.0 eṣa vai prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
MS, 1, 4, 11, 27.0 na vai tad vidma yadi brāhmaṇā vā smo 'brāhmaṇā vā yadi tasya vā ṛṣeḥ smo 'nyasya vā yasya brūmahe //
MS, 1, 4, 11, 38.0 iti gāyatrī vai yajñasya pramā //
MS, 1, 4, 11, 42.0 etāni vai chandāṃsi yajñaṃ vahanti //
MS, 1, 4, 12, 1.0 keśinaṃ vai dārbhyaṃ gandharvāpsaraso 'pṛcchan //
MS, 1, 4, 12, 10.0 tathā vai te yajñaṃ vidhāsyāmo yathā yajamāno yajamānaṃ bhrātṛvyam abhibhaviṣyasi //
MS, 1, 4, 12, 14.0 prāṇo āghāraḥ //
MS, 1, 4, 12, 17.0 prāṇo āghāraḥ //
MS, 1, 4, 12, 21.0 prāṇo āghāraḥ //
MS, 1, 4, 12, 24.0 prāṇo āghāraḥ //
MS, 1, 4, 12, 27.0 yajamāno āghāraḥ //
MS, 1, 4, 12, 31.0 abhikrāmantī ekāhutiḥ //
MS, 1, 4, 12, 42.0 ṛtavo vai prayājāḥ //
MS, 1, 4, 12, 48.0 etad antarāhutīnāṃ lokaḥ //
MS, 1, 4, 13, 1.0 yasyājyam anutpūtaṃ skandati sā vai citrā nāmāhutiḥ //
MS, 1, 4, 13, 5.0 atha yasyotpūtaṃ skandati sā vai skannā nāmāhutiḥ //
MS, 1, 4, 13, 16.0 adakṣiṇena hi ayaṃ yajñena yajate //
MS, 1, 4, 13, 21.0 iti vāg vai gāyatrī śatākṣarā //
MS, 1, 4, 13, 23.0 atha yasya kapālaṃ naśyati taṃ iyaṃ svargāllokād antardadhāti //
MS, 1, 4, 13, 25.0 ayaṃ agnir vaiśvānaraḥ //
MS, 1, 4, 13, 27.0 atha yasyāhutir bahiṣparidhi skandati sā vai jīvanaḍ āhutiḥ //
MS, 1, 4, 13, 30.0 agnir vai sarvā devatāḥ //
MS, 1, 4, 13, 34.0 yajamāno vai juhūḥ //
MS, 1, 4, 13, 39.0 deveṣavo etā yad āhutayaḥ //
MS, 1, 4, 13, 43.0 paśavo āhutayo //
MS, 1, 4, 14, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 4, 14, 5.0 devāś ca asurāś cāspardhanta //
MS, 1, 4, 14, 11.0 iti yajño ākūtaṃ dakṣiṇākūtiḥ //
MS, 1, 4, 14, 13.0 iti mano vai cittaṃ vāk cittiḥ //
MS, 1, 4, 14, 15.0 iti prajā ādhītaṃ paśavā ādhītiḥ //
MS, 1, 4, 14, 17.0 ity ṛg vai vijñātaṃ sāma vijñātiḥ //
MS, 1, 4, 14, 19.0 iti prajāpatir vai bhago yajñaḥ kratuḥ //
MS, 1, 4, 15, 2.0 prajāpatir vai bhagaḥ //
MS, 1, 4, 15, 10.0 ud anyaśṛṅge sito mucyate //
MS, 1, 4, 15, 11.0 darśo etayoḥ pūrvaḥ pūrṇamāsā uttaraḥ //
MS, 1, 4, 15, 15.0 amāvāsyā vai sarasvatī //
MS, 1, 5, 5, 1.0 yasya agnihotre stomo yujyate svargam asmai bhavati //
MS, 1, 5, 5, 2.0 ayajño eṣa yatra stomo na yujyate //
MS, 1, 5, 5, 3.0 upaprayanto adhvaram itīyaṃ upoktiḥ //
MS, 1, 5, 5, 7.0 asya pratnām anu dyutam ity asau vai lokaḥ pratnam amuta eva stomaṃ yunakti //
MS, 1, 5, 5, 8.1 atho devā vai pratnam /
MS, 1, 5, 5, 10.0 devān eṣa prayujya svargaṃ lokam eti //
MS, 1, 5, 5, 11.0 yad āhopopen nu maghavan bhūyā in nu tā itīyaṃ upoktiḥ //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 25.0 asya pratnām anu dyutam iti svargo vai lokaḥ pratnam //
MS, 1, 5, 6, 3.0 ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau indrāgnī //
MS, 1, 5, 6, 4.0 prāṇāpānau etan mukhato yajñasya dhīyete //
MS, 1, 5, 6, 9.0 ṣaḍ vai pṛṣṭhāni //
MS, 1, 5, 6, 12.0 eṣā agner dadhikrāvatī priyā tanūḥ paśavyā sarvasamṛddhā //
MS, 1, 5, 6, 20.0 jīryati eṣa āhitaḥ //
MS, 1, 5, 6, 23.0 tena eṣa na jīryati //
MS, 1, 5, 6, 27.0 tena eṣa na jīryati //
MS, 1, 5, 7, 3.0 asau ādityaḥ sāyam āsuvati //
MS, 1, 5, 7, 14.0 prātaravanegena anāptam āpnoti //
MS, 1, 5, 7, 18.0 abibhed eṣa uddhṛtaḥ //
MS, 1, 5, 7, 23.0 agnīṣomīyo vai pūrvapakṣaḥ //
MS, 1, 5, 7, 26.0 aindrāgno aparapakṣaḥ //
MS, 1, 5, 7, 28.0 sarvā ha enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 8, 4.0 sam ṛṣīṇāṃ stuteneti chandāṃsi ṛṣīṇāṃ stutam //
MS, 1, 5, 8, 6.0 saṃ priyeṇa dhāmnety āhutayo agneḥ priyaṃ dhāma //
MS, 1, 5, 8, 15.0 manor vai daśa jāyā āsan daśaputrā navaputrāṣṭaputrā saptaputrā ṣaṭputrā pañcaputrā catuṣputrā triputrā dviputraikaputrā //
MS, 1, 5, 8, 20.0 atha vai pañcaiva pañcāsan //
MS, 1, 5, 8, 22.0 tasmāt te vai manum evopādhāvan //
MS, 1, 5, 8, 25.0 tābhir vai te tān niradahan //
MS, 1, 5, 8, 31.0 etaddha sma āha nāradaḥ //
MS, 1, 5, 9, 8.0 agne yat te tapā ity etā agnes tanvo jyotiṣmatīḥ //
MS, 1, 5, 9, 9.0 etaddha sma āhāruṇa aupaveśiḥ //
MS, 1, 5, 9, 15.0 rātrir vai citrāvasuḥ //
MS, 1, 5, 9, 17.0 agnir vai rātriḥ //
MS, 1, 5, 9, 19.0 ete vai bhaṅge //
MS, 1, 5, 9, 23.0 rocate ha asya yajño vā brahma vā ya evaṃ veda //
MS, 1, 5, 9, 32.0 eṣa vai sahasrapoṣasyeśe //
MS, 1, 5, 10, 1.0 sapta vai bandhumatīr iṣṭakā agnau cityā upadhīyante //
MS, 1, 5, 10, 2.0 tā vai tā amuṣmā eva lokāya sapta grāmyā iṣṭakāḥ //
MS, 1, 5, 10, 7.0 parāṅ eṣa chandobhiḥ svargaṃ lokam etyanyadanyacchandaḥ samāroham //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā agner astaryā priyā tanūr varūthyā //
MS, 1, 5, 10, 13.0 catuṣpādo vai paśavaḥ //
MS, 1, 5, 10, 22.0 ityaiḍīś ca imāḥ prajā mānavīś ca //
MS, 1, 5, 11, 2.0 prājāpatyā imāḥ prajāḥ //
MS, 1, 5, 11, 10.0 yo vai brahmaṇi pratiṣṭhitena spardhate pūrvo 'smāt padyate //
MS, 1, 5, 11, 11.0 ubhayīr agnihotriṇi devatā āśaṃsante yābhyaś ca juhoti yābhyaś ca na //
MS, 1, 5, 11, 15.0 aindrā vai paśavaḥ //
MS, 1, 5, 11, 18.0 pari te dūḍabho rathā ity asau ādityo dūḍabho rathaḥ //
MS, 1, 5, 11, 19.0 eṣa imā ubhau lokau samīyate //
MS, 1, 5, 11, 34.0 sapta vai puruṣe mahimānaḥ //
MS, 1, 5, 11, 35.0 te eneneḍyāḥ //
MS, 1, 5, 11, 36.0 te vai te saptaṛṣaya eva //
MS, 1, 5, 11, 37.0 prāṇā vai saptaṛṣayaḥ //
MS, 1, 5, 11, 38.0 prāṇān etad īṭṭe //
MS, 1, 5, 11, 39.0 īṭṭe ha vai svān prāṇān //
MS, 1, 5, 11, 44.0 āyuś ca prāyuś ca cakṣaś ca vicakṣaś ca prāṅ cāpāṅ coruka ity ayaṃ urukaḥ //
MS, 1, 5, 11, 48.0 etad vai yajamānasya svaṃ yad agniḥ //
MS, 1, 5, 11, 50.0 āyatanam iva etat kriyate //
MS, 1, 5, 12, 1.0 dadan mā iti vai dīyate //
MS, 1, 5, 12, 2.0 sadadi eṣa dadāti yo 'gnihotraṃ juhoti //
MS, 1, 5, 12, 5.0 tad āhur ṛcchati eṣa devān ya enānt sadadi yācatīti //
MS, 1, 5, 12, 7.0 yamo amriyata //
MS, 1, 5, 12, 12.0 na iyam imam itthaṃ mṛṣyate //
MS, 1, 5, 12, 19.0 sā vai rātriḥ sṛṣṭā paśūn abhisamamīlat //
MS, 1, 5, 12, 22.0 yad upatiṣṭhate chandobhir etat paśūn anupaśyati //
MS, 1, 5, 12, 24.0 atho āhur varuṇo vai sa tad rātrir bhūtvā paśūn agrasateti //
MS, 1, 5, 12, 27.0 yad upatiṣṭhate chandobhir etad varuṇāt paśūn pramuñcati //
MS, 1, 5, 12, 29.0 yajño yajño vai samṛcchate //
MS, 1, 5, 13, 1.0 agniṃ ete cityaṃ cinvate ya āhitāgnayo darśapūrṇamāsinaḥ //
MS, 1, 5, 13, 2.0 teṣāṃ ahorātrāṇy eveṣṭakā upadhīyante //
MS, 1, 5, 14, 17.3 ity ahorātre vai mitrāvaruṇau //
MS, 1, 5, 14, 30.0 ity ahorātre vai mitrāvaruṇau //
MS, 1, 6, 3, 1.0 prajāpatir idam agra āsīt //
MS, 1, 6, 3, 3.0 asuryo etā yad oṣadhayaḥ //
MS, 1, 6, 3, 15.0 etāvad asyā anabhimṛtaṃ yāvad vediḥ parigṛhītā //
MS, 1, 6, 3, 18.0 agner iyaṃ sṛṣṭād abibhed ati mā dhakṣyatīti //
MS, 1, 6, 3, 20.0 eṣā vai prajāpateḥ sarvatā tanūr yad āpaḥ //
MS, 1, 6, 3, 22.0 yāvad vai varāhasya caṣālaṃ tāvatīyam agra āsīt //
MS, 1, 6, 3, 27.0 devapāṇayo vai nāmāsurā āsan //
MS, 1, 6, 3, 32.0 te 'bruvan yad āsāṃ varam abhūt tad ahāsteti //
MS, 1, 6, 3, 36.0 etad asyā anabhimṛtaṃ yad valmīkaḥ //
MS, 1, 6, 3, 38.0 raso eṣo 'syā udaiṣad yad valmīkaḥ //
MS, 1, 6, 3, 40.0 ūrg eṣo 'syā udaiṣad yad valmīkaḥ //
MS, 1, 6, 3, 42.0 prajāpater eṣa stano yad valmīkaḥ //
MS, 1, 6, 3, 46.0 etāvad amuṣyā iha yajñiyaṃ yad ūṣā //
MS, 1, 6, 3, 48.0 na anūṣarihaḥ paśavo reto dadhate //
MS, 1, 6, 3, 50.0 eṣa agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 3, 53.0 śithirā iyam agra āsīt //
MS, 1, 6, 3, 57.0 indro vai vṛtrāya vajraṃ prāharat //
MS, 1, 6, 3, 63.0 purīṣīti vai gṛhamedhinam āhuḥ //
MS, 1, 6, 3, 64.0 purīṣasya khalu etan nirūpaṃ yad ākhukiriḥ //
MS, 1, 6, 4, 1.0 agniṃ vai devā vibhājaṃ nāśaknuvan //
MS, 1, 6, 4, 6.0 agner vai vibhaktyā aśvo 'gnyādheye dīyate //
MS, 1, 6, 4, 7.0 avibhakto etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 10.0 stomapurogavā vai devā asurān abhyajayan //
MS, 1, 6, 4, 14.0 prajāpater vai cakṣur aśvayat //
MS, 1, 6, 4, 27.0 gāyatrīṃ vai devā yajñam accha prāhiṇvan //
MS, 1, 6, 4, 33.0 yajñamukhaṃ agnīt //
MS, 1, 6, 4, 37.0 etad vai sarvaṃ vayo yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 4, 38.0 etau vai yajñasya mātā ca pitā ca yad dhenuś cānaḍvāṃś ca //
MS, 1, 6, 4, 41.0 tad āhuḥ kāmadughāṃ eṣo 'varunddhe yo 'gnyādheye dhenuṃ cānaḍvāhaṃ ca dadātīti //
MS, 1, 6, 4, 44.0 vāg vai somakrayaṇī //
MS, 1, 6, 4, 49.0 chandasāṃ etan nirūpaṃ yad upabarhaṇaṃ sarvasūtram //
MS, 1, 6, 4, 51.0 paśavo vai chandāṃsi //
MS, 1, 6, 4, 53.0 ayajñiyo vai amedhya āhanasyāj jāyate //
MS, 1, 6, 4, 58.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 6, 4, 63.0 ajāto vai tāvat puruṣo yāvad agniṃ nādhatte //
MS, 1, 6, 4, 67.0 ulbasya etan nirūpaṃ yat kṣaumam //
MS, 1, 6, 4, 70.0 hiraṇyaṃ agnes tejaḥ //
MS, 1, 6, 5, 1.0 yo asyāyaṃ manuṣyo 'gnir etam upāsīno 'nnam atti //
MS, 1, 6, 5, 10.0 yavo vai pūrva ṛtumukhe pacyate //
MS, 1, 6, 5, 11.0 itaḥ khalu etaṃ prāñcam uddharanti //
MS, 1, 6, 5, 14.0 prajāpater etau stanau //
MS, 1, 6, 5, 18.0 etaddha sma āha keśī sātyakāmiḥ keśinaṃ dārbhyam annādaṃ janatāyāḥ //
MS, 1, 6, 5, 23.0 trir idaṃ prajāpatiḥ satyaṃ vyāharat //
MS, 1, 6, 5, 40.0 aindro vai rājanyo devatayā mārutī viṭ //
MS, 1, 6, 5, 41.0 viśā khalu vai rājanyo bhadro bhavati //
MS, 1, 6, 5, 48.0 grāmaṇīthyena khalu vai vaiśyo bhadro bhavati //
MS, 1, 6, 5, 50.0 agnir vai sṛṣṭa ulbam apalumpaṃ nāśaknot //
MS, 1, 6, 5, 55.0 agner vai sṛṣṭasya tejā udadīpyata //
MS, 1, 6, 5, 58.0 agnir vai sṛṣṭo bibibābhavann atiṣṭhad asamidhyamānaḥ //
MS, 1, 6, 6, 1.0 vipriyo eṣa paśubhir ādhīyate //
MS, 1, 6, 6, 8.0 eṣa agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 6, 14.0 paśavo vai virāṭ //
MS, 1, 6, 6, 15.0 paśūn etan madhyato 'dhita //
MS, 1, 6, 6, 16.0 asṛṣṭo agnir āsīt //
MS, 1, 6, 6, 35.0 agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan //
MS, 1, 6, 7, 1.0 eṣa vai prajāpatī rūpeṇa yat pūrṇā sruk //
MS, 1, 6, 7, 4.0 ity etāvatīr agnes tanvaḥ ṣoḍhā sapta sapta //
MS, 1, 6, 7, 5.0 yo asyaitā agnim ādadhāno vitarṣayati vi ha tṛṣyati //
MS, 1, 6, 7, 11.0 ye eṣu triṣu lokeṣv agnayas te samāgacchanti //
MS, 1, 6, 7, 27.0 agner vai sṛṣṭasya paśavo 'kṣyā avakśāya prāpatan //
MS, 1, 6, 7, 30.0 etarhi khalu eṣa sṛjyate yarhy ādhīyate //
MS, 1, 6, 7, 34.0 vāravantīyaṃ vai sṛṣṭvā prajāpatir yaṃ kāmam akāmayata tam ārdhnot //
MS, 1, 6, 7, 36.0 agnir vai kravyād viśvadāvya imāṃl lokān adahat //
MS, 1, 6, 7, 42.0 yad idaṃ sad yad bhūtaṃ yad bhavad yad bhaviṣyad yad ime antarā dyāvāpṛthivī tad vāmadevyam //
MS, 1, 6, 7, 44.0 brahmaṇo eṣa raso yad yajñāyajñiyam //
MS, 1, 6, 8, 1.0 agniṃ vai sṛṣṭaṃ prajāpatiḥ pavamānenāgrā upādhamat //
MS, 1, 6, 8, 5.0 yat pavamānāya nirvapati paśavo vai pavamānaḥ paśūn evāvarunddhe //
MS, 1, 6, 8, 6.0 yat pāvakāyānnaṃ vai pāvakam annam evāvarunddhe //
MS, 1, 6, 8, 23.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 6, 8, 26.0 yad viṣṇave viṣṇur vai yajño yajñam evālabdha //
MS, 1, 6, 8, 27.0 yacchipiviṣṭaṃ paśavo vai śipiviṣṭaṃ paśūn evāvarunddhe //
MS, 1, 6, 8, 28.0 yat tryuddhau trayo ime lokā imān eva lokān āpnoti //
MS, 1, 6, 8, 29.0 yad ghṛte tejo vai ghṛtaṃ teja evāvarunddhe //
MS, 1, 6, 8, 31.0 dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
MS, 1, 6, 8, 36.0 yarhi etaṃ purā brāhmaṇā niravapaṃs tarhy eṣāṃ na kaścanaiśa //
MS, 1, 6, 8, 37.0 na hi etam idānīṃ nirvapanti //
MS, 1, 6, 8, 39.0 yad āgneyas tejo agnis teja evāvarunddhe //
MS, 1, 6, 8, 40.0 yat saumyaḥ somo vai śukro brahmavarcasaṃ brahmavarcasam evāvarunddhe //
MS, 1, 6, 8, 44.0 catur idam agre mithunam audyataikaś caikā ca dvau ca dve ca trayaś ca tisraś ca catvāraś ca catasraś ca //
MS, 1, 6, 9, 2.0 phalgunīpūrṇamāso ṛtūnāṃ mukham agnir devatānāṃ brāhmaṇo manuṣyāṇām //
MS, 1, 6, 9, 4.0 grīṣme indro vṛtram ahan //
MS, 1, 6, 9, 5.0 vṛtraṃ khalu vai rājanyo bubhūṣan jighāṃsati //
MS, 1, 6, 9, 7.0 annaṃ vai śarat //
MS, 1, 6, 9, 10.0 yady anyasminn ṛtā ādadhīta yadi asmai sa eka ṛtuḥ śivaḥ syād athāsmā itare 'śivā duryoṇā bhaveyuḥ //
MS, 1, 6, 9, 14.0 saṃvatsarasya etad āsyaṃ yat phalgunīpūrṇamāsyam ahaḥ //
MS, 1, 6, 9, 24.0 prajāpater etañ śiro yat kṛttikāḥ //
MS, 1, 6, 9, 32.0 somasya etan nakṣatraṃ yad rohiṇī //
MS, 1, 6, 9, 35.0 ṛkṣā iyam agra āsīt //
MS, 1, 6, 9, 39.0 rohiṇyāṃ vai devāḥ svar āyan //
MS, 1, 6, 9, 41.0 kālakāñjā asurā iṣṭakā acinvata //
MS, 1, 6, 9, 52.0 bhagasya etad ahar yat pūrvāḥ phalgunīḥ //
MS, 1, 6, 9, 55.0 aryamṇo etad ahar yad uttarāḥ phalgunīḥ //
MS, 1, 6, 9, 61.0 prajāpater etau stanau yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 9, 63.0 devānāṃ ete sadohavirdhāne yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 10, 6.0 caturviṃśatyakṣarā vai gāyatrī //
MS, 1, 6, 10, 10.0 kṣeṣṇu vai parimitam //
MS, 1, 6, 10, 12.0 agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat //
MS, 1, 6, 10, 15.0 etarhi khalu eṣa sṛjyate yarhy ādhīyate //
MS, 1, 6, 10, 27.0 devāś ca asurāś ca saṃyattā āsan //
MS, 1, 6, 10, 34.0 sa ait //
MS, 1, 6, 11, 2.0 yathā etaṃ sṛjyamānaṃ paśavo 'nvasṛjyantaivam enam āhriyamāṇaṃ paśavo 'nvāyanti //
MS, 1, 6, 11, 5.0 eṣa agnīnām annādaḥ //
MS, 1, 6, 11, 13.0 ete vai paśavo yad vrīhayaś ca yavāś ca //
MS, 1, 6, 11, 25.0 trir idaṃ virāḍ vyakramata gārhapatyam āhavanīyaṃ sabhyam //
MS, 1, 6, 11, 27.0 annaṃ vai virāḍ //
MS, 1, 6, 11, 30.0 varuṇo vai devānāṃ rājā //
MS, 1, 6, 11, 37.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 6, 12, 2.0 aditir vai prajākāmaudanam apacat //
MS, 1, 6, 12, 26.0 sa indra ūrdhva eva prāṇam anūdaśrayata //
MS, 1, 6, 12, 29.0 sā aditir ādityān upādhāvat //
MS, 1, 6, 12, 34.1 ete vai devayānān patho gopāyanti yad ādityāḥ /
MS, 1, 6, 12, 35.0 yo etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudante //
MS, 1, 6, 12, 36.0 uñśiṣṭabhāgā ādityāḥ //
MS, 1, 6, 12, 45.0 dvādaśa vai rātrayaḥ saṃvatsarasya pratimā //
MS, 1, 6, 12, 49.0 trayo ime lokāḥ //
MS, 1, 6, 12, 52.0 eko vai prajāpatiḥ //
MS, 1, 6, 12, 54.0 purūravā aiḍa urvaśīm avindata devīm //
MS, 1, 6, 12, 58.0 so 'bravīd bahavo vai me samānās te mā vakṣyanti kim ayaṃ devyāḥ putro devebhyo mātur bhrātrebhyā āhārṣīd astv eva me kiṃcid iti //
MS, 1, 6, 12, 66.0 agnir vai varuṇaṃ brahmacaryam āgacchat pravasantam //
MS, 1, 6, 12, 69.0 so 'vet sarvaṃ indriyaṃ nṛmṇaṃ reto nirlupya haratīti //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 6, 13, 5.0 tā abrūtām āhutyā vai tvam āvayor ajaniṣṭhā manos tvai tvam asi taṃ parehīti //
MS, 1, 6, 13, 7.0 so 'bravīd asurā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 14.0 so 'bravīd devā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 23.0 so 'bravīd ṛṣayo ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 29.0 so 'bravīd ahaṃ vāvāgnyādheyaṃ vidāṃcakāra sarveṣu eṣu lokeṣv ṛṣayaḥ pratyaṣṭhur iti //
MS, 1, 6, 13, 39.0 yā vai sā prapharvy āsīt sā gaur abhavat //
MS, 1, 7, 2, 1.0 agner vai bhāgaḥ punarādheyam //
MS, 1, 7, 2, 2.0 etaṃ vai bhāgaṃ prepsan vyardhayati //
MS, 1, 7, 2, 11.0 etāni vai punarādheyasya rūpāṇi //
MS, 1, 7, 2, 13.0 agnir utsīdann apa oṣadhīr abhyutsīdati //
MS, 1, 7, 2, 14.0 darbhā āpā oṣadhayaḥ //
MS, 1, 7, 2, 23.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 7, 2, 26.0 paśavo vai devānāṃ priyās tanvaḥ //
MS, 1, 7, 2, 37.0 yo vai tam agrā ādhatta sa tena vasunā samabhavat //
MS, 1, 7, 2, 41.0 yo vai tam ādhattārdhnot sa //
MS, 1, 7, 3, 1.0 agnir utsīdant saṃvatsaram abhyutsīdati //
MS, 1, 7, 3, 8.0 etad vai saṃvatsarasya saṃkramaṇatamam //
MS, 1, 7, 3, 13.0 yāvanti vai sāmidhenīnām akṣarāṇi tāvanti saṃvatsarasyāhāni //
MS, 1, 7, 3, 15.0 agnir utsīdant saṃvatsaram abhyutsīdati //
MS, 1, 7, 3, 16.0 ṣaḍ ṛtavaḥ saṃvatsaraḥ //
MS, 1, 7, 3, 18.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 1, 7, 3, 23.0 ṛtavo vai prayājāḥ //
MS, 1, 7, 3, 26.0 yajñamukhaṃ vai prayājāḥ //
MS, 1, 7, 3, 29.0 vīryaṃ vai prayājāḥ //
MS, 1, 7, 3, 35.0 saṃvatsaraṃ vai prayājāḥ parījyante //
MS, 1, 7, 4, 5.0 ūrjā eṣa paśubhir utsīdant sahotsīdati //
MS, 1, 7, 4, 10.0 atha kasmād ājyabhāgā ijyete iti cakṣuṣī ete yajñasya yad ājyabhāgau //
MS, 1, 7, 4, 20.0 yajñena eṣa vyṛdhyate yo 'gnim utsādayate //
MS, 1, 7, 4, 25.0 āgneyaṃ etat kriyate yat punarādheyam //
MS, 1, 7, 4, 29.0 pañcamād adhy ṛtoḥ ṣaṣṭha ṛtur abhavat //
MS, 1, 7, 4, 32.0 prajananaṃ ṛtavaḥ //
MS, 1, 7, 5, 1.0 vīrahā eṣa devānāṃ yo 'gnim utsādayate //
MS, 1, 7, 5, 4.0 anyasmai vai kam ādheyam anyasmai punarādheyam //
MS, 1, 7, 5, 5.0 na vai tad ādheyena spṛṇoti yasmai kaṃ punarādheyam //
MS, 1, 7, 5, 7.0 jarā vai devahitam āyuḥ //
MS, 1, 7, 5, 11.0 āyuṣā eṣa vīryeṇa vyṛdhyate yo 'gnim utsādayate //
MS, 1, 7, 5, 15.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 1, 7, 5, 17.0 ādityā ita uttamāḥ svargaṃ lokam āyan //
MS, 1, 7, 5, 20.0 te etaṃ punar ādadhata //
MS, 1, 7, 5, 22.0 ādityā asmiṃlloka ṛddhā ādityā amuṣmin //
MS, 1, 7, 5, 27.0 devajūte vivasvann āditya te no devāḥ satyāṃ devahūtiṃ deveṣv āsuvadhvam ādityebhyaḥ svāhety etair vai te taṃ punar ādadhata //
MS, 1, 8, 1, 2.0 sa agnim evāgre mūrdhato 'sṛjata //
MS, 1, 8, 1, 13.0 iti tad adaś cakṣur manyante yad asā ādityaḥ //
MS, 1, 8, 1, 14.0 amuṃ etad asmin juhvato manyante //
MS, 1, 8, 1, 15.0 satyaṃ vai cakṣuḥ //
MS, 1, 8, 1, 19.0 agnaye etad dhṛtyai guptyai hūyate //
MS, 1, 8, 1, 24.0 hotrā vai devebhyo 'pākrāmann agnihotre bhāgadheyam icchamānāḥ //
MS, 1, 8, 1, 27.0 eṣā agre 'gnā āhutir ahūyata //
MS, 1, 8, 1, 41.0 anena agre 'gnā āhutir ahūyata //
MS, 1, 8, 2, 19.0 sa enam ita eva punaḥ prāviśat //
MS, 1, 8, 2, 20.0 etad agnidhānaṃ hastasya yat pāṇiḥ //
MS, 1, 8, 2, 22.0 yaddhanyamāno hastau pratiprasārayati agnau etan nyañcanam icchate //
MS, 1, 8, 2, 23.0 agniṃ vai paśavaḥ praviśanty agniḥ paśūn //
MS, 1, 8, 2, 24.0 pra ha enaṃ paśavo viśanti pra sa paśūn ya evaṃ veda //
MS, 1, 8, 2, 25.0 etaddha sma āha nārado yatra gāṃ śayānāṃ nirjānāti mṛtām enām avidvān manyatā iti //
MS, 1, 8, 2, 35.0 tāṃ vai prajāpatir anvaicchat //
MS, 1, 8, 2, 43.0 etad vai tad agneḥ priyaṃ dhāma //
MS, 1, 8, 2, 48.0 saha etā āstām agniś ca sūryaś ca samāne yonā ayasi lohite //
MS, 1, 8, 2, 55.0 paśūnāṃ etat payo yad vrīhiyavau //
MS, 1, 8, 2, 60.0 amuṣya etad ādityasya reto hūyate //
MS, 1, 8, 3, 2.0 anayā etad upasīdanti //
MS, 1, 8, 3, 6.0 āsuryaṃ etat pātraṃ yat kulālakṛtaṃ cakravṛttam //
MS, 1, 8, 3, 8.0 āpo vai śāntiḥ //
MS, 1, 8, 3, 11.0 yatra etā asyā upayanti tat praśastatarā oṣadhayo jāyante baṃhīyasīḥ //
MS, 1, 8, 3, 17.0 varuṇo etad yajñasya gṛhṇāti yad ārchati //
MS, 1, 8, 3, 22.0 apratiṣikto vai gharmas tejo brahmavarcasam //
MS, 1, 8, 3, 27.0 etad apratiṣiktam //
MS, 1, 8, 3, 30.0 paśūnāṃ etat payaḥ pravṛjyate //
MS, 1, 8, 3, 37.0 tad āhuḥ skandati etat //
MS, 1, 8, 3, 38.0 yarhi etad dohanāt paryākriyate tarhi skannam //
MS, 1, 8, 3, 42.0 paśavo vai tejo brahmavarcasam //
MS, 1, 8, 3, 43.0 mithunaṃ āpaś ca payaś ca //
MS, 1, 8, 3, 44.0 mithunāt khalu vai prajāḥ paśavaḥ prajāyante //
MS, 1, 8, 4, 2.0 tā vai tapasaivāsṛjata //
MS, 1, 8, 4, 3.0 sa vai sa vācam evāyacchat //
MS, 1, 8, 4, 4.0 tapo eṣa upaiti yo vācaṃ yacchati //
MS, 1, 8, 4, 13.0 agnihotre vai daṃpatī vyabhicarete //
MS, 1, 8, 4, 28.0 tad āhuḥ kanīyāṃsaṃ eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyam //
MS, 1, 8, 4, 32.0 tad āhur jyāyāṃsaṃ eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti //
MS, 1, 8, 4, 39.0 anudhyāyinaṃ etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati //
MS, 1, 8, 4, 42.0 atho agnihotrasya etat pavitram //
MS, 1, 8, 4, 44.0 aparasmād vai pūrvaṃ sṛṣṭaṃ tam etāvaty aramayan //
MS, 1, 8, 4, 50.0 oṣadhīr imā rudrā viṣeṇāñjan //
MS, 1, 8, 4, 62.0 ekadhā khalu vai samiddhaḥ //
MS, 1, 8, 4, 67.0 etarhi khalu agnihotriṇe darśapūrṇamāsine sarvā oṣadhayaḥ svadante //
MS, 1, 8, 5, 2.0 etad vai brahmaitat satyam //
MS, 1, 8, 5, 4.0 na etasmād ṛte yajño 'sti //
MS, 1, 8, 5, 10.0 sthāṇur vai pūrvāhutiḥ //
MS, 1, 8, 5, 24.0 anābho mṛḍa dhūrte namas te astu rudra mṛḍety etā vai rudrasya tanvaḥ krūrā etāni nāmāni //
MS, 1, 8, 5, 25.0 etābhir eṣa paśūñ śamāyate //
MS, 1, 8, 5, 31.0 parācīnam iva etad yad agnihotram //
MS, 1, 8, 5, 33.0 yo agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn //
MS, 1, 8, 5, 49.0 paśavo vai pūṣā //
MS, 1, 8, 5, 51.0 aśānto eṣo 'prītaḥ //
MS, 1, 8, 5, 52.0 puruṣamedhaṃ eṣa pratīkṣate yajamānam eva havyam //
MS, 1, 8, 5, 60.0 atho amuṣya etad ādityasyāvṛtam anu paryāvartate //
MS, 1, 8, 5, 62.0 anudhyāyī eṣa rūkṣaḥ //
MS, 1, 8, 6, 2.0 jyāyān ekasyā dugdhād agnihotriṇo lokaḥ //
MS, 1, 8, 6, 3.0 yad dve duhanti jyāyāṃsaṃ etal lokaṃ yajamāno 'bhijayati //
MS, 1, 8, 6, 4.0 manuś ca idaṃ manāyī ca mithunena prājanayatām //
MS, 1, 8, 6, 7.0 eṣā asya jātavedasyā tanūḥ krūrā //
MS, 1, 8, 6, 8.0 etayā eṣa paśūñ śamāyate //
MS, 1, 8, 6, 11.0 eṣā asya śṛṇatī tanūḥ krūrā //
MS, 1, 8, 6, 12.0 etayā eṣa paśūñ śamāyate //
MS, 1, 8, 6, 15.0 dvādaśa vai rātrayaḥ saṃvatsarasya pratimā //
MS, 1, 8, 6, 16.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 1, 8, 6, 18.0 teṣāṃ ṛtava eva dārūṇi //
MS, 1, 8, 6, 27.0 atho amuṣya ca etad ādityasya tejo manyante 'gneś ca //
MS, 1, 8, 6, 30.0 āvir vai nāmaiṣāhutiḥ //
MS, 1, 8, 6, 37.0 yo vai bahu dadivān bahv ījāno 'gnim utsādayate 'kṣit tad vai tasya //
MS, 1, 8, 6, 37.0 yo vai bahu dadivān bahv ījāno 'gnim utsādayate 'kṣit tad vai tasya //
MS, 1, 8, 6, 38.0 tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti //
MS, 1, 8, 6, 39.0 te ete yan nakṣatrāṇi //
MS, 1, 8, 6, 40.0 yad āhur jyotir avāpādi tārakāvāpādīti te ete 'vapadyante //
MS, 1, 8, 6, 42.0 atha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya etad akṣayyam aparimitam //
MS, 1, 8, 6, 43.0 tiro ījānād yajño bhavati //
MS, 1, 8, 6, 45.0 svaṃ etad iṣṭam anvārohati //
MS, 1, 8, 6, 50.0 asuryā vai rātriḥ //
MS, 1, 8, 6, 52.0 divā ha asmā asmiṃlloke bhavati //
MS, 1, 8, 6, 55.0 ebhyo etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai //
MS, 1, 8, 6, 59.0 yamarājyaṃ agniṣṭomenābhijayati somarājyam ukthyena sūryarājyaṃ ṣoḍaśinā svārājyam atirātreṇa //
MS, 1, 8, 6, 60.0 etāni vai sarvāṇīndro 'bhavat //
MS, 1, 8, 6, 63.0 haviṣmān ekaḥ //
MS, 1, 8, 6, 69.0 agnihotre vai sarve yajñakratavaḥ //
MS, 1, 8, 7, 1.0 praiyamedhā vai sarve saha brahmāviduḥ //
MS, 1, 8, 7, 5.0 so 'bravīt tredhā idam agnaye prajāpataye sūryāyeti //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 7, 9.0 so 'bravīd ekadhā idaṃ prajāpataya eveti //
MS, 1, 8, 7, 16.0 tad āhuḥ parā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti //
MS, 1, 8, 7, 23.0 agnaye etaddhṛtyai guptyai hūyate //
MS, 1, 8, 7, 38.0 yathā vai patho vartanī evaṃ darśapūrṇamāsau //
MS, 1, 8, 7, 40.0 evaṃ agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāti //
MS, 1, 8, 7, 43.0 pratataṃ etad aparimitam asaṃsthitam //
MS, 1, 8, 7, 56.0 tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti //
MS, 1, 8, 7, 58.0 manasā imāṃ prajāpatiḥ paryagṛhṇāt //
MS, 1, 8, 7, 59.0 iyaṃ agnihotrasya vediḥ //
MS, 1, 8, 7, 67.0 madhyato eṣa yajñaḥ pratato yad agnihotram //
MS, 1, 8, 7, 71.0 āmād iva eṣa yad rājanyaḥ //
MS, 1, 8, 7, 72.0 bahu eṣo 'yajñiyam amedhyaṃ carati //
MS, 1, 8, 7, 76.0 ṛtaṃ vai satyam agnihotram //
MS, 1, 8, 8, 2.0 avartiṃ eṣā yajamānasyānutsahya niṣīdati //
MS, 1, 8, 8, 10.3 ity ete etasya yonayaḥ //
MS, 1, 8, 8, 14.2 ity ṛksāme vai sārasvatā utsau //
MS, 1, 8, 8, 18.0 tamo etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 8, 25.0 etau vai tau yā āhur brahmavādinaḥ //
MS, 1, 8, 8, 28.0 devatābhyo eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti //
MS, 1, 8, 9, 3.0 tad āhur amuṃ eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya //
MS, 1, 8, 9, 9.0 mitro etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti //
MS, 1, 8, 9, 16.0 yad vai puruṣasyāmayaty aśnātī3 nāśnātī3 iti vai tam āhuḥ //
MS, 1, 8, 9, 16.0 yad vai puruṣasyāmayaty aśnātī3 nāśnātī3 iti vai tam āhuḥ //
MS, 1, 8, 9, 21.0 agnir vai devānāṃ vratapatiḥ //
MS, 1, 8, 9, 25.0 eti etad agniḥ //
MS, 1, 8, 9, 28.0 bahiṣpathaṃ eṣa eti yasyāgnir apakṣāyati //
MS, 1, 8, 9, 29.0 agnir vai devānāṃ pathikṛt //
MS, 1, 8, 9, 35.0 aśucitara iva eṣa yad abhyādāvyaḥ //
MS, 1, 8, 9, 38.0 agnir etasya kṣāmo gṛhān abhyucyati //
MS, 1, 8, 9, 47.1 na hi etasmā apidhīyate 'thaiṣo 'nugacchati //
MS, 1, 8, 9, 48.1 oṣadhayo vai pāvakāḥ //
MS, 1, 8, 9, 52.0 etāvanto vai yajñasya tantavaḥ //
MS, 1, 8, 9, 53.0 devatā etāḥ //
MS, 1, 8, 9, 54.0 tān etat samavṛkṣat //
MS, 1, 8, 9, 56.0 etaddha sma āhur dākṣāyaṇās tantūnt samavṛkṣad gām anvatyāvartayeti //
MS, 1, 9, 3, 1.0 prajāpatir eka āsīt //
MS, 1, 9, 3, 6.0 sa vai trivṛta eva prāṇān āyatanam acāyat //
MS, 1, 9, 3, 28.0 sa indram evāntar ātmanāyatanam acāyat //
MS, 1, 9, 3, 30.0 vīryaṃ vai prāṇaḥ //
MS, 1, 9, 4, 1.0 te vai caturhotāro nyasīdant somagṛhapatayā indraṃ janayiṣyāmā iti //
MS, 1, 9, 4, 3.0 te etau grahā agṛhṇata //
MS, 1, 9, 4, 9.0 te vai pañcahotāro nyasīdan varuṇagṛhapatayaḥ //
MS, 1, 9, 4, 12.0 te etau grahā agṛhṇata //
MS, 1, 9, 4, 73.0 iti samudro vai kāmaḥ //
MS, 1, 9, 4, 76.0 yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati //
MS, 1, 9, 5, 1.0 te vai svaryanto 'bruvan //
MS, 1, 9, 5, 6.0 te vai saptahotāro nyasīdann aryamagṛhapatayaḥ //
MS, 1, 9, 5, 13.0 te etaṃ graham agṛhṇata //
MS, 1, 9, 5, 18.0 saptahotrā ca idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai samprayacchate //
MS, 1, 9, 5, 19.0 prāṇo vai daśahotā //
MS, 1, 9, 5, 23.0 agnihotraṃ vai daśahotā //
MS, 1, 9, 5, 35.0 prajāpatir vai daśahotā //
MS, 1, 9, 5, 39.0 saumyo vai brāhmaṇo devatayā gāyatrachandāḥ //
MS, 1, 9, 5, 44.0 samīva eṣa ābhriyate //
MS, 1, 9, 5, 49.0 daśahotrā vai devā agnihotram asṛjanta //
MS, 1, 9, 5, 52.0 caturhotrā vai devā darśapūrṇamāsā asṛjanta //
MS, 1, 9, 5, 55.0 pañcahotrā vai devāś cāturmāsyāny asṛjanta //
MS, 1, 9, 5, 58.0 saptahotrā vai devāḥ saumyam adhvaram asṛjanta //
MS, 1, 9, 5, 61.0 prajāpatir vai daśahotā //
MS, 1, 9, 5, 65.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 5, 69.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 5, 74.0 saptahotrā vai devāḥ svar āyan //
MS, 1, 9, 5, 77.0 prajāpatir vai daśahotā //
MS, 1, 9, 5, 83.0 saptahotrā vai devāḥ svar āyan //
MS, 1, 9, 5, 84.0 svar evaiti yo vai caturhotṝn anusavanaṃ tarpayitavyān veda //
MS, 1, 9, 5, 86.0 ete vai caturhotāro 'nusavanaṃ tarpayitavyāḥ //
MS, 1, 9, 6, 2.0 tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyata //
MS, 1, 9, 6, 3.0 avihito hi eṣo 'mithunaḥ //
MS, 1, 9, 6, 6.0 prajāpatir vai daśahotā //
MS, 1, 9, 6, 7.0 jyāyān vai prajāpatir homāt //
MS, 1, 9, 6, 14.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 6, 15.0 yatarasmin khalu vai saṃgrāma indro bhavati sa jayati //
MS, 1, 9, 6, 21.0 caturhotrā vai devā indram ajanayan //
MS, 1, 9, 6, 29.0 pañcahotrā vai devāḥ paśūn asṛjanta //
MS, 1, 9, 6, 34.0 pañcahotrā vai devā asurān parābhāvayan //
MS, 1, 9, 6, 39.0 pañcahotrā vai devāḥ svar āyan //
MS, 1, 9, 6, 42.0 saptahotrā vai devā idaṃ samatanvan //
MS, 1, 9, 7, 2.0 catvāro ete yajñāḥ //
MS, 1, 9, 7, 7.0 annaṃ vai caturhotāraḥ //
MS, 1, 9, 7, 10.0 brahmaṇo etad udaraṇaṃ yac caturhotāraḥ //
MS, 1, 9, 7, 15.0 caturhotāro vai yajñasya yoniḥ //
MS, 1, 9, 7, 19.0 annaṃ vai caturhotāraḥ //
MS, 1, 9, 7, 22.0 etad asyaitarhy aprayuktam //
MS, 1, 9, 7, 26.0 iyaṃ vai sarparājñī //
MS, 1, 9, 7, 27.0 tasyā etad ukthaṃ yac caturhotāraḥ //
MS, 1, 9, 7, 29.0 stutaṃ etad anuśaṃsati //
MS, 1, 9, 8, 1.0 devāś ca asurāś cāspardhanta //
MS, 1, 9, 8, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 1, 9, 8, 10.0 tena enān apānudanta //
MS, 1, 9, 8, 17.0 etāvān vai yajñaḥ //
MS, 1, 9, 8, 22.0 eṣā vai pratyakṣaṃ dīkṣā //
MS, 1, 9, 8, 25.0 eṣa vai pratyakṣaṃ dvādaśāhaḥ //
MS, 1, 9, 8, 29.0 dakṣiṇato vai devān asurā yajñam ajayan //
MS, 1, 9, 8, 39.0 agnīd vai pātnīvatasya yajati //
MS, 1, 9, 8, 43.0 mithunaṃ vai tvaṣṭā ca patnīś ca //
MS, 1, 9, 8, 44.0 tvaṣṭāraṃ etan mithune 'pyasrāṭ prajananāya //
MS, 1, 10, 5, 1.0 devāś ca asurāś cāsmiṃlloka āsan //
MS, 1, 10, 5, 4.0 cāturmāsyair vai so 'surān prānudata //
MS, 1, 10, 5, 11.0 sṛṣṭā anyāḥ prajā āsann asṛṣṭā anyāḥ //
MS, 1, 10, 5, 13.0 saṃvatsaro vai yajñaḥ //
MS, 1, 10, 5, 18.0 ṛtubhyo vai tāḥ prajāḥ prājāyanta //
MS, 1, 10, 5, 19.0 ṛtavo etāni pañca havīṃṣi //
MS, 1, 10, 5, 23.0 somo vai reto 'dadhāt //
MS, 1, 10, 5, 24.0 mithunaṃ agniś ca somaś ca //
MS, 1, 10, 5, 26.0 saṃvatsaro vai savitā //
MS, 1, 10, 5, 34.0 vāg vai sarasvatī //
MS, 1, 10, 5, 41.0 vārtraghnāni etāni havīṃṣi //
MS, 1, 10, 5, 42.0 agninā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 10, 5, 44.0 vijitir etāni havīṃṣi //
MS, 1, 10, 5, 45.0 indro vai vṛtram ahan //
MS, 1, 10, 6, 1.0 mithunaṃ vai dadhi ca śṛtaṃ ca //
MS, 1, 10, 6, 3.0 tapaso vai prajāḥ prājāyanta //
MS, 1, 10, 6, 4.0 tapastvaṃ etad gacchati yañ śṛtatvaṃ gacchati //
MS, 1, 10, 6, 11.0 stokā vai viśve devāḥ //
MS, 1, 10, 6, 12.0 tān etad yajati //
MS, 1, 10, 6, 14.0 yonir eṣa prajānām //
MS, 1, 10, 6, 18.0 prajanano eṣa paśūnām //
MS, 1, 10, 7, 6.0 yajamāno ekakapālaḥ //
MS, 1, 10, 7, 9.0 yajamānaṃ vai hūrchantaṃ prajā anuhūrchanti //
MS, 1, 10, 7, 13.0 yajamāno ekakapālaḥ //
MS, 1, 10, 7, 38.0 saṃvatsaraṃ vai cāturmāsyāni //
MS, 1, 10, 7, 40.0 agniṃ vai prajā anuprajāyante //
MS, 1, 10, 7, 41.0 prajanano eṣa mathyate //
MS, 1, 10, 7, 42.0 atho vṛṣāṇaṃ etad yajamānāya janayanti //
MS, 1, 10, 7, 48.0 paśavo vai pṛṣadājyam //
MS, 1, 10, 7, 49.0 nānārūpā vai paśavaḥ //
MS, 1, 10, 7, 52.0 prāṇāpānau indrāgnī //
MS, 1, 10, 7, 55.0 mithunāt khalu vai prajāḥ paśavaḥ prajāyante //
MS, 1, 10, 7, 60.0 oṣadhayo vai paśavaḥ //
MS, 1, 10, 8, 1.0 prāṇebhyo vai tāḥ prajāḥ prājāyanta //
MS, 1, 10, 8, 2.0 prāṇā etāni nava havīṃṣi //
MS, 1, 10, 8, 15.0 virājo vai yoneḥ prajāpatiḥ prajā asṛjata //
MS, 1, 10, 8, 16.0 virājo etad yoner yajamānaḥ prajāyate //
MS, 1, 10, 8, 17.0 triṃśattriṃśad vai rātrayo māsaḥ //
MS, 1, 10, 8, 20.0 tat prajāpateś ca etad virājaś ca yoner mithunād yajamānaḥ prajāyate //
MS, 1, 10, 8, 21.0 ekaikayā āhutyā dvādaśa dvādaśa rātrīr ayuvata //
MS, 1, 10, 8, 26.0 ṛtuyājī anyaś cāturmāsyayājy anyaḥ //
MS, 1, 10, 8, 31.0 ye vai trayaḥ saṃvatsarās teṣāṃ ṣaṭtriṃśat pūrṇamāsāḥ //
MS, 1, 10, 8, 38.0 sarvo vai puruṣaḥ sāhasro jāyate //
MS, 1, 10, 8, 40.0 prajananaṃ etaddhavir yad vaiśvadevam //
MS, 1, 10, 8, 41.0 yad vaiśvadevena yajate prajananāya etad yajate //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ vā etad yajati //
MS, 1, 10, 9, 9.0 yat tisro devīḥ vāg vai tisro devīḥ vācaṃ etad yajati //
MS, 1, 10, 9, 10.0 atho chandāṃsi vai vāk //
MS, 1, 10, 9, 11.0 chandāṃsi etad yajati //
MS, 1, 10, 9, 12.0 tanūnapād vai yajño 'prasṛtaḥ //
MS, 1, 10, 9, 19.0 somo vai vanaspatiḥ //
MS, 1, 10, 9, 25.0 paśavo vai vājinaḥ //
MS, 1, 10, 9, 26.0 tān etad yajati //
MS, 1, 10, 9, 27.0 atho chandāṃsi vai vājinaḥ //
MS, 1, 10, 9, 28.0 chandāṃsi etad yajati //
MS, 1, 10, 9, 29.0 paśavo vai vājinaḥ //
MS, 1, 10, 9, 33.0 na eṣa suyajña iva //
MS, 1, 10, 10, 3.0 ati vai tāḥ prajāpatim acaran //
MS, 1, 10, 10, 6.0 vaiśvadevena vai prajāpatiḥ prajā asṛjata //
MS, 1, 10, 10, 10.0 tad ātmann evaicchat //
MS, 1, 10, 10, 13.0 tad aṃhaso eṣāveṣṭir yad varuṇapraghāsāḥ //
MS, 1, 10, 10, 15.0 jagdhād vai tāḥ prajā varuṇo 'gṛhṇāt //
MS, 1, 10, 10, 19.0 gāyatro vai devānāṃ savitā //
MS, 1, 10, 10, 21.0 yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattām //
MS, 1, 10, 10, 22.0 śithirā vai tāḥ prajā varuṇo 'gṛhṇāt //
MS, 1, 10, 10, 24.0 ojo vai vīryam indrāgnī //
MS, 1, 10, 10, 25.0 ojo etad vīryaṃ madhyataḥ prajānāṃ dhīyate //
MS, 1, 10, 10, 26.0 na vai tāḥ prāṇan //
MS, 1, 10, 10, 28.0 prāṇāpānau indrāgnī //
MS, 1, 10, 10, 29.0 prāṇāpānau etan mukhataḥ prajānāṃ dhīyate //
MS, 1, 10, 10, 34.0 yad vai tad varuṇagṛhītābhyaḥ kam abhavat tasmāt kāyaḥ //
MS, 1, 10, 10, 35.0 prajāpatir vai kaḥ //
MS, 1, 10, 10, 36.0 prajāpatir vai tāḥ prajā varuṇenāgrāhayat //
MS, 1, 10, 11, 1.0 ṛtaṃ vai satyaṃ yajñaḥ //
MS, 1, 10, 11, 3.0 anṛtaṃ eṣā karoti yā patyuḥ krītā saty athānyaiś carati //
MS, 1, 10, 11, 8.0 pātrebhyo vai tāḥ prajā varuṇo 'gṛhṇāt //
MS, 1, 10, 11, 14.1 annād vai tāḥ prajā varuṇo 'gṛhṇāt /
MS, 1, 10, 12, 1.0 yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti //
MS, 1, 10, 12, 4.0 varuṇo vai yavo varuṇadevatyaḥ //
MS, 1, 10, 12, 6.0 anṛtād vai tāḥ prajā varuṇo 'gṛhṇāt //
MS, 1, 10, 12, 12.0 bhūrjo vai nāmaiṣa vṛkṣaḥ //
MS, 1, 10, 12, 14.0 prajāpatir annādyam avarundhaṃ nāśaknot //
MS, 1, 10, 12, 20.2 indro vai yatīnt sālāvṛkeyebhyaḥ prāyacchat //
MS, 1, 10, 12, 21.0 teṣāṃ etāni śīrṣāṇi yat kharjūrāḥ //
MS, 1, 10, 12, 22.0 somapītho eṣo 'syā udaiṣad yat karīrāṇi //
MS, 1, 10, 12, 23.0 saumyāni vai karīrāṇi //
MS, 1, 10, 13, 1.0 prajāpater etaj jyeṣṭhaṃ tokaṃ yat parvatāḥ //
MS, 1, 10, 13, 4.0 atha iyaṃ tarhi śithirāsīt //
MS, 1, 10, 13, 16.0 na vai vaiśvadeva uttaravedim upavapanti //
MS, 1, 10, 13, 34.0 kṣatraṃ indraḥ //
MS, 1, 10, 13, 39.0 na vai vaiśvadeve triṃśad āhutayaḥ santi na sākamedheṣu //
MS, 1, 10, 13, 41.0 vairājo vai puruṣaḥ //
MS, 1, 10, 13, 44.0 yad vai yajñasya svagākṛtiṃ na prāpnoti tad varuṇo gṛhṇāti //
MS, 1, 10, 14, 7.0 saṃ enaṃ tad atapan //
MS, 1, 10, 14, 9.0 agninā anīkenendro vṛtram ahan //
MS, 1, 10, 14, 11.0 atho agnir vai devānāṃ senānīḥ //
MS, 1, 10, 14, 13.0 indro vai vṛtrāya vajram udyamaṃ nāśaknot //
MS, 1, 10, 14, 17.0 saṃ enaṃ tad atapan //
MS, 1, 10, 14, 23.0 devā vai vṛtrasya marma nāvindan //
MS, 1, 10, 14, 25.0 saṃ enaṃ tad atapan //
MS, 1, 10, 15, 1.0 te vai śvobhūte vṛtraṃ haniṣyantā upāvasan //
MS, 1, 10, 15, 5.0 te 'vidur yatarān ima upāvartsyanti ta idaṃ bhaviṣyantīti //
MS, 1, 10, 15, 6.0 tebhyo etena prātiṣṭhan //
MS, 1, 10, 15, 9.0 te vai śvovijayino 'vasan //
MS, 1, 10, 15, 14.0 paśavo vai maruto gṛhamedhāḥ //
MS, 1, 10, 15, 15.0 paśubhyo vai te tam ajuhavuḥ //
MS, 1, 10, 15, 16.0 te vai saṃyattā āsan //
MS, 1, 10, 15, 25.0 yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyam //
MS, 1, 10, 15, 29.0 agnir vai samiṣṭir agniḥ pratiṣṭhitiḥ //
MS, 1, 10, 15, 32.0 paśavo iḍā //
MS, 1, 10, 16, 1.0 teṣāṃ ubhayeṣām indraḥ prāvasat //
MS, 1, 10, 16, 4.0 indraṃ etaṃ nihvayante //
MS, 1, 10, 16, 6.0 atho asurāṇāṃ etad ṛṣabham atyāhvayanty asmān prajanayād iti //
MS, 1, 10, 16, 11.0 nirṛtir etad yajñasya gṛhṇāti yat stry aśnāti //
MS, 1, 10, 16, 13.0 nirṛtigṛhītā vai darviḥ //
MS, 1, 10, 16, 15.0 eṣa khalu vai striyā hasto yad darviḥ //
MS, 1, 10, 16, 17.0 sa vai śvobhūte vṛtraṃ hantum upaplāyata //
MS, 1, 10, 16, 22.0 te vai saṃyattā āsan //
MS, 1, 10, 16, 24.0 te marutaḥ krīḍīn krīḍato 'pāpaśyaṃs tajjitamanaso ima iti //
MS, 1, 10, 16, 25.0 tebhyo etaṃ bhāgaṃ niravapan //
MS, 1, 10, 16, 26.0 tato ajayan //
MS, 1, 10, 16, 28.0 eṣo 'sau āditya indro raśmayaḥ krīḍayaḥ //
MS, 1, 10, 16, 30.0 devā vai vṛtraṃ hataṃ na vyajānan //
MS, 1, 10, 16, 38.1 uddhāraṃ etam indrā udaharad vṛtraṃ hatvā /
MS, 1, 10, 17, 2.0 svargo vai loko 'mṛtatvam //
MS, 1, 10, 17, 5.0 āpad etat saṃvatsaram //
MS, 1, 10, 17, 6.0 ati etat saṃvatsaram akramīt //
MS, 1, 10, 17, 8.0 āpad etat saṃvatsaram //
MS, 1, 10, 17, 9.0 saṃ etat saṃvatsaram akṛkṣat //
MS, 1, 10, 17, 10.0 yat ṣaṭṣaṭ sampādayati ṣaḍ ṛtavaḥ tān vā etat sampādayati //
MS, 1, 10, 17, 10.0 yat ṣaṭṣaṭ sampādayati ṣaḍ vā ṛtavaḥ tān etat sampādayati //
MS, 1, 10, 17, 13.0 āpad etat saṃvatsaram //
MS, 1, 10, 17, 14.0 pitaro ṛtavaḥ //
MS, 1, 10, 17, 15.0 tān etat prajanayati //
MS, 1, 10, 17, 18.0 etad asya saṃvatsaro 'bhīṣṭo 'bhūt //
MS, 1, 10, 17, 20.0 atha asya pitaro 'nabhīṣṭāḥ //
MS, 1, 10, 17, 30.0 ṣaḍ ṛtavaḥ //
MS, 1, 10, 17, 32.0 na vai dhānābhir na manthena yajñaḥ //
MS, 1, 10, 17, 35.0 svadhā etā amuṣmiṃl loke //
MS, 1, 10, 17, 36.0 atho aparimitā vai saṃvatsarasya rātrayaḥ //
MS, 1, 10, 17, 38.0 na vai dhānābhir na puroḍāśena pitṛyajñaḥ //
MS, 1, 10, 17, 58.0 antarhitā amuṣmād ādityāt pitaraḥ //
MS, 1, 10, 17, 64.0 amuṣmin vai pūrvasminn itarā devatā ijyante //
MS, 1, 10, 18, 5.0 anto anuṣṭup //
MS, 1, 10, 18, 18.0 prajā vai barhiḥ //
MS, 1, 10, 18, 20.0 saṃvyayate vai manuṣyebhyaḥ kariṣyan //
MS, 1, 10, 18, 26.0 somo vai pitṝṇāṃ devatā //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 18, 30.0 dve vai devānāṃ yājyānuvākye //
MS, 1, 10, 18, 43.0 devān vai pitṝn manuṣyā anuprapibante //
MS, 1, 10, 19, 8.0 paretana pitaraḥ somyāsā ity āhānuṣaktā etān pitaraḥ syur vyāvṛttyai //
MS, 1, 10, 19, 12.0 amuṃ ete lokaṃ nigacchanti ye pitṛyajñena caranti //
MS, 1, 10, 19, 15.0 atha yad apariṣiñcan punaḥ paryety amuṃ etaṃ lokaṃ punar upāvartante //
MS, 1, 10, 19, 16.0 pitṝn etad yajño 'gan //
MS, 1, 10, 20, 1.0 etad asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavaḥ //
MS, 1, 10, 20, 2.0 atha asya rudrā anabhīṣṭāḥ //
MS, 1, 10, 20, 5.0 na vai puruṣaḥ kapālair āpyaḥ //
MS, 1, 10, 20, 7.0 atho ekā iyam //
MS, 1, 10, 20, 27.0 catuṣpathe vai rudrāṇāṃ gṛhāḥ //
MS, 1, 10, 20, 29.0 śarad vai rudrasya yoniḥ svasāmbikā //
MS, 1, 10, 20, 30.0 etāṃ eṣo 'nvabhyavacarati //
MS, 1, 10, 20, 54.0 girir vai rudrasya yoniḥ //
MS, 1, 10, 20, 55.0 ato eṣo 'nvabhyavacāraṃ prajāḥ śamāyate //
MS, 1, 10, 20, 60.0 ambī vai strī bhaganāmnī //
MS, 1, 10, 20, 62.0 yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakāḥ //
MS, 1, 10, 20, 64.0 iyaṃ aditiḥ //
MS, 1, 11, 5, 1.0 devā vai nānā yajñān apaśyan //
MS, 1, 11, 5, 2.0 atha etaṃ sarve 'paśyan //
MS, 1, 11, 5, 3.0 tasmin ayatanta //
MS, 1, 11, 5, 6.0 bṛhaspatir vai devānāṃ purohitaḥ //
MS, 1, 11, 5, 7.0 yad vai purohito brāhmaṇaṃ śṛṇoti tad rājñe //
MS, 1, 11, 5, 14.0 devā vai nānā yajñān āharan //
MS, 1, 11, 5, 16.0 atha etaṃ prajāpatir āharat //
MS, 1, 11, 5, 17.0 tasmin apitvam aicchanta //
MS, 1, 11, 5, 19.0 atha etena prajāpatir ayajata //
MS, 1, 11, 5, 23.0 annaṃ vai vājaḥ //
MS, 1, 11, 5, 24.0 tad ya evaṃ vidvān annam atti vājayati ha enam annam adyamānam //
MS, 1, 11, 5, 25.0 somo vai vājapeyaḥ //
MS, 1, 11, 5, 31.0 sā vai vāk sṛṣṭā caturdhā vyabhavat //
MS, 1, 11, 5, 41.0 tad ya evaṃ vedā ha enam apratikśātaṃ gacchati //
MS, 1, 11, 6, 1.0 saptadaśa ete dvayā grahāḥ prājāpatyāḥ //
MS, 1, 11, 6, 3.0 aṅge 'ṅge vai puruṣasya pāpmopaśliṣṭaḥ //
MS, 1, 11, 6, 5.0 śrīr vai somaḥ //
MS, 1, 11, 6, 13.0 utsannayajño eṣa //
MS, 1, 11, 6, 17.0 iti ratham upāvaharatīyaṃ aditiḥ //
MS, 1, 11, 6, 21.0 apsujā aśvāḥ //
MS, 1, 11, 6, 24.0 na etān manuṣyā yoktum arhanti //
MS, 1, 11, 6, 29.0 vāg eṣaikāraṇyaṃ prāviśat //
MS, 1, 11, 6, 33.0 prajāpatir vai saptadaśaḥ //
MS, 1, 11, 6, 35.0 utsannayajño eṣa //
MS, 1, 11, 6, 36.0 saṃvatsarād adhy utsannayajño 'varudhyate //
MS, 1, 11, 7, 3.0 atho prajāpatir vai brahmā yajñasya //
MS, 1, 11, 7, 6.0 satyaṃ vai sāma //
MS, 1, 11, 7, 9.0 annaṃ vai vājo 'nnādyasyojjityai //
MS, 1, 11, 7, 16.0 yad anudiṣṭai rathair dhāvanti dakṣiṇayā etad yajamānaḥ saha svargaṃ lokam eti //
MS, 1, 11, 7, 22.0 bṛhaspatir vai tā udajayat //
MS, 1, 11, 7, 25.0 iha asā āditya āsīt //
MS, 1, 11, 7, 40.0 vīryaṃ vai kakup //
MS, 1, 11, 8, 1.0 svo rohāvehi svo rohāvehi svo rohāveti svar etad rokṣyan patnyā saṃvadate //
MS, 1, 11, 8, 2.0 atho anvārambho eṣa yajñasya //
MS, 1, 11, 8, 6.0 ity etāvān vai puruṣaḥ //
MS, 1, 11, 8, 11.0 prājāpatyā vai godhūmāḥ //
MS, 1, 11, 8, 14.0 vājāya svāhā prasavāya svāheti trayodaśa etā āhutayaḥ //
MS, 1, 11, 8, 19.0 prājāpatyā ūṣāḥ //
MS, 1, 11, 8, 22.0 eti eṣo 'smāl lokād yo 'muṃ lokam eti //
MS, 1, 11, 8, 26.0 tejo vai hiraṇyam //
MS, 1, 11, 8, 29.0 paśavo vai bastājinam //
MS, 1, 11, 8, 32.0 annaṃ vai vājo 'nnādyasyāvaruddhyai //
MS, 1, 11, 8, 35.0 ūrg udumbara ūrjo 'varuddhyai //
MS, 1, 11, 8, 37.0 sapta vai chandāṃsi //
MS, 1, 11, 8, 39.0 atho vāg vai chandāṃsi //
MS, 1, 11, 9, 10.0 devāś ca asurāś cāspardhanta //
MS, 1, 11, 9, 19.0 vāg vai sarasvatī //
MS, 1, 11, 9, 22.0 yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidram //
MS, 1, 11, 9, 26.0 viyonir vai vājapeyaḥ prājāpatyaḥ san niruktasāmā //
MS, 1, 11, 9, 29.0 atho iyaṃ vai rathantaram //
MS, 1, 11, 9, 32.0 annaṃ vai vājo 'nnādyasyāvaruddhyai //
MS, 1, 11, 9, 35.0 eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭam //
MS, 1, 11, 9, 39.0 yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate //
MS, 1, 11, 9, 41.0 indriyaṃ vai vīryaṃ bṛhat //
MS, 1, 11, 9, 42.0 yad bṛhatā stuvate indriye etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati //
MS, 2, 1, 1, 2.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 5.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 8.0 prajāpater indrāgnī prajām apāgūhatām //
MS, 2, 1, 1, 11.0 indrāgnī khalu etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 1, 1, 17.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 20.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 23.0 ojasā eṣa vīryeṇa vyṛdhyate yaḥ saṃgrāmaṃ jayati //
MS, 2, 1, 1, 27.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 32.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 2, 2.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 2, 7.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 2, 11.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 2, 15.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 2, 21.0 pāśena eṣa carati //
MS, 2, 1, 2, 26.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 2, 32.0 anannaṃ vai sīsam anannaṃ kṛṣṇam //
MS, 2, 1, 2, 35.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 2, 38.0 yataro vai saṃgṛbhāṇayor āyatanavattaro bhavati sa jayati //
MS, 2, 1, 2, 39.0 iyaṃ agnir vaiśvānaraḥ //
MS, 2, 1, 2, 44.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 2, 51.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 2, 57.0 varuṇagṛhīto eṣa ya āmayāvī //
MS, 2, 1, 2, 59.0 asau ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 2, 60.0 amunā enam etan nigṛhītaṃ varuṇo gṛhṇāti //
MS, 2, 1, 2, 64.0 varuṇagṛhīto eṣa yo bhūtikāmaḥ //
MS, 2, 1, 2, 67.0 etāvān ātmā //
MS, 2, 1, 2, 69.0 asau ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 3, 2.0 agnir etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 3, 4.0 amedhyo eṣa yaḥ sarvaṃ dadāti //
MS, 2, 1, 3, 6.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 3, 7.0 saṃvatsaro etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 3, 11.0 rathaprotaṃ vai dārbhyam abhyaśaṃsan //
MS, 2, 1, 3, 17.0 taṃ ha sma vai vyāghrā upaghrāyaṃ tūṣṇīm evāpakrāmanti //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 1, 3, 19.0 tato enaṃ na paryavṛñjan //
MS, 2, 1, 3, 21.0 durabhi etam ārad yam abhiśaṃsanti //
MS, 2, 1, 3, 22.0 eṣā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 3, 28.0 apūto eṣa yam abhiśaṃsanti //
MS, 2, 1, 3, 29.0 nainaṃ dadhikrāvā cana pāvayāṃkriyād iti khalu āhuḥ //
MS, 2, 1, 3, 31.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 1, 3, 35.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 1, 3, 36.0 vṛtraṃ khalu eṣa hanti yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti //
MS, 2, 1, 3, 38.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 1, 3, 46.0 agnīṣomābhyāṃ vai vīryeṇendro vṛtram ahan //
MS, 2, 1, 3, 50.0 ojasā eṣa vīryeṇa vyṛdhyate yaḥ saṃgrāmaṃ jayati nṛjyāyaṃ vā jināti //
MS, 2, 1, 4, 2.0 agnīṣomīyo vai brāhmaṇo devatayā //
MS, 2, 1, 4, 7.0 devā vai satram āsata kurukṣetre 'gniḥ somā indraḥ //
MS, 2, 1, 4, 10.0 teṣāṃ vai somaṃ yaśa ārchat //
MS, 2, 1, 4, 14.0 tad vai somo nyakāmayata //
MS, 2, 1, 4, 19.0 sa indraḥ śithira ivāmanyata //
MS, 2, 1, 4, 23.0 taṃ etayāgnīṣomā ayājayatām //
MS, 2, 1, 4, 30.0 agnīṣomau vai brahmavarcasasya pradātārau //
MS, 2, 1, 4, 34.0 vasanto vai brāhmaṇasya ṛtuḥ //
MS, 2, 1, 4, 41.0 tejo agniḥ //
MS, 2, 1, 4, 45.0 somo vai retodhāḥ //
MS, 2, 1, 4, 50.0 saumyo vai brāhmaṇo devatayā //
MS, 2, 1, 4, 52.0 anapadoṣyaṃ khalu vai somaḥ prayacchati //
MS, 2, 1, 4, 56.0 anṛtaṃ eṣa karoti yaḥ samāntam abhidruhyati //
MS, 2, 1, 4, 57.0 devatā eṣa ārad yo 'nṛtaṃ karoti //
MS, 2, 1, 4, 58.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 4, 59.0 atra vai sāpi devatā yām ārat //
MS, 2, 1, 4, 62.0 tat kājavaṃ etat kriyate sarvasyāveṣṭiḥ sarvasya prāyaścittiḥ //
MS, 2, 1, 5, 2.0 svarbhānur āsuraḥ sūryaṃ tamasāvidhyat //
MS, 2, 1, 5, 4.0 tasya etenaiva śamalam apāhatām //
MS, 2, 1, 5, 10.0 etāvān ātmā //
MS, 2, 1, 5, 19.0 āpo vai śāntiḥ //
MS, 2, 1, 5, 26.0 somo vai candramāḥ //
MS, 2, 1, 5, 29.0 prācīnaṃ vai saumīr oṣadhayaḥ //
MS, 2, 1, 5, 33.0 manur vai yat kiṃcāvadat tad bheṣajam evāvadat //
MS, 2, 1, 5, 39.0 kilāsatvād etasya bhayam //
MS, 2, 1, 5, 42.0 saumyo vai brāhmaṇo devatayā //
MS, 2, 1, 6, 2.0 saumīr oṣadhayaḥ //
MS, 2, 1, 6, 5.0 tamo vai kṛṣṇam //
MS, 2, 1, 6, 11.0 saumīr imāḥ prajāḥ //
MS, 2, 1, 6, 18.0 āgneyo vai pramītaḥ //
MS, 2, 1, 6, 21.0 payo vai puruṣaḥ //
MS, 2, 1, 7, 3.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 12.0 agnir vai manuṣyāṇāṃ cakṣuṣaḥ pradātā viṣṇur devānām //
MS, 2, 1, 7, 13.0 etau vai cakṣuṣaḥ pradātārau //
MS, 2, 1, 7, 16.0 dhenvā vai ghṛtaṃ payo 'naḍuhas taṇḍulāḥ //
MS, 2, 1, 7, 20.0 payo vai ghṛtam //
MS, 2, 1, 7, 23.0 tejo vai ghṛtam //
MS, 2, 1, 7, 27.0 āyur vai hiraṇyam //
MS, 2, 1, 7, 31.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 1, 7, 34.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 39.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 48.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 8, 4.0 dhūmo asyāmūṃ gacchati nārciḥ //
MS, 2, 1, 8, 10.0 agnir ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti //
MS, 2, 1, 8, 11.0 ete vai vṛṣṭyāḥ pradātāraḥ //
MS, 2, 1, 8, 17.0 pṛśnir vai yad aduhat sa priyaṅgur abhavat //
MS, 2, 1, 8, 18.0 iyaṃ vai pṛśnir vāg vā //
MS, 2, 1, 8, 19.0 tasyā etat payo yat priyaṅgavaḥ //
MS, 2, 1, 8, 27.0 nirvīratāṃ vai puruṣo yamo jāta āśāste 'paśutāṃ gauḥ //
MS, 2, 1, 8, 29.0 prajāpatir vai trayodaśam //
MS, 2, 1, 8, 37.0 agastyo vai marudbhya ukṣṇaḥ praukṣat //
MS, 2, 1, 8, 40.0 tān etenāśamayat //
MS, 2, 1, 9, 3.0 aindro vai rājanyo devatayā //
MS, 2, 1, 9, 22.0 kṣatraṃ indraḥ //
MS, 2, 1, 9, 24.0 viśaṃ etan madhyataḥ praviśati //
MS, 2, 1, 9, 28.0 devaviśā vai marutaḥ //
MS, 2, 1, 9, 29.0 na vai viśā prattaṃ ghnanti //
MS, 2, 1, 9, 35.0 vajro vai sphyaḥ //
MS, 2, 1, 9, 39.0 vajro āpaḥ //
MS, 2, 1, 10, 2.0 bahiṣpathaṃ eṣa eti yasya prajñāteṣṭir atipadyate //
MS, 2, 1, 10, 3.0 agnir vai devānāṃ pathikṛt //
MS, 2, 1, 10, 9.0 bahu eṣa vratam atipādayati ya āhitāgniḥ san pravasati //
MS, 2, 1, 10, 11.0 agnir vai devānāṃ vratapatiḥ //
MS, 2, 1, 10, 15.0 ānīto eṣa devānāṃ ya āhitāgniḥ //
MS, 2, 1, 10, 18.0 agnir vai devānāṃ vratabhṛt //
MS, 2, 1, 10, 24.0 vājaṃ eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati //
MS, 2, 1, 10, 25.0 agnir vai devānāṃ vājasṛt //
MS, 2, 1, 10, 29.0 yadryag agner anīkam eti na tat pratidhṛṣe //
MS, 2, 1, 10, 32.0 ato vai viṣṇur imāṃl lokān udajayat //
MS, 2, 1, 10, 36.0 agnir vai rudraḥ //
MS, 2, 1, 10, 39.0 eṣā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 10, 45.0 agnir vai devānām annavān annādo 'nnapatiḥ //
MS, 2, 1, 11, 2.0 indraṃ vai rakṣāṃsy asacanta //
MS, 2, 1, 11, 4.0 tāni enam abhisamamṛśan //
MS, 2, 1, 11, 6.0 tāni agninaivāpāhata //
MS, 2, 1, 11, 7.0 agnir vai devānāṃ rakṣohā //
MS, 2, 1, 11, 10.0 naktaṃ vai rakṣāṃsi prerate //
MS, 2, 1, 11, 13.0 vāmadevaś ca vai kusitāyī cājīm ayātām ātmanoḥ //
MS, 2, 1, 11, 22.0 rakṣāṃsi vai sa tenāpāhata //
MS, 2, 1, 11, 26.0 devāś ca asurāś cāspardhanta //
MS, 2, 1, 11, 29.0 yatarān iyam upāvartsyati ta idaṃ bhaviṣyantīti //
MS, 2, 1, 11, 30.0 tasyāṃ ubhaya aicchanta //
MS, 2, 1, 11, 43.0 saṃvatsaro vai gāyatrī //
MS, 2, 1, 11, 44.0 saṃvatsaro vai tad atiṣṭhat //
MS, 2, 1, 11, 45.0 saṃvatsaraṃ eṣāṃ tad annādyam avṛñjata //
MS, 2, 1, 12, 2.0 aditir vai prajākamaudanam apacat //
MS, 2, 1, 12, 4.0 taṃ indram antar eva garbhaṃ santam ayasmayena dāmnāpaumbhat //
MS, 2, 1, 12, 6.0 taṃ etena bṛhaspatir ayājayad aindrābārhaspatyena //
MS, 2, 1, 12, 10.0 paritato hi eṣa pāpmanā //
MS, 2, 2, 1, 4.0 ādityā imāḥ prajāḥ //
MS, 2, 2, 1, 10.0 ādityān etad badhnāti //
MS, 2, 2, 1, 17.0 ādityā imāḥ prajāḥ //
MS, 2, 2, 1, 21.0 trir vai sapta saptādityāḥ //
MS, 2, 2, 1, 27.0 ādityā aparoddhāraḥ //
MS, 2, 2, 1, 38.0 ādityā imāḥ prajāḥ //
MS, 2, 2, 1, 46.0 nirṛtigṛhīto eṣa yo niruddhaḥ //
MS, 2, 2, 1, 48.0 etad vai viśam avāgan //
MS, 2, 2, 1, 49.0 atha asya rājyam anavagatam //
MS, 2, 2, 1, 51.0 varuṇo vai devānāṃ rājā //
MS, 2, 2, 1, 55.0 etad vai nānāviśyam //
MS, 2, 2, 2, 3.0 iha asā āditya āsīt //
MS, 2, 2, 2, 5.0 upariṣṭād asā āditya imāḥ prajā adhiṣadyātti //
MS, 2, 2, 2, 6.0 iyaṃ vai rajatāsau hariṇī //
MS, 2, 2, 2, 10.0 etair asā āditya imān pañca ṛtūn anu tejasvī //
MS, 2, 2, 2, 15.0 tān etayā prajāpatir ayājayat //
MS, 2, 2, 2, 17.0 amṛtaṃ vai hiraṇyam //
MS, 2, 2, 2, 21.0 etad vai manuṣyasyāmṛtatvaṃ yat sarvam āyur eti //
MS, 2, 2, 2, 22.0 amṛtaṃ vai hiraṇyam //
MS, 2, 2, 2, 27.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 2, 2, 34.0 atho brahma vai brahmā //
MS, 2, 2, 3, 3.0 brahma vai bṛhaspatiḥ //
MS, 2, 2, 3, 7.0 yad vai lelāyad vīva bhāti taj jyotiḥ //
MS, 2, 2, 3, 18.0 brahma vai bṛhaspatiḥ //
MS, 2, 2, 3, 21.0 svāṃ etad devatāṃ bhūyiṣṭhenārpayati //
MS, 2, 2, 3, 30.0 brahma vai brahmaṇaspatiḥ //
MS, 2, 2, 3, 35.0 brahma vai brahmaṇaspatiḥ //
MS, 2, 2, 3, 37.0 brahmaṇi etad viśam adhi vināśayati //
MS, 2, 2, 4, 6.0 taṃ abravīt //
MS, 2, 2, 4, 8.0 tena enam ayājayat //
MS, 2, 2, 4, 18.0 taṃ āharat //
MS, 2, 2, 4, 27.0 somo vai retodhāḥ //
MS, 2, 2, 4, 34.0 pṛśnir vai yad aduhat sa garmud abhavat //
MS, 2, 2, 4, 35.0 iyaṃ vai pṛśnir vāg vā //
MS, 2, 2, 4, 36.0 tasyā etañ śiro yad garmutaḥ //
MS, 2, 2, 4, 39.0 prājāpatyā vai paśavaḥ //
MS, 2, 2, 4, 44.0 vāstor vai vāstvaṃ jātam //
MS, 2, 2, 4, 45.0 vāstvamayaṃ khalu vai rudrasya //
MS, 2, 2, 5, 2.0 parameṣṭhī eṣa devānāṃ yaḥ parameṣṭhī //
MS, 2, 2, 5, 19.0 vaiśvadevīr imāḥ prajāḥ //
MS, 2, 2, 5, 23.0 senā indrāṇī //
MS, 2, 2, 5, 26.0 śakno ete 'dhyutthitāḥ //
MS, 2, 2, 5, 30.0 yo vai vāco 'dhyakṣaḥ sa vācaspatiḥ //
MS, 2, 2, 6, 1.7 tān etayā bṛhaspatir ayājayat saṃjñānyā /
MS, 2, 2, 6, 6.1 samānā ākūtāni samānā hṛdayāni vaḥ /
MS, 2, 2, 7, 2.0 agnir agre hiraṇyam avindat //
MS, 2, 2, 7, 4.0 na khalu vai kiṃ cana vāyunānabhigatam asti //
MS, 2, 2, 7, 5.0 asyāṃ vai sa tad avindat //
MS, 2, 2, 7, 11.0 ete vai pradātāraḥ //
MS, 2, 2, 7, 17.0 prajāpatir vai somāya rājñe duhitṝr adadān nakṣatrāṇi //
MS, 2, 2, 7, 23.0 sa vai prajāpatim evopādhāvat //
MS, 2, 2, 7, 29.0 tasmai vai prajāpatiḥ prāyaścittim aicchat //
MS, 2, 2, 7, 35.0 etena vai sa tasmai prāyaścittim avindat //
MS, 2, 2, 8, 1.0 prajāpatir vai devebhyo bhāgadheyāni vyakalpayat //
MS, 2, 2, 8, 4.0 tad indriyam evātyaricyata //
MS, 2, 2, 8, 8.0 yat trayaḥ puroḍāśā bhavanty ebhyo etal lokebhya indriyaṃ vīryam āptvāvarunddhe //
MS, 2, 2, 8, 14.0 etāni vai sarvāṇīndro 'bhavad rājyaṃ svārājyam ādhirājyam //
MS, 2, 2, 8, 24.0 tejo vai gharmaḥ //
MS, 2, 2, 8, 28.0 indriyaṃ vai paśavaḥ //
MS, 2, 2, 9, 3.0 antaṃ eṣa gato yo niruddhaḥ //
MS, 2, 2, 9, 10.0 anto eṣā ṛddhīnāṃ yaj janaḥ //
MS, 2, 2, 9, 17.0 yadā vai śriyo 'ntaṃ gacchaty atha pāpīyān bhavati //
MS, 2, 2, 9, 23.0 ete indrasya yajñiye tanvau yad arkaś cāśvamedhaś ca //
MS, 2, 2, 9, 31.0 idaṃ indrasya gharmaś ca sūryaś ca //
MS, 2, 2, 9, 35.0 etāni vai sarvāṇīndro 'bhavat //
MS, 2, 2, 10, 3.0 eṣā indrasya bheṣajā tanūr yad aṃhomuk //
MS, 2, 2, 10, 7.0 indro vai trātā //
MS, 2, 2, 10, 12.0 indriyaṃ vai jyeṣṭhabandhuḥ //
MS, 2, 2, 10, 15.0 pravabhro indro vṛtrāya vajraṃ prāharat //
MS, 2, 2, 10, 18.0 mṛdho eṣa vihanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 10, 21.0 abhimātīr eṣa hanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 10, 26.0 indro vai vṛtrāya vajram udayacchat //
MS, 2, 2, 10, 29.0 tato vai so 'bhimātīr ahan //
MS, 2, 2, 10, 31.0 vṛtraṃ khalu eṣa hanti yaḥ saṃgrāmaṃ jayati //
MS, 2, 2, 11, 4.0 parāvataṃ eṣa gato yo niruddhaḥ //
MS, 2, 2, 11, 8.0 atiriktaṃ vai trayodaśam //
MS, 2, 2, 11, 14.0 vajraṃ eṣa bhrātṛvyāyoñśrayati yaḥ somena yajate //
MS, 2, 2, 11, 18.0 bhrātṛvyo vai vṛtraḥ //
MS, 2, 2, 11, 21.0 bhrātṛvyo vai vṛtraḥ //
MS, 2, 2, 11, 24.0 indro vai devānāṃ kṣetraṃjayaḥ //
MS, 2, 2, 11, 28.0 indro vai devānām adhirājaḥ //
MS, 2, 2, 12, 2.0 manyunā vai vīryaṃ kriyata indriyeṇa jayati //
MS, 2, 2, 12, 5.0 manyunā vai vīryaṃ kriyate //
MS, 2, 2, 12, 10.0 mano vai śrīs tviṣiḥ //
MS, 2, 2, 12, 13.0 saṃvatsareṇa anāptam āpyate //
MS, 2, 2, 13, 5.0 agnir vai madhyamasya dātā //
MS, 2, 2, 13, 10.0 somo etasyātiricyate yasya sānnāyyaṃ candramā abhyudeti //
MS, 2, 2, 13, 11.0 sa vai paśūn evābhyatiricyate //
MS, 2, 2, 13, 22.0 satvāno eta eṣṭāraḥ //
MS, 2, 2, 13, 36.0 trayo ime lokāḥ //
MS, 2, 2, 13, 39.0 prattān ha asmā imāṃl lokān duhe ya evaṃ veda //
MS, 2, 2, 13, 41.0 indro vai tvaṣṭuḥ somam apibad anupahūyamānaḥ //
MS, 2, 2, 13, 44.0 somapīthena eṣa vyṛdhyate yaḥ somaṃ vamiti //
MS, 2, 2, 13, 47.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yaḥ somaṃ vamiti //
MS, 2, 2, 13, 50.0 śithira iva hi etasya somapīthaḥ //
MS, 2, 3, 1, 5.0 īśvarā vai payasyā ṛte paśor aśāntā nirmṛjaḥ //
MS, 2, 3, 1, 8.0 ete vai paśavo yad vrīhayaś ca yavāś ca //
MS, 2, 3, 1, 16.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 1, 20.0 varuṇagṛhīto eṣa ya āmayāvī //
MS, 2, 3, 1, 22.0 payo vai puruṣaḥ paya etasyāmayati //
MS, 2, 3, 1, 30.0 varuṇagṛhīto eṣa yo bhūtikāmaḥ //
MS, 2, 3, 1, 32.0 payo vai puruṣaḥ //
MS, 2, 3, 1, 41.0 varuṇagṛhīto eṣa yo grāmakāmaḥ //
MS, 2, 3, 1, 43.0 payo vai puruṣaḥ //
MS, 2, 3, 1, 51.0 atrātra vai varuṇasya pāśāḥ //
MS, 2, 3, 1, 74.0 ete vai varuṇasya pāśāḥ //
MS, 2, 3, 2, 2.0 devāś ca asurāś cāspardhanta //
MS, 2, 3, 2, 8.0 manograhaṇaṃ etat //
MS, 2, 3, 2, 9.0 manāṃsi etad bhrātṛvyāṇāṃ saṃgṛhṇāti //
MS, 2, 3, 2, 12.0 manograhaṇaṃ etat //
MS, 2, 3, 2, 13.0 manāṃsi etat sajātānāṃ saṃgṛhṇāti //
MS, 2, 3, 2, 32.0 ete vai sajātāḥ sajātā iva putrā iva striya iva paśava iva //
MS, 2, 3, 2, 38.0 vaiśvadevīr imāḥ prajāḥ //
MS, 2, 3, 2, 41.0 bahirātmaṃ vai prayājānuyājāḥ //
MS, 2, 3, 2, 67.0 ete vai sajātāḥ //
MS, 2, 3, 3, 2.0 sa ubhayatodan pratigṛhītaḥ //
MS, 2, 3, 3, 4.0 varuṇo aśvo varuṇadevatyaḥ //
MS, 2, 3, 3, 5.0 yo aśvaṃ pratigṛhṇāti varuṇaṃ sa prasīdati //
MS, 2, 3, 3, 9.0 catuṣpād aśvaḥ //
MS, 2, 3, 3, 27.0 sarve anye paśavo yonimantaḥ puruṣayonayaḥ //
MS, 2, 3, 3, 40.0 chandāṃsi vai varuṇasya pāśāḥ //
MS, 2, 3, 5, 4.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 5, 10.0 atho prāṇā vai devatāḥ //
MS, 2, 3, 5, 11.0 prāṇān etat pūrvedyur gṛhītvopavasati //
MS, 2, 3, 5, 14.0 yo vai pramīyate 'gniṃ tasya śarīraṃ gacchati somaṃ rasaḥ //
MS, 2, 3, 5, 18.0 iyaṃ aditiḥ //
MS, 2, 3, 5, 22.0 etāvān ātmā //
MS, 2, 3, 5, 24.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 3, 5, 28.0 agnir vai manuṣyāṇām āyuṣaḥ pradātā //
MS, 2, 3, 5, 35.0 ābhyo eṣa digbhyo 'dhipavate //
MS, 2, 3, 5, 36.0 etaddevatyā imā diśaḥ //
MS, 2, 3, 5, 45.0 yathā idaṃ vadhyam utsṛjaty uddharaty unnayaty evaṃ tat //
MS, 2, 3, 5, 46.0 etāvad asti stomā grahāś chandāṃsi //
MS, 2, 3, 5, 50.0 sarve eta etasmai cikitsanti //
MS, 2, 3, 5, 53.0 brahma vai brahmā //
MS, 2, 3, 5, 56.0 amṛtaṃ vai hiraṇyam //
MS, 2, 3, 5, 64.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 5, 69.0 yo vai devān āyuṣmataś cāyuṣkṛtaś ca veda sarvam āyur eti na purāyuṣaḥ pramīyate //
MS, 2, 3, 5, 70.0 ete vai devā āyuṣmantaś cāyuṣkṛtaś ca yad ime prāṇāḥ //
MS, 2, 3, 5, 75.0 ime ete prāṇāḥ //
MS, 2, 3, 6, 29.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti sūryasya divā //
MS, 2, 3, 6, 30.0 etau vai cakṣuṣaḥ pradātārau //
MS, 2, 3, 6, 33.0 samānaṃ vai cakṣur dvedhā tu //
MS, 2, 3, 6, 42.0 payo vai ghṛtam //
MS, 2, 3, 7, 3.0 teṣāṃ indriyāṇi vīryāṇy apākrāman //
MS, 2, 3, 7, 10.0 tāni indro 'nvapākrāmat //
MS, 2, 3, 7, 22.0 yasya vai devā annam adanty adanti tasya manuṣyā annam //
MS, 2, 3, 7, 23.0 sarvā etā devatāḥ //
MS, 2, 3, 7, 41.0 paśavo vai bṛhatī //
MS, 2, 3, 7, 47.0 vāg anuṣṭup //
MS, 2, 3, 7, 49.0 vāci etat prajāpatim apyasrāṭ //
MS, 2, 3, 9, 4.0 vāg vai sarasvatī //
MS, 2, 3, 9, 16.0 annaṃ vai surā //
MS, 2, 3, 9, 17.0 medhyaṃ annam //
MS, 2, 3, 9, 28.0 madhyato eṣa pāpmanā gṛhītaḥ //
MS, 2, 3, 9, 34.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 3, 9, 36.0 yad etasya vyārdhi yat prāmāyi pitṝn vā etasya tad agan //
MS, 2, 3, 9, 36.0 yad vā etasya vyārdhi yat prāmāyi pitṝn etasya tad agan //
MS, 2, 4, 1, 1.0 viśvarūpo vai tvāṣṭra āsīt triśīrṣāsurāṇāṃ svasrīyaḥ //
MS, 2, 4, 1, 17.0 sa vai tvaṣṭā putre hate somam āharad ṛta indram //
MS, 2, 4, 1, 20.0 tasmin indra upahavam aicchata //
MS, 2, 4, 1, 33.0 taṃ etayāśvinā ayājayatāṃ sautrāmaṇyā //
MS, 2, 4, 1, 36.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yaṃ somo 'tipavate //
MS, 2, 4, 1, 39.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yo rājasūyenābhiṣiñcate //
MS, 2, 4, 1, 42.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 4, 1, 45.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yasya jyog āmayati //
MS, 2, 4, 1, 56.0 vāg vai sarasvatī //
MS, 2, 4, 2, 2.0 anṛtaṃ vai sīsam //
MS, 2, 4, 2, 15.0 indraṃ etat punar ālabhante //
MS, 2, 4, 2, 18.0 vīryaṃ indraḥ //
MS, 2, 4, 2, 23.0 paścād eṣā sṛṣṭā pratīcīnaśīrṣṇī //
MS, 2, 4, 2, 28.0 yad vai sautrāmaṇyā vyṛddhaṃ tad asyāḥ samṛddham //
MS, 2, 4, 2, 30.0 ardhaṃ vai prajāpater ātmano dhairyam āsīd ardhaṃ mālvyam //
MS, 2, 4, 2, 32.0 yad dhairyaṃ somo vai sa //
MS, 2, 4, 2, 35.0 yan mālvyaṃ surā vai sā //
MS, 2, 4, 2, 39.0 pāpmā vai mālvyam //
MS, 2, 4, 2, 44.0 eṣā vai prajāpater vīryavatī tanūḥ //
MS, 2, 4, 3, 8.0 sa iṣumātram evāhnā tiryaṅṅ avardhateṣumātram anvaṅ //
MS, 2, 4, 3, 13.0 sa imāḥ sarvāḥ srotyāḥ paryaśayat //
MS, 2, 4, 3, 14.0 tasmād indro 'bibhet //
MS, 2, 4, 3, 19.0 tapo vai sa vajra āsīt //
MS, 2, 4, 3, 21.0 atha vai tarhi viṣṇur anyā devatāsīt //
MS, 2, 4, 3, 32.0 asti idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 35.0 tad asmai prāyacchat //
MS, 2, 4, 3, 47.0 asti idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 50.0 tad asmai prāyacchat //
MS, 2, 4, 3, 62.0 asti idaṃ tyasminn antar vīryam //
MS, 2, 4, 3, 70.0 tad asmai prāyacchat //
MS, 2, 4, 3, 74.0 sahasraṃ asmai tat prāyacchad ṛcaḥ sāmāni yajūṃṣi //
MS, 2, 4, 3, 75.0 yad idaṃ kiṃ ca tat traidhātavyā //
MS, 2, 4, 4, 1.0 udaraṃ vai vṛtraḥ pāpmā kṣud bhrātṛvyaḥ puruṣasya //
MS, 2, 4, 4, 2.0 yat tapa upaiti pāpmānaṃ etat stṛṇute bhrātṛvyaṃ kṣudham eva //
MS, 2, 4, 4, 3.0 tasmin avadetām //
MS, 2, 4, 4, 9.0 tau vai tatraivātiṣṭhetām //
MS, 2, 4, 4, 11.0 trirātrasya upepsāyai traidhātavyāhriyate //
MS, 2, 4, 4, 12.0 yāvad vai trirātreṇopāpnoti tāvat traidhātavyayāvarunddhe //
MS, 2, 4, 4, 16.0 gāyatrī uṣṇihā //
MS, 2, 4, 4, 18.0 catuṣpādo ete paśavaḥ //
MS, 2, 4, 4, 19.0 yathā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ vā etad yad ṛcy adhy akṣarāṇi //
MS, 2, 4, 4, 19.0 yathā vā idaṃ puroḍāśe puroḍāśo 'dhy evaṃ etad yad ṛcy adhy akṣarāṇi //
MS, 2, 4, 4, 20.0 prāṇo vai gāyatrī //
MS, 2, 4, 4, 30.0 ojo vai vīryaṃ triṣṭup //
MS, 2, 4, 5, 3.0 sarvo eṣa yajñaḥ //
MS, 2, 4, 5, 8.0 sarvo eṣa yajñaḥ //
MS, 2, 4, 5, 14.0 sarvo eṣa yajñaḥ //
MS, 2, 4, 5, 18.0 yathā iyam evam asau //
MS, 2, 4, 5, 19.0 atha antarikṣaṃ nāsyā rūpaṃ nāmuṣyāḥ //
MS, 2, 4, 5, 23.0 yad vai tristris tat traidhātavyāyāḥ samṛddham //
MS, 2, 4, 5, 27.0 etad vai tad yad āhuś chambaṇ ṇāsā iti //
MS, 2, 4, 5, 28.0 vāsa iva vai yajña ūyate //
MS, 2, 4, 5, 31.0 yaddhiraṇyaṃ dīyate candraṃ gīyatā iti vai sāmāhuḥ sāmnāṃ tad rūpam //
MS, 2, 4, 5, 32.0 etena vai sṛñjayā ayajanta //
MS, 2, 4, 5, 36.0 yo etena yajate vi sa chinatti //
MS, 2, 4, 6, 3.0 indro vai śithira ivāmanyata //
MS, 2, 4, 6, 6.0 taṃ etayāgniś ca bṛhaspatiś cāyājayatām //
MS, 2, 4, 7, 1.5 bahu ha ayam avarṣīd iti śruta rāvaṭ svāhā /
MS, 2, 4, 8, 1.0 vṛṣṭir vai devebhyo 'nnādyam apākrāmat //
MS, 2, 4, 8, 4.0 tān etayā prajāpatir ayājayat kārīryā //
MS, 2, 4, 8, 7.0 vṛṣṭir etebhyo 'nnādyam apakrāmati yatra parjanyo na varṣati //
MS, 2, 4, 8, 13.0 etāni apāṃ nāmadheyāni //
MS, 2, 4, 8, 14.0 yathā idaṃ nāmagrāham asā asā iti hvayaty evaṃ vā etad apo nāmadheyaiś cyāvayati //
MS, 2, 4, 8, 14.0 yathā vā idaṃ nāmagrāham asā asā iti hvayaty evaṃ etad apo nāmadheyaiś cyāvayati //
MS, 2, 4, 8, 28.0 apāṃ eṣa oṣadhīnāṃ rasaḥ //
MS, 2, 4, 8, 33.0 agnir ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti //
MS, 2, 4, 8, 35.0 ete vai vṛṣṭyāḥ pradātāraḥ //
MS, 2, 5, 1, 2.0 saumīr oṣadhayaḥ //
MS, 2, 5, 1, 6.0 etad vai puṣṭyā rūpam //
MS, 2, 5, 1, 10.0 somo vai retodhāḥ //
MS, 2, 5, 1, 14.0 stanaṃ eteṣām dvā abhijāyete //
MS, 2, 5, 1, 16.0 ūrg vai paśavaḥ //
MS, 2, 5, 1, 18.0 trir eṣā saṃvatsarasyānyān paśūn parivijāyate //
MS, 2, 5, 1, 19.0 etad vai puṣṭyā rūpam //
MS, 2, 5, 1, 21.0 bhāginīr anyāḥ prajāḥ //
MS, 2, 5, 1, 24.0 māsi māsi eṣo 'vāntaram anyebhyo vanaspatibhyaḥ pacyate //
MS, 2, 5, 1, 25.0 etad vai puṣṭyā rūpam //
MS, 2, 5, 1, 28.0 prājāpatyā vai paśavaḥ //
MS, 2, 5, 1, 32.0 yonir vai prajāpatiḥ //
MS, 2, 5, 1, 34.0 sarveṣāṃ eṣa paśūnāṃ rūpāṇi prati //
MS, 2, 5, 1, 41.0 ajaḥ khalu vai sarvāṇy eva paśūnāṃ rūpāṇy āptvāvarunddhe //
MS, 2, 5, 1, 49.0 etena upakerū rarādhe //
MS, 2, 5, 1, 56.0 vāyur vai devānām ojiṣṭhaḥ kṣepiṣṭhaḥ //
MS, 2, 5, 1, 62.0 vāyur imāḥ prajā nasyotā itthaṃ cetthaṃ ca nenīyate //
MS, 2, 5, 1, 70.0 prāṇo vai vāyuḥ //
MS, 2, 5, 1, 71.0 prāṇo hi etasyāpakrāntaḥ //
MS, 2, 5, 1, 80.0 prāṇo vai vāyuḥ //
MS, 2, 5, 1, 81.0 prāṇaṃ etat paśavaḥ pratidhāvanti yad varṣeṣu vātaṃ pratijighrati //
MS, 2, 5, 2, 1.0 svarbhānur āsuraḥ sūryaṃ tamasāvidhyat //
MS, 2, 5, 2, 8.0 atha iyaṃ tarhy ṛkṣāsīd alomikā //
MS, 2, 5, 2, 10.0 tāṃ vai tasmai kāmāyālabhanta //
MS, 2, 5, 2, 19.0 āgneyāni vai puruṣasyāsthāni //
MS, 2, 5, 2, 23.0 vāg vai sarasvatī //
MS, 2, 5, 2, 33.0 saṃvatsareṇa anāptam āpyate //
MS, 2, 5, 2, 37.0 vāyur etasyāślīlaṃ gandhaṃ janatā anuviharati yam abhiśaṃsanti //
MS, 2, 5, 2, 41.0 vācā etam abhiśaṃsanti yam abhiśaṃsanti //
MS, 2, 5, 2, 44.0 apratiṣṭhito eṣa yam abhiśaṃsanti //
MS, 2, 5, 2, 45.0 iyaṃ aditiḥ //
MS, 2, 5, 2, 48.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yam abhiśaṃsanti //
MS, 2, 5, 3, 1.0 devāś ca asurāś cāspardhanta //
MS, 2, 5, 3, 2.0 te vai samāvad eva yajñe kurvāṇā āyan //
MS, 2, 5, 3, 11.0 ato vai viṣṇur imāṃllokān udajayat //
MS, 2, 5, 3, 17.0 indro vai vṛtram ahan //
MS, 2, 5, 3, 27.0 sa agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
MS, 2, 5, 3, 31.0 indro vai valam apāvṛṇot //
MS, 2, 5, 3, 35.0 atho āhur imaṃ eṣa lokaṃ paśyann abhyudait sa samaiṣat sa eṣa samīṣitaḥ kubhra iti //
MS, 2, 5, 3, 37.0 aindrā vai paśavaḥ //
MS, 2, 5, 3, 42.0 etasmin vai tat sahasraṃ pratyatiṣṭhat //
MS, 2, 5, 3, 45.0 etena vai sa tat sahasraṃ paryagṛhṇāt //
MS, 2, 5, 3, 46.0 tat sahasrasya eṣa parigṛhītyā avikṣobhāya //
MS, 2, 5, 3, 47.0 devāś ca vai pitaraś cāsmiṃlloka āsan //
MS, 2, 5, 3, 53.0 tān vai varuṇenaiva grāhayitvā viṣṇunā yajñena prāṇudata //
MS, 2, 5, 4, 2.0 savitā vai śriyaḥ prasavitā //
MS, 2, 5, 4, 5.0 pāpo eṣa purā san paścā śriyam aśnute yaḥ purānaḍvānt san paścokṣatvaṃ gacchati //
MS, 2, 5, 4, 8.0 oṣadhīnāṃ eṣā priyā //
MS, 2, 5, 4, 9.0 etā etāṃ sūtoḥ paribādhante //
MS, 2, 5, 4, 10.0 oṣadhayaḥ khalu etasya prajām apagūhanti yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 5, 4, 13.0 āpo oṣadhayaḥ //
MS, 2, 5, 4, 18.0 dyāvāpṛthivī annasyeśāte //
MS, 2, 5, 4, 22.0 vāyur anayor vatsaḥ //
MS, 2, 5, 4, 24.0 pratte ha ime duhe ya evaṃ veda //
MS, 2, 5, 4, 27.0 etasyā adhīndro 'jāyata //
MS, 2, 5, 4, 32.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 4, 38.0 vāg vai sarasvatī //
MS, 2, 5, 4, 40.0 dhenur eṣā satī na duhe //
MS, 2, 5, 4, 43.0 dyāvāpṛthivībhyāṃ hi eṣa nirbhaktaḥ //
MS, 2, 5, 4, 50.0 vāyur anayor vatsaḥ //
MS, 2, 5, 4, 52.0 prattau ha imau kṣayau viśaṃ ca duhe ya evaṃ veda //
MS, 2, 5, 5, 4.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 5, 11.0 apūto eṣa yam abhiśaṃsanti //
MS, 2, 5, 5, 12.0 vāyur vai devānāṃ pavitram //
MS, 2, 5, 5, 14.0 neva eṣa grāme nāraṇye yam abhiśaṃsanti //
MS, 2, 5, 5, 15.0 neva khalu eṣa grāmyaḥ paśur nevāraṇyaḥ //
MS, 2, 5, 5, 18.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 20.0 devatābhir eṣa vyṛdhyate yasya pitā pitāmahaḥ somaṃ na pibati //
MS, 2, 5, 5, 21.0 yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati //
MS, 2, 5, 5, 26.0 tvāṣṭrā vai paśavaḥ //
MS, 2, 5, 5, 31.2 atra etasya jāyamānasyendriyaṃ vīryam apākrāmat //
MS, 2, 5, 5, 33.0 somaś ca etasya pūṣā ca jāyamānasyendriyaṃ vīryam ayuvetām //
MS, 2, 5, 5, 34.0 iyaṃ vai pūṣauṣadhayaḥ somaḥ //
MS, 2, 5, 5, 38.0 nirṛtigṛhītā eṣā strī yā puṃrūpā //
MS, 2, 5, 5, 41.0 na vai nairṛtyāhutir agnim ānaśe //
MS, 2, 5, 5, 43.0 yatra ada indro vṛṣaṇaśvasya menāsīt tad enaṃ nirṛtiḥ pāpmāgṛhṇāt //
MS, 2, 5, 5, 49.0 sa etam evāgre napuṃsakam asṛjata //
MS, 2, 5, 5, 54.0 mithunaṃ vai tvaṣṭā ca patnīś ca //
MS, 2, 5, 5, 55.0 tvaṣṭāraṃ etan mithune 'pyasrāṭ prajananāya //
MS, 2, 5, 6, 14.0 varuṇena hi eṣa pāpmanā gṛhītaḥ //
MS, 2, 5, 6, 20.0 etā vai pratyakṣaṃ vāruṇīr yad āpaḥ //
MS, 2, 5, 6, 21.0 sve etad yonau pratyakṣaṃ varuṇam avayajati //
MS, 2, 5, 6, 26.0 tamo vai kṛṣṇam //
MS, 2, 5, 6, 29.0 etad vai pāpmano rūpaṃ yat kṛṣṇam //
MS, 2, 5, 6, 33.0 ity etābhya evainaṃ devatābhyo niryācya mṛtyur vai yamaḥ mṛtyunaivainaṃ grāhayati //
MS, 2, 5, 6, 35.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 5, 6, 40.0 aśvinau vai devānām ānujāvarau //
MS, 2, 5, 6, 50.0 aśvinau vai devānāṃ bhiṣajau //
MS, 2, 5, 7, 1.0 chandāṃsi vai yajñāya nātiṣṭhanta //
MS, 2, 5, 7, 6.0 vaśaṃ vai tā akṣaran //
MS, 2, 5, 7, 9.0 vasā vai sāsīt //
MS, 2, 5, 7, 10.0 tad vasā etā iti //
MS, 2, 5, 7, 29.0 brahma vai brahmaṇaspatiḥ //
MS, 2, 5, 7, 34.0 brahma vai bṛhaspatiḥ //
MS, 2, 5, 7, 40.0 ahorātre vai mitrāvaruṇau //
MS, 2, 5, 7, 44.0 chandasāṃ eṣa rasaḥ //
MS, 2, 5, 7, 48.0 sarvā etā devatāḥ //
MS, 2, 5, 7, 49.0 sarvā etad devatāḥ kāmāya bhāgadheyenopāsarat //
MS, 2, 5, 7, 51.0 chandasāṃ eṣa rasaḥ //
MS, 2, 5, 7, 55.0 agnir ito vṛṣṭim īṭṭe //
MS, 2, 5, 7, 57.0 ete vai vṛṣṭyāḥ pradātāraḥ //
MS, 2, 5, 7, 60.0 chandasāṃ eṣa rasaḥ //
MS, 2, 5, 7, 66.0 iyaṃ annasya pradātrikā //
MS, 2, 5, 7, 70.0 anannaṃ vai carma //
MS, 2, 5, 7, 73.0 yad vai tacchīrṣṇaś chinnāt teja indriyaṃ vīryaṃ parāpatat sā babhrur vaśābhavat //
MS, 2, 5, 7, 77.0 brahma vai brahmaṇaspatiḥ //
MS, 2, 5, 7, 85.0 'sau ādityo brahmavarcasasya pradātā //
MS, 2, 5, 7, 91.0 ahorātre vai mitrāvaruṇau //
MS, 2, 5, 7, 93.0 etad ahno rūpaṃ yacchuklam //
MS, 2, 5, 8, 2.0 manyunā vai vīryaṃ kriyate //
MS, 2, 5, 8, 9.0 abhimātir vai pāpmā bhrātṛvyaḥ //
MS, 2, 5, 8, 12.0 abhimātir vai pāpmā bhrātṛvyaḥ //
MS, 2, 5, 8, 18.0 aindro vai rājanyo devatayā //
MS, 2, 5, 8, 26.0 yadā vai rājanyo vajrī bhavaty atha bhūtiṃ gacchati //
MS, 2, 5, 8, 35.0 somo vai rājaitasya devatā //
MS, 2, 5, 9, 2.0 agnir vai paśūnāṃ yoniḥ //
MS, 2, 5, 9, 5.0 saṃvatsaro agnir vaiśvānaraḥ //
MS, 2, 5, 9, 8.0 abhimātir vai pāpmā bhrātṛvyaḥ //
MS, 2, 5, 9, 11.0 eṣa vai vyāvṛttaḥ pāpmanā //
MS, 2, 5, 9, 14.0 abhimātir vai pāpmā bhrātṛvyaḥ //
MS, 2, 5, 9, 19.0 ete vai vyāvṛttāḥ pāpmanā //
MS, 2, 5, 9, 22.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 2, 5, 9, 24.0 devāś ca asurāś cāspardhanta //
MS, 2, 5, 9, 30.0 tau vai samalabhetām //
MS, 2, 5, 9, 39.0 brahma vai brahmaṇaspatiḥ //
MS, 2, 5, 10, 1.0 asau ādityas tejobhir vyārdhyata //
MS, 2, 5, 10, 8.0 yacchitikakuda upariṣṭāt tair yacchvetānūkāśāḥ paścāt tais tato asā ādityaḥ sarvatas tejasvy abhavat //
MS, 2, 5, 10, 18.0 nava vai prāṇāḥ //
MS, 2, 5, 10, 19.0 prāṇāḥ khalu vai puruṣe vīryam //
MS, 2, 5, 11, 4.0 indriyeṇa eṣa vīryeṇa vyṛdhyate yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 6.0 varuṇagṛhīto eṣa yo 'laṃ bhūtyai san na bhavati //
MS, 2, 5, 11, 10.0 aindro vai vajraḥ //
MS, 2, 5, 11, 11.0 indriyeṇa khalu vai vajraḥ prahriyate //
MS, 2, 5, 11, 15.0 asau ādityo brahmavarcasasya pradātā //
MS, 2, 5, 11, 23.0 parācīr etasmai vyucchanti yasyāśvine śasyamāne sūryo nodeti //
MS, 2, 5, 11, 26.0 bahūni vai raśmīnāṃ rūpāṇi //
MS, 2, 5, 11, 28.0 agnir vai sṛṣṭo na vyarocata //
MS, 2, 5, 11, 49.0 prājāpatyā vai paśavaḥ //
MS, 2, 5, 11, 54.0 bahūni vai paśūnāṃ rūpāṇi //
MS, 2, 5, 11, 57.0 yamaloka ṛdhnuyām ity etena vai yamo 'muṣmiṃlloka ārdhnot //
MS, 2, 5, 11, 61.0 ekadhā etena yamaloka ṛdhnoti //
MS, 2, 13, 10, 9.1 idaṃ śreyo manyamāno āgām ahaṃ vo asmi sakhyāya śevaḥ /
MS, 3, 1, 8, 1.0 prajāpatir amanyata //
MS, 3, 1, 8, 2.0 yo asyā agre vikhaniṣyaty ārtiṃ sa āriṣyatīti //
MS, 3, 1, 8, 5.0 iyaṃ aditir devī viśvadevyavatī //
MS, 3, 1, 8, 6.0 anayā vai sa tad asyām akhanat //
MS, 3, 1, 8, 10.0 oṣadhayo vai devānāṃ patnīr devīr viśvadevyavatīḥ //
MS, 3, 1, 8, 13.0 vāg vai dhiṣaṇā devī viśvadevyavatī //
MS, 3, 1, 8, 16.0 chandāṃsi vai gnā devīr viśvadevyavatīḥ //
MS, 3, 1, 8, 19.0 ahorātre vai varūtrī devī viśvadevyavatī //
MS, 3, 1, 8, 22.0 nakṣatrāṇi vai janayo 'chinnapatrā devīr viśvadevyavatīḥ //
MS, 3, 1, 8, 24.0 etā etām agre devatāḥ prajāpataye 'pacan //
MS, 3, 1, 8, 30.0 varuṇamenir eṣa etarhy abhīddhaḥ //
MS, 3, 1, 8, 46.0 chandobhiś ca eṣā devatābhiś ca kriyate //
MS, 3, 1, 8, 49.0 āgneyaṃ etat payo yad ajakṣīram //
MS, 3, 1, 8, 51.0 svena etat payasā svaṃ pātram ācchṛṇatti //
MS, 3, 1, 8, 52.0 paramaṃ etat payo yad ajakṣīram //
MS, 3, 1, 8, 54.0 parameṇa etat payasā paramaṃ pātram ācchṛṇatti //
MS, 3, 2, 10, 2.0 trivṛd vai yajñamukham //
MS, 3, 2, 10, 3.0 mukhato etad yajñamukhaṃ dadhāti //
MS, 3, 2, 10, 5.0 annaṃ vai saptadaśaḥ //
MS, 3, 2, 10, 6.0 annaṃ etad dakṣiṇato dadhāti //
MS, 3, 2, 10, 11.0 ojo vai pañcadaśaḥ //
MS, 3, 2, 10, 12.0 ojo etad uttarato dadhāti //
MS, 3, 2, 10, 15.0 trivṛd vai yajñamukham //
MS, 3, 2, 10, 16.0 mukhato etad yajñamukhaṃ dadhāti //
MS, 3, 2, 10, 22.0 atho vajro vai pañcadaśaḥ //
MS, 3, 2, 10, 23.0 vajreṇa etad yajamāno bhrātṛvyam ubhayato nirbhajati //
MS, 3, 2, 10, 26.0 arkasya eṣa vidhām anuvidhīyate //
MS, 3, 2, 10, 30.0 spṛto vai nāmaitā iṣṭakāḥ //
MS, 3, 2, 10, 31.0 etābhir vai prajāpatir yadyad akāmayata tattad aspṛṇot //
MS, 3, 2, 10, 34.0 sṛṣṭayo vai nāmaitā iṣṭakāḥ //
MS, 3, 2, 10, 35.0 etābhir vai prajāpatir yadyad akāmayata tattad asṛjata //
MS, 3, 2, 10, 42.0 tad bhrātṛvyasya eṣa vinodaḥ //
MS, 3, 2, 10, 47.0 catuścatvāriṃśadakṣarā vai triṣṭup //
MS, 3, 2, 10, 50.0 savyāpagrahaṇo vai vajro dakṣiṇāpraharaṇaḥ //
MS, 3, 2, 10, 51.0 savyāpagrahaṇaṃ etad vajraṃ dakṣiṇāpraharaṇaṃ yajamāno bhrātṛvyāya praharati //
MS, 3, 2, 10, 57.0 vāg vai virāṭ //
MS, 3, 2, 10, 58.0 paśavo etā iṣṭakāḥ //
MS, 3, 2, 10, 59.0 paśuṣu etad uttamāṃ vācaṃ dadhāti //
MS, 3, 6, 9, 2.0 udvadati āha //
MS, 3, 6, 9, 3.0 priyo vai devānāṃ dīkṣitaḥ //
MS, 3, 6, 9, 7.0 atho trayo ime lokāḥ //
MS, 3, 6, 9, 12.0 dvau ṛtū ahaś ca rātriś ca //
MS, 3, 6, 9, 20.0 annaṃ vai manuṣyebhyā udabībhatsata //
MS, 3, 6, 9, 28.0 atho annāya etad ātmānaṃ pāvayate //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā //
MS, 3, 6, 9, 29.0 ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā asminn etarhi devatā //
MS, 3, 6, 9, 35.0 agnir vai devānāṃ vratapatiḥ //
MS, 3, 6, 9, 43.0 yajño vai devānāṃ na samabhavat //
MS, 3, 6, 9, 52.0 āpo vai yajñaḥ //
MS, 3, 6, 9, 60.0 na vai dīkṣitaṃ tarantaṃ devatā anutaranti //
MS, 3, 6, 9, 63.0 na vai dīkṣitaṃ tarantaṃ yajño 'nutarati //
MS, 3, 7, 4, 1.12 vāg vai somakrayaṇī /
MS, 3, 7, 4, 1.15 oṣadhayo vai somaḥ /
MS, 3, 7, 4, 1.18 kraye ahaṃ somasya tṛtīyaṃ savanam avarundhe vedeti ha smāhāruṇa aupaveśiḥ /
MS, 3, 7, 4, 1.19 paśavo vai tṛtīyaṃ savanaṃ /
MS, 3, 7, 4, 1.25 anaḍvān vai sarvāṇi vayāṃsi paśūnāṃ /
MS, 3, 7, 4, 2.3 grasitaṃ etat somasya yad āpannam /
MS, 3, 7, 4, 2.14 sarvāṇi vai chandāṃsy atichandāḥ /
MS, 3, 7, 4, 2.16 varṣma eṣā chandasām /
MS, 3, 7, 4, 2.23 etāvatī āsām ekaikasyā vīryam āpyate /
MS, 3, 7, 4, 2.32 yāvān vai somo gṛhītaḥ sa yajamānasya /
MS, 3, 7, 4, 2.36 oṣadhayo vai somaḥ /
MS, 3, 7, 4, 2.40 yajamāno vai prajāpatiḥ /
MS, 3, 7, 4, 2.42 yat somam upanahyati prajānāṃ etat prāṇam upanahyati /
MS, 3, 7, 4, 2.45 auṣadhaṃ vai kṣaumam /
MS, 3, 7, 4, 2.50 sarvadevatyaṃ vai vāsaḥ /
MS, 3, 7, 4, 2.51 yat kṣaumam upanahyati sarvābhir etad devatābhir yajñād rakṣāṃsy apahanti /
MS, 3, 9, 6, 5.0 yajño vai prajāpatiḥ //
MS, 3, 9, 6, 8.0 vapayā vai paśor devāḥ prātaḥsavane svargaṃ lokam āyan //
MS, 3, 9, 6, 10.0 vapayā etat paśor yajamānaḥ prātaḥsavane svargaṃ lokam eti //
MS, 3, 9, 6, 11.0 te vai svaryanto 'sthāni śarīrāṇy adhūnvata //
MS, 3, 9, 6, 18.0 dvau vai vajrau //
MS, 3, 10, 3, 24.0 yathāpūrvaṃ etat paśum upaiti //
MS, 3, 10, 3, 27.0 daśa vai paśoḥ prāṇāḥ //
MS, 3, 10, 3, 30.0 ekādaśa etāny avadānāni //
MS, 3, 10, 3, 35.0 pañcaviṃśena vai stomena manuḥ prajā asṛjata //
MS, 3, 10, 3, 36.0 tan manustomo eṣa //
MS, 3, 10, 3, 38.0 etad vai sarvasya paśor avattam //
MS, 3, 10, 3, 39.0 atha vai prāṇasyāpānasya vyānasya teṣām anavattam //
MS, 3, 10, 3, 42.0 viśvarūpo vai tvāṣṭraḥ paśūn abhyavamat //
MS, 3, 10, 3, 44.0 abhivānto vai paśuḥ pūyitaḥ //
MS, 3, 10, 3, 46.0 sa adhastān na prāpnot //
MS, 3, 10, 3, 47.0 etad vai jīvam //
MS, 3, 10, 3, 50.0 paśuṃ etad ākramayati //
MS, 3, 10, 3, 52.0 āgneyo vai sarvaḥ paśuḥ //
MS, 3, 10, 3, 53.0 atha utānyasyai devatāyā ālabhyate //
MS, 3, 10, 3, 62.0 sarvāṇi vai paśor medyato 'ṅgāni medyanti //
MS, 3, 10, 3, 66.0 pra ito manuṣyāḥ paśuṃ cyāvayanti //
MS, 4, 4, 1, 2.0 yat tasya gṛhṇāti yaḥ pratīpaṃ yudhyaty ojasā eṣa vīryeṇa pratīpaṃ yudhyati //
MS, 4, 4, 1, 3.0 ojasā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāti //
MS, 4, 4, 1, 5.0 atha yan nadīpater apāṃ etan mithunam //
MS, 4, 4, 1, 6.0 apāṃ etan mithunena rāṣṭre mithunaṃ dadhāti //
MS, 4, 4, 1, 10.0 ojasā etā vīryeṇāpo 'ñśerāḥ //
MS, 4, 4, 1, 11.0 ojasā etad vīryeṇa rāṣṭra ojo vīryaṃ dadhāti //
MS, 4, 4, 1, 13.0 yāś ca samudriyā yāś cāsamudriyā īśvarā etam etā srotasyā āpo 'śāntā nirmṛjaḥ //
MS, 4, 4, 1, 19.0 atha yad ulbyānāṃ vajro vai paśavaḥ //
MS, 4, 4, 1, 21.0 vajreṇa etad rāṣṭre vajraṃ dadhāti //
MS, 4, 4, 1, 22.0 atha yat payasaḥ payasā etad rāṣṭre payo dadhāti //
MS, 4, 4, 1, 23.0 atha yad ghṛtasyaitā āpo 'nādhṛṣyāḥ //
MS, 4, 4, 1, 25.0 atha yan madhor apāṃ eṣa oṣadhīnāṃ rasaḥ //
MS, 4, 4, 1, 26.0 apāṃ etad oṣadhīnāṃ rasena rāṣṭre rasaṃ dadhāti //
MS, 4, 4, 1, 27.0 ṣoḍaśa ete grahāḥ prājāpatyāḥ //
MS, 4, 4, 2, 1.11 āyur vai hiraṇyam /
MS, 4, 4, 2, 1.13 varco vai hiraṇyaṃ /
MS, 4, 4, 2, 1.16 etad achidraṃ pavitraṃ yat sūryasya raśmayaḥ /
MS, 4, 4, 2, 1.26 mṛtyur vai yamaḥ /
MS, 4, 4, 2, 1.29 ete vai devā dharmadhṛto yad ime prāṇāḥ /
MS, 4, 4, 2, 1.32 parṇasya agre 'nte brahma samavadanta /
MS, 4, 4, 2, 1.37 atho brahma vai brahmā /
MS, 4, 4, 2, 1.44 ūrg udumbaraḥ /
MS, 4, 4, 2, 1.45 ūrjaṃ etad annādyaṃ yajamāno bhrātṛvyasya vṛṅkte /
MS, 4, 4, 2, 1.47 mitreṇa vai kṣatraṃ vyavatatam avarodhair nyagrodhaḥ /
MS, 4, 4, 2, 1.48 mitreṇa etat kṣatraṃ vyavatanoti draḍhimne 'śithiratvāya //
MS, 4, 4, 3, 2.0 indro vai yad ajāyata tasya vā eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaram //
MS, 4, 4, 3, 2.0 indro vai yad ajāyata tasya eṣa yonir āsīd yat tārpyam ulbaṃ pāṇḍaram //
MS, 4, 4, 3, 9.0 śatāyur vai puruṣaḥ śatavīryaḥ //
MS, 4, 4, 3, 12.0 amṛtaṃ āpaḥ //
MS, 4, 4, 3, 17.0 indriyaṃ indraḥ //
MS, 4, 4, 3, 20.0 ahorātre vai mitrāvaruṇau //
MS, 4, 4, 3, 25.0 paśavo vai pūṣā //
MS, 4, 4, 3, 28.0 ādityā imāḥ prajāḥ //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 3.1 śaunako ha vai mahāśālo 'ṅgirasaṃ vidhivad upasannaḥ papraccha /
MuṇḍU, 3, 2, 9.1 sa yo ha vai tatparamaṃ brahma veda brahmaiva bhavati nāsyābrahmavit kule bhavati /
Mānavagṛhyasūtra
MānGS, 1, 8, 10.0 samānā ākūtānīti saha japanty āntād anuvākasya //
MānGS, 1, 12, 6.1 tasya svasti vācayitvā samānā ākūtānīti saha japanti //
MānGS, 1, 13, 15.4 amṛtaṃ āsye juhomy āyuḥ prāṇe 'pyamṛtaṃ brahmaṇā saha mṛtyuṃ tarati /
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 17, 5.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam /
MānGS, 1, 18, 6.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
MānGS, 1, 22, 18.1 adhīte ha ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti /
MānGS, 2, 7, 1.7 na vai śvetasyābhyācāre ahir jaghāna kiṃcana /
Pañcaviṃśabrāhmaṇa
PB, 2, 1, 5.0 eṣā vai pratiṣṭhitā trivṛto viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 2, 3.0 ślakṣṇeva tu īśvarā paśūn nirmṛjaḥ saiṣā ca parācota śreyān bhavaty uta yādṛg eva tādṛṅ net tu pāpīyān //
PB, 2, 3, 2.0 prajākāmo vā paśukāmo vā stuvīta prajā vai kulāyaṃ paśavaḥ kulāyaṃ kulāyam eva bhavati //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 4, 2.0 pāṅktaḥ puruṣaḥ pāṅktāḥ paśavas tayā puruṣaṃ ca paśūṃś cāpnoti vajro vai pañcadaśo yat pañca pañca vyūhati vajram eva tad vyūhati śāntyā eṣā vai pratiṣṭhitā pañcadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 5, 4.1 vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 6, 2.0 etayā vai devāḥ svargaṃllokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 2, 7, 2.0 etayā vai devā asurān atyakrāmann ati pāpmānaṃ bhrātṛvyaṃ krāmati ya etayā stute //
PB, 2, 7, 5.0 viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ garbhaṃ karoti //
PB, 2, 7, 7.0 annaṃ vai saptadaśo yat sapta madhye bhavanti pañca pañcābhito 'nnam eva tan madhyato dhīyate 'naśanāyuko yajamāno bhavaty anaśanāyukāḥ prajāḥ //
PB, 2, 7, 8.0 vairājo vai puruṣaḥ sapta grāmyāḥ paśavo yad daśa pūrvā bhavanti saptottamā yajamānam eva tat paśuṣu pratiṣṭhāpayati //
PB, 2, 7, 9.0 eṣā vai pratiṣṭhitā saptadaśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 8, 2.0 brahmaṇo āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat prathamā bhūyiṣṭhā bhājayati brahmaṇy eva tad ojo vīryaṃ dadhāti brahmaṇa eva tat kṣatraṃ ca viśaṃ cānuge karoti kṣatrasyāsya prakāśo bhavati ya etayā stute //
PB, 2, 10, 1.2 ānujāvara stuvītāloko eṣa yad ānujāvaro yat sapta prathamāḥ saptottamās tisro madhye tryakṣaraḥ puruṣo lokam evāsmai tan madhyataḥ karoti tasmiṃlloke pratitiṣṭhati /
PB, 2, 10, 1.3 etām eva prajākāmāya kuryān madhyato eṣa saṃrūḍho yaḥ prajāṃ na vindate lokam evāsmai taṃ madhyataḥ karoti taṃ lokaṃ prajayā ca paśubhiś cānuprajāyate /
PB, 2, 10, 1.4 etām evāparuddharājanyāya kuryād viḍ vai saptadaśas tasyā rājā garbho viśa eva tad rājānaṃ nirhantyapāvagato 'parudhyate 'vagacchaty aparuddhaḥ /
PB, 2, 10, 1.5 etām evābhicaryamāṇāya kuryāt prajāpatir vai saptadaśaḥ prajāpatim eva madhyataḥ praviśanty astṛtyai //
PB, 2, 11, 2.0 catura stomān prativihitā brahmavarcasakāmaḥ stuvīta pañcabhiḥ pañcadaśaṃ tisṛbhis trivṛtaṃ navabhis triṇavaṃ svayaṃ saptadaśaḥ sampanno vīryaṃ vai stomā vīryam eva tad ekadhā samūhate brahmavarcasasyāvaruddhyai tejasvī brahmavarcasī bhavati ya etayā stute //
PB, 2, 12, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 14, 3.0 eṣā vai pratiṣṭhitaikaviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 2, 15, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokān na cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 2, 15, 3.0 saiṣā trivṛtprāyaṇā trivṛdudayanā yat trivṛd bahiṣpavamānaṃ bhavati navaitā ekaviṃśasyottamā bhavanti prāṇā vai trivṛt prāṇān eva tad ubhayato dadhāti tasmād ayam ardhabhāg avākprāṇa uttareṣāṃ prāṇānāṃ sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 2, 16, 4.0 etām eva purodhākāmāya kuryād brahma vai trivṛt kṣatram ekaviṃśo yat trivṛtaikaviṃśaṃ pratipadyate brahma tat kṣatrasya purastān nidadhāti gacchati purodhāṃ na purodhāyāś cyavate ya etayā stute //
PB, 2, 17, 2.0 brahmavarcasakāmaḥ stuvīta tejo vai trivṛt tryakṣaraḥ puruṣo yat trivṛtāv abhito bhavatas tisro madhye yathā hi hiraṇyaṃ niṣṭaped evam enaṃ trivṛtau niṣṭapatas tejase brahmavarcasāya //
PB, 2, 17, 3.0 apaśavyeva tu īśvarā paśūn nirdahaḥ kilāsatvān nūbhayamati hi niṣṭapataḥ //
PB, 2, 17, 4.0 etām evābhiśasyamānāya kuryācchamalaṃ etam ṛcchati yam aślīlā vāg ṛcchati yaivainam asāv aślīlaṃ vāg vadati tām asya trivṛtau niṣṭapatas tejasvī bhavati ya etayā stute //
PB, 3, 1, 2.0 vajro vai triṇavo vajram eva tad vyūhati śāntyai //
PB, 3, 1, 3.0 pañcabhir vihitaikā paricarā pāṅktāḥ paśavo yajamānaḥ paricarā yat pañcabhir vidadhāty ekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā triṇavasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 2, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'bhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmād etayā stotavyam ṛddhyā eva //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 3, 2.0 anto vai trayastriṃśaḥ paramo vai trayastriṃśa stomānāṃ saptabhir vihitaikā paricarā sapta grāmyāḥ paśavo yajamānaḥ paricarā yat saptabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antataḥ paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā trayastriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 4, 2.0 anto vai trayastriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 3, 5, 2.0 etayā vai devāḥ svargaṃ lokam āyan svargakāmaḥ stuvīta svargasya lokasya samaṣṭyai svargāllokānna cyavate tuṣṭuvāno 'grād agraṃ rohaty abhikrāmantī viṣṭutir abhikrāntyā evābhikrāntena hi yajñasyardhnoti tasmādetayā stotavyam ṛddhyā eva //
PB, 3, 6, 3.0 trivṛtā praiti trivṛtodeti prāṇā vai trivṛt prāṇenaiva praiti prāṇam abhyudeti sarvam āyur eti na purāyuṣaḥ pramīyate ya etayā stute //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā vā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 3, 7, 2.0 yo vai trayastriṃśam ekaviṃśe pratiṣṭhitaṃ veda pratitiṣṭhati pratiṣṭhā ekaviṃśaḥ stomānāṃ yad etāḥ sapta trayastriṃśasyottamā bhavanti saptavidhaikaviṃśasya viṣṭutir ekaviṃśa eva tat trayastriṃśaṃ pratiṣṭhāpayati pratitiṣṭhati ya etayā stute //
PB, 3, 8, 2.0 paśavo vai chandomā yad aṣṭābhyo 'ṣṭābhyo hiṃkaroti aṣṭāśaphāḥ paśavaḥ śaphaśas tat paśūn āpnoti //
PB, 3, 8, 3.0 catasṛbhir vihitaikā paricarā catuṣpādāḥ paśavo yajamānaḥ paricarā yaccatasṛbhir vidadhātyekā paricarā bhavati yajamānam eva tat paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitā caturviṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 9, 2.0 brahmaṇo āyatanaṃ prathamā kṣatrasya madhyamā viśa uttamā yat pañcadaśinyau pūrve bhavataś caturdaśottamā brahmaṇi caiva tat kṣatre caujo vīryaṃ dadhāti brahmaṇe caiva tat kṣatrāya ca viśam anugāṃ karoti kṣatrasyevāsya prakāśo bhavati ya etayā stute //
PB, 3, 9, 3.0 astomā ete yacchandomā ayujo hi stomā yugmanti chandāṃsi yad eṣā yujinī catuścatvāriṃśasya viṣṭutis tenāstomāḥ //
PB, 3, 9, 4.0 eṣā vai pratiṣṭhitā catuścatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 10, 2.0 astīva ayaṃ loko 'stīvāsau chidram ivedam antarikṣaṃ yad eṣā nirmadhyā bhavatīmān eva lokān anuprajāyate pra prajayā pra paśubhir jāyate ya etayā stute //
PB, 3, 11, 4.0 paśavo vai samīṣantī yad eṣā sarvāṇi savanāny anusaṃcaraty anusavanam evainaṃ paśubhiḥ samardhayati paśumān bhavati ya etayā stute //
PB, 3, 12, 2.0 anto aṣṭācatvāriṃśaḥ paśavaś chandomā yat ṣoḍaśabhyaḥ ṣoḍaśabhyo hiṃkaroti ṣoḍaśakalāḥ paśavaḥ kalāśas tat paśūn āpnoti //
PB, 3, 12, 3.0 dvādaśabhir vihitaikā paricarā dvādaśa māsāḥ saṃvatsaro yajamānaḥ paricarā yad dvādaśabhir vidadhāty ekā paricarā bhavati yajamānam eva tad antatas saṃvatsare paśuṣu pratiṣṭhāpayaty eṣā vai pratiṣṭhitāṣṭācatvāriṃśasya viṣṭutiḥ pratitiṣṭhati ya etayā stute //
PB, 3, 13, 2.0 anto aṣṭācatvāriṃśo yathā mahāvṛkṣasyāgraṃ sṛptvā nedīyaḥsaṃkramāt saṃkrāmaty evam etan nedīyaḥsaṃkramayā nedīyaḥsaṃkramāt saṃkrāmati //
PB, 4, 1, 1.0 gāvo etat sattram āsata tāsāṃ daśasu māssu śṛṅgāṇy ajāyanta tā abruvann arāsmottiṣṭhāmopaśā no 'jñateti tā udatiṣṭhan //
PB, 4, 1, 4.0 prajāpatir idam eka āsīt so 'kāmayata bahu syāṃ prajāyeyeti sa etam atirātram apaśyat tam āharat tenāhorātre prājanayat //
PB, 4, 1, 7.0 sa etān stomān apaśyat jyotir gaur āyur itīme vai lokā ete stomā ayam eva jyotir ayaṃ madhyamo gaur asāvuttama āyuḥ //
PB, 4, 2, 2.0 prāyaṇīyena ahnā devāḥ svargaṃ lokaṃ prāyan yat prāyaṃs tat prāyaṇīyasya prāyaṇīyatvam //
PB, 4, 2, 6.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaraḥ sākṣād eva saṃvvatsaram ārabhante //
PB, 4, 2, 10.0 tad āhur īrma iva eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ vā ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 10.0 tad āhur īrma iva vā eṣā hotrā yad acchāvākyā yad acchāvākam anusaṃtiṣṭhata īśvarermā bhavitor iti yadyukthaṃ sma traikakubhaṃ codvaṃśīyaṃ cāntataḥ pratiṣṭhāpye vīryaṃ ete sāmanī vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 2, 11.0 atho khalvāhur agniṣṭomameva kāryam eṣa vai yajñaḥ svargyo yad agniṣṭoma ūrdhvo hi hotāram anusaṃtiṣṭhate //
PB, 4, 2, 17.0 atho khalvāhuḥ pavasva vāco agriya ity eva kāryā mukhaṃ etat saṃvvatsarasya yad vāco 'graṃ mukhata eva tat saṃvvatsaram ārabhante //
PB, 4, 2, 18.0 mithunam iva eṣā vyāhṛtiḥ pavasveti puṃso rūpaṃ vāca iti striyāḥ someti puṃso rūpaṃ citrābhir iti striyā mithunam evaibhyo yajñamukhe dadhāti prajananāya //
PB, 4, 2, 21.0 panthā vai yajñāyajñīyaṃ patha eva tan na yanti //
PB, 4, 3, 2.0 abhīvartena vai devāḥ svargaṃ lokam abhyavartanta yad abhīvarto brahmasāma bhavati svargasya lokasyābhivṛttyai //
PB, 4, 3, 3.0 ekākṣaraṇidhano bhavaty ekākṣarā vai vāg vācaiva tad ārabhya svargaṃ lokaṃ yanti //
PB, 4, 3, 5.0 sāma vai asau loka ṛg ayaṃ yad itaḥ sāmnā yanti svargaṃ lokam ārabhya yanti yad ṛcā punar āyantyasmin loke pratitiṣṭhanti //
PB, 4, 3, 8.0 vṛṣā eṣa retodhā yad abhīvartaḥ pragātheṣu reto dadhad eti yad itaḥ samānaṃ sāma bhavaty anyonyaḥ pragātho reta eva tad dadhati yat parastāt samānaḥ pragātho bhavatyanyadanyat sāma reta eva taddhitaṃ prajanayanti //
PB, 4, 3, 10.0 ye adhvānaṃ punar nivartayanti nainaṃ te gacchanti ye punar nivartaṃ yanti te gacchanti //
PB, 4, 4, 4.0 tad āhuḥ saṃśara iva eṣa chandasāṃ yad dve chandasī saṃyuñjantīti //
PB, 4, 4, 6.0 paśavo vai caturuttarāṇi chandāṃsi paśubhir eva tat svargaṃ lokam ākramam ānayanti //
PB, 4, 4, 8.0 tad āhur anavakᄆptāni etāni chandāṃsi madhyandine bṛhatyā caiva triṣṭubhā caitavyam //
PB, 4, 4, 9.0 ete vai chandasī vīryavatī ete pratyakṣaṃ madhyandinasya rūpam //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 4, 10.0 rathantare 'hani bṛhatī kāryaitad vai rathantarasya svam āyatanaṃ yad bṛhatī sva eva tad āyatane rathantaraṃ pratitiṣṭhati bārhate 'hani triṣṭup kāryaitad vai bṛhataḥ svam āyatanaṃ yat triṣṭup sva eva tad āyatane bṛhadrathantare pratitiṣṭhantī itaḥ //
PB, 4, 5, 2.0 svarbhānur āsura ādityaṃ tamasāvidhyat taṃ devāḥ svarair aspṛṇvan yat svarasāmāno bhavanty ādityasya spṛtyai //
PB, 4, 5, 3.0 parair vai devā ādityaṃ svargaṃ lokam apārayan yad apārayaṃstat parāṇāṃ paratvaṃ //
PB, 4, 5, 6.0 prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 4, 5, 7.0 anuṣṭupchandaso bhavanty ānuṣṭubho vai prajāpatiḥ sākṣād eva prajāpatim ārabhante //
PB, 4, 5, 9.0 devā ādityasya svargāllokād avapādād abibhayus tam etaiḥ stomaiḥ saptadaśair adṛṃhan yad ete stomā bhavanty ādityasya dhṛtyai //
PB, 4, 5, 10.0 catustriṃśā bhavanti varṣma vai catustriṃśo varṣmaṇaivainaṃ saṃmimate //
PB, 4, 5, 11.0 tasya parācīnātipādād abibhayus taṃ sarvaiḥ stomaiḥ paryārṣan viśvajidabhijidbhyāṃ vīryaṃ etau stomau vīryeṇaiva tad ādityaṃ paryṛṣanti dhṛtyai //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
PB, 4, 5, 15.0 tad āhur udaraṃ eṣa stomānāṃ yat saptadaśo yat saptadaśaṃ madhyato nirhareyur aśanāyavaḥ prajāḥ syur aśanāyavaḥ sattriṇaḥ //
PB, 4, 5, 16.0 trayastriṃśād eva saptadaśa upetyo varṣma vai trayastriṃśo varṣma saptadaśo varṣmaṇa eva tad varṣmābhisaṃkrāmanti //
PB, 4, 5, 18.0 paśavo ukthāni śāntiḥ paśavaḥ śāntenaiva tad viṣuvantam upayanti //
PB, 4, 5, 19.0 tad āhur vivīvadham iva etad yad agniṣṭomo viṣuvān agniṣṭomau viśvajidabhijitāvathetara ukthāḥ syur iti //
PB, 4, 5, 21.0 vīryaṃ agniṣṭomo vīrya eva madhyataḥ pratitiṣṭhanti nava saṃstutā bhavanti nava prāṇāḥ prāṇeṣveva pratitiṣṭhanti //
PB, 4, 6, 2.0 devaloko eṣa yad viṣuvān devalokam eva tad abhyārohanti //
PB, 4, 6, 3.0 ekaviṃśo bhavaty ekaviṃśo asya bhuvanasyāditya ādityalokam eva tad abhyārohanti //
PB, 4, 6, 7.0 vāyur etaṃ devatānām ānaśe 'nuṣṭup chandasāṃ yad ato 'nyā pratipat syāt pradahet //
PB, 4, 6, 8.0 yanti ete prāṇādityāhur ye gāyatryāḥ pratipado yantīti yad vāyavyā bhavati tena prāṇān na yanti prāṇo hi vāyuḥ //
PB, 4, 6, 11.0 niyutvatī bhavati paśavo vai niyutaḥ śāntiḥ paśavaḥ śāntenaiva tad ādityam upayanti //
PB, 4, 6, 13.0 svarbhānur āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo vā eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 13.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat tasya devā divākīrtyais tamo 'pāghnan yad divākīrtyāni bhavanti tama evāsmād apaghnanti raśmayo eta ādityasya yad divākīrtyāni raśmibhir eva tad ādityaṃ sākṣād ārabhante //
PB, 4, 6, 23.0 tat triṣṭubjagatīṣu bhavati traiṣṭubhjāgato ādityo yad ato 'nyāsu syād ava svargāl lokāt padyeran //
PB, 4, 6, 24.0 samrāḍvatīṣu bhavati sāmrājyaṃ vai svargo lokaḥ svarga eva loke pratitiṣṭhanti //
PB, 4, 7, 1.0 ātmā eṣa saṃvvatsarasya yad viṣuvān pakṣāv etāv abhito bhavato yena ceto 'bhīvartena yanti yaś ca parastāt pragātho bhavati tāv ubhau viṣuvati kāryau pakṣāv eva tad yajñasyātman pratidadhati svargasya lokasya samaṣṭyai //
PB, 4, 7, 3.0 vasiṣṭho etaṃ putrahato 'paśyat sa prajayā paśubhiḥ prājāyata yad eṣa pragātho bhavati prajātyai //
PB, 4, 7, 4.0 jīvā jyotir aśīmahīti ye vai svasti saṃvvatsaraṃ saṃtaranti te jīvā jyotir aśnuvate //
PB, 4, 7, 5.0 mā no ajñātā vṛjanā durādhyo māśivāso 'vakramur iti ye vai stenā ripavas te durādhyas tān eva tad atikrāmati //
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 4, 7, 10.0 yathā ito vṛkṣaṃ rohanty evam enaṃ pratyavarohanti svargam eva lokaṃ rūḍhvāsmiṃl loke pratitiṣṭhanti //
PB, 4, 8, 3.0 ūnātiriktau bhavata ūnātiriktaṃ anu prajāḥ prajāyante prajātyai //
PB, 4, 8, 6.0 virāḍ eṣā samṛddhā yad daśāhāni virājy eva samṛddhāyāṃ pratitiṣṭhanti //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 7.0 pṛṣṭhāni bhavanti vīryaṃ vai pṛṣṭhāni vīrya eva pratitiṣṭhanti chandomā bhavanti paśavo vai chandomāḥ paśuṣv eva pratitiṣṭhanty athaitad daśamam ahar āptastomam āptacchanda āptavibhaktikam aniruktaṃ prājāpatyam //
PB, 4, 8, 9.0 parokṣam anuṣṭubham upayanti prajāpatir anuṣṭub yat pratyakṣam upeyuḥ prajāpatim ṛccheyuḥ //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 4, 8, 15.0 prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāyottiṣṭhanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 8, 15.0 prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāyottiṣṭhanti paśavo vai vāmadevyaṃ paśuṣv eva pratiṣṭhāyottiṣṭhanti //
PB, 4, 9, 2.0 ime vai lokā aticchandā eṣv eva lokeṣu pratitiṣṭhanti //
PB, 4, 9, 3.0 gor iti nidhanaṃ bhavati virājo etad rūpaṃ yad gaur virājy eva pratitiṣṭhanti //
PB, 4, 9, 6.0 iyaṃ vai sārparājñy asyām eva pratitiṣṭhanti //
PB, 4, 9, 10.0 yad vai vācā na samāpnuvanti manasā tat samāpnuvanti //
PB, 4, 9, 15.0 gṛhapatir audumbarīṃ dhārayati gṛhapatir ūrjo yantorjam evaibhyo yacchati //
PB, 4, 9, 17.0 dugdhānīva vai tarhi chandāṃsi yātayāmāny antagatāni tāny eva tad rasenāpyāyayanti //
PB, 4, 9, 19.0 ātmadakṣiṇaṃ etad yat sattram //
PB, 4, 9, 20.0 yadā vai puruṣa ātmano 'vadyati yaṃ kāmaṃ kāmayate tam abhyaśnute //
PB, 4, 10, 3.0 tad āhur madhyataḥ saṃvvatsarasyopetyaṃ madhyato annaṃ jagdhaṃ dhinoti //
PB, 4, 10, 4.0 tad vāhur yan madhyata upayanty ardham annādyasyāpnuvanty ardhaṃ chambaṭkurvantīty upariṣṭād eva saṃvvatsarasyopetyaṃ saṃvvatsare annaṃ sarvaṃ pacyate //
PB, 4, 10, 5.0 caturviṃśaṃ bhavati caturviṃśo vai saṃvvatsaro 'nnaṃ pañcaviṃśam //
PB, 4, 10, 6.0 yad adaś caturviṃśaṃ prāyaṇīyaṃ tad etad udayanīyam //
PB, 5, 1, 9.0 annaṃ arko brahmavarcasaṃ gāyatry annādyaṃ caivaibhyo brahmavarcasaṃ ca mukhato dadhāti //
PB, 5, 1, 10.0 pañcadaśasaptadaśau pakṣau bhavataḥ pakṣābhyāṃ vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 1, 12.0 tad v āhur yat samau bhavata ekavīryau tarhi bhavata iti pañcadaśasaptadaśāv eva kāryau sācīva vai vayaḥ pakṣau kṛtvā patīyaḥ patati //
PB, 5, 1, 13.0 dakṣiṇato bṛhat kāryaṃ dakṣiṇo ardha ātmano vīryavattaraḥ //
PB, 5, 1, 14.0 atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ //
PB, 5, 1, 14.0 atho khalv āhur uttarata eva kāryaṃ brāhmaṇācchaṃsino 'rdhāt traiṣṭubhaṃ vai bṛhat traiṣṭubho vai brāhmaṇācchaṃsī traiṣṭubhaḥ pañcadaśastomaḥ //
PB, 5, 1, 15.0 dakṣiṇato rathantaraṃ kāryaṃ maitrāvaruṇasyārdhād gāyatraṃ vai rathantaraṃ gāyatro maitrāvaruṇo gāyatraḥ saptadaśastomaḥ //
PB, 5, 1, 17.0 ekaviṃśo vai stomānāṃ pratiṣṭhā tasmād vayaḥ pucchena pratiṣṭhāyotpatati pucchena pratiṣṭhāya niṣīdati //
PB, 5, 1, 19.0 atho khalv āhur atiśayaṃ vai dvipadāṃ yajñāyajñīyaṃ bhadram kāryaṃ samṛddhyai //
PB, 5, 2, 2.0 yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti //
PB, 5, 2, 4.0 tad āhur apṛṣṭhaṃ vai vāmadevyam anidhanaṃ hīti //
PB, 5, 2, 5.0 anāyatanaṃ etat sāma yad anidhanam //
PB, 5, 2, 7.0 etad vai sākṣād annaṃ yad rājanaṃ pañcavidhaṃ bhavati pāṅktaṃ hy annam //
PB, 5, 2, 11.0 ati eṣānyāni chandāṃsi yad aticchandā aty etad anyāny ahāny ahar yan mahāvratam //
PB, 5, 3, 2.0 etad vai sākṣād annaṃ yad ilāndam irānnaṃ etad irāyām evānnādye 'ntataḥ pratitiṣṭhanti //
PB, 5, 3, 3.0 samudro etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 3, 3.0 samudro vā etac chandaḥ salilaṃ lomaśaṃ samudra iva khalu vai sa bhavati salila iva lomaśa iva yo bhavati //
PB, 5, 3, 5.0 vratam iti nidhanaṃ bhavati mahāvratasyaiva tad rūpaṃ kriyate svar iti bhavati svargasya lokasya samaṣṭyai śakuna iti bhavati śakuna iva vai yajamāno vayo bhūtvā svargaṃ lokam eti //
PB, 5, 3, 7.0 yad anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 7.0 yad vā anyā vāṅ nātivadet tad agniṣṭomasāma kāryaṃ na vai vāg vācam ativadati vāg yajñāyajñīyaṃ vācy evāntataḥ pratitiṣṭhanti //
PB, 5, 3, 9.0 agnir idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 5, 3, 12.0 paśavo vai vāravantīyaṃ śāntiḥ paśavaḥ śāntād eva tat saṃvvatsarād uttiṣṭhanti //
PB, 5, 4, 6.0 vaiśvadevyām ṛci bhavati viśvarūpaṃ vai paśūnāṃ rūpaṃ paśūn eva taj jayanti //
PB, 5, 5, 10.0 yadā vai prajā maha āviśati preṅkhās tarhy ārohanti //
PB, 5, 5, 15.0 devāś ca asurāś cāditye vyāyacchanta taṃ devā abhyajayaṃs tato devā abhavan parāsurā abhavann ātmanā parāsya bhrātṛvyo bhavati ya evaṃ veda //
PB, 5, 6, 10.0 yo vai dīkṣitānāṃ pāpaṃ kīrtayati tṛtīyam evāṃśaṃ pāpmano haraty annādas tṛtīyaṃ pipīlikās tṛtīyam //
PB, 5, 6, 11.0 parimādbhiś caranti tvak ca etal loma ca mahāvratasya yat parimādas tvacaṃ caiva tal loma ca mahāvratasyāptvāvarundhate //
PB, 5, 6, 12.0 vāṇaṃ vitanvanty anto vai vāṇo 'nto mahāvratam antenaiva tad antam abhivādayanti //
PB, 5, 6, 13.0 śatatantrīko bhavati śatāyur vai puruṣaḥ śatavīryaḥ //
PB, 5, 7, 1.0 devā vai vācaṃ vyabhajanta tasyā yo raso 'tyaricyata tad gaurīvitam abhavad anuṣṭubham anu pariplavate vāg anuṣṭub vāco raso gaurīvitam //
PB, 5, 7, 4.0 dvyudāsaṃ bhavati svargasya etau lokasyāvasānadeśau pūrveṇaiva pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 5, 7, 5.0 etad vai yajñasya śvastanaṃ yad gaurīvitaṃ yad gaurīvitam anusṛjeyur aśvastanā aprajasaḥ syuḥ //
PB, 5, 7, 6.0 saṃ anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 5, 7, 8.0 devakṣetraṃ ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 8.0 devakṣetraṃ vā ete 'bhyārohanti ye svarṇidhanam upayanti sa u vai sattriṇaḥ sattram upanayed ity āhur ya enān devakṣetram abhyārohayed iti na vai devakṣetra āsīna ārtim ārchati yat svarṇidhanam anvahaṃ bhavati naiva kāṃcanārtim ārchanti //
PB, 5, 7, 9.0 cyavante ete 'smāllokād ity āhur ye svarṇidhanam upayantīti yad ṛcā svarūpaṃ yanty asmiṃlloke pratitiṣṭhanti yad ekāro 'ntarikṣe yat sāmnāmuṣmin sarveṣu lokeṣu pratitiṣṭhanti svarṇidhanena tuṣṭuvānāḥ //
PB, 5, 7, 11.0 devā vai svargaṃ lokaṃ yanto 'jñānād abibhayus ta etat sujñānam apaśyaṃs tena jñātram agacchan yat sujñānam anvahaṃ bhavati jñātram eva gacchanti //
PB, 5, 8, 1.0 ye vai vācam annam ādayanty annādā bhavanti ye vitarṣayanti rūkṣā bhavanti //
PB, 5, 8, 2.0 gaurīvitaṃ śyāvāśvaṃ nihava etāni vai sāmāni vāco 'nnam eteṣāṃ vāg annaṃ yad etāni na cyavante vācam eva tad annam ādayanti tena sarve 'nnādā bhavanti //
PB, 5, 8, 3.0 abhikrāntāpakrāntāni bhavanty abhikrāntāpakrāntaṃ vai vāco rūpam //
PB, 5, 8, 5.0 samudraṃ ete prasnānti ye saṃvvatsaram upayanti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 5, 8, 5.0 samudraṃ vā ete prasnānti ye saṃvvatsaram upayanti yo aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 5, 8, 8.0 parāṃ ete parāvataṃ gacchanti ye ṣaḍahasyāntaṃ gacchanti yad okonidhanaṃ ṣaḍahamukhe bhavati prajñātyai //
PB, 5, 8, 9.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ vā etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 2.0 eṣā vai saṃvvatsarasya patnī yad ekāṣṭakaitasyāṃ etāṃ rātriṃ vasati sākṣād eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 4.0 vicchinnaṃ ete saṃvvatsarasyābhidīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv ṛtū bhavete //
PB, 5, 9, 5.0 ārtaṃ ete saṃvvatsarasyābhidīkṣante ye 'ntanāmānāv ṛtū abhidīkṣante //
PB, 5, 9, 8.0 mukhaṃ etat saṃvvatsarasya yat phālguno mukhata eva tat saṃvvatsaram ārabhya dīkṣante //
PB, 5, 9, 11.0 cakṣur etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 5, 9, 11.0 cakṣur vā etat saṃvvatsarasya yaccitrāpūrṇamāso mukhato vai cakṣur mukhata eva tat saṃvvatsaram ārabhya dīkṣante tasya na niryāsti //
PB, 5, 10, 1.0 ā ete saṃvvatsaraṃ pyāyayanti ya utsṛjanti //
PB, 5, 10, 2.0 yathā vai dṛtir ādhmāta evaṃ saṃvvatsaro 'nutsṛṣṭo yan notsṛjeyur amehena pramāyukāḥ syuḥ //
PB, 5, 10, 3.0 prāṇo vai saṃvvatsara udānā māsā yad utsṛjanti prāṇa evodānān dadhati yo dīkṣitaḥ pramīyate yā saṃvvatsarasyānutsṛṣṭasya śuk sā tam ṛcchati //
PB, 5, 10, 7.0 chidro eteṣāṃ saṃvvatsara ity āhur ye stomam utsṛjantīti //
PB, 6, 1, 2.0 ekādaśena ca vai satā stotreṇāgniṣṭomasyāsṛjataikādaśena ca māsā saṃvvatsarasya tā dvādaśena ca stotreṇāgniṣṭomasya paryagṛhṇād dvādaśena ca māsā saṃvvatsarasya //
PB, 6, 1, 5.0 tasmād v adakṣiṇīyāti hi sā yajñam aricyatātiriktasya dakṣiṇā syāt salomatvāya ṣoḍaśinaḥ stotre deyātirikto vai ṣoḍaśy atirikta evātiriktāṃ dadāti //
PB, 6, 2, 1.0 yo vai stomān upadeśanavato vedopadeśanavān bhavati //
PB, 6, 2, 2.0 prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃ veda //
PB, 6, 2, 2.0 prāṇo vai trivṛd ardhamāsaḥ pañcadaśaḥ saṃvvatsaraḥ saptadaśa āditya ekaviṃśa ete vai stomā upadeśanavanta upadeśanavān bhavati ya evaṃ veda //
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 6, 2, 3.0 ime vai lokās triṇavas triṇavasya vai brāhmaṇeneme lokās triṣ punarnavā bhavanti //
PB, 6, 2, 7.0 yo adhipatiṃ vedādhipatir bhavati trayastriṃśo vai stomānām adhipatiḥ puruṣaḥ paśūnām //
PB, 6, 2, 7.0 yo vā adhipatiṃ vedādhipatir bhavati trayastriṃśo vai stomānām adhipatiḥ puruṣaḥ paśūnām //
PB, 6, 3, 6.0 kiṃ jyotiṣṭomasya jyotiṣṭomatvam ity āhur virājaṃ saṃstutaḥ sampadyate virāḍ vai chandasāṃ jyotiḥ //
PB, 6, 3, 8.0 jyeṣṭhayajño eṣa yad agniṣṭomaḥ //
PB, 6, 3, 12.0 chandasāṃ anvavaluptiṃ yajamāno 'nvavalupyate //
PB, 6, 3, 14.0 yo anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā vā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 3, 14.0 yo vā anuṣṭubhaṃ sarvatrāpiṃ savanāny anvāyattāṃ veda sarvatrāsyāpir bhavaty eṣā anuṣṭup sarvatrāpiḥ savanāny anvāyattā tad ya evaṃ veda sarvatrāpir bhavati //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 6, 3, 15.0 yad vai rājāno 'dhvānaṃ dhāvayanti ye 'śvānāṃ vīryavattamās tān yuñjate trivṛt pañcadaśa ekaviṃśa ete vai stomānāṃ vīryavattamās tān eva yuṅkte svargasya lokasya samaṣṭyai //
PB, 6, 3, 16.0 catuṣṭomo bhavati pratiṣṭhā vai catuṣṭomaḥ pratiṣṭhityai //
PB, 6, 4, 1.0 prajāpatir devebhya ūrjaṃ vyabhajat tata udumbaraḥ samabhavat prājāpatyo udumbaraḥ prājāpatya udgātā yad udgātaudumbarīṃ prathamena karmaṇānvārabhate svayaiva tad devatayātmānam ārtvijyāya vṛṇīte //
PB, 6, 4, 4.0 yajño āyus tasya tat sadanaṃ kriyate //
PB, 6, 4, 5.0 yajño avati tasya sā chāyā kriyate //
PB, 6, 4, 6.0 madhyato ātmano hṛdayaṃ tasmān madhye sadasa audumbarī mīyate //
PB, 6, 4, 7.0 namaḥ samudrāya namaḥ samudrasya cakṣuṣa ity āha vāg vai samudro manaḥ samudrasya cakṣus tābhyām eva tan namas karoti //
PB, 6, 4, 8.0 mā mā yūnarvā hāsīd ity āha sāma vai yūnarvā sāmna eva tan namaskaroty ārtvijyaṃ kariṣyan //
PB, 6, 4, 9.0 yo evaṃ sāmne namaskṛtya sāmnārtvijyaṃ karoti na sāmno hīyate nainaṃ sāmāpahate //
PB, 6, 4, 11.0 ūrg asy ūrjodā ūrjaṃ me dehy ūrjaṃ me dhehy annaṃ me dehy annaṃ me dhehi prajāpater etad udaraṃ yat sada ūrg udumbaro yad audumbarī madhye sadaso mīyate madhyata eva tat prajābhyo 'nnam ūrjaṃ dadhāti //
PB, 6, 5, 1.0 prajāpatir akāmayata bahu syāṃ prajāyeyeti so 'śocat tasya śocata ādityo mūrdhno 'sṛjyata so 'sya mūrdhānam udahan sa droṇakalaśo 'bhavat tasmin devāḥ śukram agṛhṇata tāṃ vai sa āyuṣārtim atyajīvat //
PB, 6, 5, 5.0 yad āha bārhaspatya iti bṛhaspatir vai devānām udgātā tam eva tad yunakti //
PB, 6, 5, 10.0 vāg vai devebhyo 'pakrāmat sāpaḥ prāviśat tāṃ devāḥ punar ayācaṃs tā abruvan yat punar dadyāma kiṃ nas tataḥ syād iti yat kāmayadhva ity abruvaṃs tā abruvan yad evāsmāsu manuṣyā apūtaṃ praveśayāṃs tenāsaṃsṛṣṭā asāmeti //
PB, 6, 5, 15.0 yasya kāmayetāsuryam asya yajñaṃ kuryāṃ vācaṃ vṛñjīyeti droṇakalaśaṃ prohan bāhubhyām akṣam upaspṛśed asuryam asya yajñaṃ karoti vācaṃ vṛṅkte yo 'sya priyaḥ syād anupaspṛśann akṣaṃ prohet prāṇā vai droṇakalaśaḥ prāṇān evāsya kalpayati //
PB, 6, 5, 18.0 prājāpatyā udgātāraḥ prājāpatyo droṇakalaśo droṇakalaśa evainām ārtvijyāya vṛṇīte //
PB, 6, 5, 20.0 anabhijitā eṣodgātṝṇāṃ dig yat prācī yad droṇakalaśaṃ prāñcaṃ prohanti diśo 'bhijityai //
PB, 6, 6, 1.0 grāvnaḥ saṃsādya droṇakalaśam adhyūhanti viḍ vai grāvāṇo 'nnaṃ somo rāṣṭraṃ droṇakalaśo yad grāvasu droṇakalaśam adhyūhanti viśy eva tad rāṣṭram adhyūhanti //
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 6, 6, 8.0 svarbhānur āsura ādityaṃ tamasāvidhyat taṃ devā na vyajānaṃs te 'trim upādhāvaṃs tasyātrir bhāsena tamo 'pāhan yat prathamam apāhan sā kṛṣṇāvir abhavad yad dvitīyaṃ sā rajatā yat tṛtīyaṃ sā lohinī yayā varṇam abhyatṛṇat sā śuklāsīt //
PB, 6, 6, 10.0 yaṃ dviṣyāt tasyaiteṣāṃ varṇānām api pavitre kuryāt pāpmanaivainaṃ tamasā vidhyati kṛṣṇam iva hi tamo yo 'sya priyaḥ syād āsaktiśuklaṃ kuryāj jyotir vai hiraṇyaṃ jyotir evāsmin dadhāti //
PB, 6, 6, 12.0 abhyatṛṇat pavitraṃ vigṛhṇanti hastakāryam eva tad yajñasya kriyata etad udgātṝṇāṃ hastakāryaṃ yat pavitrasya vigrahaṇam //
PB, 6, 6, 18.0 eṣa vai somasyodgītho yat pavate somodgītham eva sāma gāyati //
PB, 6, 7, 1.0 bṛhaspatir vai devānām udagāyat taṃ rakṣāṃsy ajighāṃsan sa ya eṣāṃ lokānām adhipatayas tān bhāgadheyenopādhāvat //
PB, 6, 7, 3.0 ete eṣāṃ lokānām adhipatayas tān bhāgadheyenopāsarat //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 5.0 vāg vai devebhyo 'pākrāmat tāṃ devā anvamantrayanta sābravīd abhāgāsmi bhāgadheyaṃ me 'stv iti kas te bhāgadheyaṃ kuryād ity udgātāra ity abravīd udgātāro vai vāce bhāgadheyaṃ kurvanti //
PB, 6, 7, 7.0 vāgvai sarasvatī tām eva tad bhāgadheyenārabhate //
PB, 6, 7, 10.0 prakkāṇā iva sarpanti pratikūlam iva hītaḥ svargo lokaḥ tsaranta iva sarpanti mṛgadharmo vai yajño yajñasya śāntyā apratrāsāya //
PB, 6, 7, 15.0 yadi pratihartāvacchidyate paśubhir yajamāno vyṛdhyate paśavo vai pratihartā sarvavedasaṃ deyaṃ yadi sarvavedasaṃ na dadāti sarvajyāniṃ jīyate //
PB, 6, 7, 17.0 yajamāno vai prastaro yajamānam eva tat svargaṃ lokaṃ harati //
PB, 6, 7, 18.0 yajño vai devebhyo 'śvo bhūtvāpākrāmat taṃ devāḥ prastareṇāramayaṃs tasmād aśvaḥ prastareṇa saṃmṛjyamāna upāvaramate yad adhvaryuḥ prastaraṃ harati yajñasya śāntyā apratrāsāya //
PB, 6, 7, 24.0 cātvālam avekṣya bahiṣpavamānaṃ stuvanty atra asāv āditya āsīt taṃ devā bahiṣpavamānena svargaṃ lokam aharan yac cātvālam avekṣya bahiṣpavamānaṃ stuvanti yajamānam eva tat svargaṃ lokaṃ haranti //
PB, 6, 8, 1.0 sa tu vai yajñena yajetety āhur yasya virājaṃ yajñamukhe dadhyur iti //
PB, 6, 8, 5.0 prajāpatir vai hiṅkāra striyo bahiṣpavamānyo yaddhiṃkṛtya prastauti mithunam evāsya yajñamukhe dadhāti prajananāya //
PB, 6, 8, 6.0 eṣa vai stomasya yogo yaddhiṅkāro yaddhiṃkṛtya prastauti yuktenaiva stomena prastauti //
PB, 6, 8, 7.0 eṣa vai sāmnāṃ raso yaddhiṅkāro yaddhiṃkṛtya prastauti rasenaivaitā abhyudya prastauti //
PB, 6, 8, 8.0 āraṇyebhyo etat paśubhyaḥ stuvanti yad bahiṣpavamānam ekarūpābhiḥ stuvanti tasmād ekarūpā āraṇyāḥ paśavaḥ //
PB, 6, 8, 12.0 grāmyebhyo etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 16.0 asmai etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 6, 8, 17.0 parāñco eteṣāṃ prāṇā bhavantīty āhur ye parācībhir bahiṣpavamānībhiḥ stuvata ity āvatīm uttamāṃ gāyet prāṇānāṃ dhṛtyai //
PB, 6, 8, 18.0 cyavante ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 8, 18.0 cyavante vā ete 'smāl lokād ity āhur ye parācībhir bahiṣpavamānībhiḥ stuvata iti rathantaravarṇām uttamāṃ gāyed iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 6, 9, 2.0 naro vai devānāṃ grāmo grāmam evāsmā upākaḥ //
PB, 6, 9, 3.0 upa annam annam evāsmā upākaḥ //
PB, 6, 9, 5.0 upa vai prajā tāṃ jātam ity evājījanat //
PB, 6, 9, 9.0 viṣeṇa vai tāṃ samām oṣadhayo 'ktā bhavanti yāṃ samāṃ mahādevaḥ paśūn hanti yacchaṃ rājann oṣadhībhya ity āhauṣadhīr evāsmai svadayaty ubhayyo 'smai svaditāḥ pacyante 'kṛṣṭapacyāś ca kṛṣṭapacyāś ca //
PB, 6, 9, 12.0 śrīr vai vāco 'graṃ śriyam evāsmin dadhāti //
PB, 6, 9, 15.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tiraḥ pavitra iti grahān āśava iti stotraṃ viśvānīti śastram abhi saubhagety anyāḥ prajāḥ //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 22.0 chandāṃsi vai somam āharaṃs taṃ gandharvo viśvāvasuḥ paryamuṣṇāt tenāpaḥ prāviśat taṃ devatā anvaicchaṃs taṃ viṣṇur apsu paryapaśyat sa vyakāṅkṣad ayaṃ nū3 nā3 iti taṃ padā prāsphurat tasmāt pṛthag indavo 'sṛjyanta sa devatābhyo 'bhitas tiṣṭhantībhya ete asṛgram indava iti prābravīd bahiṣpavamānena vai yajñaḥ sṛjyate yad ete asṛgram indava iti prastauti yajñam eva tat sṛṣṭaṃ devatābhyaḥ prāha //
PB, 6, 9, 23.0 vyṛddhaṃ etad apaśavyaṃ yat prātaḥsavanam aniḍaṃ hi yad iḍām asmabhyaṃ saṃyatam ity āha prātaḥsavanam eva tad iḍāvat paśumat karoti //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 25.0 davidyutatyā ruceti vai gāyatryā rūpaṃ pariṣṭobhantyeti triṣṭubhaḥ kṛpety anuṣṭubhaḥ somāḥ śukrā gavāśira iti jagatyāḥ sarveṣāṃ vā eṣā chandasāṃ rūpaṃ chandāṃsīva khalu vai vrātopadeṣā pratipad bhavati svenaivaināṃs tad rūpeṇa samardhayati //
PB, 6, 9, 26.0 vṛddhā eta indriyeṇa vīryeṇa yad vrāta indriyaṃ vīryaṃ chandāṃsīndriyeṇaivainān vīryeṇa samardhayati //
PB, 6, 10, 2.0 apūtā iva ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 6, 10, 5.0 apakrāntau etasya prāṇāpānau yasya jyog āmayati prāṇāpānau mitrāvaruṇau prāṇāpānāv evāsmin dadhāti //
PB, 6, 10, 7.0 arāvāṇo ete ye 'nṛtam abhiśaṃsanti tān evāsmād apahanti //
PB, 6, 10, 9.0 vṛṣā pavasva dhārayeti rājanyāya pratipadaṃ kuryād vṛṣā vai rājanyo vṛṣāṇam evainaṃ karoti //
PB, 6, 10, 10.0 marutvate ca matsara iti maruto vai devānāṃ viśo viśam evāsmā anu niyunakty anapakrāmukāsmād viḍ bhavati //
PB, 6, 10, 18.0 ojasā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 7, 1, 1.0 ime vai lokā gāyatraṃ tryāvṛd geyaṃ trayo hīme lokā yat tryāvṛd gāyaty ebhir evainaṃ lokaiḥ saṃmimīte //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 4.0 yo vai gāyatreṇāpratihṛtenodgāyaty apratiṣṭhāno bhavati hiṅkāro vai gāyatrasya pratihāraḥ //
PB, 7, 1, 6.0 yo ebhyo lokebhyo gāyatraṃ gāyati naibhyo lokebhya āvṛścyata ima enaṃ lokā ūrjābhisaṃvasate //
PB, 7, 1, 8.0 aniruktaṃ geyam etad vai gāyatrasya krūraṃ yan niruktaṃ yad aniruktaṃ gāyati krūram evāsya parivṛṇakti //
PB, 7, 1, 10.0 yadi vyavānyān madhya ṛco vyavānyāt prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇam eva tan madhyata ātman dadhāti sa sarvam āyur eti //
PB, 7, 1, 12.0 ete vai gāyatrasya dohāḥ //
PB, 7, 2, 2.0 sa indro 'ved agnir idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 6.0 grāmyebhyo etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 7, 3, 7.0 ātmā vai yajñasya pavamāno mukhaṃ gāyatrī prāṇo gāyatraṃ yad gāyatryāṃ gāyatreṇa stuvanti mukhata eva tat prāṇān dadhati //
PB, 7, 3, 8.0 prāṇāpānā etāni chandāṃsi prāṇo gāyatrī vyāno bṛhaty apānas triṣṭub yad etaiś chandobhiḥ stuvanti prāṇāpānānām avicchedāya //
PB, 7, 3, 9.0 ime vai lokā etāni chandāṃsy ayam eva gāyatry ayaṃ madhyamo bṛhaty asāv uttamas triṣṭub yad etaiś chandobhiḥ saṃhitaiḥ stuvanty eṣāṃ lokānām avicchedāya //
PB, 7, 3, 11.0 gāyatreṇa stutvā nidhanavatā stuvantīyaṃ vai gāyatry asyām eva tad āyatanaṃ kriyate //
PB, 7, 3, 13.0 nidhanavatā stuvanti vīryaṃ vai gāyatrī vīryaṃ nidhanaṃ vīryeṇaiva tad vīryaṃ samardhayati //
PB, 7, 3, 15.0 paśavo iḍā paśavo bṛhatī paśuṣv eva tat paśūn dadhāti //
PB, 7, 3, 18.0 abaliṣṭha iva ayaṃ madhyamo lokas tasyaiva tad āyatanaṃ kriyate //
PB, 7, 3, 21.0 triṇidhanaṃ bhavaty etena vai mādhyandinaṃ savanaṃ pratiṣṭhitaṃ yat triṇidhanaṃ yat triṇidhanaṃ na syād apratiṣṭhitaṃ mādhyandinaṃ savanaṃ syāt //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 7, 3, 28.0 prāṇo vai gāyatraṃ prāṇaḥ svaraḥ prāṇān eva tad ubhayato dadhāti tasmād ubhayataḥprāṇāḥ paśavaḥ //
PB, 7, 4, 1.0 etad vai yajñasya svargyaṃ yan mādhyandinaṃ savanaṃ mādhyandinasya pavamānaḥ pavamānasya bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante svargasyaiva tal lokasyāyatane dīyante //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 4.0 paśūn asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 4, 4.0 paśūn vā asyāntān upādadhuḥ paśavo vai bṛhatī yad bṛhatyāḥ stotre dakṣiṇā dīyante sva eva tad āyatane dīyante //
PB, 7, 4, 7.0 bahiṣpavamānena vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ bṛhatyā madhyandine 'stabhnuvaṃs tasmād bṛhatyā madhyandinaṃ stuvanty ādityaṃ hy eṣā madhyandine dādhāra //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 4.0 prajānāṃ ca eṣā sṛṣṭiḥ pāpavasīyasaś ca vidhṛtir yad āmahīyavam //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 8.0 tad vai sa paśuvīryaṃ prābṛhata paśavo vai rauravam //
PB, 7, 5, 8.0 tad vai sa paśuvīryaṃ prābṛhata paśavo vai rauravam //
PB, 7, 5, 10.0 agnir vai rūras tasyaitad rauravam //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 7, 5, 12.0 athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam //
PB, 7, 5, 12.0 athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam //
PB, 7, 5, 14.0 indro vai yudhājit tasyaitad yaudhājayam //
PB, 7, 5, 17.0 tad vai sa prāṇavīryaṃ prābṛhata prāṇā vā auśanam //
PB, 7, 5, 17.0 tad vai sa prāṇavīryaṃ prābṛhata prāṇā auśanam //
PB, 7, 5, 19.0 vāyur uśanās tasyaitad auśanam //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā auśanāni //
PB, 7, 6, 2.0 sa ādīdhīta garbho vai me 'yam antarhitas taṃ vācā prajanayā iti //
PB, 7, 6, 6.0 yathā vai putro jyeṣṭha evaṃ bṛhat prajāpateḥ //
PB, 7, 6, 7.0 jyeṣṭhabrāhmaṇaṃ etat //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau vā etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 12.0 prāṇāpānau vai bṛhadrathantare jyog āmayāvina ubhe kuryād apakrāntau etasya prāṇāpānau yasya jyog āmayati prāṇāpānāv evāsmin dadhāti //
PB, 7, 6, 15.0 mahāvṛkṣau vai bṛhadrathantare nidhane na samarpye //
PB, 7, 6, 16.0 yad vai mahāvṛkṣau samṛcchete bahu tatra vibhagnaṃ prabhagnaṃ śete //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 6, 17.0 airaṃ vai bṛhad aiḍaṃ rathantaraṃ mano vai bṛhad vāg rathantaraṃ sāma vai bṛhad ṛg rathantaraṃ prāṇo vai bṛhad apāno rathantaram asau vai loko bṛhad ayaṃ rathantaram etāni manasānvīkṣyodgāyet kᄆptābhyām evābhyām udgāyati //
PB, 7, 7, 1.0 paśavo vai bṛhadrathantare aṣṭākṣareṇa prathamāyā ṛcaḥ prastauty aṣṭāśaphāṃs tat paśūn avarunddhe //
PB, 7, 7, 5.0 na vai bṛhan na rathantaram ekaṃ chando 'yacchat tataḥ kakubhāv uttare upādadhus tasmād bṛhatī prathamā kakubhāv uttare tasmād bṛhadrathantare ekarcena kurvanti na hi te ekaṃ chando 'yacchat //
PB, 7, 7, 9.0 vajreṇa etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 9.0 vajreṇa vā etat prastotodgātāram abhipravartayati yad rathantaraṃ prastauti samudram antardhāyodgāyed vāg ity ādeyaṃ vāg vai samudraḥ samudram evāntardadhāty ahiṃsāyai //
PB, 7, 7, 13.0 devaratho vai rathantaram akṣareṇākṣareṇa pratiṣṭhāpayatodgeyam areṇāreṇa hi rathaḥ pratitiṣṭhati //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 14.0 yo vai devaratham ananvālabhyātiṣṭhaty avāsmāt padyata iyaṃ vai devaratha imām ālabhyodgāyen nāsmād avapadyate //
PB, 7, 7, 15.0 īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastūyamāne saṃmīlet svar dṛśaṃ prativīkṣeta nainaṃ cakṣur jahāti //
PB, 7, 7, 16.0 prajananaṃ vai rathantaraṃ yat tasthuṣa ity āhāsthāyukodgātur vāg bhavaty api prajananaṃ hanty asthuṣa iti vaktavyaṃ susthuṣa iti vā sthāyukodgātur vāg bhavati na prajananam api hanti //
PB, 7, 7, 17.0 pṛṣṭhāni asṛjyanta tair devāḥ svargaṃ lokam āyaṃs teṣāṃ rathantaraṃ mahimnā nāśaknod utpatat //
PB, 7, 8, 1.0 apo ṛtvyam ārchat tāsāṃ vāyuḥ pṛṣṭhe vyavartata tato vasu vāmaṃ samabhavat tasmin mitrāvaruṇau paryapaśyatāṃ tāv abrūtāṃ vāmaṃ maryā idaṃ deveṣv ājanīti tasmād vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 8.0 prajāpatir etāṃ gāyatrīṃ yonim apaśyat sa ādīdhītāsmād yoneḥ pṛṣṭhāni sṛjā iti //
PB, 7, 8, 14.0 etair etāni saha ghoṣair asṛjyanta //
PB, 7, 9, 1.0 pitā vai vāmadevyaṃ putrāḥ pṛṣṭhāni //
PB, 7, 9, 2.0 etasmād etāni yoner asṛjyanta //
PB, 7, 9, 5.0 ayaṃ vai loko madhyamo vāmadevyam etasmād vā imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca //
PB, 7, 9, 5.0 ayaṃ vai loko madhyamo vāmadevyam etasmād imau lokau viṣvañcāv asṛjyetāṃ bṛhac ca rathantaraṃ ca //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 9.0 antarikṣaṃ vai vāmadevyam adhūnvatevodgeyam adhūtam ivāntarikṣaṃ paśavo vai vāmadevyam ahiṃsatevodgeyaṃ paśūnām ahiṃsāyai //
PB, 7, 9, 13.0 yo vai svadhūr vāmadevyaṃ gāyati svadhūr bhavati //
PB, 7, 9, 16.0 devā vai paśūn vyabhajanta te rudram antarāyaṃs tān vāmadevyasya stotra upekṣate //
PB, 7, 9, 20.0 āpo vai revatyaḥ paśavo vāmadevyam adbhya evāsmai paśūn prajanayati //
PB, 7, 10, 1.0 imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti //
PB, 7, 10, 3.0 tata enayor nidhane viparyakrāmatāṃ devavivāho vai śyaitanaudhase //
PB, 7, 10, 5.0 ito ime lokā ūrdhvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 7, 10, 13.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam //
PB, 7, 10, 15.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati //
PB, 7, 10, 16.0 eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati //
PB, 7, 10, 17.0 vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati //
PB, 8, 1, 2.0 deveṣur eṣā yad vaṣaṭkāro 'bhīti vā indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 2.0 deveṣur vā eṣā yad vaṣaṭkāro 'bhīti indro vṛtrāya vajraṃ prāharad abhītyevāsmai vajraṃ prahṛtya deveṣvā vaṣaṭkāreṇa vidhyati //
PB, 8, 1, 7.0 trivīryaṃ etat sāma trīndriyam aindrya ṛca aindraṃ sāmaindreti nidhanam indriya eva vīrye pratitiṣṭhati //
PB, 8, 1, 9.0 ime vai lokāḥ sahāsaṃs te 'śocaṃs teṣām indra etena sāmnā śucam apāhan yat trayāṇāṃ śocatām apāhaṃs tasmāt traiśokam //
PB, 8, 1, 12.0 śucā eṣa viddho yasya jyog āmayati yat traiśokaṃ brahmasāma bhavati śucam evāsmād apahanti //
PB, 8, 1, 13.0 diveti nidhanam upayanti vyuṣṭir vai divā vy evāsmai vāsayati //
PB, 8, 2, 2.0 kaṇvo etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 2.0 kaṇvo vā etat sāmarte nidhanam apaśyat sa na pratyatiṣṭhat sa vṛṣadaṃśasyāṣ iti kṣuvata upāśṛṇot sa tad eva nidhanam apaśyat tato vai sa pratyatiṣṭhad yad etat sāma bhavati pratiṣṭhityai //
PB, 8, 2, 4.0 vasiṣṭho etat putrahataḥ sāmāpaśyat sa prajayā paśubhiḥ prājāyata yad etat sāma bhavati prajātyai //
PB, 8, 2, 6.0 atharvāṇo etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 8, 2, 8.0 abhīvartena vai devā asurān abhyavartanta yad abhīvarto brahmasāma bhavati bhrātṛvyasyābhivṛtyai //
PB, 8, 3, 1.0 devāś ca asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 3, 2.0 ebhyo vai lokebhyo bhrātṛvyaṃ kālayate ya evaṃ veda //
PB, 8, 3, 3.0 stomo vai deveṣu taro nāmāsīd yajño 'sureṣu vidadvasus te devās tarobhir vo vidadvasum iti stomena yajñam asurāṇām avṛñjata //
PB, 8, 3, 5.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ kāleyena samatanvan yat kāleyaṃ bhavati tṛtīyasavanasya saṃtatyai //
PB, 8, 3, 6.0 vidadvasu vai tṛtīyasavanaṃ yat tarobhir vo vidadvasum iti prastauti tṛtīyasavanam eva tad abhyativadati //
PB, 8, 3, 7.0 sarvāṇi vai rūpāṇi kāleyaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat stobhavān pratihāras tena bārhataṃ yad dravadiḍaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 1.0 sādhyā vai nāma devā āsaṃs te sarveṇa yajñena saha svargaṃ lokam āyaṃs te devāśchandāṃsyabruvan somam āharateti te jagatīṃ prāhiṇvan sā trīṇy akṣarāṇi hitvaikākṣarā bhūtvāgacchat triṣṭubhaṃ prāhiṇvan saikam akṣaraṃ hitvā tryakṣarā bhūtvāgacchad gāyatrīṃ prāhiṇvaṃś caturakṣarāṇi vai tarhi chandāṃsy āsan sā tāni cākṣarāṇi haranty āgacchad aṣṭākṣarā bhūtvā trīṇi ca savanāni hastābhyāṃ dve savane dantair daṃṣṭvā tṛtīyasavanaṃ tasmād dve aṃśumatī savane dhītaṃ tṛtīyasavanaṃ dantair hi tad daṃṣṭvā dhayanty aharat tasya ye hriyamāṇasyāṃśavaḥ parāpataṃs te pūtīkā abhavan yāni puṣpāṇy avāśīyanta tāny arjunāni yat prāprothat te praprothās tasmāt tṛtīyasavana āśiram avanayanti yam eva taṃ gāvaḥ somam adanti tasya taṃ rasam avanayanti sasomatvāya //
PB, 8, 4, 5.0 indras tṛtīyasavanād bībhatsamāna udakrāmat tad devāḥ svādiṣṭhayeti asvadayan madiṣṭhayeti madvad akurvan pavasva soma dhārayety apāvayann indrāya pātave suta iti tato vai tad indra upāvartata yat svādiṣṭhayā madiṣṭhayeti prastauti tṛtīyasavanasya sendratvāya //
PB, 8, 4, 6.0 svādiṣṭhā vai deveṣu paśava āsan madiṣṭhā asureṣu te devāḥ svādiṣṭhayā madiṣṭhayeti paśūn asurāṇām avṛñjata //
PB, 8, 4, 9.0 sādhyā vai nāma devā āsaṃs te 'vacchidya tṛtīyasavanaṃ mādhyandinena savanena saha svargaṃ lokam āyaṃs tad devāḥ saṃhitena samadadhur yat samadadhus tasmāt saṃhitam //
PB, 8, 4, 11.0 sarvāṇi vai rūpāṇi saṃhitaṃ yat padaprastāvaṃ tena rāthantaraṃ yad bṛhato rohān rohati tena bārhataṃ yat padanidhanaṃ tena rāthantaraṃ sarveṣv eva rūpeṣu pratitiṣṭhati //
PB, 8, 5, 2.0 uṣṇikkakubbhyāṃ indro vṛtrāya vajraṃ prāharat kakubhi parākramatoṣṇihā prāharat tasmāt kakubho madhyamaṃ padaṃ bhūyiṣṭhākṣaraṃ parākramaṇaṃ hi tad abhisamauhat tasmād uṣṇiha uttamaṃ padaṃ bhūyiṣṭhākṣaraṃ puro gurur iva hi vajraḥ //
PB, 8, 5, 4.0 nāsike ete yajñasya yad uṣṇikkakubhau tasmāt samānaṃ chandaḥ satī nānā yajñaṃ vahatas tasmāt samānāyā nāsikāyāḥ satyā nānā prāṇāv uccarataḥ //
PB, 8, 5, 5.0 prāṇā uṣṇikkakubhau tasmāt tābhyāṃ na vaṣaṭkurvanti yad vaṣaṭkuryuḥ prāṇān agnau pradadhyuḥ //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
PB, 8, 5, 7.0 purojitī vo andhasa iti padyā cākṣaryā ca virājau bhavataḥ padyayā vai devāḥ svargaṃ lokam āyann akṣaryayā ṛṣayo nu prājānan yad ete padyā cākṣaryā ca virājau bhavataḥ svargasya lokasya prajñātyai //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid vā etat sāma //
PB, 8, 5, 9.0 śyāvāśvam ārvanānasaṃ sattram āsīnaṃ dhanvodavahan sa etat sāmāpaśyat tena vṛṣṭim asṛjata tato vai sa pratyatiṣṭhat tato gātum avindata gātuvid etat sāma //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 12.0 athaitad āndhīgavam andhīgur vā etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai madhye nidhanam aiḍaṃ bhavaty etena vai tṛtīyasavanaṃ pratiṣṭhitaṃ yan madhye nidhanam aiḍaṃ na syād apratiṣṭhitaṃ tṛtīyasavanaṃ syāt //
PB, 8, 5, 15.0 prajā vai priyāṇi paśavaḥ priyāṇi prajāyām eva paśuṣu pratitiṣṭhati //
PB, 8, 5, 16.0 raśmī etau yajñasya yad auśanakāve devakośo vā eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 8, 5, 16.0 raśmī vā etau yajñasya yad auśanakāve devakośo eṣa yajñam abhisamubjito yad ete antato bhavato yajñasyāriṣṭyai //
PB, 8, 6, 1.0 devā vai brahma vyabhajanta tasya yo raso 'tyaricyata tad yajñāyajñīyam abhavat //
PB, 8, 6, 2.0 brahmaṇo eṣa raso yad yajñāyajñīyaṃ yad yajñāyajñīyena stuvanti brahmaṇa eva rase yajñaṃ pratiṣṭhāpayati //
PB, 8, 6, 3.0 yonir vai yajñāyajñīyam etasmād vai yoneḥ prajāpatir yajñam asṛjata tasmād yajñāyajñīyam //
PB, 8, 6, 3.0 yonir vai yajñāyajñīyam etasmād vai yoneḥ prajāpatir yajñam asṛjata tasmād yajñāyajñīyam //
PB, 8, 6, 4.0 tasmād etena purā brāhmaṇā bahiṣpavamānam astoṣata yoner yajñaṃ pratanavāmahā iti yajñaṃ tataḥ stuvanti yonau yajñaṃ pratiṣṭhāpayanti //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 6, 8.0 etaddha sma āha kūśāmbaḥ svāyavo brahmā lātavyaḥ kaṃ svid adya śiśumārī yajñapathe 'pyastā gariṣyati //
PB, 8, 6, 9.0 eṣā vai śiśumārī yajñapathe 'pyastā yajñāyajñīyaṃ yad girā girety āhātmānaṃ tad udgātā girati //
PB, 8, 6, 11.0 vaiśvānare etad udgātātmānaṃ pradadhāti yat pra pra vayam ity āha praprīṃ vayam iti vaktavyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 12.0 yo vai nihnuvānaṃ chanda upaiti pāpīyān ujjagivān bhavaty etad vai nihnuvānaṃ chando yan na śaṃsiṣam iti nu śaṃsiṣam iti vaktavyaṃ su śaṃsiṣam iti vā na nihnuvānaṃ chanda upaiti vasīyān ujjagivān bhavati //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 13.0 yasya vai yajñā vāgantā bhavanti vācaś chidreṇa sravanty ete vai yajñā vāgantā ye yajñāyajñīyāntā etad vācaś chidraṃ yad anṛtaṃ yad agniṣṭomayājy anṛtam āha tad anv asya yajñaḥ sravaty akṣareṇāntataḥ pratiṣṭhāpyam akṣareṇaiva yajñasya chidram apidadhāti //
PB, 8, 6, 14.0 virājo etad rūpaṃ yad akṣaraṃ virājy evāntataḥ pratitiṣṭhati //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 7, 2.0 anuṣṭubham uttamāṃ sampādayatīyaṃ anuṣṭub asyām eva pratitiṣṭhati //
PB, 8, 7, 3.0 vāg anuṣṭub vācy eva pratitiṣṭhati jyaiṣṭhyaṃ vā anuṣṭub jyaiṣṭhya eva pratitiṣṭhati //
PB, 8, 7, 3.0 vāg vā anuṣṭub vācy eva pratitiṣṭhati jyaiṣṭhyaṃ anuṣṭub jyaiṣṭhya eva pratitiṣṭhati //
PB, 8, 7, 5.0 vaiśvānaraṃ etad udgātānu prasīdann etīty āhur yad yajñāyajñīyasyarcaṃ saṃpratyāheti parikrāmatevodgeyaṃ vaiśvānaram eva parikrāmati //
PB, 8, 7, 6.0 vaiśvānare etad adhvaryuḥ sadasyān abhisṛjati yad yajñāyajñīyasya stotram upāvartayati prāvṛtenodgeyaṃ vaiśvānareṇānabhidāhāya //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 8, 7, 7.0 na ha tu vai pitaraḥ prāvṛtaṃ jānanti yajñāyajñīyasya vai stotre pitaro yathāyathaṃ jijñāsanta ākarṇābhyāṃ prāvṛtyaṃ tad eva prāvṛtaṃ tad aprāvṛtaṃ jānanti pitaro na vaiśvānaro hinasti //
PB, 8, 8, 1.0 devā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 8.0 paśūn ebhyas tān āharat paśavo vā ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 8.0 paśūn vā ebhyas tān āharat paśavo ukthāni paśukāma ukthena stuvīta paśumān bhavati //
PB, 8, 8, 9.0 bṛhatā indro vṛtrāya vajraṃ prāharat tasya tejaḥ parāpatat tat saubharam abhavat //
PB, 8, 8, 10.0 jāmi etad yajñe kriyata ity āhur yad rathantaraṃ pṛṣṭhaṃ rathantaraṃ saṃdhir nāntarā bṛhatā stuvantīti yat saubhareṇa stuvanti bṛhataiva tad antarā stuvanti bṛhato hy etat tejo yat saubharam //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 13.0 devānāṃ vai svargaṃ lokaṃ yatāṃ diśo 'vlīyanta tāḥ saubhareṇo ity udastabhnuvaṃs tato vai tā adṛṃhanta tataḥ pratyatiṣṭhaṃs tataḥ svargaṃ lokaṃ prājānan yaḥ svargakāmaḥ syād yaḥ pratiṣṭhākāmaḥ saubhareṇa stuvīta pra svargaṃ lokaṃ jānāti pratitiṣṭhati //
PB, 8, 8, 14.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta //
PB, 8, 8, 17.0 vṛṣṭiṃ abhyastāṃ prāyacchad annam eva //
PB, 8, 8, 20.0 sarve vai kāmāḥ saubharaṃ sarveṣv eva kāmeṣu pratitiṣṭhati //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 8, 8, 23.0 gātuvid etat sāma vindate gātuṃ pratitiṣṭhaty etena tuṣṭuvānaḥ //
PB, 8, 9, 2.0 asurā eṣu lokeṣv āsaṃs tān devā hariśriyam ity asmāl lokāt prāṇudanta virājasīty antarikṣād divo diva ity amuṣmāt //
PB, 8, 9, 4.0 harivarṇo etat paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 8, 9, 6.0 pṛṣṭhāni asṛjyanta teṣāṃ yat tejo raso 'tyaricyata tad devāḥ samabharaṃs tad udvaṃśīyam abhavat //
PB, 8, 9, 7.0 sarveṣāṃ etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād vā etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 8, 9, 7.0 sarveṣāṃ vā etat pṛṣṭhānāṃ tejo yad udvaṃśīyaṃ tasmād etat purā sajātāya nākran pāpavasīyaso vidhṛtyai //
PB, 8, 9, 9.0 sarvāṇi vai rūpāṇy udvaṃśīyam //
PB, 8, 9, 15.0 ardheḍayā vai devā asurān avahatyātisvāreṇa svargaṃ lokam ārohan //
PB, 8, 9, 17.0 ardheḍayā vai pūrvaṃ yajñaṃ saṃsthāpayanty atisvāreṇottaram ārabhante //
PB, 8, 9, 19.0 pāṅktaṃ etat sāma pāṅkto yajñaḥ pāṅktāḥ paśavo yajña eva paśuṣu pratitiṣṭhati //
PB, 8, 9, 22.0 ṛṣer etat prāśodbhūtaṃ yad āṣṭādaṃṣṭre bhavata ṛddhyā eva //
PB, 8, 10, 4.0 paśavo uṣṇik paśūn evāvarunddhe //
PB, 8, 10, 6.0 puruṣo vai kakup puruṣān evāvarunddhe //
PB, 8, 10, 10.0 jyaiṣṭhyaṃ anuṣṭub jyaiṣṭhyam evāvarunddhe //
PB, 9, 1, 1.0 devā ukthāny abhijitya rātriṃ nāśaknuvann abhijetuṃ te 'surān rātriṃ tamaḥ praviṣṭān nānuvyapaśyaṃs ta etam anuṣṭupśirasaṃ pragātham apaśyan virājaṃ jyotiḥ tān virājā jyotiṣānupaśyanto 'nuṣṭubhā vajreṇa rātrer nirāghnan //
PB, 9, 1, 7.0 ahar vai pāntam andho rātrir ahnaiva tad rātrim ārabhante //
PB, 9, 1, 10.0 tama iva ete praviśanti ye rātrim upayanti yad oko nidhanaṃ rātrer mukhe bhavati prajñātyai //
PB, 9, 1, 11.0 yadā vai puruṣaḥ svam oka āgacchati sarvaṃ tarhi prajānāti sarvam asmai divā bhavati //
PB, 9, 1, 15.0 yathā ahno mādhyandinaṃ savanaṃ triṇidhanāyatanam evam eṣa rātrer madhyamaḥ paryāyas triṇidhanāyatanaḥ salokatvāya //
PB, 9, 1, 17.0 ta uttamaṃ paryāyam aśrayanta teṣāṃ ghṛtaścyunnidhanena paśūn avṛñjata paśavo vai ghṛtaścyutaḥ //
PB, 9, 1, 23.0 eṣā agniṣṭomasya saṃmā yad rātriḥ //
PB, 9, 1, 25.0 eṣā ukthasya saṃmā yad rātriḥ //
PB, 9, 1, 27.0 yathā ahna ukthāny evam eṣa rātreḥ sandhir nānārūpāṇy ahna ukthāni nānārūpā ete tṛcā bhavanti //
PB, 9, 1, 29.0 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
PB, 9, 1, 32.0 vāravantīyaṃ vā vāmadevyaṃ vā śrudhyaṃ vaiteṣām ekaṃ paśukāmāya sandhiṃ kuryāt //
PB, 9, 1, 33.0 paśavo etāni sāmāni paśuṣv eva pratitiṣṭhati //
PB, 9, 1, 35.0 prajāpatir etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 9, 2, 1.0 pāntam ā vo andhasa iti vaitahavyam anyakṣetraṃ ete prayanti ye rātrim upayanti yad okonidhanaṃ rātrer mukhe bhavaty okaso 'pracyāvāya //
PB, 9, 2, 6.0 etena vai kaṇva indrasya sāṃvidyam agacchad indrasyaivaitena sāṃvidyaṃ gacchati //
PB, 9, 2, 9.0 agniṣṭomena vai devā imaṃ lokam abhyajayann antarikṣam ukthenātirātreṇāmuṃ ta imaṃ lokaṃ punar abhyakāmayanta ta ihety asmiṃl loke pratyatiṣṭhan yad etat sāma bhavati pratiṣṭhityai //
PB, 9, 2, 11.0 asurā eṣu lokeṣv āsaṃs tān devā ūrdhvasadmanenaibhyo lokebhyaḥ prāṇudanta //
PB, 9, 2, 16.0 idaṃ vaso sutam andha iti gāram etena vai gara indram aprīṇāt prīta evāsyaitenendro bhavati //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater eṣā tanūr ayātayāmnī prayujyate //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
PB, 9, 3, 11.0 yady atiṣṭuyuḥ svāram agniṣṭomasāma kāryam ūnam iva etat sāmno yat svaras tenaiva tat samaṃ kriyate //
PB, 9, 4, 3.0 vṛṣaṇvatīṃ pratipadaṃ kuryād indro vai vṛṣā prātaḥsavanād evaiṣām indraṃ vṛṅkte //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 4, 7.0 chandāṃsi abhibhūtayas tair evainān abhibhavaty ubhe bṛhadrathantare kārye //
PB, 9, 4, 8.0 yatra indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 8.0 yatra vā indrasya harī tad indraḥ indrasya vai harī bṛhadrathantare yad ubhe bṛhadrathantare bhavataḥ pūrva evendrasya harī ārabhante //
PB, 9, 4, 10.0 turaśravasaś ca vai pārāvatānāṃ ca somau saṃsutāv āstāṃ tata ete turaśravāḥ sāmanī apaśyat tābhyām asmā indraḥ śalmalināṃ yamunāyā havyaṃ nirāvahat yat tauraśravase bhavato havyam evaiṣāṃ vṛṅkte //
PB, 9, 4, 12.0 yā vai pūrvāḥ prasnānti tāḥ pūrvās tīrthaṃ jayanti pūrva evendram ārabhante //
PB, 9, 4, 14.0 jamadagneś ca ṛṣīṇāṃ ca somau saṃsutāv āstāṃ tata etajjamadagnir vihavyam apaśyat tam indra upāvartata yad vihavyaṃ hotā śaṃsatīndram evaiṣāṃ vṛṅkte //
PB, 9, 4, 15.0 yadītaro 'gniṣṭomaḥ syād ukthaḥ kāryo yady uktho 'tirātro yo vai bhūyān yajñakratuḥ sa indrasya priyo bhūyasaivaiṣāṃ yajñakratunendraṃ vṛṅkte //
PB, 9, 4, 16.0 atho khalv āhur duṣprāpa iva vai paraḥ panthā yam evāgre yajñakratum ārabheta tasmān neyād iti //
PB, 9, 5, 4.0 gāyatrī somam āharat tasyā anu visṛjya somarakṣiḥ parṇam achinat tasya yo 'ṃśuḥ parāpatat sa pūtīko 'bhavat tasmin devā ūtim avindann ūtīko eṣa yat pūtīkān abhiṣuṇvanty ūtim evāsmai vindanti //
PB, 9, 5, 6.0 somapītho etasmād apakrāmatīty āhur yasya somam apaharantīti sa oṣadhīś ca paśūṃś ca praviśati tam oṣadhibhyaś ca paśubhyaś cāvarunddhe //
PB, 9, 5, 7.0 indro vṛtram ahaṃs tasya yo nastaḥ somaḥ samadhāvat tāni babhrutūlāny arjunāni yo vapāyā utkhinnāyās tāni lohitatūlāni yāni babhrutūlāny arjunāni tāny abhiṣuṇuyād etad vai brahmaṇo rūpaṃ sākṣād eva somam abhiṣuṇoti //
PB, 9, 6, 2.0 avaṣaṭkṛto etasya somaḥ parāsicyate yasya kalaśo dīryate yad vaṣaṭkāraṇidhanaṃ brahmasāma bhavati vaṣaṭkṛta evāsya somo bhavati //
PB, 9, 6, 5.0 tad āhur na ārtyārtir anūdyārtyā vā eṣa ārtim anuvadati yaḥ kalaśe dīrṇe dadrāṇavatīṣu karotīti //
PB, 9, 6, 5.0 tad āhur na vā ārtyārtir anūdyārtyā eṣa ārtim anuvadati yaḥ kalaśe dīrṇe dadrāṇavatīṣu karotīti //
PB, 9, 6, 10.0 yad vai yajñasya sravati vācaṃ pratisravati vāg anuṣṭup yajño viṣṇur vācaiva yajñasya chidram apidadhāti //
PB, 9, 6, 11.0 yad vai yajñasya sravaty antataḥ sravati vāravantīyam agniṣṭomasāma kāryaṃ yajñasyaiva chidraṃ vārayate //
PB, 9, 7, 2.0 mādhyandinaṃ eṣa savanaṃ nikāmayamāno 'bhyatiricyate yaḥ prātassavanād atiricyate tasmān marutvatīṣu stuvanti marutvaddhi mādhyandinaṃ savanaṃ tasmād u gāyatrīṣu gāyatraṃ hi prātassavanam //
PB, 9, 7, 5.0 vīryaṃ indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 7.0 tṛtīyasavanaṃ eṣa nikāmayamāno 'bhyatiricyate yo mādhyandināt savanād atiricyate tasmād ādityavatīṣu stuvanty ādityaṃ hi tṛtīyasavanaṃ tasmād u bṛhatīṣu bārhataṃ hi mādhyandinaṃ savanam //
PB, 9, 7, 8.0 yasmāt stomād atiricyeta sa eva stomaḥ kāryaḥ salomatvāyaindrāvaiṣṇavaṃ hotānuśaṃsati vīryaṃ indro yajño viṣṇur vīrya eva yajñe pratitiṣṭhati //
PB, 9, 7, 10.0 yajño vai viṣṇuḥ śipiviṣṭo yajña eva viṣṇau pratitiṣṭhaty atiriktaṃ gaurīvitam atirikta evātiriktaṃ dadhāti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu vā atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 11.0 etad anyat kuryur ukthāni praṇayeyur ukthāni vā eṣa nikāmayamāno 'bhyatiricyate yo 'gniṣṭomād atiricyate ya ukthyebhyo 'tiricyetātirātraḥ kāryo rātriṃ vā eṣa nikāmayamāno 'bhyatiricyate ya ukthyebhyo 'tiricyate yadi rātrer atiricyeta viṣṇoḥ śipiviṣṭavatīṣu bṛhatā stuyur eṣa tu atiricyata ity āhur yo rātrer atiricyata iti //
PB, 9, 7, 12.0 amuṃ eṣa lokaṃ nikāmayamāno 'bhyatiricyate yo rātrer atiricyate bṛhatā stuvanti bṛhad amuṃ lokam āptum arhati tam evāpnoti //
PB, 9, 8, 3.0 api etasya yajñe yo dīkṣitaḥ pramīyate tam etena niravadayante //
PB, 9, 8, 11.0 yanti ete patha ity āhur ye mṛtāya kurvantīty aindravāyavāgrān grahān gṛhṇate punaḥ panthānam apiyanti //
PB, 9, 8, 13.0 saṃvatsare 'sthīni yājayeyuḥ saṃvvatsaro vai sarvasya śāntir yat purā saṃvvatsarād yājayeyur vācam aruṣkṛtāṃ krūrām ṛccheyuḥ //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 8, 15.0 yat trivṛtaḥ pavamānā bhavanti prāṇā vai trivṛt prāṇān evopayanti yat saptadaśam itarat sarvaṃ prajāpatir vai saptadaśaḥ prajāpatim evopayanti //
PB, 9, 8, 16.0 prāṇāpānair ete vyṛdhyanta ity āhur ye mṛtāya kurvantīti maitrāvaruṇāgrān grahān gṛhṇate prāṇāpānau mitrāvaruṇau prāṇāpānair eva samṛdhyante //
PB, 9, 9, 3.0 atho khalv āhur antarhitam iva etad yat payo hiraṇyam evāpo 'bhyavanayeddhiraṇyam abhyunnayed iti //
PB, 9, 9, 4.0 prāṇā āpo 'mṛtaṃ hiraṇyam amṛta evāsya prāṇān dadhāti sa sarvam āyur eti //
PB, 9, 9, 7.0 prāyaścittyai vai graho gṛhyate prāyaścittyaivāsmai prāyaścittiṃ karoti //
PB, 9, 9, 13.0 yadi grāvāpiśīryate paśubhir yajamāno vyṛdhyate paśavo vai grāvāṇo dyutānasya mārutasya sāmnā stuyuḥ //
PB, 9, 9, 14.0 mārutā vai grāvāṇaḥ svenaivaināṃs tad rūpeṇa samardhayati //
PB, 9, 10, 2.0 asuryaṃ etasmād varṇaṃ kṛtvā teja indriyaṃ vīryam annādyaṃ prajāḥ paśavo 'pakrāmanti yasya yūpo virohati sa īśvaraḥ pāpīyān bhavitoḥ //
PB, 9, 10, 3.0 tvāṣṭraṃ paśuṃ bahurūpam ālabheta tvaṣṭā vai paśūnāṃ rūpāṇāṃ vikartā tam eva tad upadhāvati sa enaṃ tejasendriyeṇa vīryeṇānnādyena prajayā paśubhiḥ punas samardhayati saiva tasya prāyaścittiḥ //
PB, 10, 2, 4.0 anuṣṭup ca vai saptadaśaś ca samabhavatāṃ sānuṣṭup caturuttarāṇi chandāṃsy asṛjata ṣaḍuttarān stomān saptadaśas tāv etān madhyataḥ prājanayatām //
PB, 10, 2, 7.0 evaṃ vai vidvāṃsam āhur api grāmyāṇāṃ paśūnāṃ vāca ājānāti //
PB, 10, 3, 5.0 yo vai devānāṃ gṛhapatiṃ vedāśnute gārhapataṃ pra gārhapatam āpnoti //
PB, 10, 3, 6.0 saṃvatsaro vai devānāṃ gṛhapatiḥ sa eva prajāpatis tasya māsā eva saha dīkṣiṇaḥ //
PB, 10, 3, 8.0 yo vai chandasāṃ svarājaṃ vedāśnute svārājyaṃ pra svārājyaṃ āpnoti bṛhatī vāva chandasāṃ svarāḍ aśnute svārājyaṃ pra svārājyaṃ āpnoti ya evaṃ veda //
PB, 10, 3, 12.0 triṃśadakṣarā eṣā virāḍ ṣaḍ ṛtava ṛtuṣv eva virājā pratitiṣṭhaty ṛtubhir virāji //
PB, 10, 3, 13.0 dvātriṃśadakṣarā eṣānuṣṭub vāg anuṣṭup catuṣpādaḥ paśavo vācā paśūn dādhāra tasmād vācā siddhā vācāhūtā āyanti tasmād u nāma jānate //
PB, 10, 4, 3.0 saṃvatsarasya etau daṃṣṭrau yad atirātrau tayor na svaptavyaṃ saṃvatsarasya daṃṣṭrayor ātmānaṃ ned apidadhānīti //
PB, 10, 4, 5.0 gāyatrīṃ etāṃ jyotiḥpakṣām āsate yad etaṃ dvādaśāham aṣṭau madhya ukthā agniṣṭomāv abhito bhāsā svargaṃ lokam etyājarasaṃ brahmādyam annam atti dīpyamānaḥ //
PB, 10, 4, 6.0 triḥ purastād rathantaraṃ upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhaṃ tanvate //
PB, 10, 4, 7.0 jāmi etad yajñe kriyata ity āhur yat triḥ purastād rathantaram upayantīti saubharam ukthānāṃ brahmasāma bhavati tenaiva tad ajāmi //
PB, 10, 4, 9.0 trir vevopariṣṭād rathantaram upayanti tryāvṛd vai vāk sarvām eva vācam avarudhya sarvam annādyaṃ dvādaśāhād uttiṣṭhanti //
PB, 10, 5, 1.0 trayo ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 3.0 tejasā vai gāyatrī prathamaṃ trirātraṃ dādhāra padairdvitīyam akṣaraistṛtīyam //
PB, 10, 5, 4.0 trivṛdvai gāyatryāstejas trivṛt prāyaṇīyam ahas tena prathamastrirātro dhṛtas tripadā gāyatrī trirātrī madhye tena dvitīyas trirātro dhṛtaś caturviṃśatyakṣarā gāyatrī caturviṃśaḥ saptamam ahas tena tṛtīyastrirātro dhṛtaḥ //
PB, 10, 5, 5.0 tejasā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena vā ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 10, 5, 5.0 tejasā vā ete prayanti tejo madhye dadhati tejo 'bhyudyanti jyotiṣā vā ete prayanti jyotir madhye dadhati jyotir abhyudyanti cakṣuṣā vā ete prayanti cakṣur madhye dadhati cakṣur abhyudyanti prāṇena ete prayanti prāṇaṃ madhye dadhati prāṇam abhyudyanti ye gāyatryā prayanti gāyatrīṃ madhye dadhati gāyatrīm abhyudyanti //
PB, 10, 5, 6.0 tantraṃ etad vitāyate yad eṣa dvādaśāhas tasyaite mayūkhā yad gāyatry asaṃvyāthāya //
PB, 10, 5, 8.0 anuṣṭubhaṃ etām annādyāya vyāvṛjyāsate yad etaṃ dvādaśāham //
PB, 10, 5, 9.0 aṣṭābhir akṣarair anuṣṭup prathamaṃ dvādaśāhasyāhar udyacchaty ekādaśabhir dvitīyaṃ dvādaśabhis tṛtīyam //
PB, 10, 5, 12.0 tāṃ etāṃ pratīcīṃ tiraścīṃ parācīm āsate 'nnādyāya tasmāt pratyañcaṃ tiryañcaṃ parāñcaṃ prajāḥ paśum upajīvanti //
PB, 10, 5, 13.0 chandāṃsi anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //
PB, 10, 5, 13.0 chandāṃsi vā anyonyasya lokam abhyadhyāyan gāyatrī triṣṭubhas triṣṭub jagatyā jagatī gāyatryās tāni vyauhan yathālokaṃ tato vai tāni yaṃ yaṃ kāmam akāmayanta tam asanvan //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 16.0 gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam //
PB, 10, 5, 17.0 yo vai dvādaśāham agniṣṭomena kalpamānaṃ veda kalpate 'smai prātaḥsavanenaiva prathamas trirātraḥ kalpate mādhyandinena dvitīyas tṛtīyasavanena tṛtīyo 'gniṣṭomasāmnaiva daśamam ahaḥ kalpate //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 12, 1.0 bharadvājāyanā vai sattram āsata tān apṛcchan kiṃ prathamenāhnā kuruteti praivaimeti kiṃ dvitīyenety avasam evākurmahīti kiṃ tṛtīyeneti pary evāplavāmahīti kiṃ caturtheneti sataiva sad apyadadhmeti kiṃ pañcameneti prāṇān eva vicchindanta aimeti kiṃ ṣaṣṭhenetīdam evāgacchāmeti //
PB, 10, 12, 6.0 tā etāś catasraḥ ṣaḍahaṃ parācya iḍā atiyanty eṣānunūtaiṣā viṣūcy eṣā pratīcy etad dvīḍam //
PB, 11, 1, 4.0 bṛhat tat pūrvaṃ rathantarād yujyate bṛhaddhi pūrvaṃ rathantarād vijityā tu vai rathantaraṃ pūrvaṃ yogam ānaśe //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 3, 1.0 pra somāso vipaścita iti gāyatrī bhavati pretyā abhi droṇāni babhrava ity abhikrāntyai sutā indrāya vāyava iti saṃskṛtyai pra soma deva vītaya iti pretyai pra tu draveti pretyai pra etenāhnā yanti //
PB, 11, 3, 5.0 aśvo vai bhūtvā prajāpatiḥ prajā asṛjata sa prājāyata bahur abhavat prajāyate bahur bhavaty āśvena tuṣṭuvānaḥ //
PB, 11, 3, 9.0 yathā imā anyā oṣadhayaḥ evaṃ soma āsīt sa tapo 'tapyata sa etat somasāmāpaśyat tena rājyamādhipatyam agacchad yaśo 'bhavad rājyam ādhipatyaṃ gacchati yaśo bhavati somasāmnā tuṣṭuvānaḥ //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 5.0 tarobhir vo vidadvasum iti stomo vai taro yajño vidadvasuḥ stomena vai yajño yujyate yat tarobhir vo vidadvasum ity āha yajñam eva tad yunakti //
PB, 11, 4, 6.0 rathantaraṃ bhavati brahma vai rathantaraṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramya prayanti //
PB, 11, 4, 7.0 iyaṃ vai rathantaram asyām eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 8.0 vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 8.0 vāmadevyaṃ bhavati paśavo vai vāmadevyaṃ paśūnām avaruddhyai prājāpatyaṃ vai vāmadevyaṃ prajāpatāv eva pratiṣṭhāya sattram āsate //
PB, 11, 4, 9.0 naudhasaṃ bhavati brahma vai naudhasaṃ brahma prāyaṇīyam ahar brahmaṇa eva tad brahmākramante //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 4, 10.0 kāleyaṃ bhavati samānaloke vai kāleyaṃ ca rathantaraṃ ceyaṃ vai rathantaraṃ paśavaḥ kāleyam asyāṃ caiva paśuṣu ca pratiṣṭhāya sattram āsate //
PB, 11, 5, 1.0 pra somāso madacyuta iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāty ayā pavasva devayur ity eti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ pavate 'har yato harir iti bṛhato rūpaṃ bṛhad eva tad etasminn ahani yunakti tad yuktaṃ śva ārabhante pra sunvānāyāndhasa iti pravatyo bhavanti praṇinīṇyam iva hy etad ahar abhi priyāṇi pavate canohita ity abhīti rathantarasya rūpaṃ rāthantaraṃ hy etad ahaḥ //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 5, 6.0 saphena vai devā imān lokān samāpnuvan yat samāpnuvaṃs tat saphasya saphatvam imān evaitena lokān samāpya sattram āsate //
PB, 11, 5, 8.0 aṣṭau etāḥ kāmadughā āsaṃs tāsām ekā samaśīryata sā kṛṣir abhavad ṛdhyate 'smai kṛṣau ya evaṃ veda //
PB, 11, 5, 10.0 ebhyo vai lokebhyo raso 'pākrāmat taṃ prajāpatir ākṣāreṇākṣārayad yad ākṣārayat tad ākṣārasyākṣāratvam //
PB, 11, 5, 12.0 januṣaikarcau bhavato 'hno dhṛtyai yad etasyāhno 'dhṛtaṃ tad etābhyāṃ dādhāra //
PB, 11, 5, 14.0 gaurīvitir etacchāktyo brāhmaṇo 'tiriktam apaśyat tad gaurīvitam abhavat //
PB, 11, 5, 15.0 atiriktaṃ etad atiriktena stuvanti yad gaurīvitenāhīnāñchvastanavad bhavaty api prajāyā upakᄆptam //
PB, 11, 5, 16.0 vṛṣā etad vājisāma vṛṣabho retodhā adya stuvanti śvaḥ prajāyate //
PB, 11, 5, 19.0 dvyudāsaṃ bhavaty etau udāsau svargasya lokasyāvasānadarśau pūrveṇa pūrvam ahaḥ saṃsthāpayanty uttareṇottaram ahar abhyativadanti //
PB, 11, 6, 3.0 pavasvendo vṛṣāsuta ity anurūpo bhavati vṛṣaṇvad etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 8, 5.0 vṛṣaṇvatyas triṣṭubho rūpeṇa samṛddhā vṛṣaṇvad etad aindraṃ traiṣṭubham ahar yat dvitīyaṃ tad eva tad abhivadati //
PB, 11, 8, 8.0 yuktāśvo āṅgirasaḥ śiśū jātau viparyaharat tasmān mantro 'pākrāmat sa tapo 'tapyata sa etad yauktāśvam apaśyat taṃ mantra upāvartata tad vāva sa tarhy akāmayata kāmasani sāma yauktāśvaṃ kāmam evaitenāvarunddhe //
PB, 11, 8, 10.0 ayāsyo āṅgirasa ādityānāṃ dīkṣitānām annādyam āśnāt taṃ śug ārchat sa tapo 'tapyata sa ete āyāsye apaśyat tābhyāṃ śucam apāhatāpa śucaṃ hata āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 11.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tām ayāsya āyāsyābhyām acyāvayat cyāvayati vṛṣṭim āyāsyābhyāṃ tuṣṭuvānaḥ //
PB, 11, 8, 14.0 vasiṣṭho etena vaiḍavaḥ stutvāñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 9, 2.0 abhipravaḥ surādhasam iti yuñjate vai pūrveṇāhnā hy etena prayanti //
PB, 11, 9, 4.0 bṛhad bhavati varṣma vai bṛhad varṣma dvitīyam ahar varṣmaṇa eva tad varṣmākramante //
PB, 11, 10, 2.0 madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 11, 10, 3.0 pavasva madhumattama iti pavanta iva hy etenāhnā madhumattama ity annaṃ vai madhv annādyam eva tad yajamāne dadhāti //
PB, 11, 10, 9.0 haviṣmāṃś ca vai haviṣkṛccāṅgirasāvāstāṃ dvitīye 'hani haviṣmān arādhnon navame 'hani haviṣkṛt //
PB, 11, 10, 11.0 śaṅku bhavaty ahno dhṛtyai yad adhṛtaṃ śaṅkunā tad dādhāra //
PB, 11, 10, 12.0 tad u sīdantīyam ity āhur etena vai prajāpatir ūrdhva imān lokān asīdad yad asīdat tat sīdantīyasya sīdantīyatvam ūrdhva imān lokān sīdati sīdantīyena tuṣṭuvānaḥ //
PB, 11, 10, 14.0 svarvad vai rāthantaraṃ rūpaṃ svarṇidhanaṃ bārhatam //
PB, 11, 10, 16.0 plavau etāv upohante svargasya lokasya samaṣṭyai //
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 11, 10, 21.0 etena vai yamo 'napajayyam amuṣya lokasyādhipatyam āśnutānapajayyam amuṣya lokasyādhipatyam aśnute yāmena tuṣṭuvānaḥ //
PB, 11, 10, 22.0 etena vai yamī yamaṃ svargaṃ lokam agamayat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 11, 11, 2.0 apacchid iva etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāya //
PB, 11, 11, 8.0 kṣatraṃ etad ahar abhinirvadati yat pañcadaśaṃ yad gāyatrīṣu brahmasāma bhavati brahma caiva tat kṣatraṃ ca sayujī karoti brahmaiva kṣatrasya purastān nidadhati brahmaṇe kṣatraṃ ca viśaṃ cānuge karoti //
PB, 11, 11, 9.0 brahma vai pūrvam ahaḥ kṣatraṃ dvitīyaṃ yad gāyatrīṣu brahmasāma bhavati brahma tad yaśasārdhayati brahma hi gāyatrī //
PB, 11, 11, 12.0 aiyāhā iti indro vṛtram ahann aiyādohoveti nyagṛhṇād vārtraghne sāmanī vīryavatī //
PB, 12, 1, 2.0 davidyutatī vai gāyatrī pariṣṭobhantī triṣṭub gavāśīr jagatī trīṇi rūpāṇi samārabhate trirātrasyāvisraṃsāya //
PB, 12, 1, 4.0 eta iti vai prajāpatir devān asṛjatāsṛgram iti manuṣyān indava iti pitṝṃs tad eva tad abhivadati //
PB, 12, 2, 4.0 huva iti vai rāthantaraṃ rūpam //
PB, 12, 2, 7.0 sam iva ime lokā dadṛśire 'ntarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 2, 9.0 huva iti vai rāthantaraṃ rūpaṃ rathantaram etat parokṣaṃ yad vairūpaṃ rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 3, 2.0 udvad etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 3, 3.0 andhasvatī bhavaty ahar andho 'hna ārambhaḥ //
PB, 12, 3, 10.0 ahar etad avlīyata tad devā vaiṣṭambhair vyaṣṭabhnuvaṃs tad vaiṣṭambhasya vaiṣṭambhatvam //
PB, 12, 3, 13.0 ahar etad avlīyamānaṃ tad rakṣāṃsy anvasacanta tasmād devāḥ paurūmadgena rakṣāṃsyapāghnann apa pāpmānaṃ hate paurūmadgena tuṣṭuvānaḥ //
PB, 12, 3, 21.0 as iti vai rāthantaraṃ rūpaṃ has iti bārhataṃ tṛtīyam eva tad rūpam upayanti samṛddhyai //
PB, 12, 3, 23.0 etena aṅgirasaḥ saṃkrośamānāḥ svargaṃ lokam āpan svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ stomaḥ //
PB, 12, 4, 2.0 śatavad vai paśūnāṃ rūpaṃ sahasravat paśūnām evaitābhī rūpam avarunddhe //
PB, 12, 4, 4.0 taraṇir it siṣāsati vājaṃ purandhyā yujā ā va indraṃ puruhūtaṃ name girety āvad akṣaram uddhatam iva vai tṛtīyam ahar yad etad āvadakṣaraṃ bhavaty ahar evaitena pratiṣṭhāpayati //
PB, 12, 4, 7.0 diśāṃ etat sāma yad vairūpaṃ diśo hy evaitenābhivadati //
PB, 12, 4, 9.0 ṛtubhiś ca ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ vā anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
PB, 12, 4, 9.0 ṛtubhiś ca vā ime lokā digbhiś cāvṛtās teṣv evobhayeṣu yajamānaṃ pratiṣṭhāpayati yajamānaṃ anupratitiṣṭhantam udgātā pratitiṣṭhati ya evaṃ vidvān vairūpeṇodgāyati //
PB, 12, 4, 13.0 rāthantaro ayaṃ loko bārhato 'sāv ubhe eva tad bṛhadrathantarayo rūpeṇāparādhnoti //
PB, 12, 4, 14.0 anaḍvāhau etau devayānau yajamānasya yad bṛhadrathantare tāv eva tad yunakti svargasya lokasya samaṣṭyai //
PB, 12, 4, 20.0 yadā vai puruṣo 'nnam atty athāntarato viṣṭabdhaḥ //
PB, 12, 4, 24.0 agnir vai rūro rudro 'gniḥ //
PB, 12, 4, 25.0 agnir etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 5, 2.0 udvad etat trivad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 4.0 anto vai tṛtīyam ahas tasyaitāḥ paryāptyai //
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
PB, 12, 5, 8.0 vitatam iva idam antarikṣam antareme antarikṣadevatyam etad ahar yat tṛtīyaṃ tad eva tad abhivadati //
PB, 12, 5, 11.0 paṣṭhavāḍvā etenāṅgirasaś caturthasyāhno vācaṃ vadantīm upāśṛṇot sa ho vāg iti nidhanam upait tad asyābhyuditaṃ tad ahar avasat //
PB, 12, 5, 13.0 vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 5, 16.0 śuktir etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokānna cyavate tuṣṭuvānaḥ //
PB, 12, 5, 19.0 indraṃ akṣyāmayiṇaṃ bhūtāni nāsvāpayaṃs tam etena tvāṣṭryo 'svāpayaṃs tad vāva tās tarhy akāmayanta //
PB, 12, 5, 21.0 indro vṛtrād bibhyad gāṃ prāviśat taṃ tvāṣṭryo 'bruvañ janayāmeti tam etaiḥ sāmabhir ajanayañ jāyāmahā iti vai sattram āsate jāyanta eva //
PB, 12, 5, 23.0 devāś ca asurāś cāspardhanta yaṃ devānām aghnan na sa samabhavad yam asurāṇāṃ saṃ so 'bhavat te devās tapo 'tapyanta ta etad ariṣṭam apaśyaṃs tato yaṃ devānām aghnat saṃ so 'bhavad yam asurāṇāṃ na sa samabhavad anenāriṣāmeti tad ariṣṭasyāriṣṭatvam ariṣṭyā evāriṣṭam antataḥ kriyate //
PB, 12, 6, 3.0 taṃ te madaṃ gṛṇīmasīti madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 12, 6, 6.0 pramaṃhiṣṭhīyena indro vṛtrāya vajraṃ prāvartayat tam astṛṇuta bhrātṛvyavān pramaṃhiṣṭhīyenokthāni praṇayeta stṛṇute bhrātṛvyaṃ vasīyān ātmanā bhavati //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 6, 8.0 indraś ca vai namuciś cāsuraḥ samadadhātāṃ na no naktaṃ na divā hanan nārdreṇa na śuṣkeṇeti tasya vyuṣṭāyām anudita āditye 'pāṃ phenena śiro 'chinad etad vai na naktaṃ na divā yat vyuṣṭāyām anudita āditya etan nārdraṃ na śuṣkaṃ yad apāṃ phenas tad enaṃ pāpīyaṃ vācaṃ vadad anvavartata vīrahannadruho 'druha iti tan narcā na sāmnāpahantum aśaknot //
PB, 12, 7, 2.0 āpte trirātre gāyatryā rūpeṇa prayanti prati vai gāyatryā rūpam //
PB, 12, 7, 6.0 janadvad etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 2.0 janadvad etad ahar yac caturtham annādyaṃ janayati virājaṃ janayaty ekaviṃśaṃ stomaṃ janayati //
PB, 12, 8, 6.0 dadhyaṅ āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
PB, 12, 8, 6.0 dadhyaṅ vā āṅgiraso devānāṃ purodhānīya āsīd annaṃ vai brahmaṇaḥ purodhā annādyasyāvaruddhyai //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 9, 10.0 bheṣajaṃ ātharvaṇāni bheṣajam eva tat karoti //
PB, 12, 9, 12.0 ekaṃ anyena niruktena nidhanena kāmaṃ sanoty athaitan nidhanakāmaṃ sarveṣāṃ kāmānām avaruddhyai //
PB, 12, 9, 16.0 yad adhṛtam abhīśunā tad dādhāra //
PB, 12, 9, 21.0 yad asurāṇām asoḍham āsīt tad devāḥ sattrāsāhīyenāsahanta satrainān asakṣmahīti tat sattrāsāhīyasya sattrāsāhīyatvam //
PB, 12, 10, 1.0 pibā somam indra mandatu tvā yaṃ te suṣāva haryaśvādriḥ sotur bāhubhyāṃ suyato 'nārvety āyatam iva vai caturtham ahas tasyaiva yatyai //
PB, 12, 10, 3.0 apabhraṃśa iva eṣa yajjyāyasaś chandasaḥ kanīyaś chanda upaiti yad eṣā caturthe 'hany atijagatī kriyate 'napabhraṃśāya //
PB, 12, 10, 6.0 chandobhir vai devā ādityaṃ svargaṃ lokam aharan sa nādhriyata taṃ vairājasya nidhanenādṛṃhaṃs tasmāt parāṅ cārvāṅ cādityas tapati parāṅ cārvāṅ cekāraḥ //
PB, 12, 10, 16.0 āhavanīye praharanty etadāyatano vai yajamāno yadāhavanīye svam eva tad āyatanaṃ jyotiṣmat karoti //
PB, 12, 10, 18.0 abhijuhoti śāntyā ājyenābhijuhoti tejo ājyaṃ teja eva tad ātman dhatte //
PB, 12, 10, 21.0 atijagatīṣu stuvanty ahna utkrāntyā ud etenāhnā krāmanti //
PB, 12, 10, 24.0 annaṃ vai devāḥ pṛśnīti vadanty annādyasyāvaruddhyai //
PB, 12, 11, 1.0 pari priyā divaḥ kavir iti parivatyo bhavanty anto vai caturtham ahas tasyaitāḥ paryāptyai //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 10.0 aṅgiraso vai sattram āsata teṣām āptaḥ spṛtaḥ svargo loka āsīt panthānaṃ tu devayānaṃ na prājānaṃs teṣāṃ kalyāṇa āṅgiraso dhyāyam udavrajat sa ūrṇāyuṃ gandharvam apsarasāṃ madhye preṅkhayamāṇam upait sa iyām iti yāṃ yām abhyadiśat sainam akāmayata tam abhyavadat kalyāṇā3 ity āpto vai vaḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīthedaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣy atha mā tu voco 'ham adarśam iti //
PB, 12, 11, 11.0 sa ait kalyāṇaḥ so 'bravīd āpto vai naḥ spṛtaḥ svargo lokaḥ panthānaṃ tu devayānaṃ na prajānīma idaṃ sāma svargyaṃ tena stutvā svargaṃ lokam eṣyāma iti kas te 'vocad ity aham evādarśam iti tena stutvā svargaṃ lokam āyann ahīyata kalyāṇo 'nṛtaṃ hi so 'vadat sa eṣaḥ śvitraḥ //
PB, 12, 11, 12.0 svargyaṃ etat sāma svargalokaḥ puṇyaloko bhavaty aurṇāyavena tuṣṭuvānaḥ //
PB, 12, 11, 14.0 sāmārṣeyeṇa praśastaṃ tvaṃ hīty annādyasyāvaruddhyai hīti annaṃ pradīyate ṣoḍaśinam u caivaitenodyacchati //
PB, 12, 11, 16.0 āyur ātīṣādīyam āyuṣo 'varuddhyai //
PB, 12, 11, 22.0 padyā anyā virāḍ akṣaryānyāsmāl lokāt padyayā virājānnādyamavarunddhe 'muṣmād akṣaryayobhayor anayor lokayor annādyam avarunddha āndhīgavena tuṣṭuvānaḥ //
PB, 12, 11, 24.0 etasmin vai vairājaṃ pratiṣṭhitaṃ pratitiṣṭhati vātsapreṇa tuṣṭuvānaḥ //
PB, 12, 11, 25.0 vatsaprīr bhālandanaḥ śraddhāṃ nāvindata sa tapo 'tapyata sa etad vātsapram apaśyat sa śraddhām avindata śraddhāṃ vindāmahā iti vai sattram āsate vindate śraddhām //
PB, 12, 12, 6.0 sindhukṣid vai rājanyarṣir jyog aparuddhaś caran sa etat saindhukṣitam apaśyat so 'vāgacchat pratyatiṣṭhad avagacchati pratitiṣṭhati saindhukṣitena tuṣṭuvānaḥ //
PB, 12, 12, 8.0 pannam iva vai caturtham ahas tad etena bṛhatas tejasottabhnoti saubhareṇa //
PB, 12, 12, 10.0 etena vai vasiṣṭha indrasya premāṇam agacchat premāṇaṃ devatānāṃ gacchati vāsiṣṭhena tuṣṭuvānaḥ stomaḥ //
PB, 12, 13, 3.0 upa no haribhiḥ sutam ity etā vai gāyatryo dvipadā etāsu stotavyam //
PB, 12, 13, 8.0 ekaviṃśāyatano eṣa yat ṣoḍaśī sapta hi prātassavane hotrā vaṣaṭkurvanti sapta mādhyandine savane sapta tṛtīyasavane //
PB, 12, 13, 10.0 gaurīvitirvā etacchāktyo brahmaṇo 'tiriktam apaśyat tad gaurīvitam abhavad atiriktaṃ etad atiriktena stuvanti yad gaurīvitena ṣoḍaśinaṃ śvastanavān bhavaty api prajāyā upakᄆptaḥ //
PB, 12, 13, 12.0 eṣa vai viśālaṃ libujayā bhūtyābhidadhāti yo 'nuṣṭubhi nānadaṃ kṛtvā gaurīvitena ṣoḍaśinā stute 'ñjasā śriyam upaiti na śriyā avapadyate //
PB, 12, 13, 14.0 vajro vai ṣoḍaśī vajraḥ śakvaryo vajreṇaivāsmai vajraṃ spṛṇoti vajrī bhavati //
PB, 12, 13, 16.0 vajro vai ṣoḍaśī vāg anuṣṭub vajreṇaivāsmai vācaṃ spṛṇoti nainaṃ vāg ativadati //
PB, 12, 13, 18.0 virāṭsv annādyakāmaḥ ṣoḍaśinā stuvīta vajro vai ṣoḍaśī vairājam annaṃ vajreṇaivāsmā annaṃ spṛṇoty annādo bhavati //
PB, 12, 13, 20.0 trayastriṃśadakṣarā etā virājo yad ekaviṃśatiḥ pratiṣṭhā sā yad dvādaśa prajātiḥ sā //
PB, 12, 13, 22.0 atha etā ekapadās tryakṣarā viṣṇoś chando bhurijaḥ śakvaryaḥ //
PB, 12, 13, 23.0 etābhir indro vṛtram ahan kṣipraṃ vā etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
PB, 12, 13, 23.0 etābhir vā indro vṛtram ahan kṣipraṃ etābhiḥ pāpmānaṃ hanti kṣipraṃ vasīyān bhavati //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca vā asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 27.0 ekākṣaraṃ vai devānām avamaṃ chanda āsīt saptākṣaraṃ paramaṃ navākṣaram asurāṇām avamaṃ chanda āsīt pañcadaśākṣaraṃ paramaṃ devāś ca asurāś cāspardhanta tān prajāpatir ānuṣṭubho bhūtvāntarātiṣṭhat taṃ devāsurā vyahvayanta sa devān upāvartata tato devā abhavan parāsurāḥ //
PB, 12, 13, 31.0 aparuddhayajña iva eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 12, 13, 31.0 aparuddhayajña iva vā eṣa yat ṣoḍaśī kanīyasvina iva vai tarhi devā āsan bhūyasvino 'surāḥ kanīyasvinaḥ bhūyasvinaṃ bhrātṛvyaṃ vṛṅkte ya evaṃ veda //
PB, 13, 1, 2.0 govid etad vasuviddhiraṇyavid yacchakvaryaḥ //
PB, 13, 1, 5.0 tās te kṣarantu madhumad ghṛtaṃ paya iti madhumad vai ghṛtaṃ payaḥ paśavaḥ kṣaranti tad eva tad abhivadati //
PB, 13, 1, 13.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd eṣa puṣṭaḥ //
PB, 13, 2, 2.0 śrīr vai paśavaḥ śrīḥ śakvaryaḥ tad eva tad abhivadati //
PB, 13, 2, 4.0 purūruṇā ciddhy asty avo nūnaṃ vāṃ varuṇeti maitrāvaruṇaṃ yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajati //
PB, 13, 2, 6.0 pañca ṛtava utthānasya rūpam ojasā sahety ojasaiva vīryeṇa sahottiṣṭhanti //
PB, 13, 3, 2.0 brahma vai gāyatrī yajño viṣṇur brahmaṇy eva tad yajñaṃ pratiṣṭhāpayati //
PB, 13, 3, 6.0 yaṇvaṃ bhavati paśavo vai yaṇvaṃ paśūnām avaruddhyai //
PB, 13, 3, 10.0 etena vai śakalaḥ pañcame 'hani pratyatiṣṭhat pratitiṣṭhati śākalena tuṣṭuvānaḥ //
PB, 13, 3, 15.0 etena vai manuḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati mānavena tuṣṭuvānaḥ //
PB, 13, 3, 17.0 etena vai vadhryaśva ānūpaḥ paśūnāṃ bhūmānam āśnuta paśūnāṃ bhūmānam aśnuta ānūpena tuṣṭuvānaḥ //
PB, 13, 3, 19.0 sāmārṣeyeṇa praśastaṃ yaṃ vai gām aśvaṃ puruṣaṃ praśaṃsanti vāma iti taṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 3, 24.0 śiśur āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 3, 24.0 śiśur vā āṅgiraso mantrakṛtāṃ mantrakṛd āsīt sa pitṝn putrakā ity āmantrayata taṃ pitaro 'bruvan na dharmaṃ karoṣi yo naḥ pitṝn sataḥ putrakā ity āmantrayasa iti so 'bravīd ahaṃ vāva vaḥ pitāsmi yo mantrakṛd asmīti te deveṣv apṛcchanta te devā abruvann eṣa vāva pitā yo mantrakṛd iti tad vai sa udajayad ujjayati śaiśavena tuṣṭuvānaḥ //
PB, 13, 4, 8.0 āpo vai kṣīrarasā āsaṃste devāḥ pāpavasīyasād abibhayur yad apa upanidhāya stuvate pāpavasīyaso vidhṛtyai //
PB, 13, 4, 11.0 añjasāryo mālyaḥ śakvarīḥ prārautsīd iti hovācālammaṃ pārijānataṃ rajanaḥ kauṇeyo yady enāḥ pratiṣṭhāpaṃ śakṣyatīty etad etāsām añja etat pratiṣṭhitā ya ābhiḥ kṣipraṃ prastutya kṣipram udgāyati //
PB, 13, 4, 13.0 paśavo vai śakvaryo goṣṭhaḥ purīṣaṃ goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 4, 16.0 svādor itthā viṣuvata iti viṣuvān vai pañcamam ahas tāsu rāyovājīyam //
PB, 13, 5, 1.0 asāvy aṃśur madāyeti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 13, 5, 5.0 yajño vai viṣṇur yad atra nāpi kriyate tad viṣṇunā yajñenāpi karoti //
PB, 13, 5, 10.0 vāg eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
PB, 13, 5, 12.0 prajātir vai cyāvanaṃ prajāyate bahur bhavati cyāvanena tuṣṭuvānaḥ //
PB, 13, 5, 13.0 ebhyo vai lokebhyo vṛṣṭir apākrāmat tāṃ prajāpatiś cyāvanenācyāvayad yad acyāvayat taccyāvanasya cyāvanatvaṃ cyāvayati vṛṣṭiṃ cyāvanena tuṣṭuvānaḥ //
PB, 13, 5, 15.0 etena indra indrakrośe viśvāmitrajamadagnī imā gāva ityākrośat paśūnām avaruddhyai krośaṃ kriyate //
PB, 13, 5, 18.0 paśavo vai śakvaryaḥ paśuṣveva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 5, 18.0 paśavo vai śakvaryaḥ paśuṣveva tan mithunam apyarjati prajātyai na ha anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 5, 20.0 etena vai pṛthī vainya ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute pārthena tuṣṭuvānaḥ //
PB, 13, 5, 27.0 yāṃ vai gāṃ praśaṃsanti dāśaspatyeti tāṃ praśaṃsanty ahar evaitena praśaṃsanti //
PB, 13, 6, 2.0 apacchid iva etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 13, 6, 4.0 puruṣo vai kakup puruṣam eva tan madhyataḥ prīṇāti //
PB, 13, 6, 7.0 devāś ca asurāśca samadadhata yatare naḥ saṃjayāṃs teṣāṃ naḥ paśavo 'sān iti te devā asurān saṃjayena samajayan yat samajayaṃs tasmāt saṃjayaṃ paśūnām avaruddhyai saṃjayaṃ kriyate //
PB, 13, 6, 9.0 dīrghajihvī idaṃ rakṣo yajñahā yajñiyān avalihaty acarat tām indraḥ kayācana māyayā hantuṃ nāśaṃsatātha ha sumitraḥ kutsaḥ kalyāṇa āsa tam abravīd imām acchābrūṣveti tām acchābrūta sainam abravīn nāhaitanna śuśruva priyam iva tu me hṛdayasyeti tām ajñapayat tāṃ saṃskṛte 'hatāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma saumitraṃ kāmam evaitenāvarunddhe //
PB, 13, 6, 16.0 triṇava eva stomo bhavati pratiṣṭhāyai puṣṭyai trivṛd eṣa puṣṭaḥ //
PB, 13, 7, 2.0 jyotir vai gāyatrī chandasāṃ jyotiḥ revatī sāmnāṃ jyotis trayastriṃśaḥ stomānāṃ jyotir eva tat samyak saṃdadhāty api ha putrasya putro jyotiṣmān bhavati //
PB, 13, 7, 3.0 madhu priyam iti paśavo vai revatyo madhu priyaṃ tad eva tad abhivadati //
PB, 13, 7, 4.0 madintamo matsara indriyo rasa itīndriyaṃ vai vīryaṃ rasaḥ paśavas tad eva tad abhivadati //
PB, 13, 7, 10.0 yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 12.0 dhvasre vai puruṣantī tarantapurumīḍhābhyāṃ vaidadaśvibhyāṃ sahasrāṇy aditsatāṃ tāv aikṣetāṃ kathaṃ nāv idam āttam apratigṛhītaṃ syād iti tau praty etāṃ dhvasrayoḥ puruṣantyor ā sahasrāṇi dadmahe tarat sa mandī dhāvatīti tato vai tat tayor āttam apratigṛhītam abhavat //
PB, 13, 7, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu eṣa pratiṣṭhitaḥ //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 3.0 anto vai sūro 'nta etat ṣaṣṭham ahar ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 13, 8, 4.0 bhinddhi viśvā apa dviṣa ity aindraṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 13, 8, 5.0 yajñasya hi stha ṛtvija ity aindrāgnaṃ sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan stomaḥ //
PB, 13, 9, 4.0 samānaṃ vai simānāṃ rūpaṃ revatīnāṃ ca simābhyo hy adhi revatyaḥ prajāyante //
PB, 13, 9, 5.0 etam u tyaṃ daśa kṣipa ity ādityā ādityā imāḥ prajās tāsām eva madhyataḥ pratitiṣṭhati //
PB, 13, 9, 9.0 paśavo iṣovṛdhīyaṃ paśūnām avaruddhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti //
PB, 13, 9, 9.0 paśavo vā iṣovṛdhīyaṃ paśūnām avaruddhyā iṣe vai pañcamam ahar vṛdhe ṣaṣṭham avardhanta hy etarhi yajamānam evaitena vardhayanti //
PB, 13, 9, 11.0 kruṅṅ eṣyam ahar avindad eṣyam iva vai ṣaṣṭham ahar ahar evaitena vindanti //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi vā annam atha gaur athāśvo 'tha puruṣo vājī //
PB, 13, 9, 13.0 annaṃ vai vājo 'nnādyasyāvaruddhyai yadā hi annam atha gaur athāśvo 'tha puruṣo vājī //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra vā āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 16.0 āpo vai revatyas tā yat pṛṣṭhaṃ kuryur apaśur yajamānaḥ syāt paśūn asya nirdaheyur yatra āpo vivartante tad oṣadhayo jāyante 'tha yatrāvatiṣṭhante nirmṛtukās tatra bhavanti tasmāt pavamāne kurvanti parācā hi pavamānena stuvate //
PB, 13, 9, 17.0 methī iṣovṛdhīyaṃ rajjuḥ krauñcaṃ vatso vājadāvaryo revatyo mātaro yad etāny evaṃ sāmāni kriyanta evam eva prattāṃ dugdhe //
PB, 13, 9, 19.0 ukṣṇorandhro etābhyāṃ kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 13, 9, 20.0 vājajid bhavati sarvasyāptyai sarvasya jityai sarvaṃ ete vājaṃ jayanti ye ṣaṣṭham ahar āgacchanti //
PB, 13, 9, 21.0 annaṃ vai vājo 'nnādyasyāvaruddhyai //
PB, 13, 9, 23.0 etena vai varuṇo rājyam ādhipatyam agacchad rājyam ādhipatyaṃ gacchati varuṇasāmnā tuṣṭuvānaḥ //
PB, 13, 9, 25.0 paśavo vai revatyo goṣṭham eva tat paśubhyaḥ paryasyanti tam evainān pravartayanty avisraṃsāya //
PB, 13, 9, 27.0 etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnasyāvaruddhyai //
PB, 13, 9, 27.0 etena vai vāmadevo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnasyāvaruddhyai //
PB, 13, 10, 5.0 apāṃ eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 13, 10, 6.0 revad etad raivatyaṃ yad vāravantīyam asya revān raivatyo jāyate //
PB, 13, 10, 8.0 keśine etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 8.0 keśine vā etad dālbhyāya sāmāvirabhavat tad enam abravīd agātāro mā gāyanti mā mayodgāsiṣur iti kathaṃ ta āgā bhagava ity abravīd āgeyam evāsmy āgāyann iva gāyet pratiṣṭhāyai tad alammaṃ pārijānataṃ paścādakṣaṃ śayānam etām āgāṃ gāyantam ajānāt tam abravīt puras tvā dadhā iti tam abruvan ko nv ayaṃ kasmā alam ity alaṃ nu vai mahyam iti tad alammasyālammatvam //
PB, 13, 10, 11.0 paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 10, 11.0 paśavo vai raivatyaḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha anṛṣabhāḥ paśavaḥ prajāyante //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 13, 10, 13.0 śyeno ha vai pūrvapretāni vayāṃsy āpnoti pūrvapretānīva vai pūrvāṇy ahāni teṣām āptyai śyenaḥ kriyate //
PB, 13, 10, 14.0 śyeno etad ahaḥ saṃpārayitum arhati sa hi vayasām āśiṣṭhas tasyānapahananāya sampāraṇāyaitat kriyate 'nto hi ṣaṣṭhaṃ cāhaḥ saptamaṃ ca //
PB, 13, 11, 2.0 samunveyo vasūnām iti paśavo vai vasu paśūnām avaruddhyai //
PB, 13, 11, 10.0 vidanvān vai bhārgava indrasya pratyahaṃs taṃ śug ārchat sa tapo 'tapyata sa etāni vaidanvatāny apaśyat taiḥ śucam apāhatāpa śucaṃ hate vaidanvatais tuṣṭuvānaḥ //
PB, 13, 11, 11.0 bharadvājasya loma bhavati paśavo vai loma paśūnām avaruddhyai //
PB, 13, 11, 12.0 tad u dīrgham ity āhur āyur vai dīrgham āyuṣo 'varuddhyai //
PB, 13, 11, 14.0 karṇaśravā etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjata yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 13, 11, 17.0 paramasyānnādyasyāvaruddhyai paramaṃ etad annādyaṃ yan madhu //
PB, 13, 11, 18.0 prajāpater etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 13, 11, 18.0 prajāpater vā etau stanau yad ghṛtaścyunnidhanaṃ ca madhuścyunnidhanaṃ ca yajño vai prajāpatis tam etābhyāṃ dugdhe yaṃ kāmaṃ kāmayate taṃ dugdhe //
PB, 13, 11, 20.0 kruṅṅ eṣyam ahar avindad eṣyamiva vai ṣaṣṭham ahar aharevaitābhyām vindati //
PB, 13, 11, 22.0 śnuṣṭir etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāt lokānna cyavate tuṣṭuvānaḥ //
PB, 13, 11, 23.0 agner etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 13, 12, 2.0 udayanata eva kāryāḥ puruṣo vai dvipadāḥ pratiṣṭhāyai //
PB, 13, 12, 3.0 vācā vai sarvaṃ yajñaṃ tanvate tasmāt sarvāṃ vācaṃ puruṣo vadati sarvā hy asmin saṃstutā pratitiṣṭhati //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 13, 12, 8.0 etena vai gotamo jemānaṃ mahimānam agacchat tasmād ye ca parāñco gotamād ye cārvāñcas ta ubhaye gotamā ṛṣayo bruvate //
PB, 13, 12, 10.0 yad udvaṃśīyaṃ tad udvaṃśaputraḥ //
PB, 13, 12, 14.0 ūhuṣīva etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
PB, 13, 12, 16.0 trayastriṃśa eva stomo bhavati pratiṣṭhāyai devatāsu eṣa pratiṣṭhitaḥ //
PB, 14, 1, 1.0 āpyante etat stomāś chandāṃsi yat ṣaḍaha āpyate //
PB, 14, 1, 4.0 iyaṃ vai gāyatry asyām eva pratiṣṭhāya prayanti //
PB, 14, 1, 13.0 ye vai vidvāṃsas te pakṣiṇo ye 'vidvāṃsas te 'pakṣās trivṛtpañcadaśāv eva stomau pakṣau kṛtvā svargaṃ lokaṃ prayanti //
PB, 14, 2, 2.0 mūrdhā eṣa divo yas tṛtīyas trirātraḥ //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 4.0 pra vo mitrāya gāyateti dyāvāpṛthivīyaṃ maitrāvaruṇaṃ dyāvāpṛthivī vai mitrāvaruṇayoḥ priyaṃ dhāma priyeṇaivainau tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 5.0 indrāyāhi citrabhānav ity ārbhavam aindram ṛbhavo indrasya priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 3, 8.0 yathā vai vyokasau vipradravata evam ete ṣaṣṭhaṃ cāhaḥ saptamaṃ ca vipradravatas tau yathā samānīya saṃyujyād evam evaite etena sāmnā saṃyunakti //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva vā eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 10.0 yajño vai devebhyo 'pākrāmat sa suparṇarūpaṃ kṛtvācarat taṃ devā etaiḥ sāmabhirārabhanta yajña iva eṣa yacchandomā yajñasyaivaiṣa ārambhaḥ //
PB, 14, 3, 12.0 etena vai viśvāmitro rohitābhyāṃ rohitakūla ājim ajayat //
PB, 14, 3, 14.0 ājir eṣa pratato yad dvādaśāhas tasyaite ujjityai //
PB, 14, 3, 16.0 tejo etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
PB, 14, 3, 20.0 yat sāma devatāḥ praśaṃsati tena yajamānāḥ satyāśiṣaḥ satyāśiṣo 'sāmeti vai sattram āsate satyāśiṣa eva bhavanti //
PB, 14, 3, 22.0 ayāsyo āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 3, 22.0 ayāsyo vā āṅgirasa ādityānāṃ dīkṣitānām annam āśnāt sa vyabhraṃśata sa etāny āyāsyāny apaśyat tair ātmānaṃ samaśrīṇād vibhraṣṭam iva vai saptamam ahar yad etat sāma bhavaty ahar eva tena saṃśrīṇāti //
PB, 14, 3, 24.0 pravatā vai devāḥ svargaṃ lokaṃ prāyannudvatodāyan //
PB, 14, 4, 3.0 apabhraṃśa iva eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa jagatyo bhavanty ahna eva pratyuttambhāya //
PB, 14, 4, 5.0 abhinidhanena indro vṛtrāya vajraṃ prāharat tam astṛṇuta stṛṇute bhrātṛvyam abhinidhanena tuṣṭuvānaḥ //
PB, 14, 4, 7.0 vaikhānasā ṛṣaya indrasya priyā āsaṃs tān rahasyur devamalimluḍ munimaraṇe 'mārayat taṃ devā abruvan kva tarṣayo 'bhūvann iti tān praiṣam aicchat tān nāvindat sa imān lokān ekadhāreṇāpunāt tān munimaraṇe 'vindat tān etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma vaikhānasaṃ kāmam evaitenāvarunddhe stomaḥ //
PB, 14, 5, 1.0 yas te mado vareṇya iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 5, 3.0 apabhraṃśa iva eṣa yat jyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etā abhyārambheṇa triṣṭubho bhavanty ahna eva pratyuttambhāya //
PB, 14, 5, 9.0 ye somāsaḥ parāvatīti parāvatam iva etarhi yajño gatas tam evaitenānvicchanti //
PB, 14, 5, 17.0 samudraṃ ete prasnāntīty āhur ye dvādaśāham upayantīti yo vā aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 17.0 samudraṃ vā ete prasnāntīty āhur ye dvādaśāham upayantīti yo aplavaḥ samudraṃ prasnāti na sa tata udeti yat plavo bhavati svargasya lokasya samaṣṭyai //
PB, 14, 5, 25.0 suhavir etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāllokān na cyavate tuṣṭuvānaḥ //
PB, 14, 5, 26.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣaś chandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 14, 5, 28.0 annaṃ vai jarābodhīyaṃ mukhaṃ gāyatrī mukha eva tad annaṃ dhatte 'nnam atti //
PB, 14, 5, 31.0 iḍāntāḥ pāvamānā bhavanti paśavo iḍāḥ paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 6, 1.0 ā te vatso mano yamad ity apacchid iva etad yajñakāṇḍaṃ yad ukthāni yad eti salomatvāyaiva //
PB, 14, 6, 3.0 apabhraṃśa iva eṣa yajjyāyasaḥ stomāt kanīyāṃsaṃ stomam upayanti yad etāḥ pūrṇāḥ kakubho bhavanty anapabhraṃśāya //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 8.0 upagur vai sauśravasaḥ kutsasyauravasya purohita āsīt sa kutsaḥ paryaśapad ya indraṃ yajātā iti sa indraḥ suśravasam upetyābravīd yajasva māśanāyāmi vā iti tam ayajata sa indraḥ puroḍāśahastaḥ kutsam upetyābravīd ayakṣata mā kva te pariśaptam abhūd iti kas tvā yaṣṭeti suśravā iti sa kutsa aurava upagoḥ sauśravasasyodgāyata audumbaryā śiro 'chinat sa suśravā indram abravīt tvattanād vai medam īdṛg upāgād iti tam etena sāmnā samairayat tad vāva sa tarhy akāmayata kāmasani sāma sauśravasaṃ kāmam evaitenāvarunddhe //
PB, 14, 6, 10.0 cyavano vai dādhīco 'śvinoḥ priya āsīt so 'jīryat tam etena sāmnāpsu vyaiṅkayatāṃ taṃ punaryuvānam akurutāṃ tad vāva tau tarhy akāmayetāṃ kāmasani sāma vīṅkaṃ kāmam evaitenāvarunddhe //
PB, 14, 7, 2.0 śiśur iva eṣa saptamenāhnā jāyate tam aṣṭamenāhnā mṛjanti //
PB, 14, 7, 7.0 vāṇavān bhavaty anto vai vāṇo 'nta etad aṣṭamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 14, 8, 4.0 ugragādham iva etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 14, 8, 6.0 aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena vājayanti //
PB, 14, 8, 8.0 ugragādham iva etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva eṣas tryaho yad dharteti dhṛtyā eva //
PB, 14, 9, 8.0 paśavo vai vairūpaṃ paśūnām avaruddhyai virūpaḥ saṃvatsaro virūpam annam annādyasyāvaruddhyai //
PB, 14, 9, 10.0 ahar etad avlīyata tad devā āśunābhyadhinvaṃs tad āśor āśutvam //
PB, 14, 9, 12.0 devaṃ etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ //
PB, 14, 9, 12.0 devaṃ vā etaṃ mṛgayur iti vadanty etena vai sa ubhayeṣāṃ paśūnām ādhipatyam āśnutobhayeṣāṃ paśūnām ādhipatyam aśnute mārgīyaveṇa tuṣṭuvānaḥ //
PB, 14, 9, 16.0 iḍhan etena kāvyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 18.0 tad u dhurāṃ sāmety āhuḥ prāṇā vai dhuraḥ prāṇānām avaruddhyai //
PB, 14, 9, 20.0 ātmā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva vā antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 9, 20.0 ātmā vā eṣa sauparṇānāṃ yad aṣṭame 'hani pakṣāv etāv abhito bhavato ye saptamanavamayor vīva antarātmā pakṣau lambate yadantarātmā pakṣau vilambate tasmād vilambasauparṇam //
PB, 14, 9, 24.0 paśavo vai vāmadevyaṃ paśavaś chandomāḥ paśuṣv eva tat paśūn saṃdadhāti //
PB, 14, 9, 26.0 ahar etad avlīyata tad devā gāyatrapārśvena samatanvaṃs tasmād gāyatrapārśvam //
PB, 14, 9, 29.0 puruhanmā etena vaikhānaso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 14, 9, 32.0 dvigad etena bhārgavo dviḥ svargaṃ lokam agacchad āgatya punar agacchat dvayoḥ kāmayor avaruddhyai dvaigataṃ kriyate //
PB, 14, 9, 36.0 yad etasyāhnaś chidram āsīt tad devā acchidreṇāpyauhaṃs tad acchidrasyācchidratvam //
PB, 14, 9, 38.0 bṛhaduktho etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnādyasyāvaruddhyai //
PB, 14, 9, 38.0 bṛhaduktho vā etena vāmneyo 'nnasya purodhām agacchad annaṃ vai brahmaṇaḥ purodhānnādyasyāvaruddhyai //
PB, 14, 9, 40.0 pravatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 14, 10, 2.0 apabhraṃśa iva eṣa yas saptame 'hani satobṛhatyo bhavanti nāṣṭame tasmād aṣṭame kāryā anapabhraṃśāya //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 10, 3.0 tadāhuḥ śithilam iva vā etacchando yat satobṛhatītyeṣā vai pratiṣṭhitā bṛhatī yā punaḥpadā yad indra prāg apāg udag iti diśāṃ vimarśaḥ pratiṣṭhityai //
PB, 14, 10, 9.0 vyaśvo etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyā etat pṛṣṭhānām antataḥ kriyate stomaḥ //
PB, 14, 11, 1.0 pavasva deva āyuṣag indraṃ gacchatu te mada iti gāyatrī bhavati madavad vai rasavat tṛtīyasavanaṃ madam eva tad rasaṃ dadhāti //
PB, 14, 11, 9.0 annaṃ arko 'nnādyasyāvaruddhyai prāṇā vai svāśiraḥ prāṇānām avaruddhyai //
PB, 14, 11, 9.0 annaṃ vā arko 'nnādyasyāvaruddhyai prāṇā vai svāśiraḥ prāṇānām avaruddhyai //
PB, 14, 11, 11.0 paśavo vai surūpaṃ paśūnām avaruddhyai //
PB, 14, 11, 14.0 svarbhānur āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 14, 11, 14.0 svarbhānur vā āsura ādityaṃ tamasāvidhyat sa na vyarocata tasyātrir bhāsena tamo 'pāhan sa vyarocata yad vai tadbhā abhavat tad bhāsasya bhāsatvam //
PB, 14, 11, 15.0 tama iva etāny ahāni yacchandomās tebhya etena sāmnā vivāsayati //
PB, 14, 11, 17.0 kakṣīvān etenauśijaḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kākṣīvatena tuṣṭuvānaḥ //
PB, 14, 11, 19.0 asito etena daivalas trayāṇāṃ lokānāṃ dṛṣṭim apaśyat trayāṇāṃ kāmānām avaruddhyā āsitaṃ kriyate //
PB, 14, 11, 20.0 aiṣiraṃ bhavati prajātirvā aiṣirāṇi prajāyate bahurbhavatyaiṣireṇa tuṣṭuvānaḥ //
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
PB, 14, 11, 26.0 etena vai kutso 'ndhaso vipānam apaśyat sa ha sma vai surādṛtinopavasathaṃ dhāvayaty ubhayasyānnādyasyāvaruddhyai kautsaṃ kriyate //
PB, 14, 11, 31.0 paśavo vai rayiṣṭhaṃ paśūnām avaruddhyai //
PB, 14, 11, 33.0 udalo etena vaiśvāmitraḥ prajātiṃ bhūmānam agacchat prajāyate bahur bhavatyaudalena tuṣṭuvānaḥ //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 14, 11, 38.0 iḍāntāḥ pavamānā bhavanti paśavo iḍā paśavaśchandomāḥ paśuṣv eva tat paśūn dadhāti stomaḥ //
PB, 14, 12, 5.0 uśanā vai kāvyo 'kāmayata yāvān itareṣāṃ kāvyānāṃ lokas tāvantaṃ spṛṇuyām iti sa tapo 'tapyata sa etad auśanam apaśyat tena tāvantaṃ lokam aspṛṇod yāvān itareṣāṃ kāvyānām āsīt tad vāva sa tarhyakāmayata kāmasani sāmauśanaṃ kāmam evaitenāvarunddhe //
PB, 14, 12, 7.0 devānāṃ vai yajñaṃ rakṣāṃsyajighāṃsaṃs tānyetena indraḥ saṃvartam apāvapad yat saṃvartam apāvapat tasmāt sāṃvartaṃ pāpmā vāva sa tān asacata taṃ sāṃvartenāpāghnatāpa pāpmānaṃ hate sāṃvartena tuṣṭuvānaḥ //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 14, 12, 9.0 māsā vai raśmayo maruto raśmayo maruto vai devānāṃ bhūyiṣṭhā bhūyiṣṭhā asāmeti vai sattram āsate bhūyiṣṭhā eva bhavantyṛtumanti pūrvāṇyahāny anṛtavaḥ chandomā yad etat sāma bhavati tenaitāny ahāny ṛtumanti bhavanti //
PB, 15, 1, 2.0 paramaṃ etad ahar vidharma vidharma vā etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 1, 2.0 paramaṃ vā etad ahar vidharma vidharma etad anyair aharbhir ahar yan navamaṃ jyeṣṭhaṃ hi variṣṭham //
PB, 15, 1, 3.0 matsi vāyum iṣṭaye rādhase na iti vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 1, 6.0 saprabhṛtayo bhavantīndriyasya vīryasya rasasyānaticārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 15, 2, 2.0 gacchantīva ete ye navamam ahar gacchanti //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 2, 6.0 ugragādham iva etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya //
PB, 15, 2, 7.0 mahāṃ indro ya ojasetyaindram aṣṭamena vai devā ahnendram avājayan navamena pāpmānam aghnann ahar evaitena mahayanti //
PB, 15, 2, 9.0 ugragādham iva etad yacchandomās tad yathāta ugragādhe vyatiṣajya gāhanta evam evaitad rūpe vyatiṣajati chandomānām asaṃvyāthāya stomaḥ //
PB, 15, 3, 2.0 pavamānasya jighnata iti vai bṛhato rūpaṃ hareś candrā asṛkṣateti jagatyā ubhayoḥ saharūpam upaiti sāmnaś ca chandasaś ca //
PB, 15, 3, 3.0 parīto ṣiñcatā sutam iti parivatyo bhavanty anto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid vā etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 7.0 divodāsaṃ vai bharadvājapurohitaṃ nānājanāḥ paryayatanta sa upāsīdad ṛṣe gātuṃ me vindeti tasmā etena sāmnā gātum avindad gātuvid etatsāmānena dāre nāsṛnmeti tad adārasṛto 'dārasṛttvaṃ vindate gātuṃ na dāre dhāvaty adārasṛtā tuṣṭuvānaḥ //
PB, 15, 3, 10.0 paśavo vai hariśriyaḥ paśūnām avaruddhyai śriyaṃ ca haraś copaiti tuṣṭuvānaḥ //
PB, 15, 3, 13.0 babhrur etena kaumbhyo 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 3, 15.0 paśavo iḍā paśavaś chandomāḥ paśuṣv eva tat paśūn dadhāti //
PB, 15, 3, 17.0 paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha vā anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 3, 17.0 paśavo vai chandomāḥ paśuṣv eva tan mithunam apyarjati prajātyai na ha anṛṣabhāḥ paśavaḥ prajāyante //
PB, 15, 3, 19.0 pṛṣṭhaṃ etad ahnāṃ yan navamaṃ pṛṣṭha eva tat pṛṣṭhena stuvate pratiṣṭhāyai //
PB, 15, 3, 21.0 kulmalabarhir etena svargaṃ lokam apaśyat prajātiṃ bhūmānam agacchat prajāyate bahur bhavati kaulmalabarhiṣeṇa tuṣṭuvānaḥ //
PB, 15, 3, 23.0 annaṃ vai devā arka iti vadanti rasam asya puṣpam iti sarasam evānnādyam avarunddhe 'rkapuṣpeṇa tuṣṭuvānaḥ //
PB, 15, 3, 25.0 dīrghaśravā vai rājanya ṛṣir jyog aparuddho 'śanāyaṃś caran sa etad dairghaśravasam apaśyat tena sarvābhyo digbhyo 'nnādyam avārunddha sarvābhyo digbhyo 'nnādyam avarunddhe dairghaśravasena tuṣṭuvānaḥ //
PB, 15, 3, 29.0 ahar etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 29.0 ahar vā etad avlīyata tad devā devasthāne tiṣṭhantaḥ saṃkṛtinā samaskurvaṃs tat saṃkṛteḥ saṃkṛtitvaṃ devasthānena vai devāḥ svarge loke pratyatiṣṭhan svarge loke pratiṣṭhām ety etat //
PB, 15, 3, 30.0 varuṇāya devatā rājyāya nātiṣṭhanta sa etad devasthānam apaśyat tato vai tās tasmai rājyāyātiṣṭhanta tiṣṭhante 'smai samānāḥ śraiṣṭhyāya //
PB, 15, 3, 34.0 dīrghatamaso 'rko bhavaty annaṃ arko 'nnādyasyāvaruddhyai //
PB, 15, 3, 36.0 tad u saṃvad ity āhuḥ saṃvatā vai devāḥ svargaṃ lokaṃ prāyann udvatodāyan //
PB, 15, 4, 2.0 ādityadevatyaṃ hy etad ahar anto vai sūro 'nta etan navamam ahnām anta eva tad antena stuvate pratiṣṭhāyai //
PB, 15, 4, 4.0 śrīr vai śrāyantīyaṃ śrīr navamam ahaḥ śriyam eva tacchriyāṃ pratiṣṭhāpayati //
PB, 15, 5, 4.0 parityaṃ haryataṃ harim iti parivatyo bhavantyanto vai navamam ahas tasyaitāḥ paryāptyai //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 11.0 śammad etenāṅgiraso 'ñjasā svargaṃ lokam apaśyat svargasya lokasyānukhyātyai svargāl lokān na cyavate tuṣṭuvānaḥ //
PB, 15, 5, 14.0 dāvasur etad āṅgirasaḥ paśukāmaḥ sāmāpaśyat tena sahasraṃ paśūn asṛjat yad etat sāma bhavati paśūnāṃ puṣṭyai //
PB, 15, 5, 16.0 parācībhir anyābhir iḍābhī reto dadhadety athaitat pratīcīneḍaṃ kāśītaṃ prajātyai tasmāt parāñco garbhāḥ sambhavanti pratyañcaḥ prajāyante tasmād u te 'vācīnabilebhyo nāvapadyanta etena hy eva te dhṛtāḥ //
PB, 15, 5, 20.0 viśvamanasaṃ ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 5, 23.0 hīti annaṃ pradīyata ītyagnir annam atti //
PB, 15, 5, 24.0 ṛṣayo indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ etat sāma yad etat sāma bhavati sendratvāya //
PB, 15, 5, 26.0 brahmayaśasaṃ etāni sāmāny ṛcā śrotrīyāṇi brahmayaśasī bhavati yadvāhiṣṭhīyena tuṣṭuvānaḥ //
PB, 15, 5, 30.0 akūpāro etena kaśyapo jemānaṃ mahimānam agacchajjemānaṃ mahimānaṃ gacchaty ākūpāreṇa tuṣṭuvānaḥ //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
PB, 15, 5, 34.0 paśavo vai śrudhyaṃ paśūnām avaruddhyai //
PB, 15, 5, 37.0 gāyatrīṣu stuvanti pratiṣṭhāyai brahmavarcasāya yenaiva prāṇena prayanti tam abhyudyantīḍāntāḥ pavamānā bhavanti paśavo iḍā paśavaśchandomāḥ paśuṣveva tat paśūn dadhāti stomaḥ //
PB, 15, 7, 1.0 gāyatraṃ vai saptamam ahas traiṣṭubham aṣṭamaṃ jāgataṃ navamam athaitad ānuṣṭubham ahar yad daśamam //
PB, 15, 7, 2.0 tad āhur yad anuṣṭubhaṃ stomyāṃ pratyakṣam upeyuḥ parāṃ parāvataṃ yajamāno gacchen na pratitiṣṭhed iti yā vai caturviṃśatir gāyatryas tā aṣṭādaśānuṣṭubho 'nuṣṭubham eva tat stomyāṃ parokṣam upayanti pratiṣṭhāyai pratitiṣṭhati //
PB, 15, 7, 3.0 prajāpatiṃ etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //
PB, 15, 7, 3.0 prajāpatiṃ vā etenāhnā pariveviṣati tanna vyavavadyaṃ yad vai śreṣṭhe pariviṣyamāṇo vadaty annādyasya so 'vagrahas tasmān na vyavavadyam annādyasyānavagrāhāya //
PB, 15, 7, 6.0 abhi ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ vā aditir asyām eva pratitiṣṭhati //
PB, 15, 7, 7.0 vāruṇy eṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇāti tad eva tad avayajaty ādityaiṣā bhavatīyaṃ aditir asyām eva pratitiṣṭhati //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 3.0 yad adya sūra udita iti sūravan maitrāvaruṇam anto vai sūro 'nta etad daśamam ahnām anta eva tad antena stuvate pratiṣṭhāyā ut tvā madantu somā ity udvad aindram utthānasya rūpam //
PB, 15, 9, 7.0 ājir eṣa pratato yat dvādaśāhas tasyaitad ujjityai //
PB, 15, 9, 11.0 utsedhena vai devāḥ paśūn udasedhan niṣedhena paryagṛhṇan //
PB, 15, 9, 14.0 mādhyandine vai pavamāne devā yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohaṃs tad ya evaṃ veda mādhyandina evaitat pavamāne yajñāyajñīyena yajñaṃ saṃsthāpya svargaṃ lokam ārohati //
PB, 15, 9, 15.0 atho parokṣam anuṣṭubhaṃ sampadyate 'har eṣā vai pratyakṣam anuṣṭup yad yajñāyajñīyaṃ tad yat tṛtīyasavane kuryuḥ pratyakṣam anuṣṭubham ṛccheyus tasmān mādhyandine kurvanti tena parokṣam anuṣṭubham upayanti //
PB, 15, 9, 17.0 etad vai yajñasya śvastanaṃ yad gaurīvitam etadāyatano yajamāno yan madhyandino yad gaurīvitaṃ madhyandine bhavati śvastanam eva tad yajamāna ātman dhatte stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 16, 18.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
PārGS, 1, 18, 2.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti //
PārGS, 2, 3, 7.0 sadyastveva gāyatrīṃ brāhmaṇāyānubrūyād āgneyo vai brāhmaṇa iti śruteḥ //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 7, 6.0 udapānāvekṣaṇavṛkṣārohaṇaphalaprapatanasaṃdhisarpaṇavivṛtasnānaviṣamalaṅghanaśuktavadanasaṃdhyādityaprekṣaṇabhaikṣaṇāni na kuryāt na ha vai snātvā bhikṣetāpa ha vai snātvā bhikṣāṃ jayatīti śruteḥ //
PārGS, 2, 14, 5.1 na vai śvetasyādhyācāre 'hir dadarśa kaṃcana /
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 4, 15.0 atha dakṣiṇato gopāyamānaṃ ca mā rakṣamāṇā ca dakṣiṇato gopāyetām ity aharvai gopāyamānaṃ rātrī rakṣamāṇā te prapadye tābhyāṃ namo 'stu te mā dakṣiṇato gopāyetāmiti //
PārGS, 3, 4, 16.0 atha paścād dīdiviśca bhā jāgṛviśca paścād gopāyetām ity annaṃ vai dīdiviḥ prāṇo jāgṛvis tau prapadye tābhyāṃ namo 'stu tau mā paścādgopāyetāmiti //
PārGS, 3, 4, 17.0 athottarato 'svapnaśca mānavadrāṇaś cottarato gopāyetāmiti candramā asvapno vāyur anavadrāṇas tau prapadye tābhyāṃ namo 'stu tau mottarato gopāyetāmiti //
PārGS, 3, 15, 6.0 rāsabhamārokṣyannabhimantrayate śūdro 'si śūdrajanmāgneyo vai dviretāḥ svasti mā saṃpārayeti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 1.0 brahmā ha idam agra āsīt //
SVidhB, 1, 1, 7.1 sa idaṃ viśvaṃ bhūtam asṛjata /
SVidhB, 1, 1, 12.0 tasya ha etasya sāmna ṛg evāsthīni svaro māṃsāni stobhā lomāni //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 1, 1, 13.0 yo ha vai sāmnaḥ svaṃ yaḥ suvarṇaṃ veda svaṃ ca ha vai sāmnaḥ suvarṇaṃ ca bhavati svaro vāva sāmnaḥ svaṃ tad eva suvarṇam //
SVidhB, 1, 1, 14.1 yo ha vai sāmnaḥ pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃś ca loke 'muṣmiṃś ca /
SVidhB, 1, 1, 15.3 samā u ha asmiṃś chandāṃsi sāmyād iti tat sāmnaḥ sāmatvam //
SVidhB, 1, 4, 13.1 prathamas trivargaḥ sāvitryaṃ gāyatraṃ mahānāmnyaś caiṣāmṛtā nāma saṃhitaitayā vai devā amṛtatvam āyan //
SVidhB, 1, 4, 15.1 idaṃ hy anvojaseti prathamottame tvāmidā hyo naraḥ sa pūrvyo mahīnāṃ purāṃ bhindur yuvā kavir upaprakṣe madhumati kṣiyantaḥ pavasva soma madhumāṁ ṛtāvā surūpakṛd rāhasaṃ mādhucchandasam eṣā mādhucchandasī nāma saṃhitaitayā vai devāḥ svargaṃ lokam āyan //
SVidhB, 1, 4, 21.1 yad u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 2, 2, 2.4 yad u viśpatir iti caitat sadā prayuñjīta /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.2 etad agner nakṣatram /
TB, 1, 1, 2, 1.6 mukhaṃ etan nakṣatrāṇām /
TB, 1, 1, 2, 2.5 tato vai te sarvān rohān arohan /
TB, 1, 1, 2, 2.10 devā vai bhadrāḥ santo 'gnim ādhitsanta //
TB, 1, 1, 2, 3.4 tato vai tān vāmaṃ vasūpāvartata /
TB, 1, 1, 2, 4.1 aryamṇo etan nakṣatram /
TB, 1, 1, 2, 4.7 bhagasya etan nakṣatram /
TB, 1, 1, 2, 4.10 kālakañjā vai nāmāsurā āsan //
TB, 1, 1, 2, 6.7 vasanto vai brāhmaṇasyartuḥ /
TB, 1, 1, 2, 6.10 mukhaṃ etad ṛtūnām //
TB, 1, 1, 2, 7.6 grīṣmo vai rājanyasyartuḥ /
TB, 1, 1, 2, 7.10 śarad vai vaiśyasyartuḥ //
TB, 1, 1, 2, 8.4 eṣā vai jaghanyā rātriḥ saṃvatsarasya /
TB, 1, 1, 2, 8.9 eṣā vai prathamā rātriḥ saṃvatsarasya /
TB, 1, 1, 3, 1.6 etad agner vaiśvānarasya rūpam /
TB, 1, 1, 3, 1.9 puṣṭir eṣā prajananam /
TB, 1, 1, 3, 4.4 ūrjaṃ etaṃ rasaṃ pṛthivyā upadīkā uddihanti /
TB, 1, 1, 3, 5.6 tato vai tāsām annaṃ nākṣīyata /
TB, 1, 1, 3, 5.9 āpo idam agre salilam āsīt /
TB, 1, 1, 3, 6.4 asti vai tat /
TB, 1, 1, 3, 7.2 abhūd idam iti /
TB, 1, 1, 3, 7.6 śaṃ vai no 'bhūd iti /
TB, 1, 1, 3, 10.1 devā ūrjaṃ vyabhajanta /
TB, 1, 1, 3, 10.3 ūrg udumbaraḥ /
TB, 1, 1, 3, 11.3 devā vai brahmann avadanta /
TB, 1, 1, 3, 11.5 suśravā vai nāma /
TB, 1, 1, 4, 1.9 anṛtaṃ vai vācā vadati /
TB, 1, 1, 4, 2.1 cakṣur vai satyam /
TB, 1, 1, 4, 2.10 āgneyī vai rātriḥ //
TB, 1, 1, 4, 3.8 etasmin vai loke prajāpatiḥ prajā asṛjata /
TB, 1, 1, 4, 4.1 iḍā vai mānavī yajñānukāśiny āsīt /
TB, 1, 1, 4, 6.9 tathā ahaṃ tavāgnim ādhāsyāmi /
TB, 1, 1, 4, 7.4 gārhapatyaṃ anu prajāḥ paśavaḥ prajāyante /
TB, 1, 1, 4, 7.7 tiryaṅṅ iva ayaṃ lokaḥ /
TB, 1, 1, 4, 8.5 yasya ayathādevatam agnir ādhīyate /
TB, 1, 1, 5, 1.3 tena vai sa ārdhnot /
TB, 1, 1, 5, 1.5 etad vai vācaḥ satyam /
TB, 1, 1, 5, 3.1 suvargāya eṣa lokāyādhīyate /
TB, 1, 1, 5, 5.1 eṣa vai prajāpatiḥ /
TB, 1, 1, 5, 5.5 vajrī eṣaḥ /
TB, 1, 1, 5, 8.8 paśur eṣaḥ /
TB, 1, 1, 6, 2.4 paśavo agniḥ pavamānaḥ /
TB, 1, 1, 6, 2.8 āpo agniḥ pāvakaḥ /
TB, 1, 1, 6, 3.2 asau ādityo 'gniḥ śuciḥ /
TB, 1, 1, 6, 3.7 āgneyo aṣṭākapālo 'gnyādheyam iti /
TB, 1, 1, 6, 4.10 ubhayaṃ etasyendriyaṃ vīryam āpyate //
TB, 1, 1, 6, 5.4 indrāgnī vai devānām ayātayāmānau /
TB, 1, 1, 6, 5.8 iyaṃ aditiḥ /
TB, 1, 1, 6, 5.10 dhenvai etad retaḥ //
TB, 1, 1, 6, 6.9 paśavo etāni havīṃṣi /
TB, 1, 1, 6, 7.7 saṃvatsarapratimā vai dvādaśa rātrayaḥ /
TB, 1, 1, 6, 10.9 vahnir anaḍvān /
TB, 1, 1, 6, 11.5 sarvadevatyaṃ vai vāsaḥ /
TB, 1, 1, 8, 1.1 ime ete lokā agnayaḥ /
TB, 1, 1, 8, 1.10 rāthantaro ayaṃ lokaḥ //
TB, 1, 1, 8, 2.3 antarikṣaṃ vai vāmadevyam /
TB, 1, 1, 8, 2.5 atho śāntir vai vāmadevyam /
TB, 1, 1, 8, 2.8 bārhato asau lokaḥ /
TB, 1, 1, 8, 4.2 rudro eṣaḥ /
TB, 1, 1, 8, 5.10 arko vai devānām annam //
TB, 1, 1, 8, 6.12 etā agneḥ śivās tanuvaḥ /
TB, 1, 1, 9, 1.2 eṣā agner yajñiyā tanūḥ /
TB, 1, 1, 9, 3.10 uccheṣaṇād aditī reto 'dhatta //
TB, 1, 1, 9, 4.2 asthi etat /
TB, 1, 1, 9, 5.4 etāvad vai puruṣe vīryam /
TB, 1, 1, 9, 6.1 etad agneḥ priyaṃ dhāma /
TB, 1, 1, 9, 6.6 gāyatracchandā vai brāhmaṇaḥ /
TB, 1, 1, 9, 6.9 triṣṭupchandā vai rājanyaḥ /
TB, 1, 1, 9, 7.2 jagatīchandā vai vaiśyaḥ /
TB, 1, 1, 9, 8.6 ādityā ita uttamāḥ suvargaṃ lokam āyan /
TB, 1, 1, 9, 8.7 te ito yantaṃ pratinudante /
TB, 1, 1, 9, 10.9 dvādaśyāṃ purastād ādadhyāt saṃvatsarapratimā vai dvādaśa rātrayaḥ /
TB, 1, 1, 10, 1.10 mama eṣā //
TB, 1, 1, 10, 3.10 paṅktir eṣā brāhmaṇe praviṣṭā //
TB, 1, 1, 10, 4.4 pāṅktaṃ idaṃ sarvam /
TB, 1, 2, 1, 6.5 upāśṛṇoḥ suśravā vai śruto 'si /
TB, 1, 2, 2, 1.2 nava vai suvargā lokāḥ /
TB, 1, 2, 2, 2.1 paśavo ukthāni /
TB, 1, 2, 2, 2.9 suvargo vai loko jyotiḥ /
TB, 1, 2, 2, 4.7 bṛhad vai suvargo lokaḥ /
TB, 1, 2, 2, 5.1 trayastriṃśad vai devatāḥ /
TB, 1, 2, 2, 5.3 ye itaḥ parāñcaṃ saṃvatsaram upayanti /
TB, 1, 2, 2, 5.7 etad amuto 'rvāñcam upayanti /
TB, 1, 2, 3, 1.1 saṃtatir ete grahāḥ /
TB, 1, 2, 3, 3.1 sapta vai śīrṣaṇyāḥ prāṇāḥ /
TB, 1, 2, 3, 4.2 pra ete 'smāl lokāc cyavante /
TB, 1, 2, 3, 4.5 iyaṃ aditiḥ /
TB, 1, 2, 4, 1.2 etena vai devā ekaviṃśena /
TB, 1, 2, 4, 1.4 sa eṣa ita ekaviṃśaḥ /
TB, 1, 2, 4, 1.7 sa eṣa virājy ubhayataḥ pratiṣṭhitaḥ /
TB, 1, 2, 4, 1.8 virāji hi eṣa ubhayataḥ pratiṣṭhitaḥ /
TB, 1, 2, 4, 2.1 devā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 2.4 devā ādityasya suvargasya lokasya /
TB, 1, 2, 4, 2.8 raśmayo vai divākīrtyāni /
TB, 1, 2, 4, 3.5 parair vai devā ādityaṃ suvargaṃ lokam apārayan /
TB, 1, 2, 4, 3.11 sparairvai devā ādityaṃ suvargaṃ lokam aspārayan /
TB, 1, 2, 5, 1.1 apratiṣṭhāṃ ete gacchanti /
TB, 1, 2, 5, 1.5 yajño vai viṣṇuḥ /
TB, 1, 2, 5, 1.8 indrāgnī vai devānām ayātayāmānau /
TB, 1, 2, 5, 2.8 iyaṃ aditiḥ /
TB, 1, 2, 5, 3.8 ajapetvān ete pūrvair māsair avarundhate /
TB, 1, 2, 6, 2.2 yad etasmin saṃvatsare 'dhi prājāyata /
TB, 1, 2, 6, 2.7 atha yad idam antataḥ kriyate /
TB, 1, 2, 6, 4.10 na etena sarvaḥ puruṣaḥ //
TB, 1, 2, 6, 5.5 ūrg annam udumbaraḥ /
TB, 1, 2, 6, 6.6 maho vai pleṅkhaḥ /
TB, 1, 2, 6, 7.2 daivyo vai varṇo brāhmaṇaḥ /
TB, 2, 1, 1, 1.1 aṅgiraso vai sattram āsata /
TB, 2, 1, 1, 2.8 tato vai ta oṣadhīr asvadayan /
TB, 2, 1, 2, 1.8 so 'gnir upāramatātāpi vai sya prajāpatir iti //
TB, 2, 1, 2, 5.2 āhutībhir vai māpnotīti /
TB, 2, 1, 2, 6.4 ubhayor vai nāv etad iti /
TB, 2, 1, 2, 7.1 āgneyī vai rātriḥ /
TB, 2, 1, 2, 7.8 rātriṃ anu prajāḥ prajāyante /
TB, 2, 1, 2, 8.9 tato vai sa prājāyata /
TB, 2, 1, 2, 9.5 yasya vai dvau puṇyau gṛhe vasataḥ /
TB, 2, 1, 2, 11.4 agnir vai retodhāḥ /
TB, 2, 1, 3, 1.1 rudro eṣaḥ /
TB, 2, 1, 3, 2.1 gharmo eṣo 'śāntaḥ /
TB, 2, 1, 3, 3.5 pracyutaṃ etad asmāl lokāt /
TB, 2, 1, 3, 5.3 eṣā vai devamanuṣyāṇāṃ śāntā dik /
TB, 2, 1, 3, 7.10 tato agnāv āhutayo 'dhriyanta //
TB, 2, 1, 4, 1.1 uttarāvatīṃ vai devā āhutim ajuhavuḥ /
TB, 2, 1, 4, 1.8 eṣā uttarāvaty āhutiḥ /
TB, 2, 1, 4, 2.6 eṣā avācy āhutiḥ /
TB, 2, 1, 4, 3.5 agnihotrasya vai sthāṇur asti /
TB, 2, 1, 4, 3.8 eṣa agnihotrasya sthāṇuḥ /
TB, 2, 1, 4, 5.4 eṣa agnir vaiśvānaraḥ /
TB, 2, 1, 4, 6.2 ṣaḍ ṛtavaḥ /
TB, 2, 1, 4, 9.3 asaṃsthito eṣa yajñaḥ /
TB, 2, 1, 5, 1.4 vatso agnihotrasya prāyaṇam /
TB, 2, 1, 5, 3.4 yāvanto vai devā ahutam ādan /
TB, 2, 1, 5, 3.8 agnihotraṃ vai devā gṛhāṇāṃ niṣkṛtim apaśyann iti /
TB, 2, 1, 5, 4.8 etad agnihotraṃ mithunam /
TB, 2, 1, 5, 5.6 tejo ājyam /
TB, 2, 1, 5, 5.9 etad vai paśūnāṃ rūpam /
TB, 2, 1, 5, 6.3 indriyaṃ vai dadhi /
TB, 2, 1, 5, 6.5 yavāgvā grāmakāmasyauṣadhā vai manuṣyāḥ /
TB, 2, 1, 5, 6.8 ayajño eṣaḥ /
TB, 2, 1, 5, 8.1 yo agnihotrasyopasado veda /
TB, 2, 1, 5, 8.10 etā agnihotrasyopasadaḥ //
TB, 2, 1, 5, 9.4 yo agnihotrasyāśrāvitaṃ pratyāśrāvitaṃ hotāraṃ brahmāṇaṃ vaṣaṭkāraṃ veda /
TB, 2, 1, 5, 9.6 prāṇo agnihotrasyāśrāvitam /
TB, 2, 1, 5, 10.3 sāyaṃyāvānaś ca vai devāḥ prātaryāvāṇaś cāgnihotriṇo gṛham āgacchanti /
TB, 2, 1, 6, 3.7 gaur agnihotram /
TB, 2, 1, 6, 5.5 tato vai sa mṛtyum apājayat /
TB, 2, 1, 8, 2.3 vāyavyaṃ etad upasṛṣṭam /
TB, 2, 1, 8, 3.2 sarvābhyo eṣa devatābhyo juhoti /
TB, 2, 1, 8, 3.4 yathā khalu vai dhenuṃ tīrthe tarpayati /
TB, 2, 1, 9, 1.1 trayo vai praiyamedhā āsan /
TB, 2, 1, 9, 2.10 reto etasya hitaṃ na prajāyate //
TB, 2, 1, 9, 3.7 prajāpatir vai bhūtaḥ /
TB, 2, 1, 11, 1.3 agnir ṛtam /
TB, 2, 2, 1, 1.4 tato vai sa prajā asṛjata /
TB, 2, 2, 1, 1.10 prajāpatir vai daśahotā //
TB, 2, 2, 1, 3.2 etasmād vai yoneḥ prajāpatiḥ prajā asṛjata /
TB, 2, 2, 1, 3.6 brāhmaṇo vai prajānām upadraṣṭā /
TB, 2, 2, 1, 4.5 etad vai devānāṃ paramaṃ guhyaṃ brahma /
TB, 2, 2, 1, 5.1 agnivān vai darbhastambaḥ /
TB, 2, 2, 1, 5.4 brāhmaṇo vai prajānām upadraṣṭā /
TB, 2, 2, 1, 6.9 atho yajño vai daśahotā /
TB, 2, 2, 1, 7.2 nava vai puruṣe prāṇāḥ /
TB, 2, 2, 1, 7.5 etāvad vai puruṣasya svam /
TB, 2, 2, 1, 7.10 etad asyai nirṛtigṛhītam /
TB, 2, 2, 2, 1.4 tato vai sa darśapūrṇamāsāv asṛjata /
TB, 2, 2, 2, 2.6 tato vai sa cāturmāsyāny asṛjata /
TB, 2, 2, 2, 3.8 tato vai sa paśubandham asṛjata /
TB, 2, 2, 2, 4.10 tato vai sa saumyam adhvaram asṛjata //
TB, 2, 2, 2, 5.9 devebhyo vai yajño na prābhavat /
TB, 2, 2, 2, 6.2 tato vai tebhyo yajñaḥ prābhavat /
TB, 2, 2, 2, 6.6 yajñamukhaṃ ātithyaṃ /
TB, 2, 2, 2, 6.8 ayajño eṣaḥ /
TB, 2, 2, 2, 6.15 etad vai patnīnām āyatanam /
TB, 2, 2, 3, 2.7 prajāpatir vai daśahotā /
TB, 2, 2, 3, 4.10 taṃ vai māhutyā prajanayatety abravīt //
TB, 2, 2, 3, 5.4 prajāpatir vai caturhotā /
TB, 2, 2, 3, 6.3 tato vai te pūrve suvargaṃ lokam āyan /
TB, 2, 2, 3, 6.6 saṃvatsaro vai pañcahotā /
TB, 2, 2, 3, 7.13 etasmin eṣa śritaḥ /
TB, 2, 2, 4, 2.1 asṛkṣi imam iti /
TB, 2, 2, 4, 3.8 etā vai vyāhṛtaya ime lokāḥ /
TB, 2, 2, 4, 3.9 imān khalu vai lokān anu prajāḥ paśavaś chandāṃsi prājāyanta /
TB, 2, 2, 4, 7.9 prajāpatir vai saptadaśaḥ /
TB, 2, 2, 5, 1.1 devā vai varuṇam ayājayan /
TB, 2, 2, 5, 1.8 tato vai tān dakṣiṇā nāvlīnāt /
TB, 2, 2, 5, 2.2 āgneyaṃ vai hiraṇyam /
TB, 2, 2, 5, 2.5 saumyaṃ vai vāsaḥ /
TB, 2, 2, 5, 2.8 raudrī vai gauḥ /
TB, 2, 2, 5, 3.1 vāruṇo aśvaḥ /
TB, 2, 2, 5, 3.4 prājāpatyo vai puruṣaḥ /
TB, 2, 2, 5, 3.7 mānavo vai talpaḥ /
TB, 2, 2, 5, 3.10 iyaṃ uttāna āṅgīrasaḥ //
TB, 2, 2, 5, 4.3 vaiśvānaro vai devatayā rathaḥ /
TB, 2, 2, 5, 5.1 yad vai śivam /
TB, 2, 2, 5, 5.5 prajāpatir vai kaḥ /
TB, 2, 2, 6, 1.1 anto eṣa yajñasya /
TB, 2, 2, 6, 1.10 annaṃ vai pṛśni //
TB, 2, 2, 6, 2.7 devā vai sarpāḥ /
TB, 2, 2, 6, 3.3 anto eṣa yajñasya /
TB, 2, 2, 6, 3.5 etat khalu vai devānāṃ paramaṃ guhyaṃ brahma /
TB, 2, 2, 6, 4.5 yajamānadevatyaṃ ahaḥ /
TB, 2, 2, 7, 1.5 rūpaṃ vai prajāpatir iti /
TB, 2, 2, 7, 1.8 nāma vai prajāpatir iti /
TB, 2, 2, 7, 3.7 amutaḥ pradānaṃ upajijīvimeti /
TB, 2, 2, 7, 4.1 tasya iyaṃ kᄆptiḥ /
TB, 2, 2, 7, 4.5 sa ayaṃ manuṣyeṣu yajñaḥ saptahotā /
TB, 2, 2, 7, 4.10 abhi ime 'smāl lokād amuṃ lokaṃ kamiṣyanta iti /
TB, 2, 2, 8, 1.1 devā vai caturhotṛbhir yajñam atanvata /
TB, 2, 2, 8, 1.8 amuṣmai vai lokāya ṣaḍḍhotā /
TB, 2, 2, 8, 1.9 ghnanti khalu etat somam /
TB, 2, 2, 8, 2.3 yaśo vai caturhotā /
TB, 2, 2, 8, 2.6 suvargyo vai pañcahotā /
TB, 2, 2, 8, 2.10 indriyaṃ vai saptahotā //
TB, 2, 2, 8, 3.2 yo vai caturhotṝn anusavanaṃ tarpayati /
TB, 2, 2, 8, 4.3 devā vai caturhotṛbhiḥ sattram āsata /
TB, 2, 2, 8, 6.10 yo vai naḥ śreṣṭho 'bhūt //
TB, 2, 2, 8, 8.2 somo vai yaśaḥ /
TB, 2, 2, 9, 1.1 idaṃ agre naiva kiṃcanāsīt /
TB, 2, 2, 9, 3.6 prajāpatir vai daśahotā /
TB, 2, 2, 9, 3.9 tad idam āpaḥ salilam āsīt /
TB, 2, 2, 9, 5.3 etad eṣāṃ lokānāṃ janma /
TB, 2, 2, 9, 9.1 ete vai prajāpater dohāḥ /
TB, 2, 2, 9, 9.4 divā vai no 'bhūd iti /
TB, 2, 2, 9, 9.8 etad ahorātrāṇāṃ janma /
TB, 2, 2, 9, 10.4 tad idaṃ manasy eva paramaṃ pratiṣṭhitam /
TB, 2, 2, 10, 1.7 vayaṃ vai tvacchreyāṃsaḥ sma iti /
TB, 2, 2, 10, 1.9 kas tvam asi vayaṃ vai tvacchreyāṃsaḥ sma iti mā devā avocann iti /
TB, 2, 2, 10, 1.10 atha idaṃ tarhi prajāpatau hara āsīt //
TB, 2, 2, 10, 2.9 ko ha vai nāma prajāpatiḥ /
TB, 2, 2, 10, 3.3 tato indro devānām adhipatir abhavat /
TB, 2, 2, 10, 3.7 kiṃ kiṃ akaram iti /
TB, 2, 2, 10, 4.7 kaś ca nāsmin idam indriyaṃ pratyasthād iti /
TB, 2, 2, 10, 5.1 ayaṃ idaṃ paramo 'bhūd iti /
TB, 2, 2, 10, 7.14 tato vai tasmai prajā atiṣṭhantānnādyāya /
TB, 2, 2, 11, 4.10 sa eṣa paśuḥ pañcadhā pratitiṣṭhati //
TB, 2, 2, 11, 5.6 amutaḥ pradānaṃ upajijīvimeti /
TB, 2, 2, 11, 5.10 tasya iyaṃ kᄆptiḥ //
TB, 2, 2, 11, 6.3 sa ayaṃ manuṣyeṣu yajñaḥ saptahotā /
TB, 2, 2, 11, 6.7 yo vai caturhotṝṇāṃ nidānaṃ veda /
TB, 2, 2, 11, 6.9 agnihotraṃ vai daśahotur nidānam /
TB, 2, 2, 11, 6.14 etad vai caturhotṝṇāṃ nidānam /
TB, 2, 3, 1, 1.7 somo vai caturhotā /
TB, 2, 3, 1, 3.6 indro vai caturhotā /
TB, 2, 3, 1, 3.7 indraḥ khalu vai śreṣṭho devatānām upadeśanāt /
TB, 2, 3, 2, 3.2 ṣaḍḍhotā vai bhūtvā prajāpatir idaṃ sarvam asṛjata /
TB, 2, 3, 2, 5.5 yad idaṃ kiṃ ca /
TB, 2, 3, 2, 5.10 iyaṃ uttāna āṅgīrasaḥ /
TB, 2, 3, 2, 5.14 etad vai paśūnāṃ priyaṃ dhāma /
TB, 2, 3, 3, 1.1 yo avidvān nivartayate /
TB, 2, 3, 3, 1.5 devatā vai sapta puṣṭikāmā nyavartayanta /
TB, 2, 3, 4, 1.1 tasya agner hiraṇyaṃ pratijagrahuṣaḥ /
TB, 2, 3, 4, 1.4 tena vai so 'rdham indriyasyātmann upādhatta /
TB, 2, 3, 4, 1.9 tasya vai somasya vāsaḥ pratijagrahuṣaḥ /
TB, 2, 3, 4, 2.2 tena vai sa tṛtīyam indriyasyātmann upādhatta /
TB, 2, 3, 4, 2.7 tasya vai rudrasya gāṃ pratijagrahuṣaḥ /
TB, 2, 3, 4, 2.10 tena vai sa caturtham indriyasyātmann upādhatta //
TB, 2, 3, 4, 3.5 tasya vai varuṇasyāśvaṃ pratijagrahuṣaḥ /
TB, 2, 3, 4, 3.8 tena vai sa pañcamam indriyasyātmann upādhatta /
TB, 2, 3, 4, 4.3 tasya vai prajāpateḥ puruṣaṃ pratijagrahuṣaḥ /
TB, 2, 3, 4, 4.6 tena vai sa ṣaṣṭham indriyasyātmann upādhatta /
TB, 2, 3, 4, 5.1 tasya vai manos talpaṃ pratijagrahuṣaḥ /
TB, 2, 3, 4, 5.4 tena vai sa saptamam indriyasyātmann upādhatta /
TB, 2, 3, 4, 5.9 tasya uttānasyāṅgīrasasyāprāṇat pratijagrahuṣaḥ /
TB, 2, 3, 4, 6.2 tena vai so 'ṣṭamam indriyasyātmann upādhatta /
TB, 2, 3, 4, 6.7 yad idaṃ kiṃ ca /
TB, 2, 3, 4, 6.12 iyaṃ uttāna āṅgīrasaḥ /
TB, 2, 3, 5, 1.5 prajāpatinā vai te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 1.10 somena vai te gṛhapatinārdhnuvan //
TB, 2, 3, 5, 2.6 agninā vai te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 3.2 dhātrā vai te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 3.8 aryamṇā vai te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 4.1 ete vai devā gṛhapatayaḥ /
TB, 2, 3, 5, 4.5 yo aryamaṇaṃ veda /
TB, 2, 3, 5, 4.7 yajño aryamā /
TB, 2, 3, 5, 4.8 āryā vasatir iti vai tam āhur yaṃ praśaṃsanti /
TB, 2, 3, 5, 5.1 yad idaṃ kiṃ ca /
TB, 2, 3, 5, 5.8 yo vai caturhotṝṇāṃ hotṝn veda /
TB, 2, 3, 5, 6.2 prajāpatir vai daśahotṝṇāṃ hotā /
TB, 2, 3, 5, 6.7 ete vai caturhotṝṇāṃ hotāraḥ /
TB, 2, 3, 7, 1.5 sarvaṃ vai māyaṃ pradhakṣyatīti /
TB, 2, 3, 7, 1.8 tair vai sa ātmānam aspṛṇot /
TB, 2, 3, 8, 3.14 tāni etāni catvāry ambhāṃsi /
TB, 2, 3, 9, 1.2 yo imaṃ vidyāt /
TB, 2, 3, 9, 1.10 yo imaṃ veda //
TB, 2, 3, 9, 5.6 sa eṣa prāṇa eva /
TB, 2, 3, 9, 6.3 sa eṣa mātariśvaiva /
TB, 2, 3, 9, 6.10 sa eṣa pavamāna eva //
TB, 2, 3, 9, 7.5 sa eṣa savitaiva /
TB, 2, 3, 10, 2.2 somaṃ vai rājānaṃ kāmaye /
TB, 2, 3, 11, 1.7 daśahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 1.8 taṃ etaṃ daśahūtaṃ santam /
TB, 2, 3, 11, 2.4 saptahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 2.5 taṃ etaṃ saptahūtaṃ santam /
TB, 2, 3, 11, 3.1 ṣaḍḍhūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 3.2 taṃ etaṃ ṣaḍḍhūtaṃ santam /
TB, 2, 3, 11, 3.8 pañcahūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 3.9 taṃ etaṃ pañcahūtaṃ santaṃ /
TB, 2, 3, 11, 4.5 caturhūto ha vai nāmaiṣaḥ /
TB, 2, 3, 11, 4.6 taṃ etaṃ caturhūtaṃ santam /
TB, 2, 3, 11, 4.10 tvaṃ vai me nediṣṭhaṃ hūtaḥ pratyaśrauṣīḥ /
TB, 3, 1, 4, 1.1 agnir akāmayata /
TB, 3, 1, 4, 1.4 tato vai so 'nnādo devānām abhavat /
TB, 3, 1, 4, 1.5 agnir vai devānām annādaḥ /
TB, 3, 1, 4, 1.6 yathā ha agnir devānām annādaḥ /
TB, 3, 1, 4, 1.7 evaṃ ha eṣa manuṣyāṇāṃ bhavati /
TB, 3, 1, 4, 2.8 tato vai sā tam upāvartata /
TB, 3, 1, 4, 2.10 upa ha enaṃ priyam āvartate /
TB, 3, 1, 4, 3.1 somo akāmayata /
TB, 3, 1, 4, 3.4 tato vai sa oṣadhīnāṃ rājyam abhyajayat /
TB, 3, 1, 4, 3.5 samānānāṃ ha vai rājyam abhijayati /
TB, 3, 1, 4, 4.1 rudro akāmayata /
TB, 3, 1, 4, 4.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 4.5 paśumān ha vai bhavati /
TB, 3, 1, 4, 5.1 ṛkṣā iyam alomakāsīt /
TB, 3, 1, 4, 5.5 tato iyam oṣadhībhir vanaspatibhiḥ prājāyata /
TB, 3, 1, 4, 5.6 prajāyate ha vai prajayā paśubhiḥ /
TB, 3, 1, 4, 6.1 bṛhaspatir akāmayata /
TB, 3, 1, 4, 6.4 tato vai sa brahmavarcasy abhavat /
TB, 3, 1, 4, 6.5 brahmavarcasī ha vai bhavati /
TB, 3, 1, 4, 7.4 etābhir ha vai devatābhir dviṣantaṃ bhrātṛvyam upanayati /
TB, 3, 1, 4, 8.1 pitaro akāmayanta /
TB, 3, 1, 4, 8.4 tato vai te pitṛloka ārdhnuvan /
TB, 3, 1, 4, 8.5 pitṛloke ha ṛdhnoti /
TB, 3, 1, 4, 9.1 aryamā akāmayata /
TB, 3, 1, 4, 9.4 tato vai sa paśumān abhavat /
TB, 3, 1, 4, 9.5 paśumān ha vai bhavati /
TB, 3, 1, 4, 10.1 bhago akāmayata /
TB, 3, 1, 4, 10.4 tato vai sa bhagī śreṣṭhī devānām abhavat /
TB, 3, 1, 4, 10.5 bhagī ha vai śreṣṭhī samānānāṃ bhavati /
TB, 3, 1, 4, 11.1 savitā akāmayata śran me devā dadhīran /
TB, 3, 1, 4, 11.4 tato vai tasmai śrad devā adadhata /
TB, 3, 1, 4, 11.6 śraddha asmai manuṣyā dadhate /
TB, 3, 1, 4, 12.1 tvaṣṭā akāmayata /
TB, 3, 1, 4, 12.4 tato vai sa citraṃ prajām avindata /
TB, 3, 1, 4, 12.5 citraṃ ha vai prajāṃ vindate /
TB, 3, 1, 4, 13.1 vāyur akāmayata /
TB, 3, 1, 4, 13.4 tato vai sa kāmacāram eṣu lokeṣv abhyajayat /
TB, 3, 1, 4, 13.5 kāmacāraṃ ha eṣu lokeṣv abhijayati /
TB, 3, 1, 4, 14.1 indrāgnī akāmayetām /
TB, 3, 1, 4, 14.3 tāv etam indrāgnibhyāṃ viśākhābhyāṃ puroḍāśam ekādaśakapālaṃ niravapatām tato vai tau śraiṣṭhyaṃ devānām abhyajayatām /
TB, 3, 1, 4, 14.4 śraiṣṭhyaṃ ha vai samānānām abhijayati /
TB, 3, 1, 4, 15.2 kāmo vai paurṇamāsī /
TB, 3, 1, 5, 1.1 mitro akāmayata /
TB, 3, 1, 5, 1.4 tato vai sa mitradheyam eṣu lokeṣv abhyajayat /
TB, 3, 1, 5, 1.5 mitradheyaṃ ha eṣu lokeṣv abhijayati /
TB, 3, 1, 5, 2.1 indro akāmayata /
TB, 3, 1, 5, 2.4 tato vai sa jyaiṣṭhyaṃ devānām abhyajayat /
TB, 3, 1, 5, 2.5 jyaiṣṭhyaṃ ha vai samānānām abhijayati /
TB, 3, 1, 5, 3.1 prajāpatir akāmayata /
TB, 3, 1, 5, 3.4 tato vai sa mūlaṃ prajām avindata /
TB, 3, 1, 5, 3.5 mūlaṃ ha vai prajāṃ vindate /
TB, 3, 1, 5, 4.1 āpo akāmayanta /
TB, 3, 1, 5, 4.4 tato vai tāḥ samudraṃ kāmam abhyajayan /
TB, 3, 1, 5, 4.5 samudraṃ ha vai kāmam abhijayati /
TB, 3, 1, 5, 5.1 viśve vai devā akāmayanta /
TB, 3, 1, 5, 5.4 tato vai te 'napajayyam ajayan /
TB, 3, 1, 5, 5.5 anapajayyaṃ ha vai jayati /
TB, 3, 1, 5, 6.1 brahma akāmayata /
TB, 3, 1, 5, 6.4 tato vai tad brahmalokam abhyajayat /
TB, 3, 1, 5, 6.5 brahmalokaṃ ha abhijayati /
TB, 3, 1, 5, 7.1 viṣṇur akāmayata /
TB, 3, 1, 5, 7.5 tato vai sa puṇyaṃ ślokam aśṛṇuta /
TB, 3, 1, 5, 7.7 puṇyaṃ ha vai ślokaṃ śṛṇute /
TB, 3, 1, 5, 8.1 vasavo akāmayanta /
TB, 3, 1, 5, 8.4 tato vai te 'graṃ devatānāṃ paryāyan /
TB, 3, 1, 5, 8.5 agraṃ ha vai samānānāṃ paryeti /
TB, 3, 1, 5, 9.1 indro akāmayata /
TB, 3, 1, 5, 9.4 tato vai sa dṛḍho 'śithilo 'bhavat /
TB, 3, 1, 5, 9.5 dṛḍho ha aśithilo bhavati /
TB, 3, 1, 5, 10.1 ajo ekapād akāmayata /
TB, 3, 1, 5, 10.4 tato vai sa tejasvī brahmavarcasy abhavat /
TB, 3, 1, 5, 10.5 tejasvī ha vai brahmavarcasī bhavati /
TB, 3, 1, 5, 11.1 ahir vai budhniyo 'kāmayata /
TB, 3, 1, 5, 11.4 tato vai sa imāṃ pratiṣṭhām avindata /
TB, 3, 1, 5, 11.5 imāṃ ha vai pratiṣṭhāṃ vindate /
TB, 3, 1, 5, 12.1 pūṣā akāmayata /
TB, 3, 1, 5, 12.4 tato vai sa paśumān abhavat /
TB, 3, 1, 5, 12.5 paśumān ha vai bhavati /
TB, 3, 1, 5, 13.1 aśvinau akāmayetām /
TB, 3, 1, 5, 13.4 tato vai tau śrotrasvināv abadhirāv abhavatām /
TB, 3, 1, 5, 13.5 śrotrasvī ha abadhiro bhavati /
TB, 3, 1, 5, 14.1 yamo akāmayata /
TB, 3, 1, 5, 14.4 tato vai sa pitṝṇāṃ rājyam abhyajayat /
TB, 3, 1, 5, 14.5 samānānāṃ ha vai rājyam abhijayati /
TB, 3, 1, 5, 15.2 kāmo amāvāsyā /
TB, 3, 1, 6, 1.1 candramā akāmayata /
TB, 3, 1, 6, 1.5 tato vai so 'horātrān ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 1.7 ahorātrān ha ardhamāsān māsān ṛtūnt saṃvatsaram āptvā /
TB, 3, 1, 6, 2.1 ahorātre akāmayetām /
TB, 3, 1, 6, 2.9 tato vai te aty ahorātre amucyete /
TB, 3, 1, 6, 2.11 ati ha ahorātre mucyate /
TB, 3, 1, 6, 3.1 uṣā akāmayata /
TB, 3, 1, 6, 3.4 tato vai sā priyādityasya subhagābhavat /
TB, 3, 1, 6, 3.5 priyo ha vai samānānāṃ subhago bhavati /
TB, 3, 1, 6, 4.4 yathā ha etad devānām /
TB, 3, 1, 6, 4.5 evaṃ ha eṣa manuṣyāṇāṃ bhavati /
TB, 3, 1, 6, 5.1 sūryo akāmayata /
TB, 3, 1, 6, 5.4 tato vai sa nakṣatrāṇāṃ pratiṣṭhābhavat /
TB, 3, 1, 6, 5.5 pratiṣṭhā ha vai samānānāṃ bhavati /
TB, 3, 1, 6, 6.2 iyaṃ aditiḥ /
TB, 3, 1, 6, 7.2 yajño vai viṣṇuḥ /
TB, 3, 8, 1, 1.7 ūrg vai muñjāḥ /
TB, 3, 8, 1, 1.10 citraṃ etat karma //
TB, 3, 8, 2, 1.2 catuḥśapho aśvaḥ prājāpatyaḥ samṛddhyai /
TB, 3, 8, 2, 1.4 dikṣu āpaḥ /
TB, 3, 8, 2, 1.5 annaṃ āpaḥ /
TB, 3, 8, 2, 1.6 adbhyo annaṃ jāyate /
TB, 3, 8, 2, 3.3 prajāpatir odanaḥ /
TB, 3, 8, 2, 3.8 bahu eṣa kucaro 'medhyam upagacchati /
TB, 3, 8, 2, 3.10 pavitraṃ vai darbhāḥ //
TB, 3, 8, 2, 4.4 aśvasya ālabdhasya mahimodakrāmat /
TB, 3, 8, 2, 4.9 aśvasya ālabdhasya reta udakrāmat /
TB, 3, 8, 2, 4.14 reto odanaḥ /
Taittirīyasaṃhitā
TS, 1, 5, 1, 28.1 saṃvatsaro vai dhātā //
TS, 1, 5, 1, 32.0 bhāgadheyaṃ agnir āhita icchamānaḥ prajām paśūn yajamānasyopadodrāva //
TS, 1, 5, 1, 37.1 etad vai punarādheyasya nakṣatraṃ yat punarvasū //
TS, 1, 5, 1, 44.1 pañca ṛtavaḥ //
TS, 1, 5, 2, 1.1 parā eṣa yajñam paśūn vapati yo 'gnim udvāsayate /
TS, 1, 5, 2, 4.2 vīrahā eṣa devānāṃ yo 'gnim udvāsayate //
TS, 1, 5, 2, 5.1 na etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 1, 5, 2, 12.1 yad agnir āhito nardhyate jyāyo bhāgadheyaṃ nikāmayamānaḥ //
TS, 1, 5, 2, 15.1 saṃ etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 2, 28.1 yajamāno vai puroḍāśaḥ //
TS, 1, 5, 2, 45.1 vīrahā eṣa devānām yo 'gnim udvāsayate //
TS, 1, 5, 4, 3.1 sarpā vai jīryanto 'manyanta //
TS, 1, 5, 4, 5.1 tato vai te jīrṇās tanūr apāghnata //
TS, 1, 5, 4, 10.1 tato vai tām annādyam upānamat //
TS, 1, 5, 4, 20.1 vi etasya yajñaś chidyate yo 'gnim udvāsayate //
TS, 1, 5, 4, 22.1 brahma vai devānām bṛhaspatiḥ //
TS, 1, 5, 4, 29.1 saptasapta vai saptadhāgneḥ priyās tanuvaḥ //
TS, 1, 5, 4, 34.1 ādityā asmāl lokād amuṃ lokam āyan //
TS, 1, 5, 7, 1.1 ayajño eṣa yo 'sāmā //
TS, 1, 5, 7, 5.1 prajā vai paśava upemaṃ lokam //
TS, 1, 5, 7, 8.1 suvargo vai lokaḥ pratnaḥ //
TS, 1, 5, 7, 18.1 paśavo vai rayiḥ //
TS, 1, 5, 7, 21.1 ṣaḍ vai ṛtavaḥ //
TS, 1, 5, 7, 27.1 yathā vai puruṣo 'śvo gaur jīryaty evam agnir āhito jīryati //
TS, 1, 5, 7, 48.1 rātrir vai citrāvasuḥ //
TS, 1, 5, 7, 49.1 avyuṣṭyai etasyai purā brāhmaṇā abhaiṣuḥ //
TS, 1, 5, 7, 54.1 eṣā vai sūrmī karṇakāvatī //
TS, 1, 5, 7, 55.1 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 1, 5, 8, 12.1 paśavo vai revatīḥ //
TS, 1, 5, 8, 16.1 iṣṭakacid anyo 'gniḥ paśucid anyaḥ //
TS, 1, 5, 8, 21.1 pra eṣo 'smāl lokāc cyavate ya āhavanīyam upatiṣṭhate //
TS, 1, 5, 8, 26.1 tejo vai gāyatrī //
TS, 1, 5, 8, 30.1 gārhapatyaṃ anu dvipādo vīrāḥ prajāyante //
TS, 1, 5, 9, 4.1 prajananaṃ hi agniḥ //
TS, 1, 5, 9, 11.1 yāvaccho vai retasaḥ siktasya tvaṣṭā rūpāṇi vikaroti tāvaccho vai tat prajāyate //
TS, 1, 5, 9, 11.1 yāvaccho vai retasaḥ siktasya tvaṣṭā rūpāṇi vikaroti tāvaccho vai tat prajāyate //
TS, 1, 5, 9, 12.1 eṣa vai daivyas tvaṣṭā yo yajate //
TS, 1, 5, 9, 26.1 ādityo asmāl lokād amuṃ lokam ait //
TS, 1, 5, 9, 35.1 abhi eṣo 'gnī ā rohati ya enāv upatiṣṭhate //
TS, 1, 5, 9, 36.1 yathā khalu vai śreyān abhyārūḍhaḥ kāmayate tathā karoti //
TS, 1, 5, 9, 40.1 jyotir agniḥ //
TS, 1, 5, 9, 48.1 atho khalv āhuḥ āśiṣe vai kaṃ yajamāno yajata iti //
TS, 1, 5, 9, 49.1 eṣā khalu āhitāgner āśīr yad agnim upatiṣṭhate //
TS, 1, 5, 9, 56.1 yo agnim pratyaṅṅ upatiṣṭhate praty enam oṣati //
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ vā ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 7, 1.0 yathā vai samṛtasomā evaṃ ete samṛtayajñā yad darśapūrṇamāsau //
TS, 1, 6, 7, 3.0 bahūnāṃ yajamānānāṃ yo vai devatāḥ pūrvaḥ parigṛhṇāti sa enāḥ śvo bhūte yajate //
TS, 1, 6, 7, 4.0 etad vai devānām āyatanaṃ yad āhavanīyaḥ //
TS, 1, 6, 7, 11.0 vratena vai medhyo 'gnir vratapatiḥ //
TS, 1, 6, 7, 14.0 agnir vai devānāṃ vratapatiḥ //
TS, 1, 6, 7, 26.0 indriyaṃ āraṇyam //
TS, 1, 6, 7, 34.0 vajro vai yajñaḥ //
TS, 1, 6, 7, 35.0 kṣut khalu vai manuṣyasya bhrātṛvyaḥ //
TS, 1, 6, 8, 1.0 yo vai śraddhām anārabhya yajñena yajate nāsyeṣṭāya śraddadhate //
TS, 1, 6, 8, 3.0 śraddhā āpaḥ //
TS, 1, 6, 8, 6.0 tad āhur ati etā vartraṃ nedanty ati vācaṃ mano vāvaitā nātinedantīti //
TS, 1, 6, 8, 8.0 iyaṃ vai manaḥ //
TS, 1, 6, 8, 12.0 yajño vai yajñāyudhāni //
TS, 1, 6, 8, 17.0 yo vai daśa yajñāyudhāni veda mukhato 'sya yajñaḥ kalpate //
TS, 1, 6, 8, 19.0 etāni vai daśa yajñāyudhāni //
TS, 1, 6, 8, 21.0 yo vai devebhyaḥ pratiprocya yajñena yajate juṣante 'sya devā havyam //
TS, 1, 6, 8, 25.0 eṣa vai yajñasya grahaḥ //
TS, 1, 6, 8, 28.0 atho manasā vai prajāpatir yajñam atanuta //
TS, 1, 6, 8, 30.0 yo vai yajñaṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 1, 6, 8, 32.0 prajāpatir vai kaḥ //
TS, 1, 6, 9, 9.0 parameṣṭhino eṣa yajño 'gra āsīt //
TS, 1, 6, 9, 18.0 yo vai prajātena yajñena yajate pra prajayā paśubhir mithunair jāyate //
TS, 1, 6, 9, 34.0 etāni vai dvādaśa dvaṃdvāni darśapūrṇamāsayoḥ //
TS, 1, 6, 10, 8.0 eṣa agner yogaḥ //
TS, 1, 6, 10, 10.0 yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan //
TS, 1, 6, 10, 16.0 yajñamukhaṃ agnihotram brahmaitā vyāhṛtayaḥ //
TS, 1, 6, 10, 21.0 yajñamukhaṃ vai darśapūrṇamāsau cāturmāsyāni brahmaitā vyāhṛtayaḥ //
TS, 1, 6, 10, 25.0 yad vai yajñasya sāmnā kriyate rāṣṭraṃ yajñasyāśīr gacchati //
TS, 1, 6, 10, 32.0 bhrātṛvyadevatyā vai puronuvākyā //
TS, 1, 6, 10, 36.0 yathā vai parjanyaḥ suvṛṣṭaṃ varṣaty evaṃ yajño yajamānasya varṣati //
TS, 1, 6, 10, 40.0 mano vai prājāpatyam //
TS, 1, 6, 10, 44.0 aindrī vai vāk //
TS, 1, 6, 11, 1.0 yo vai saptadaśam prajāpatiṃ yajñam anvāyattaṃ veda prati yajñena tiṣṭhati na yajñād bhraṃśate //
TS, 1, 6, 11, 7.0 eṣa vai saptadaśaḥ prajāpatir yajñam anvāyattaḥ //
TS, 1, 6, 11, 9.0 yo vai yajñasya prāyaṇam pratiṣṭhām udayanaṃ veda pratiṣṭhitenāriṣṭena yajñena saṃsthāṃ gacchati //
TS, 1, 6, 11, 11.0 etad vai yajñasya prāyaṇam //
TS, 1, 6, 11, 15.0 yo vai sūnṛtāyai dohaṃ veda duha evainām //
TS, 1, 6, 11, 16.0 yajño vai sūnṛtā //
TS, 1, 6, 11, 22.0 eṣa vai sūnṛtāyai dohaḥ //
TS, 1, 6, 11, 24.0 devā vai sattram āsata //
TS, 1, 6, 11, 32.0 tato vai tebhyo diśaḥ prāpyāyanta //
TS, 1, 6, 11, 36.0 eṣa vai chandasyaḥ prajāpatir āśrāvayāstu śrauṣaḍ yaja ye yajāmahe vaṣaṭkāraḥ //
TS, 1, 6, 11, 39.0 ṛtavo vai prayājāḥ //
TS, 1, 6, 11, 44.0 agnīṣomābhyāṃ vai yajñaś cakṣuṣmān //
TS, 1, 6, 11, 47.0 agnir vai devānām annādaḥ //
TS, 1, 6, 11, 51.0 etayā vai dabdhyā devā asurān adabhnuvan //
TS, 1, 6, 11, 54.0 agnīṣomābhyāṃ indro vṛtram ahan //
TS, 1, 7, 1, 1.1 pākayajñaṃ anv āhitāgneḥ paśava upatiṣṭhante //
TS, 1, 7, 1, 2.1 iḍā khalu vai pākayajñaḥ //
TS, 1, 7, 1, 4.1 paśavo iḍā //
TS, 1, 7, 1, 5.2 yajñaṃ vai devā aduhran //
TS, 1, 7, 1, 8.1 yo vai yajñasya dohaṃ vidvān yajate 'py anyaṃ yajamānaṃ duhe /
TS, 1, 7, 1, 10.1 eṣa vai yajñasya dohaḥ //
TS, 1, 7, 1, 11.2 prattā vai gaur duhe //
TS, 1, 7, 1, 13.1 ete iḍāyai stanāḥ //
TS, 1, 7, 1, 17.2 sarveṇa vai yajñena devāḥ suvargaṃ lokam āyan //
TS, 1, 7, 1, 22.1 paśavo vai tad devān avṛṇata //
TS, 1, 7, 1, 33.2 vyastam iva etad yajñasya yad iḍā //
TS, 1, 7, 1, 35.1 etat prati asurāṇāṃ yajño vyacchidyata //
TS, 1, 7, 1, 38.1 brahma vai devānām bṛhaspatiḥ //
TS, 1, 7, 1, 43.2 yāṃ vai yajñe dakṣiṇāṃ dadāti tām asya paśavo 'nusaṃkrāmanti //
TS, 1, 7, 1, 45.1 yajamānena khalu vai tat kāryam ity āhur yathā devatrā dattaṃ kurvītātman paśūn ramayeteti /
TS, 1, 7, 1, 47.1 yajño vai bradhnaḥ //
TS, 1, 7, 2, 7.1 śarīraṃ asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 8.1 gaur asyai śarīram //
TS, 1, 7, 2, 14.1 atha vai tām upāhva iti hovāca yā prajāḥ prabhavantīḥ pratyābhavatīti //
TS, 1, 7, 2, 15.1 annaṃ asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 16.1 oṣadhayo asyā annam //
TS, 1, 7, 2, 17.1 oṣadhayo vai prajāḥ prabhavantīḥ pratyābhavanti //
TS, 1, 7, 2, 19.1 atha vai tām upāhva iti hovāca yā prajāḥ parābhavantīr anugṛhṇāti pratyābhavantīr gṛhṇātīti //
TS, 1, 7, 2, 20.1 pratiṣṭhāṃ asyai tad upāhvathā iti hovāca //
TS, 1, 7, 2, 21.1 iyaṃ asyai pratiṣṭhā //
TS, 1, 7, 2, 22.1 iyaṃ vai prajāḥ parābhavantīr anugṛhṇāti //
TS, 1, 7, 2, 25.1 atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti //
TS, 1, 7, 2, 28.1 eṣa iḍām upāhvathā iti hovāca //
TS, 1, 7, 2, 29.1 vṛṣṭir iḍā //
TS, 1, 7, 2, 30.1 vṛṣṭyai vai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibanti //
TS, 1, 7, 3, 1.1 parokṣaṃ anye devā ijyante //
TS, 1, 7, 3, 6.1 ete vai devāḥ pratyakṣaṃ yad brāhmaṇāḥ //
TS, 1, 7, 3, 10.1 yad vai yajñasya krūraṃ yad viliṣṭaṃ tad anvāhāryeṇānvāharati //
TS, 1, 7, 3, 12.1 devadūtā ete yad ṛtvijaḥ //
TS, 1, 7, 3, 19.1 sa eṣa prājāpatyo yad anvāhāryaḥ //
TS, 1, 7, 3, 24.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 1, 7, 3, 29.1 yajñena iṣṭī pakvena pūrtī //
TS, 1, 7, 4, 3.1 barhiṣā vai prajāpatiḥ prajā asṛjata //
TS, 1, 7, 4, 7.1 narāśaṃsena vai prajāpatiḥ paśūn asṛjata //
TS, 1, 7, 4, 13.1 darśapūrṇamāsayor vai devā ujjitim anūdajayan //
TS, 1, 7, 4, 20.1 annaṃ vai vājaḥ //
TS, 1, 7, 4, 24.1 yo vai yajñasya dvau dohau vidvān yajata ubhayata eva yajñaṃ duhe purastāc copariṣṭāc ca //
TS, 1, 7, 4, 25.1 eṣa anyo yajñasya doha iḍāyām anyaḥ //
TS, 1, 7, 4, 32.1 ete vai devāśvāḥ //
TS, 1, 7, 4, 39.1 eṣa agner vimokaḥ //
TS, 1, 7, 4, 43.1 yajño vai viṣṇuḥ //
TS, 1, 7, 4, 47.1 somo vai retodhāḥ //
TS, 1, 7, 4, 51.1 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 1, 7, 4, 55.1 etasmād vai mithunāt prajāpatir mithunena prājāyata //
TS, 1, 7, 4, 60.1 vedena vai devā asurāṇāṃ vittaṃ vedyam avindanta //
TS, 1, 7, 5, 1.1 dhruvāṃ vai ricyamānāṃ yajño 'nuricyate //
TS, 1, 7, 5, 16.1 ayaṃ vai prajāpater vibhān nāma lokaḥ //
TS, 1, 7, 5, 18.1 ricyata iva etad yad yajate //
TS, 1, 7, 5, 21.1 etāvān vai yajño yāvān yajamānabhāgaḥ //
TS, 1, 7, 5, 25.1 etad vai sūyavasaṃ sodakaṃ yad barhiś cāpaś ca //
TS, 1, 7, 5, 32.1 āpo vai yajñaḥ //
TS, 1, 7, 5, 35.1 sarvāṇi vai bhūtāni vratam upayantam anūpayanti //
TS, 1, 7, 5, 38.1 eṣa vai darśapūrṇamāsayor avabhṛthaḥ //
TS, 1, 7, 5, 40.1 viṣṇumukhā vai devāś chandobhir imāṁ lokān anapajayyam abhyajayan //
TS, 1, 7, 5, 45.1 gāyatrī vai pṛthivī //
TS, 1, 7, 6, 14.1 pra eṣo 'smāl lokāc cyavate yo viṣṇukramān kramate //
TS, 1, 7, 6, 18.1 eṣa asya lokasya pratyavarohaḥ //
TS, 1, 7, 6, 27.1 asau āditya indraḥ //
TS, 1, 7, 6, 45.1 bahu vai gārhapatyasyānte miśram iva caryate //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 1, 7, 6, 69.1 prajāpatir vai kaḥ //
TS, 1, 7, 6, 72.1 īśvaraṃ vai vratam avisṛṣṭam pradahaḥ //
TS, 1, 7, 6, 80.1 yo vai yajñasya punarālambhaṃ vidvān yajate tam abhinivartate //
TS, 1, 7, 6, 84.1 eṣa vai yajñasya punarālambhaḥ //
TS, 1, 7, 6, 86.1 anavaruddhā etasya virāḍ ya āhitāgniḥ sann asabhaḥ //
TS, 1, 7, 6, 87.1 paśavaḥ khalu vai brāhmaṇasya sabhā //
TS, 2, 1, 1, 1.2 vāyur vai kṣepiṣṭhā devatā /
TS, 2, 1, 1, 1.8 niyud asya dhṛtiḥ /
TS, 2, 1, 1, 2.2 vāyur imāḥ prajā nasyotā nenīyate /
TS, 2, 1, 1, 2.9 prāṇo vai vāyur apāno niyut /
TS, 2, 1, 1, 2.10 prāṇāpānau khalu etasya prajāyāḥ //
TS, 2, 1, 1, 3.6 prāṇo vai vāyur apāno niyut /
TS, 2, 1, 1, 3.7 prāṇāpānau khalu etasmād apakrāmato yasya jyog āmayati /
TS, 2, 1, 1, 4.4 prajāpatir idam eka āsīt /
TS, 2, 1, 1, 4.11 tato vai sa prajāḥ paśūn asṛjata /
TS, 2, 1, 1, 5.9 etāvanto vai grāmyāḥ paśavaḥ /
TS, 2, 1, 1, 6.3 dvau ajāyai stanau /
TS, 2, 1, 1, 6.7 somo vai retodhāḥ pūṣā paśūnām prajanayitā /
TS, 2, 1, 1, 6.10 ūrg udumbara ūrk paśava ūrjaivāsmā ūrjam paśūn avarunddhe //
TS, 2, 1, 2, 3.3 devapaśur ayaṃ samabhūt kasmā imam ālapsyāmaha iti /
TS, 2, 1, 2, 3.4 atha vai tarhy alpā pṛthivy āsīd ajātā oṣadhayaḥ /
TS, 2, 1, 2, 3.6 tato aprathata pṛthivy ajāyantauṣadhayaḥ /
TS, 2, 1, 2, 5.6 trīṇi ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 2, 6.3 saṃvatsaro vai brahmavarcasasya pradātā /
TS, 2, 1, 2, 6.7 indriyaṃ vai garbhaḥ /
TS, 2, 1, 2, 6.10 vāg vai sarasvatī /
TS, 2, 1, 2, 7.5 agniṃ etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 2, 8.1 vai retodhā agniḥ prajānām prajanayitā /
TS, 2, 1, 2, 9.4 āgneyo vai brāhmaṇaḥ saumyo rājanyaḥ /
TS, 2, 1, 3, 1.4 tato vai sa imāṃllokān abhyajayat /
TS, 2, 1, 3, 2.2 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
TS, 2, 1, 3, 3.7 saumyaṃ annam /
TS, 2, 1, 3, 3.12 etad annasya rūpam /
TS, 2, 1, 3, 4.2 saumyaṃ vai rājyam /
TS, 2, 1, 3, 4.7 etad vai somasya rūpam /
TS, 2, 1, 3, 5.2 pāpmā abhimātiḥ /
TS, 2, 1, 3, 5.11 etad vai vajrasya rūpam /
TS, 2, 1, 4, 2.2 trīṇi ādityasya tejāṃsi vasantā prātar grīṣme madhyaṃdine śarady aparāhṇe /
TS, 2, 1, 4, 2.7 saṃvatsaro vai brahmavarcasasya pradātā /
TS, 2, 1, 4, 3.6 saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ /
TS, 2, 1, 4, 3.9 devāś ca vai yamaś cāsmiṃlloke 'spardhanta /
TS, 2, 1, 4, 4.3 yamo idam abhūd yad vayaṃ sma iti /
TS, 2, 1, 4, 6.3 yo imam ālabheta mucyetāsmāt pāpmana iti /
TS, 2, 1, 4, 7.5 anayor hi eṣo 'pratiṣṭhitaḥ /
TS, 2, 1, 4, 8.2 vāyur anayor vatsaḥ /
TS, 2, 1, 4, 8.3 ime etasmai lokā apaśuṣkā viḍ apaśuṣkā /
TS, 2, 1, 5, 2.2 sāhasrī eṣā lakṣmī yad unnataḥ /
TS, 2, 1, 5, 2.5 etasmin vai tat sahasram adhyatiṣṭhat /
TS, 2, 1, 5, 3.1  ahorātrāṇi /
TS, 2, 1, 5, 3.4 oṣadhayo etam prajāyai paribādhante yo 'laṃ prajāyai san prajāṃ na vindate /
TS, 2, 1, 5, 3.5 oṣadhayaḥ khalu etasyai sūtum apighnanti yā vehad bhavati /
TS, 2, 1, 5, 4.2 āpo oṣadhayo 'sat puruṣaḥ /
TS, 2, 1, 5, 4.7 ajāto eṣa yo 'laṃ bhūtyai san bhūtiṃ na prāpnoti /
TS, 2, 1, 5, 4.8 indram khalu eṣā sūtvā vaśābhavat //
TS, 2, 1, 5, 5.8 vicchinno etasya somapītho yo brāhmaṇaḥ sann ā //
TS, 2, 1, 5, 6.5 yad aindro bhavatīndriyaṃ vai somapītha indriyam eva somapītham avarunddhe /
TS, 2, 1, 5, 6.6 yad āgneyo bhavaty āgneyo vai brāhmaṇaḥ svām eva devatām anusaṃtanoti /
TS, 2, 1, 5, 7.8 kṣurapavir eṣā lakṣmī yat tūparaḥ /
TS, 2, 1, 5, 7.10 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 6, 1.10 annaṃ vai pūṣā /
TS, 2, 1, 6, 2.4 etad annasya rūpam /
TS, 2, 1, 6, 2.7 annaṃ vai marutaḥ /
TS, 2, 1, 6, 2.12 etad annasya rūpam /
TS, 2, 1, 6, 3.5 etad indrasya rūpam /
TS, 2, 1, 6, 3.8 savitā vai prasavānām īśe /
TS, 2, 1, 6, 4.4 vaiśvadevaṃ annam /
TS, 2, 1, 6, 4.12 vaiśvadevā vai sajātāḥ /
TS, 2, 1, 6, 5.7 prājāpatyo vai puruṣaḥ /
TS, 2, 1, 6, 5.8 prajāpatiḥ khalu vai tasya veda yasyānājñātam iva jyog āmayati /
TS, 2, 1, 7, 1.1 vaṣaṭkāro vai gāyatriyai śiro 'chinat /
TS, 2, 1, 7, 2.8 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 3.1 vai brahmavarcasam /
TS, 2, 1, 7, 3.4 maitraṃ ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 3.5 ahorātrābhyāṃ khalu vai parjanyo varṣati /
TS, 2, 1, 7, 3.8 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 3.9 rasa iva khalu vai vṛṣṭiḥ /
TS, 2, 1, 7, 4.3 maitraṃ ahar vāruṇī rātriḥ /
TS, 2, 1, 7, 4.4 ahorātrābhyāṃ khalu vai prajāḥ prajāyante /
TS, 2, 1, 7, 4.7 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 4.8 rasa iva khalu vai prajā /
TS, 2, 1, 7, 5.3 vaiśvadevaṃ annam /
TS, 2, 1, 7, 5.7 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 5.8 rasa iva khalu annam /
TS, 2, 1, 7, 5.11 vaiśvadevā vai //
TS, 2, 1, 7, 6.5 chandasāṃ eṣa raso yad vaśā /
TS, 2, 1, 7, 6.6 rasa iva khalu vai sajātāḥ /
TS, 2, 1, 7, 7.3 vaśaṃ eṣa carati yad ukṣā /
TS, 2, 1, 7, 7.4 vaśa iva khalu vai brahmavarcasam /
TS, 2, 1, 7, 7.11 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 2.1  ādityo yato 'jāyata tato bilva udatiṣṭhat /
TS, 2, 1, 8, 2.7 etad vai brahmaṇo rūpam /
TS, 2, 1, 8, 2.9 sphyo yūpo bhavati vajro vai sphyo vajram evāsmai praharati /
TS, 2, 1, 8, 3.4 viṣṇur vai yajñaḥ /
TS, 2, 1, 8, 3.12 tvaṣṭā vai paśūnām mithunānām //
TS, 2, 1, 8, 4.4 prajā hi etasmin paśavaḥ praviṣṭāḥ /
TS, 2, 1, 8, 5.4 prajāpatir vai vṛṣṭyā īśe /
TS, 2, 1, 8, 5.8 etad vai vṛṣṭyai rūpam /
TS, 2, 1, 9, 1.3 tāṃ svāyai devatāyā ālabhata tato vai tam annādyam upānamat /
TS, 2, 1, 9, 2.6 maitrīr oṣadhayo vāruṇīr āpaḥ /
TS, 2, 1, 9, 2.7 apāṃ ca khalu oṣadhīnāṃ ca rasam upajīvāmaḥ /
TS, 2, 1, 9, 3.6 devā vai puṣṭiṃ nāvindan //
TS, 2, 1, 9, 4.4 āvayor eṣā maitasyāṃ vadadhvam iti /
TS, 2, 1, 10, 1.2 aśvinau vai devānām asomapāv āstām /
TS, 2, 1, 10, 2.3 apūtā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti /
TS, 2, 1, 10, 2.6 vāyur vai devānām pavitram /
TS, 2, 1, 10, 3.2 parācī etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 2, 2, 1, 1.4 indrāgnī vai me prajā apāghukṣatām iti /
TS, 2, 2, 1, 1.8 indrāgnī etasya prajām apagūhato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 1, 2.8 apa etasmād indriyaṃ vīryaṃ krāmati yaḥ saṃgrāmam upaprayāti /
TS, 2, 2, 1, 3.5 vi eṣa indriyeṇa vīryeṇardhyate yaḥ saṃgrāmaṃ jayati /
TS, 2, 2, 1, 4.2 apa etasmād indriyaṃ vīryaṃ krāmati ya eti janatām /
TS, 2, 2, 1, 4.8 pūṣā indriyasya vīryasyānupradātā /
TS, 2, 2, 1, 5.4 iyaṃ vai kṣetrasya patiḥ /
TS, 2, 2, 2, 1.2 patho eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 2, 3.6 eṣā asya ghorā tanūr yad rudraḥ /
TS, 2, 2, 2, 4.2 eṣā asya bheṣajyā tanūr yat surabhimatī /
TS, 2, 2, 2, 5.1 abhi eṣa etān ucyati yeṣām pūrvāparā anvañcaḥ pramīyante /
TS, 2, 2, 2, 5.6 abhi eṣa etasya gṛhān ucyati yasya gṛhān dahati /
TS, 2, 2, 4, 5.2 āgneyī eṣā yad ajā /
TS, 2, 2, 4, 6.1  eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 6.6 nirdiṣṭabhāgo etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam //
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 1.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati /
TS, 2, 2, 5, 2.1  etasyāśānto yonim prajāyai paśūnāṃ nirdahati yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.3 hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam //
TS, 2, 2, 5, 4.2 ava eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.4 saṃvatsaro agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 5.2 vīrahā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 5, 6.3 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ khalu agner yoniḥ svām evainaṃ yoniṃ gamayati /
TS, 2, 2, 5, 7.1 maruto vai devānāṃ viśo devaviśenaivāsmai manuṣyaviśam avarunddhe /
TS, 2, 2, 5, 7.2 saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān avarunddhe /
TS, 2, 2, 6, 1.2 iyaṃ aditiḥ /
TS, 2, 2, 6, 1.5 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 1.6 saṃvatsaraḥ khalu vai devānām āyatanam /
TS, 2, 2, 6, 1.7 etasmād āyatanād devā asurān ajayan /
TS, 2, 2, 6, 1.11 etasmin etau mṛjāte //
TS, 2, 2, 6, 2.3 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 2.6 saṃvatsarāya etau samamāte yau samamāte /
TS, 2, 2, 6, 2.9 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 3.2 āvyaṃ eṣa pratigṛhṇāti yo 'vim pratigṛhṇāti /
TS, 2, 2, 6, 3.4 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 3.7 ātmano eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ vā puruṣaṃ vā /
TS, 2, 2, 6, 4.2 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 4.6 saṃvatsaro agnir vaiśvānaraḥ /
TS, 2, 2, 6, 4.7 yadā khalu vai saṃvatsaraṃ janatāyāṃ caraty atha sa dhanārgho bhavati /
TS, 2, 2, 6, 4.10 yo vai saṃvatsaram //
TS, 2, 2, 6, 5.1 prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati /
TS, 2, 2, 7, 1.2 aindrā vai paśavaḥ /
TS, 2, 2, 7, 1.9 indriyaṃ vai paśavaḥ /
TS, 2, 2, 7, 2.4 brahmavarcasaṃ vai gharmaḥ /
TS, 2, 2, 7, 2.9 arko vai devānām annam /
TS, 2, 2, 7, 4.2 pāpmā aṃhaḥ /
TS, 2, 2, 7, 5.6 ete vai mahāyajñasyāntye tanū yad arkāśvamedhau /
TS, 2, 2, 8, 1.6 indrāṇī vai senāyai devatā /
TS, 2, 2, 8, 2.5 indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati /
TS, 2, 2, 8, 3.3 etāni hi etasmād apakrāntāni /
TS, 2, 2, 8, 5.5 indro vai sadṛṅ devatābhir āsīt /
TS, 2, 2, 8, 5.11 vajro vai śakvarī /
TS, 2, 2, 8, 6.11 vajro vai śakvarī /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 1.5 bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhicarati //
TS, 2, 2, 9, 2.1 prati vai parastād abhicarantam abhicaranti /
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 9, 4.2 dhenvai etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati /
TS, 2, 2, 9, 4.3 ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur avarunddhe /
TS, 2, 2, 9, 4.4 indriyaṃ vai vīryaṃ vṛṅkte bhrātṛvyo yajamāno 'yajamānasyādhvarakalpām pratinirvaped bhrātṛvye yajamāne nāsyendriyaṃ //
TS, 2, 2, 10, 2.1 vai tiṣyaḥ somaḥ pūrṇamāsaḥ sākṣād eva brahmavarcasam avarunddhe /
TS, 2, 2, 10, 2.4 īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam //
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 10, 5.1 itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitaṃ hotā niṣkhidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir anaḍvān vahnir hotā vahninaiva vahnim ātmānaṃ spṛṇoti /
TS, 2, 2, 11, 1.8 saptagaṇā vai marutaḥ /
TS, 2, 2, 11, 4.5 pṛśniyai vai payaso maruto jātāḥ pṛśniyai priyaṃgavaḥ /
TS, 2, 2, 11, 4.6 mārutāḥ khalu vai devatayā sajātāḥ /
TS, 2, 2, 11, 6.3 tato indraṃ devā jyaiṣṭhyāyābhi samajānata /
TS, 2, 3, 9, 2.3 vaiśvadevā vai sajātāḥ /
TS, 2, 3, 9, 2.8 manograhaṇaṃ vai saṃgrahaṇam /
TS, 2, 3, 9, 3.6 etāvanto vai sajātā ye mahānto ye kṣullakā yā striyaḥ /
TS, 2, 5, 2, 3.2 mama vai yuvaṃ stha ity abravīn mām abhyetam iti /
TS, 2, 5, 2, 3.6 abhi saṃdaṣṭau vai svo na śaknuva aitum iti /
TS, 2, 5, 2, 4.4 prāṇāpānau enaṃ tad ajahitām /
TS, 2, 5, 2, 4.5 prāṇo vai dakṣo 'pānaḥ kratuḥ /
TS, 2, 5, 2, 4.11 ghnanti enam pūrṇamāsa ā //
TS, 2, 5, 2, 5.5 mā prahār āvayor vai śrita iti /
TS, 2, 5, 2, 6.6 apatejasau vai tyau vṛtre vai tyayos teja iti /
TS, 2, 5, 2, 6.6 apatejasau vai tyau vṛtre vai tyayos teja iti /
TS, 2, 5, 2, 7.4 etad agnes tejo yad ghṛtam /
TS, 3, 1, 9, 1.1 yo vai devān devayaśasenārpayati manuṣyān manuṣyayaśasena devayaśasy eva deveṣu bhavati manuṣyayaśasī manuṣyeṣu /
TS, 3, 1, 9, 2.6 āyatanavatīr anyā āhutayo hūyante 'nāyatanā anyāḥ /
TS, 3, 4, 3, 1.1 ime vai sahāstām /
TS, 3, 4, 3, 2.6 sā eṣā sarvadevatyā yad ajā vaśā /
TS, 3, 4, 3, 2.8 vāyur vai kṣepiṣṭhā devatā /
TS, 3, 4, 3, 4.2 vāg vai sarasvatī /
TS, 3, 4, 3, 5.4 kikkiṭākāreṇa vai grāmyāḥ paśavo ramante prāraṇyāḥ patanti /
TS, 3, 4, 3, 5.11 eṣa vai kāmaḥ //
TS, 3, 4, 3, 7.4 mānavyo vai prajās tā evādyāḥ kurute /
TS, 3, 4, 3, 7.9 tasyai etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ //
TS, 3, 4, 3, 8.5 sā eṣā trayāṇām evāvaruddhā saṃvatsarasadaḥ sahasrayājino gṛhamedhinaḥ /
TS, 3, 4, 8, 1.1 rāṣṭrakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭreṇaivāsmai rāṣṭram avarunddhe rāṣṭram eva bhavati /
TS, 3, 4, 8, 1.2 ātmane hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭram prajā rāṣṭram paśavo rāṣṭraṃ yac chreṣṭho bhavati rāṣṭreṇaiva rāṣṭram avarunddhe vasiṣṭhaḥ samānānām bhavati /
TS, 3, 4, 8, 1.3 grāmakāmāya hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭraṃ sajātā rāṣṭreṇaivāsmai rāṣṭraṃ sajātān avarunddhe grāmī //
TS, 3, 4, 8, 2.3 rathamukha ojaskāmasya hotavyā ojo vai rāṣṭrabhṛta ojo ratha ojasaivāsmā ojo 'varunddha ojasvy eva bhavati /
TS, 3, 4, 8, 3.1 āhutayo etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu vā ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 3.2 saṃgrāme saṃyatte hotavyā rāṣṭraṃ vai rāṣṭrabhṛto rāṣṭre khalu ete vyāyacchante ye saṃgrāmaṃ saṃyanti yasya pūrvasya juhvati sa eva bhavati jayati taṃ saṃgrāmaṃ māndhuka idhmaḥ //
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 3, 4, 8, 4.3 naiyagrodha audumbara āśvatthaḥ plākṣa itīdhmo bhavaty ete vai gandharvāpsarasāṃ gṛhāḥ sva evainān //
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad vā asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 5.3 svakṛta iriṇe juhoti pradare vaitad asyai nirṛtigṛhītaṃ nirṛtigṛhīta evainaṃ nirṛtyā grāhayati yad vācaḥ krūram tena vaṣaṭkaroti vāca evainaṃ krūreṇa pravṛścati tājag ārtim ārchati /
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ vā ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 6.1 ādadīyeti tasya sabhāyām uttāno nipadya bhuvanasya pata iti tṛṇāni saṃgṛhṇīyāt prajāpatir vai bhuvanasya patiḥ prajāpatinaivāsyānnādyam ādatta idam aham amuṣyāmuṣyāyaṇasyānnādyaṃ harāmīty āhānnādyam evāsya harati ṣaḍbhir harati ṣaḍ ṛtavaḥ prajāpatinaivāsyānnādyam ādāyartavo 'smā anuprayacchanti //
TS, 3, 4, 8, 7.1 yo jyeṣṭhabandhur apabhūtaḥ syāt taṃ sthale 'vasāyya brahmaudanaṃ catuḥśarāvam paktvā tasmai hotavyā varṣma vai rāṣṭrabhṛto varṣma sthalaṃ varṣmaṇaivainaṃ varṣma samānānāṃ gamayati catuḥśarāvo bhavati dikṣv eva pratitiṣṭhati kṣīre bhavati rucaṃ evāsmin dadhāty uddharati śṛtatvāya sarpiṣvān bhavati medhyatvāya catvāra ārṣeyāḥ prāśnanti diśām eva jyotiṣi juhoti //
TS, 5, 1, 1, 18.1 eti eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 47.1 etāvad vai puruṣe vīryam //
TS, 5, 1, 2, 1.1 vyṛddhaṃ etad yajñasya yad ayajuṣkeṇa kriyate //
TS, 5, 1, 2, 15.1 annaṃ vai vājaḥ //
TS, 5, 1, 2, 24.1 pāpavasyasaṃ etat kriyate yac chreyasā ca pāpīyasā ca samānaṃ karma kurvanti //
TS, 5, 1, 2, 29.1 bahur vai bhavato bhrātṛvyaḥ //
TS, 5, 1, 2, 30.1 bhavatīva khalu eṣa yo 'gnim cinute //
TS, 5, 1, 2, 35.1 raudrā vai paśavaḥ //
TS, 5, 1, 2, 38.1 pūṣā adhvanāṃ saṃnetā //
TS, 5, 1, 2, 40.1 purīṣāyatano eṣa yad agniḥ //
TS, 5, 1, 2, 41.1 aṅgiraso etam agre devatānāṃ samabharan //
TS, 5, 1, 2, 47.1 iyaṃ vai prajāpatiḥ //
TS, 5, 1, 2, 62.1 ebhyo etaṃ lokebhyaḥ prajāpatiḥ samairayat //
TS, 5, 1, 2, 64.1 vajrī eṣa yad aśvaḥ //
TS, 5, 1, 3, 7.1 yatra āpa upagacchanti tad oṣadhayaḥ pratitiṣṭhanti //
TS, 5, 1, 3, 39.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 1, 3, 40.1 etarhi khalu etad yajñamukhaṃ yarhy enad āhutir aśnute //
TS, 5, 1, 3, 44.1 trivṛd agniḥ //
TS, 5, 1, 3, 47.1 tejo vai gāyatrī //
TS, 5, 1, 3, 50.1 indriyaṃ vai triṣṭup //
TS, 5, 1, 3, 56.1 vāg anuṣṭup //
TS, 5, 1, 3, 59.1 tejo vai gāyatrī //
TS, 5, 1, 4, 13.1 apāṃ etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 1, 4, 16.1 yonir agneḥ puṣkaraparṇam //
TS, 5, 1, 4, 19.1 yajño vai kṛṣṇājinam //
TS, 5, 1, 4, 29.1 iyaṃ vai kṛṣṇājinam //
TS, 5, 1, 4, 38.1 dadhyaṅ ātharvaṇas tejasvy āsīt //
TS, 5, 1, 5, 1.1 krūram iva asyā etat karoti yat khanati //
TS, 5, 1, 5, 3.1 āpo vai śāntāḥ //
TS, 5, 1, 5, 6.1 prāṇo vai vāyuḥ //
TS, 5, 1, 5, 11.1 ṣaḍ ṛtavaḥ //
TS, 5, 1, 5, 23.1 chandāṃsi khalu agneḥ priyā tanūḥ //
TS, 5, 1, 5, 26.1 vāruṇo agnir upanaddhaḥ //
TS, 5, 1, 5, 33.1 ime vai rodasī //
TS, 5, 1, 5, 39.1 oṣadhayo asya mātaraḥ //
TS, 5, 1, 5, 53.1 prajāsu eṣa etarhy ārūḍhaḥ //
TS, 5, 1, 5, 78.1  imau lokau vyaitām //
TS, 5, 1, 5, 80.1 pracyuto eṣa āyatanād agataḥ pratiṣṭhām //
TS, 5, 1, 5, 83.1 iyaṃ ṛtam //
TS, 5, 1, 5, 88.1 varuṇo eṣa yajamānam abhyaiti yad agnir upanaddhaḥ //
TS, 5, 1, 5, 96.1 oṣadhayo agner bhāgadheyam //
TS, 5, 1, 6, 1.1 vāruṇo agnir upanaddhaḥ //
TS, 5, 1, 6, 5.1 āpo vai śāntāḥ //
TS, 5, 1, 6, 8.1 trivṛd agniḥ //
TS, 5, 1, 6, 11.1 mitro vai śivo devānām //
TS, 5, 1, 6, 16.1 etāni anupajīvanīyāni //
TS, 5, 1, 6, 22.1 eṣā agneḥ priyā tanūr yad ajā //
TS, 5, 1, 6, 26.1 yajño vai kṛṣṇājinam //
TS, 5, 1, 6, 30.1 etā etaṃ devatā agre samabharan //
TS, 5, 1, 6, 33.1 yajño vai makhaḥ //
TS, 5, 1, 6, 45.1 vīryaṃ vai chandāṃsi //
TS, 5, 1, 7, 2.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 1, 7, 7.1 prājāpatyo aśvaḥ //
TS, 5, 1, 7, 10.1 iyaṃ aditiḥ //
TS, 5, 1, 7, 15.1 devānāṃ etām patnayo 'gre 'kurvan //
TS, 5, 1, 7, 18.1 vidyā vai dhiṣaṇāḥ //
TS, 5, 1, 7, 21.1 chandāṃsi vai gnāḥ //
TS, 5, 1, 7, 24.1 hotrā vai varūtrayaḥ //
TS, 5, 1, 7, 27.1 devānāṃ vai patnīr janayaḥ //
TS, 5, 1, 7, 30.1 ṣaḍ ṛtavaḥ //
TS, 5, 1, 7, 47.1 paramaṃ etat payo yad ajakṣīram //
TS, 5, 1, 7, 52.1 chandobhir eṣā kriyate //
TS, 5, 1, 8, 2.1 amedhyā vai māṣā amedhyam puruṣaśīrṣam //
TS, 5, 1, 8, 5.1 ekaviṃśo vai puruṣaḥ //
TS, 5, 1, 8, 7.1 vyṛddhaṃ etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 1, 8, 9.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 1, 8, 12.1 yāvanto vai mṛtyubandhavas teṣāṃ yama ādhipatyam parīyāya //
TS, 5, 1, 8, 21.1 kāmā agnayaḥ //
TS, 5, 1, 8, 29.1 yajño vai prajāpatiḥ //
TS, 5, 1, 8, 34.1 tābhir vai sa mukhata ātmānam āprīṇīta //
TS, 5, 1, 8, 35.1 yad etā āpriyo bhavanti yajño vai prajāpatiḥ //
TS, 5, 1, 8, 42.1 lomaśaṃ vai nāmaitac chandaḥ prajāpateḥ //
TS, 5, 1, 8, 45.1 sarvāṇi etā rūpāṇi //
TS, 5, 1, 8, 49.1 rug ekaviṃśaḥ //
TS, 5, 1, 8, 67.1 pāpmā vai tamaḥ //
TS, 5, 1, 8, 70.1 asau ādityo jyotir uttamam //
TS, 5, 1, 9, 2.1 ṣaḍ ṛtavaḥ //
TS, 5, 1, 9, 8.1 vāg anuṣṭup //
TS, 5, 1, 9, 26.1 brahmaṇā eṣā yajuṣā saṃbhṛtā yad ukhā //
TS, 5, 1, 9, 29.1 brahma vai mitraḥ //
TS, 5, 1, 9, 35.1 bhūto eṣa //
TS, 5, 1, 9, 39.1 eṣa vai svayambhūr nāma //
TS, 5, 1, 9, 44.1 ambarīṣe annam bhriyate //
TS, 5, 1, 9, 47.1 ūrg vai muñjāḥ //
TS, 5, 1, 9, 54.1 etad agneḥ priyaṃ dhāma yad ājyam //
TS, 5, 1, 10, 1.1 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
TS, 5, 1, 10, 7.1 ūrg udumbaraḥ //
TS, 5, 1, 10, 12.1 tena vai sa rakṣāṃsy apāhata //
TS, 5, 1, 10, 15.1 aśvattho vai vanaspatīnāṃ sapatnasāhaḥ //
TS, 5, 1, 10, 26.1 mṛtyur eṣa yad agniḥ //
TS, 5, 1, 10, 31.1 ekaviṃśatir vai devalokā dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekaviṃśaḥ //
TS, 5, 1, 10, 32.1 etāvanto vai devalokāḥ //
TS, 5, 1, 10, 34.1 nirbādhair vai devā asurān nirbādhe 'kurvata //
TS, 5, 1, 10, 43.1 prāṇā vai devā draviṇodāḥ //
TS, 5, 1, 10, 48.1 tejo vai hiraṇyam //
TS, 5, 1, 10, 52.1 ṣaḍ ṛtavaḥ //
TS, 5, 1, 10, 56.1 ūrg vai muñjāḥ //
TS, 5, 2, 1, 1.1 viṣṇumukhā vai devāś chandobhir imāṃllokān anapajayyam abhyajayan /
TS, 5, 2, 1, 1.4 gāyatrī vai pṛthivī /
TS, 5, 2, 1, 2.4 tayā vai so 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 2.6 īśvaro eṣa parāṅ pradagho yo viṣṇukramān kramate /
TS, 5, 2, 1, 2.9 chandāṃsi khalu agneḥ priyā tanūḥ /
TS, 5, 2, 1, 3.8 tayā vai sa ātmānaṃ varuṇapāśād amuñcat /
TS, 5, 2, 1, 3.9 varuṇo etaṃ gṛhṇāti ya ukhām pratimuñcate /
TS, 5, 2, 1, 5.11 varṣma eṣa chandasāṃ yad atichandāḥ /
TS, 5, 2, 1, 6.4 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 6.8 stomena vai devā asmiṃlloka ārdhnuvañ chandobhir amuṣmin /
TS, 5, 2, 1, 6.9 stomasyeva khalu etad rūpaṃ yad vātsapram /
TS, 5, 2, 2, 2.1 agnir annapatiḥ //
TS, 5, 2, 2, 9.1 prāṇā vai viśve devāḥ //
TS, 5, 2, 2, 17.1 varṣma eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 2, 2, 23.1 tanuvā eṣa hinasti yaṃ hinasti //
TS, 5, 2, 2, 26.1 rakṣāṃsi etad yajñaṃ sacante yad ana utsarjati //
TS, 5, 2, 2, 40.1 apsuyonir agniḥ //
TS, 5, 2, 2, 43.1 trivṛd agniḥ //
TS, 5, 2, 2, 45.1 parā eṣo 'gniṃ vapati yo 'psu bhasma praveśayati //
TS, 5, 2, 2, 50.1 parā eṣa prajām paśūn vapati yo 'psu bhasma praveśayati //
TS, 5, 2, 2, 54.1 etā etaṃ devatā agre samaindhata //
TS, 5, 2, 3, 1.1 yāvatī vai pṛthivī tasyai yama ādhipatyam parīyāya //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 3, 5.1 iṣvagreṇa asyā anāmṛtam icchanto nāvindan //
TS, 5, 2, 3, 13.1 etad agner vaiśvānarasya rūpam //
TS, 5, 2, 3, 16.1 puṣṭir eṣā prajananaṃ yad ūṣāḥ //
TS, 5, 2, 3, 27.1 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
TS, 5, 2, 3, 29.1 chandobhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 2, 3, 35.1 tābhir vai te diśo 'dṛṃhan //
TS, 5, 2, 3, 37.1 atho paśavo vai chandāṃsi //
TS, 5, 2, 3, 49.1 pratiṣṭhā ekaviṃśaḥ //
TS, 5, 2, 3, 61.1 ekadhā vai suvargo lokaḥ //
TS, 5, 2, 4, 1.1 vi etau dviṣāte yaś ca purāgnir yaś cokhāyām //
TS, 5, 2, 4, 4.1 chandāṃsi khalu agneḥ priyā tanūḥ //
TS, 5, 2, 4, 9.1 ṛtubhir etaṃ dīkṣayanti //
TS, 5, 2, 4, 16.1 nirṛtyai etad bhāgadheyaṃ yat tuṣā //
TS, 5, 2, 4, 20.1 eṣā vai nirṛtyai dik //
TS, 5, 2, 4, 23.1 etad vai nirṛtyā āyatanam //
TS, 5, 2, 4, 26.1 nairṛto vai pāśaḥ //
TS, 5, 2, 4, 29.1 tredhāvihito vai puruṣaḥ //
TS, 5, 2, 4, 42.1 prajā vai paśavo vasu //
TS, 5, 2, 6, 2.1 etad agner vaiśvānarasya sūktam //
TS, 5, 2, 6, 5.1 ṣaḍ ṛtavaḥ saṃvatsaraḥ //
TS, 5, 2, 6, 8.1 samudraṃ vai nāmaitac chandaḥ //
TS, 5, 2, 6, 16.1 vajro vai śarkarāḥ //
TS, 5, 2, 6, 22.1 sapta vai śīrṣaṇyāḥ prāṇāḥ //
TS, 5, 2, 6, 37.1 somo vai retodhāḥ //
TS, 5, 2, 6, 53.1 yonir agneḥ puṣkaraparṇam //
TS, 5, 2, 6, 56.1 apāṃ etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 2, 7, 2.1 brahmamukhā vai prajāpatiḥ prajā asṛjata //
TS, 5, 2, 7, 12.1 amṛtaṃ vai hiraṇyam //
TS, 5, 2, 7, 26.1 iyaṃ vai kārṣmaryamayī //
TS, 5, 2, 7, 35.1 vajro ājyam //
TS, 5, 2, 7, 39.1 paśavo vai dadhi //
TS, 5, 2, 7, 45.1 srug vai virāṭ //
TS, 5, 2, 7, 47.1 yajñamukhe yajñamukhe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 5, 2, 8, 2.1 iyaṃ vai svayamātṛṇṇā //
TS, 5, 2, 8, 6.1 atho prājāpatyo aśvaḥ //
TS, 5, 2, 8, 13.1 eṣa agnir vaiśvānaro yad brāhmaṇaḥ //
TS, 5, 2, 8, 17.1 īśvaro eṣa ārtim ārtor yo 'vidvān iṣṭakām upadadhāti //
TS, 5, 2, 8, 19.1 trayo vai prāṇāḥ //
TS, 5, 2, 8, 25.1 paśur eṣa yad agniḥ //
TS, 5, 2, 8, 26.1 na khalu vai paśava ā yavase ramante //
TS, 5, 2, 8, 36.1 devalakṣmaṃ vai tryālikhitā //
TS, 5, 2, 8, 44.1 ime vai lokās tryālikhitāḥ //
TS, 5, 2, 8, 48.1 medho eṣa paśūnāṃ yat kūrmaḥ //
TS, 5, 2, 8, 50.1 śmaśānaṃ etat kriyate yan mṛtānām paśūnāṃ śīrṣāṇy upadhīyante //
TS, 5, 2, 8, 52.1 vāstavyo eṣa yat kūrmaḥ //
TS, 5, 2, 8, 55.1 grāmyaṃ etad annaṃ yad dadhi //
TS, 5, 2, 8, 63.1 yo apanābhim agniṃ cinute yajamānasya nābhim anupraviśati //
TS, 5, 2, 8, 66.1 eṣā agner nābhiḥ //
TS, 5, 2, 8, 70.1 ūrg udumbaraḥ //
TS, 5, 2, 8, 80.1 viṣṇur vai yajñaḥ //
TS, 5, 2, 9, 1.1 eṣāṃ etal lokānāṃ jyotiḥ saṃbhṛtaṃ yad ukhā //
TS, 5, 2, 9, 7.1 etad agner vaiśvānarasya rūpam //
TS, 5, 2, 9, 13.1 sahasraṃ vai prati puruṣaḥ paśūnāṃ yacchati //
TS, 5, 2, 9, 19.1 vyṛddhaṃ etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 2, 9, 20.1 amṛtaṃ khalu vai prāṇā amṛtaṃ hiraṇyam //
TS, 5, 2, 9, 26.1 grāmyaṃ etad annaṃ yad dadhi //
TS, 5, 2, 9, 30.1 paśavo vai paśuśīrṣāṇi //
TS, 5, 2, 9, 39.1 apaśavo anye goaśvebhyaḥ paśavaḥ //
TS, 5, 2, 9, 41.1 etāvanto vai paśavo dvipādaś ca catuṣpādaś ca //
TS, 5, 2, 9, 42.1 tān etad agnau pradadhāti yat paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 10, 1.1 paśur eṣa yad agniḥ //
TS, 5, 2, 10, 2.1 yoniḥ khalu eṣā paśor vikriyate yat prācīnam aiṣṭakād yajuḥ kriyate //
TS, 5, 2, 10, 10.1 vajro apasyāḥ //
TS, 5, 2, 10, 13.1 paścād vai prācīnaṃ reto dhīyate //
TS, 5, 2, 10, 19.1 paśavo vai chandasyāḥ //
TS, 5, 2, 10, 21.1 iyaṃ agner atidāhād abibhet //
TS, 5, 2, 10, 24.1 tato imāṃ nātyadahat //
TS, 5, 2, 10, 62.1 yad agner asaṃyatam asuvargyam asya tat //
TS, 5, 3, 1, 1.1 utsannayajño eṣa yad agniḥ //
TS, 5, 3, 1, 3.1 yad vai yajñasya kriyamāṇasyāntaryanti pūyati vā asya tat //
TS, 5, 3, 1, 3.1 yad vai yajñasya kriyamāṇasyāntaryanti pūyati asya tat //
TS, 5, 3, 1, 5.1 aśvinau vai devānām bhiṣajau //
TS, 5, 3, 1, 13.1 pañca ṛtavaḥ //
TS, 5, 3, 1, 23.1 eṣa vai vāyur yat prāṇaḥ //
TS, 5, 3, 1, 31.1 paśavo vai vayasyāḥ //
TS, 5, 3, 1, 32.1 nānāmanasaḥ khalu vai paśavo nānāvratāḥ //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 3.1 adhṛteva eṣā yan madhyamā citiḥ //
TS, 5, 3, 2, 4.1 antarikṣam iva eṣā //
TS, 5, 3, 2, 6.1 indrāgnī vai devānām ojobhṛtau //
TS, 5, 3, 2, 9.1 antarikṣaṃ vai svayamātṛṇṇā //
TS, 5, 3, 2, 13.1 atho prājāpatyo aśvaḥ //
TS, 5, 3, 2, 16.1 devānāṃ vai suvargaṃ lokaṃ yatāṃ diśaḥ samavlīyanta //
TS, 5, 3, 2, 19.1 tābhir vai te diśo 'dṛṃhan //
TS, 5, 3, 2, 22.1 nava vai puruṣe prāṇāḥ //
TS, 5, 3, 2, 40.1 ojo agniḥ //
TS, 5, 3, 2, 50.1 sapta vai śīrṣaṇyāḥ prāṇāḥ dvāv avāñcau prāṇānāṃ savīryatvāya //
TS, 5, 3, 3, 1.1 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 5, 3, 3, 11.1 yajñamukhaṃ vai trivṛt //
TS, 5, 3, 3, 14.1 annaṃ vai vyoma //
TS, 5, 3, 3, 19.1 pratiṣṭhā ekaviṃśaḥ //
TS, 5, 3, 3, 22.1 ojo vai bhāntaḥ //
TS, 5, 3, 3, 29.1 annaṃ abhivartaḥ //
TS, 5, 3, 3, 44.1 annaṃ vai garbhāḥ //
TS, 5, 3, 3, 49.1 ime vai lokās triṇavaḥ //
TS, 5, 3, 3, 54.1 vāg vai kratuḥ //
TS, 5, 3, 3, 58.1 asau ādityo bradhnasya viṣṭapam //
TS, 5, 3, 3, 64.1 suvargo vai loko nākaḥ //
TS, 5, 3, 4, 2.1 yajñamukhaṃ agniḥ //
TS, 5, 3, 4, 8.1 śuśruvāṃso vai nṛcakṣasaḥ //
TS, 5, 3, 4, 13.1 annaṃ vai janitram //
TS, 5, 3, 4, 18.1 prāṇo vai mitraḥ //
TS, 5, 3, 4, 22.1 pratiṣṭhā ekaviṃśaḥ //
TS, 5, 3, 4, 25.1 ojo indraḥ //
TS, 5, 3, 4, 32.1 yajñamukhaṃ vai vasavaḥ //
TS, 5, 3, 4, 37.1 annaṃ ādityāḥ //
TS, 5, 3, 4, 44.1 pratiṣṭhā aditiḥ //
TS, 5, 3, 4, 49.1 brahma vai devaḥ savitā //
TS, 5, 3, 4, 57.1 yajñamukhaṃ vai dhartraḥ //
TS, 5, 3, 4, 61.1 māsā vai yāvā ardhamāsā ayāvāḥ //
TS, 5, 3, 4, 63.1 annaṃ vai yāvāḥ //
TS, 5, 3, 4, 79.1 arko eṣa yad agniḥ //
TS, 5, 3, 4, 86.1 na idaṃ divā na naktam āsīd avyāvṛttam //
TS, 5, 3, 4, 89.1 tato idaṃ vyaucchat //
TS, 5, 3, 5, 6.1 brahmavarcasaṃ vai catuścatvāriṃśaḥ //
TS, 5, 3, 5, 10.1 ojo vai ṣoḍaśaḥ //
TS, 5, 3, 5, 13.1 vajro vai catuścatvāriṃśaḥ //
TS, 5, 3, 5, 18.1 purīṣaṃ vai madhyam ātmanaḥ //
TS, 5, 3, 5, 21.1 etā asapatnā nāmeṣṭakāḥ //
TS, 5, 3, 5, 23.1 paśur eṣa yad agniḥ //
TS, 5, 3, 5, 32.1 yāni vai chandāṃsi suvargyāṇy āsan tair devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 5, 37.1 tābhir vai te suvargaṃ lokam āyan //
TS, 5, 3, 5, 39.1 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 5, 3, 5, 42.1 bṛhaspatir etad yajñasya tejaḥ samabharad yat stomabhāgāḥ //
TS, 5, 3, 5, 44.1 bṛhaspatir etāṃ yajñasya pratiṣṭhām apaśyad yat stomabhāgāḥ //
TS, 5, 3, 7, 1.0 nākasadbhir vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 7, 4.0 suvargo vai loko nākaḥ //
TS, 5, 3, 7, 6.0 yajamānāyatanaṃ vai nākasadaḥ //
TS, 5, 3, 7, 8.0 pṛṣṭhānāṃ etat tejaḥ saṃbhṛtaṃ yan nākasadaḥ //
TS, 5, 3, 7, 21.0 prāṇo vai svayamātṛṇṇā //
TS, 5, 3, 7, 29.0 asau vai svayamātṛṇṇā //
TS, 5, 3, 7, 33.0 atho prājāpatyo aśvaḥ //
TS, 5, 3, 7, 38.0 eṣā vai devānāṃ vikrāntir yad vikarṇī //
TS, 5, 3, 8, 2.0 paśavo vai chandāṃsi //
TS, 5, 3, 8, 4.0 chandāṃsi vai devānāṃ vāmam paśavaḥ //
TS, 5, 3, 8, 6.0 etāṃ ha vai yajñasenaś caitriyāyaṇaś citiṃ vidāṃcakāra //
TS, 5, 3, 8, 7.0 tayā vai sa paśūn avārunddha //
TS, 5, 3, 8, 10.0 tejo vai gāyatrī //
TS, 5, 3, 8, 15.0 indriyaṃ vai triṣṭuk //
TS, 5, 3, 8, 18.0 jāgatā vai paśavaḥ //
TS, 5, 3, 8, 21.0 prāṇā anuṣṭup //
TS, 5, 3, 8, 24.0 viṣurūpā vai paśavaḥ //
TS, 5, 3, 8, 29.0 aticchandā vai sarvāṇi chandāṃsi //
TS, 5, 3, 8, 31.0 varṣma eṣā chandasāṃ yad aticchandāḥ //
TS, 5, 3, 9, 1.0 sarvābhyo vai devatābhyo 'gniś cīyate //
TS, 5, 3, 9, 6.0 agninā vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 9, 12.0 ime vai lokā maṇḍaleṣṭakāḥ //
TS, 5, 3, 9, 13.0 ime khalu vai lokā devapurāḥ //
TS, 5, 3, 9, 19.0 etā vai devatāḥ suvargyāḥ //
TS, 5, 3, 10, 7.0 etad vai vṛṣṭyai rūpam //
TS, 5, 3, 10, 9.0 saṃyānībhir vai devā imāṃ lokānt samayuḥ //
TS, 5, 3, 10, 12.0 plavo eṣo 'gner yat saṃyānīḥ //
TS, 5, 3, 10, 17.0 ādityā etam bhūtyai pratinudante yo 'lam bhūtyai san bhūtiṃ na prāpnoti //
TS, 5, 3, 10, 19.0 asau etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 3, 10, 23.0 etad agneḥ priyaṃ dhāma yad ghṛtam //
TS, 5, 3, 10, 31.0 tābhir vai sa yaśa ātmann adhatta //
TS, 5, 3, 11, 19.0 etad agne rūpam //
TS, 5, 3, 11, 26.0 etad agneḥ priyaṃ dhāma //
TS, 5, 3, 11, 32.0 eṣa agniḥ pāñcajanyo yaḥ pañcacitīkaḥ //
TS, 5, 3, 11, 35.0 etad ṛtūnām priyaṃ dhāma yad ṛtavyāḥ //
TS, 5, 3, 11, 38.0 saṃvatsaro vai sumekaḥ //
TS, 5, 3, 12, 6.0 eṣa vai prajāpatiṃ sarvaṃ karoti yo 'śvamedhena yajate //
TS, 5, 3, 12, 8.0 sarvasya eṣā prāyaścittiḥ //
TS, 5, 3, 12, 10.0 sarvaṃ etena pāpmānaṃ devā ataran //
TS, 5, 3, 12, 11.0 api etena brahmahatyām ataran //
TS, 5, 3, 12, 13.0 uttaraṃ vai tat prajāpater akṣy aśvayat //
TS, 5, 3, 12, 16.0 apsuyonir aśvaḥ //
TS, 5, 3, 12, 20.0 saraḍḍha aśvasya sakthy āvṛhat //
TS, 5, 4, 1, 5.0 tābhir vai sa tanuvam indriyaṃ vīryam ātmann adhatta //
TS, 5, 4, 1, 15.0 tābhir vai te yajñam avārundhata //
TS, 5, 4, 1, 18.0 trayastriṃśad vai devatāḥ //
TS, 5, 4, 1, 24.0 etābhir agniś cito jvalati //
TS, 5, 4, 1, 28.0 etāni vai divo jyotīṃṣi //
TS, 5, 4, 1, 30.0 sukṛtāṃ etāni jyotīṃṣi yan nakṣatrāṇi //
TS, 5, 4, 2, 4.0 adhṛteva eṣā yan madhyamā citiḥ //
TS, 5, 4, 2, 5.0 antarikṣam iva eṣā //
TS, 5, 4, 2, 7.0 antaḥśleṣaṇaṃ etāś citīnāṃ yad ṛtavyāḥ //
TS, 5, 4, 2, 10.0 eṣā agner yoniḥ //
TS, 5, 4, 2, 14.0 saṃvatsaro etam pratiṣṭhāyai nudate yo 'gniṃ citvā na pratitiṣṭhati //
TS, 5, 4, 2, 17.0 ṣaḍ ṛtavaḥ saṃvatsaraḥ //
TS, 5, 4, 2, 19.0 etā adhipatnīr nāmeṣṭakāḥ //
TS, 5, 4, 3, 1.0 rudro eṣa yad agniḥ //
TS, 5, 4, 3, 3.0 sa yathā vatso jāta stanam prepsaty evaṃ eṣa etarhi bhāgadheyam prepsati //
TS, 5, 4, 3, 11.0 atho khalv āhur anāhutir vai jartilāś ca gavīdhukāś ceti //
TS, 5, 4, 3, 13.0 āgneyī eṣā yad ajā //
TS, 5, 4, 3, 22.0 eṣā vai rudrasya dik //
TS, 5, 4, 3, 34.0 ṣaḍ ṛtavaḥ //
TS, 5, 4, 3, 40.0 etā vai devatāḥ suvargyā yā uttamāḥ //
TS, 5, 4, 4, 7.0 annaṃ ūrk //
TS, 5, 4, 4, 13.0 trivṛd agniḥ //
TS, 5, 4, 4, 17.0 ṣaḍ ṛtavaḥ //
TS, 5, 4, 4, 19.0 apāṃ etat puṣpaṃ yad vetasaḥ //
TS, 5, 4, 4, 22.0 āpo vai śāntāḥ //
TS, 5, 4, 4, 24.0 yo agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 5, 4, 4, 24.0 yo vā agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 5, 4, 4, 26.0 eṣa vai paśūnām anupajīvanīyaḥ //
TS, 5, 4, 4, 27.0 na eṣa grāmyeṣu paśuṣu hito nāraṇyeṣu //
TS, 5, 4, 4, 33.0 annaṃ vai pāvakaḥ //
TS, 5, 4, 4, 35.0 mṛtyur eṣa yad agniḥ //
TS, 5, 4, 4, 47.0 annaṃ vai pāvakaḥ //
TS, 5, 4, 5, 10.0 hutādo anye devā ahutādo 'nye //
TS, 5, 4, 5, 16.0 grāmyaṃ etad annaṃ yad dadhi //
TS, 5, 4, 5, 20.0 prājāpatyo vai grumuṣṭiḥ sayonitvāya //
TS, 5, 4, 5, 24.0 vi eṣa prāṇaiḥ prajayā paśubhir ṛdhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 4, 5, 28.0 prajā vai varcaḥ //
TS, 5, 4, 6, 4.0 trivṛd agniḥ //
TS, 5, 4, 6, 7.0 ūrg udumbaraḥ //
TS, 5, 4, 6, 10.0 prāṇā vai viśve devāḥ //
TS, 5, 4, 6, 19.0 paśavo vai rāyaspoṣaḥ //
TS, 5, 4, 6, 22.0 ṣaḍ ṛtavaḥ //
TS, 5, 4, 6, 29.0 annaṃ vai pāvakaḥ //
TS, 5, 4, 6, 44.0 asad iva antarikṣam //
TS, 5, 4, 6, 51.0 annaṃ vai pṛśni //
TS, 5, 4, 6, 59.0 annaṃ vai vājaḥ //
TS, 5, 4, 6, 62.0 prajā vai paśavaḥ sumnam //
TS, 5, 4, 6, 67.0 asau āditya udyann udgrābha eṣa nimrocan nigrābhaḥ //
TS, 5, 4, 7, 20.0 annaṃ vai vājaḥ //
TS, 5, 4, 7, 23.0 ūrg vai dadhi //
TS, 5, 4, 7, 29.0 trivṛd agniḥ //
TS, 5, 4, 7, 32.0 eṣā vai sūrmī karṇakāvatī //
TS, 5, 4, 7, 33.0 etayā ha sma vai devā asurāṇāṃ śatatarhāṃs tṛṃhanti //
TS, 5, 4, 7, 39.0 agnir vā ha agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 7, 41.0 eṣa agner dohaḥ //
TS, 5, 4, 7, 65.0 rāṣṭraṃ vai vaiśvānaraḥ //
TS, 5, 4, 7, 73.0 maruto vai devānāṃ viśaḥ //
TS, 5, 4, 7, 76.0 saptagaṇā vai marutaḥ //
TS, 5, 4, 8, 2.0 vasor me dhārāsad iti eṣā hūyate //
TS, 5, 4, 8, 5.0 tejo ājyam //
TS, 5, 4, 8, 8.0 atho kāmā vai vasor dhārā //
TS, 5, 4, 8, 18.0 etad annasya rūpam //
TS, 5, 4, 8, 21.0 eṣā annasya yoniḥ //
TS, 5, 4, 8, 29.0 yajño vai yajñāyudhāni //
TS, 5, 4, 8, 31.0 atho etad vai yajñasya rūpam //
TS, 5, 4, 8, 35.0 etad vai brahmavarcasasya rūpam //
TS, 5, 4, 8, 38.0 etad vai chandasāṃ rūpam //
TS, 5, 4, 8, 41.0 etad vai paśūnāṃ rūpam //
TS, 5, 4, 8, 47.0 devacchandasaṃ ekā ca tisraś ca //
TS, 5, 4, 8, 51.0 trayastriṃśad vai devatāḥ //
TS, 5, 4, 9, 11.0 ūrg udumbaraḥ //
TS, 5, 4, 9, 14.0 agnir vai devānām abhiṣiktaḥ //
TS, 5, 4, 9, 18.0 annam iva khalu vai varṣam //
TS, 5, 4, 9, 28.0 saḍ ṛtavaḥ //
TS, 5, 4, 9, 31.0 vajro vai rathaḥ //
TS, 5, 4, 9, 33.0 agnicitaṃ ha amuṣmiṃ loke vāto 'bhipavate //
TS, 5, 4, 9, 40.0 etad vai vātasya rūpam //
TS, 5, 4, 10, 1.0 suvargāya vai lokāya devaratho yujyate yatrākūtāya manuṣyarathaḥ //
TS, 5, 4, 10, 2.0 eṣa khalu vai devaratho yad agniḥ //
TS, 5, 4, 10, 8.0 trivṛd agniḥ //
TS, 5, 4, 10, 12.0 etāvān vai yajño yāvān agniṣṭomaḥ //
TS, 5, 4, 10, 20.0 pra eṣo 'smāl lokāc cyavate yo 'gniṃ cinute //
TS, 5, 4, 10, 21.0 na etasyāniṣṭaka āhutir avakalpate //
TS, 5, 4, 10, 22.0 yāṃ eṣo 'niṣṭaka āhutiṃ juhoti sravati vai sā //
TS, 5, 4, 10, 22.0 yāṃ vā eṣo 'niṣṭaka āhutiṃ juhoti sravati vai sā //
TS, 5, 4, 10, 33.0 napātko vai nāmaiṣo 'gnir yat punaścitiḥ //
TS, 5, 4, 10, 35.0 yathā vai punarādheya evam punaścitiḥ //
TS, 5, 4, 10, 40.0 rudro eṣa yad agniḥ //
TS, 5, 4, 10, 48.0 tayā vai sa ārdhnot //
TS, 5, 5, 1, 17.0 prajāpatir vai hiraṇyagarbhaḥ prajāpater anurūpatvāya //
TS, 5, 5, 1, 18.0 sarvāṇi eṣa rūpāṇi paśūnām pratyālabhyate //
TS, 5, 5, 1, 24.0 vāyur vai paśūnām priyaṃ dhāma //
TS, 5, 5, 1, 38.0 puroḍāśena vai devā amuṣmiṃ loka ārdhnuvañcaruṇāsmin //
TS, 5, 5, 1, 47.0 iyaṃ aditiḥ //
TS, 5, 5, 1, 50.0 yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet //
TS, 5, 5, 1, 52.0 saṃvatsaro agnir vaiśvānaraḥ //
TS, 5, 5, 1, 55.0 eṣā agneḥ priyā tanūr yad vaiśvānaraḥ //
TS, 5, 5, 2, 5.0 tato vai ta ārdhnuvan //
TS, 5, 5, 2, 9.0 agnivān asānīti agniś cīyate //
TS, 5, 5, 2, 12.0 devā mā vedann iti agniś cīyate //
TS, 5, 5, 2, 15.0 gṛhy asānīti agniś cīyate //
TS, 5, 5, 2, 18.0 paśumān asānīti agniḥ cīyate //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 2, 29.0 so 'bravīt tathā ahaṃ kariṣyāmi yathā tvā nātidhakṣyatīti //
TS, 5, 5, 2, 41.0 tato vai sa prājāyata //
TS, 5, 5, 3, 1.0 yajuṣā eṣā kriyate yajuṣā pacyate yajuṣā vimucyate yad ukhā //
TS, 5, 5, 3, 2.0 sā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ //
TS, 5, 5, 3, 6.0 yo agniṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 5, 5, 3, 8.0 eṣa agner yogaḥ //
TS, 5, 5, 3, 12.0 vayasāṃ eṣa pratimayā cīyate yad agniḥ //
TS, 5, 5, 3, 31.0 jyotir vai hiraṇyam //
TS, 5, 5, 4, 7.0 iyaṃ vai virāḍ asau svarāṭ //
TS, 5, 5, 4, 9.0 yad asau retaḥ siñcati tad asyām pratitiṣṭhati //
TS, 5, 5, 4, 21.0 yo apaśīrṣāṇam agniṃ cinute 'paśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 24.0 etad agneḥ śiraḥ //
TS, 5, 5, 4, 27.0 suvargāya eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 5, 9.0 etā vai devatā eteṣām paśūnām adhipatayaḥ //
TS, 5, 5, 5, 10.0 tābhyo eṣa āvṛścyate yaḥ paśuśīrṣāṇy upadadhāti //
TS, 5, 5, 5, 15.0 yaddhiraṇyeṣṭakā upadadhāty amṛtaṃ vai hiraṇyam //
TS, 5, 5, 5, 18.0 prāṇo vai prathamā svayamātṛṇṇā vyāno dvitīyāpānas tṛtīyā //
TS, 5, 5, 5, 27.0 ime vai lokāḥ svayamātṛṇṇāḥ //
TS, 5, 5, 5, 28.0 etābhiḥ khalu vai vyāhṛtībhiḥ prajāpatiḥ prājāyata //
TS, 5, 5, 5, 31.0 agninā vai devāḥ suvargaṃ lokam ajigāṃsan //
TS, 5, 5, 6, 11.0 etāni ahnāṃ rūpāṇi //
TS, 5, 5, 6, 20.0 ātmā vai lokampṛṇā //
TS, 5, 5, 6, 26.0 annaṃ vai pṛśni //
TS, 5, 5, 6, 28.0 arko agniḥ //
TS, 5, 5, 6, 33.0 yo iṣṭakānām pratiṣṭhāṃ veda praty eva tiṣṭhati //
TS, 5, 5, 6, 35.0 eṣā iṣṭakānām pratiṣṭhā //
TS, 5, 5, 7, 1.0 suvargāya eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 7, 7.0 vi eṣa indriyeṇa vīryeṇardhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 5, 7, 10.0 rudro eṣa yad agniḥ //
TS, 5, 5, 7, 12.0 tābhyo eṣa āvṛścyate yo 'gniṃ cinute //
TS, 5, 5, 7, 26.0 rudro eṣa yad agniḥ //
TS, 5, 5, 7, 27.0 sa yathā vyāghraḥ kruddhas tiṣṭhaty evaṃ eṣa etarhi //
TS, 5, 5, 7, 41.0 eṣā agner āptiḥ //
TS, 5, 5, 8, 8.0 tejo vai pṛṣṭhāni //
TS, 5, 5, 8, 30.0 yo apātmānam agniṃ cinute 'pātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 33.0 eṣa agner ātmā //
TS, 5, 7, 3, 3.3 rudro eṣa yad agniḥ /
TS, 5, 7, 3, 3.7 yo vai vasor dhārāyai //
TS, 5, 7, 3, 4.4 eṣa agnir vaiśvānaro yad brāhmaṇaḥ /
TS, 5, 7, 3, 4.5 eṣā khalu agneḥ priyā tanūr yad vaiśvānaraḥ /
TS, 6, 1, 1, 10.0 mṛtā eṣā tvag amedhyā yat keśaśmaśru //
TS, 6, 1, 1, 22.0 saumyaṃ vai kṣaumaṃ devatayā //
TS, 6, 1, 1, 34.0 tad etat sarvadevatyaṃ yad vāsaḥ //
TS, 6, 1, 1, 36.0 bahiḥprāṇo vai manuṣyaḥ //
TS, 6, 1, 1, 45.0 tad etat sarvadevatyaṃ yan navanītam //
TS, 6, 1, 1, 84.0 ṣaḍ ṛtavaḥ //
TS, 6, 1, 1, 90.0 nava vai puruṣe prāṇāḥ //
TS, 6, 1, 1, 98.0 mano vai citpatiḥ //
TS, 6, 1, 2, 1.0 yāvanto vai devā yajñāyāpunata ta evābhavan //
TS, 6, 1, 2, 15.0 vāg vai sarasvatī //
TS, 6, 1, 2, 19.0 yā vai varṣyās tā āpo devīr bṛhatīr viśvaśambhuvaḥ //
TS, 6, 1, 2, 29.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 1, 2, 44.0 sā eṣarg anuṣṭup //
TS, 6, 1, 2, 55.0 sā eṣark sarvadevatyā //
TS, 6, 1, 2, 64.0 sā eṣark sarvāṇi chandāṃsi //
TS, 6, 1, 3, 1.1 ṛksāme vai devebhyo yajñāyātiṣṭhamāne kṛṣṇo rūpaṃ kṛtvāpakramyātiṣṭhatām /
TS, 6, 1, 3, 1.3 yaṃ ime upāvartsyataḥ sa idaṃ bhaviṣyatīti te upāmantrayant te ahorātrayor mahimānam apanidhāya devān upāvartetām /
TS, 6, 1, 3, 1.4 eṣa ṛco varṇo yacchuklaṃ kṛṣṇājinasya /
TS, 6, 1, 3, 2.1  ahno varṇo yacchuklaṃ kṛṣṇājinasyaiṣa rātriyā yat kṛṣṇaṃ yad evainayos tatra nyaktaṃ tad evāvarunddhe /
TS, 6, 1, 3, 2.2 kṛṣṇājinena dīkṣayati brahmaṇo etad rūpaṃ yat kṛṣṇājinam brahmaṇaivainaṃ dīkṣayati /
TS, 6, 1, 3, 2.4 garbho eṣa yad dīkṣita ulbaṃ vāsaḥ prorṇute tasmāt //
TS, 6, 1, 3, 3.4 aṅgirasaḥ suvargaṃ lokaṃ yanta ūrjaṃ vyabhajanta tato yad atyaśiṣyata te śarā abhavann ūrg vai śarā yaccharamayī //
TS, 6, 1, 3, 4.3 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 3, 5.2 vajro vai śarāḥ kṣut khalu vai manuṣyasya bhrātṛvyo yac charamayī mekhalā bhavati vajreṇaiva sākṣāt kṣudham bhrātṛvyam madhyato 'pahate /
TS, 6, 1, 3, 5.3 trivṛd bhavati trivṛd vai prāṇas trivṛtam eva prāṇam madhyato yajamāne dadhāti /
TS, 6, 1, 3, 6.4 so 'manyata yo ito janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 6.8 yo vai mad ito 'paro janiṣyate sa idam bhaviṣyatīti /
TS, 6, 1, 3, 8.4 nītāsu dakṣiṇāsu cātvāle kṛṣṇaviṣāṇām prāsyati yonir vai yajñasya cātvālaṃ yoniḥ kṛṣṇaviṣāṇā yonāv eva yoniṃ dadhāti yajñasya sayonitvāya //
TS, 6, 1, 4, 1.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 1, 4, 6.0 ūrg udumbaraḥ //
TS, 6, 1, 4, 32.0 yajñavrato vai dīkṣitaḥ //
TS, 6, 1, 4, 35.0 yajño vai viṣṇuḥ //
TS, 6, 1, 4, 42.0 havir vai dīkṣitaḥ //
TS, 6, 1, 4, 46.0 prāṇā vai devāḥ //
TS, 6, 1, 4, 50.0 svapantaṃ vai dīkṣitaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 1, 4, 51.0 agniḥ khalu vai rakṣohā //
TS, 6, 1, 4, 54.0 avratyam iva eṣa karoti yo dīkṣitaḥ svapiti //
TS, 6, 1, 4, 56.0 agnir vai devānāṃ vratapatiḥ //
TS, 6, 1, 4, 62.0 apa vai dīkṣitāt suṣupuṣa indriyaṃ devatāḥ krāmanti //
TS, 6, 1, 5, 1.0 devā vai devayajanam adhyavasāya diśo na prājānan //
TS, 6, 1, 5, 18.0 cakṣuṣī ete yajñasya yad agnīṣomau //
TS, 6, 1, 5, 23.0 iyaṃ aditiḥ //
TS, 6, 1, 5, 28.0 ime vai prayājāḥ //
TS, 6, 1, 5, 32.0 ātmā vai prayājāḥ //
TS, 6, 1, 5, 36.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaḥ parābhavati //
TS, 6, 1, 6, 1.0 kadrūś ca vai suparṇī cātmarūpayor aspardhetām //
TS, 6, 1, 6, 6.0 iyaṃ vai kadrūḥ //
TS, 6, 1, 6, 10.0 asmai vai pitarau putrān bibhṛtaḥ //
TS, 6, 1, 6, 44.0 te devā abruvan strīkāmā vai gandharvā striyā niṣkrīṇāmeti //
TS, 6, 1, 6, 66.0 etad vai somasya rūpam //
TS, 6, 1, 7, 5.0 etad agneḥ priyaṃ dhāma yad ghṛtam //
TS, 6, 1, 7, 13.0 vāg eṣā yat somakrayaṇī //
TS, 6, 1, 7, 19.0 yajño vai viṣṇuḥ //
TS, 6, 1, 7, 23.0 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 1, 7, 24.0 eṣa khalu arakṣohataḥ panthā yo 'gneś ca sūryasya ca //
TS, 6, 1, 7, 27.0 vāg eṣā yat somakrayaṇī //
TS, 6, 1, 7, 51.0 mitro vai śivo devānām //
TS, 6, 1, 7, 54.0 iyaṃ vai pūṣā //
TS, 6, 1, 7, 66.0 rudro vai krūro devānām //
TS, 6, 1, 7, 68.0 krūram iva etat karoti yad rudrasya kīrtayati //
TS, 6, 1, 7, 70.0 vācā eṣa vikrīṇīte yaḥ somakrayaṇyā //
TS, 6, 1, 8, 2.3 brahma vai devānām bṛhaspatiḥ /
TS, 6, 1, 8, 3.5 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti /
TS, 6, 1, 8, 4.3 paśavo vai somakrayaṇyai padam /
TS, 6, 1, 8, 5.5 ardho eṣa ātmano yat patnī /
TS, 6, 1, 8, 5.8 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt /
TS, 6, 1, 8, 5.10 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ /
TS, 6, 1, 9, 2.0 somo oṣadhīnāṃ rājā //
TS, 6, 1, 9, 17.0 etad vai paśūnāṃ rūpam //
TS, 6, 1, 9, 30.0 yatra khalu etaṃ śīrṣṇā haranti tasmācchīrṣahāryaṃ girau jīvanam //
TS, 6, 1, 9, 32.0 aticchandā vai sarvāṇi chandāṃsi //
TS, 6, 1, 9, 34.0 varṣma eṣā chandasāṃ yad aticchandāḥ //
TS, 6, 1, 9, 56.0 yad vai tāvān eva somaḥ syād yāvantam mimīte yajamānasyaiva syān nāpi sadasyānām //
TS, 6, 1, 9, 60.0 sarvadevatyaṃ vai vāsaḥ //
TS, 6, 1, 9, 62.0 paśavo vai somaḥ //
TS, 6, 1, 10, 15.0 vahnir anaḍvān //
TS, 6, 1, 10, 19.0 sarvadevatyaṃ vai vāsaḥ //
TS, 6, 1, 10, 30.0 devā vai yena hiraṇyena somam akrīṇan tat abhīṣahā punar ādadata //
TS, 6, 1, 10, 42.0 ete amuṣmiṃ loke somam arakṣan //
TS, 6, 1, 11, 1.0 vāruṇo vai krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 4.0 devā vai yaṃ somam akrīṇan tam indrasyorau dakṣiṇa āsādayan //
TS, 6, 1, 11, 5.0 eṣa khalu etarhīndro yo yajate //
TS, 6, 1, 11, 14.0 vi enam etad ardhayati yad vāruṇaṃ santam maitraṃ karoti //
TS, 6, 1, 11, 18.0 sarvadevatyaṃ vai vāsaḥ //
TS, 6, 1, 11, 34.0 grāvāṇo adrayaḥ //
TS, 6, 1, 11, 35.0 teṣu eṣa somaṃ dadhāti yo yajate //
TS, 6, 1, 11, 49.0 varuṇo eṣa yajamānam abhyaiti yat krītaḥ soma upanaddhaḥ //
TS, 6, 1, 11, 58.0 atho khalv āhur agnīṣomābhyāṃ indro vṛtram ahann iti //
TS, 6, 2, 1, 8.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 1, 10.0 yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate //
TS, 6, 2, 1, 10.0 yāvadbhir vai rājānucarair āgacchati sarvebhyo vai tebhya ātithyaṃ kriyate //
TS, 6, 2, 1, 11.0 chandāṃsi khalu vai somasya rājño 'nucarāṇi //
TS, 6, 2, 1, 33.0 śiro etad yajñasya yad ātithyam //
TS, 6, 2, 1, 42.0 trivṛd vai prāṇaḥ //
TS, 6, 2, 1, 44.0 prajāpater etāni pakṣmāṇi yad aśvavālā aikṣavī tiraścī //
TS, 6, 2, 1, 47.0 devā vai yā āhutīr ajuhavus tā asurā niṣkāvam ādan //
TS, 6, 2, 1, 49.0 karmaṇyo vai karmainena kurvīteti //
TS, 6, 2, 1, 51.0 tair vai te rakṣāṃsy apāghnata //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 2, 2, 10.0 asurebhyo idam bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ //
TS, 6, 2, 2, 23.0 prāṇo āpatiḥ //
TS, 6, 2, 2, 26.0 mano vai paripatiḥ //
TS, 6, 2, 2, 42.0 ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan //
TS, 6, 2, 2, 43.0 antikam iva khalu asyaitac caranti yat tānūnaptreṇa pracaranti //
TS, 6, 2, 2, 49.0 ṛtvijo asya sakhāyaḥ //
TS, 6, 2, 2, 53.0 pra ete 'smāl lokāc cyavante ye somam āpyāyayanti //
TS, 6, 2, 2, 61.0 agnim iva khalu eṣa praviśati yo 'vāntaradīkṣām upaiti bhrātṛvyābhibhūtyai //
TS, 6, 2, 3, 4.0 tasmād āhur yaś caivaṃ veda yaś ca na upasadā vai mahāpuraṃ jayantīti //
TS, 6, 2, 3, 7.0 rudra ity abruvan rudro vai krūraḥ so 'syatv iti //
TS, 6, 2, 3, 22.0 devā vai yāḥ prātar upasada upāsīdann ahnas tābhir asurān prāṇudanta //
TS, 6, 2, 3, 30.0 ṣaḍ ṛtavaḥ //
TS, 6, 2, 3, 39.0 ekam agre 'tha dvāv atha trīn atha catura eṣā ārāgrāvāntaradīkṣā //
TS, 6, 2, 3, 42.0 caturo 'gre 'tha trīn atha dvāv athaikam eṣā vai parovarīyasy avāntaradīkṣā //
TS, 6, 2, 4, 1.0 suvargaṃ ete lokaṃ yanti ya upasada upayanti //
TS, 6, 2, 4, 5.0 yo vai svārthetāṃ yatāṃ śrānto hīyata uta sa niṣṭyāya saha vasati //
TS, 6, 2, 4, 8.0 etad vai paśūnāṃ rūpam //
TS, 6, 2, 4, 18.0 durge vai hantāvocathā varāho 'yaṃ vāmamoṣaḥ //
TS, 6, 2, 4, 21.0 so 'bravīd durgād āhartāvocathā etam āhareti //
TS, 6, 2, 4, 24.0 asurāṇāṃ iyam agra āsīt //
TS, 6, 2, 4, 32.0 sā iyaṃ sarvaiva vediḥ //
TS, 6, 2, 4, 46.0 prajā vai barhiḥ //
TS, 6, 2, 5, 1.0 yad vā anīśāno bhāram ādatte vi vai sa liśate //
TS, 6, 2, 5, 8.0 etad vai kṣurapavi nāma vrataṃ yena pra jātān bhrātṛvyān nudate prati janiṣyamāṇān //
TS, 6, 2, 5, 11.0 etad vai sujaghanaṃ nāma vrataṃ tapasyaṃ suvargyam //
TS, 6, 2, 5, 14.0 krūreva vai yavāgūḥ //
TS, 6, 2, 5, 20.0 tejo vai brāhmaṇaḥ //
TS, 6, 2, 5, 23.0 atho payasā vai garbhā vardhante //
TS, 6, 2, 5, 24.0 garbha iva khalu eṣa yad dīkṣitaḥ //
TS, 6, 2, 5, 26.0 trivrato vai manur āsīd dvivratā asurā ekavratā devāḥ //
TS, 6, 2, 5, 35.0 yad asya madhyaṃdine madhyarātre vratam bhavati madhyato annena bhuñjate //
TS, 6, 2, 5, 39.0 garbho eṣa yad dīkṣitaḥ //
TS, 6, 2, 5, 43.0 eṣa vai vyāghraḥ kulagopo yad agniḥ //
TS, 6, 2, 5, 47.0 etad vai yajamānasyāyatanam //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 2, 6, 10.0 etad āptaṃ devayajanam //
TS, 6, 2, 6, 14.0 ekonnatād vai devayajanād aṅgirasaḥ paśūn asṛjanta //
TS, 6, 2, 6, 16.0 etad ekonnataṃ devayajanam //
TS, 6, 2, 6, 19.0 tryunnatād vai devayajanād aṅgirasaḥ suvargaṃ lokam āyan //
TS, 6, 2, 6, 21.0 etad vai tryunnataṃ devayajanam //
TS, 6, 2, 6, 24.0 etad vai pratiṣṭhitaṃ devayajanaṃ yat sarvataḥ samam //
TS, 6, 2, 6, 27.0 etad vai paśūnāṃ rūpam //
TS, 6, 2, 6, 31.0 etad vai nirṛtigṛhītaṃ devayajanaṃ yat sadṛśyai satyā ṛkṣam //
TS, 6, 2, 6, 35.0 etad vai vyāvṛttaṃ devayajanam //
TS, 6, 2, 6, 39.0 kāryo vai puruṣaḥ //
TS, 6, 2, 7, 2.0 te devā amanyanta yatarān iyam upāvartsyati ta idam bhaviṣyantīti //
TS, 6, 2, 9, 7.0 varuṇo eṣa durvāg ubhayato baddho yad akṣaḥ //
TS, 6, 2, 9, 10.0 gṛhā vai duryāḥ śāntyai //
TS, 6, 2, 9, 13.0 yad vai patnī yajñasya karoti mithunaṃ tat //
TS, 6, 2, 9, 15.0 vartmanā anvitya yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 2, 9, 17.0 yajño vai viṣṇuḥ //
TS, 6, 2, 9, 27.0 śiro etad yajñasya yaddhavirdhānam //
TS, 6, 2, 9, 31.0 daṇḍo auparas tṛtīyasya havirdhānasya vaṣaṭkāreṇākṣam achinat //
TS, 6, 2, 9, 33.0 śiro etad yajñasya yaddhavirdhānam //
TS, 6, 2, 10, 5.0 vajra iva eṣā yad abhriḥ //
TS, 6, 2, 10, 7.0 kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 2, 10, 16.0 krūram iva etat karoti yat khanati //
TS, 6, 2, 10, 19.0 ūrg vai yavaḥ //
TS, 6, 2, 10, 32.0 dyutāno ha sma vai māruto devānām audumbarīm minoti //
TS, 6, 2, 10, 58.0 udaraṃ vai sadaḥ //
TS, 6, 2, 10, 63.0 yajamānaloke vai dakṣiṇāni chadīṃṣi bhrātṛvyaloka uttarāṇi //
TS, 6, 2, 11, 1.0 śiro etad yajñasya yaddhavirdhānam prāṇā uparavāḥ //
TS, 6, 2, 11, 8.0 asurā vai niryanto devānām prāṇeṣu valagān nyakhanan //
TS, 6, 2, 11, 21.0 ūrg vai yavaḥ //
TS, 6, 2, 11, 27.0 tejo ājyam //
TS, 6, 2, 11, 34.0 śiro etad yajñasya yaddhavirdhānam //
TS, 6, 2, 11, 36.0 yadā khalu vai jihvayā datsv adhikhādaty atha mukhaṃ gacchati //
TS, 6, 2, 11, 39.0 yo vai virājo yajñamukhe dohaṃ veda duha evainām //
TS, 6, 2, 11, 40.0 iyaṃ vai virāṭ //
TS, 6, 3, 1, 1.2 yonir vai yajñasya cātvālaṃ yajñasya sayonitvāya /
TS, 6, 3, 1, 1.3 devā vai yajñam parājayanta /
TS, 6, 3, 1, 1.5 etad vai yajñasyāparājitaṃ yad āgnīdhram /
TS, 6, 3, 1, 1.7 parājityeva khalu ete yanti ye bahiṣpavamānaṃ sarpanti /
TS, 6, 3, 1, 2.7 dhiṣṇiyā amuṣmiṃlloke somam arakṣan /
TS, 6, 3, 1, 3.6 agnayo atha dhiṣṇiyāḥ /
TS, 6, 3, 1, 4.2 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta /
TS, 6, 3, 1, 5.2 prāṇā ete yaddhiṣṇiyāḥ /
TS, 6, 3, 1, 5.5 nābhir eṣā yajñasya yaddhotā /
TS, 6, 3, 1, 5.6 ūrdhvaḥ khalu vai nābhyai prāṇo 'vāṅ apānaḥ /
TS, 6, 3, 1, 5.9 vāgvīryo adhvaryuḥ /
TS, 6, 3, 2, 1.1 suvargāya etāni lokāya hūyante yad vaisarjanāni /
TS, 6, 3, 2, 1.9 devān vai suvargaṃ lokaṃ yato rakṣāṃsy ajighāṃsan /
TS, 6, 3, 2, 4.4 yajamāno etasya purā goptā bhavati /
TS, 6, 3, 2, 6.7 grāvāṇo vai somasya rājño malimlusenā /
TS, 6, 3, 3, 1.1 vaiṣṇavyarcā hutvā yūpam acchaiti vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayācchaiti /
TS, 6, 3, 3, 2.2 devas tvā savitā madhvānaktv ity āha tejasaivainam anakty oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ śāntyai /
TS, 6, 3, 3, 3.1 evainam āharatīme vai lokā yūpāt prayato bibhyati divam agreṇa mā lekhīr antarikṣam madhyena mā hiṃsīr ity āhaibhya evainaṃ lokebhyaḥ śamayati /
TS, 6, 3, 3, 4.2 yaṃ kāmayetāpratiṣṭhitaḥ syād ity ārohaṃ tasmai vṛśced eṣa vai vanaspatīnām apratiṣṭhito 'pratiṣṭhita eva bhavati /
TS, 6, 3, 3, 4.3 yaṃ kāmayetāpaśuḥ syād ity aparṇaṃ tasmai śuṣkāgraṃ vṛśced eṣa vai vanaspatīnām apaśavyo 'paśur eva bhavati /
TS, 6, 3, 3, 4.4 yaṃ kāmayeta paśumānt syād iti bahuparṇaṃ tasmai bahuśākhaṃ vṛśced eṣa vai //
TS, 6, 3, 3, 5.2 pratiṣṭhitaṃ vṛścet pratiṣṭhākāmasyaiṣa vai vanaspatīnām pratiṣṭhito yaḥ same bhūmyai svād yone rūḍhaḥ praty eva tiṣṭhati /
TS, 6, 3, 3, 6.2 ṣaḍaratnim pratiṣṭhākāmasya ṣaḍ ṛtava ṛtuṣv eva pratitiṣṭhati /
TS, 6, 3, 4, 1.3 krūram iva etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 1.3 krūram iva vā etat karoti yat khanaty apo 'vanayati śāntyai yavamatīr avanayaty ūrg vai yavo yajamānena yūpaḥ saṃmito yāvān eva yajamānas tāvatīm evāsminn ūrjaṃ dadhāti //
TS, 6, 3, 4, 3.2 anakti tejo ājyaṃ yajamānenāgniṣṭhāśriḥ saṃmitā yad agniṣṭhām aśrim anakti yajamānam eva tejasānakti /
TS, 6, 3, 4, 4.1 kalpayati vaiṣṇavo vai devatayā yūpaḥ svayaivainaṃ devatayā kalpayati /
TS, 6, 3, 4, 5.3 parivyayaty ūrg vai raśanā yajamānena yūpaḥ saṃmito yajamānam evorjā samardhayati /
TS, 6, 3, 4, 7.1 devānāṃ ūrdhvaṃ raśanāyā ā caṣālād indrasya caṣālaṃ sādhyānām atiriktaṃ sa eṣa sarvadevatyo yad yūpo yad yūpam minoti sarvā eva devatāḥ prīṇāti /
TS, 6, 3, 4, 7.2 yajñena vai devāḥ suvargaṃ lokam āyan te 'manyanta manuṣyā no 'nvābhaviṣyantīti te yūpena yopayitvā suvargaṃ lokam āyan tam ṛṣayo yūpenaivānuprājānan tad yūpasya yūpatvam //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ vā idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 4, 9.2 devā vai saṃsthite some pra sruco 'haran pra yūpaṃ te 'manyanta yajñaveśasaṃ idaṃ kurma iti te prastaraṃ srucāṃ niṣkrayaṇam apaśyant svaruṃ yūpasya saṃsthite some pra prastaraṃ harati juhoti svaruṃ ayajñaveśasāya //
TS, 6, 3, 5, 1.1 sādhyā vai devā asmiṃlloka āsan /
TS, 6, 3, 5, 1.5 tato imāḥ prajāḥ prājāyanta /
TS, 6, 3, 5, 1.7 rudro eṣa yad agnir yajamānaḥ paśuḥ /
TS, 6, 3, 5, 4.4 gāyatrachandā agniḥ /
TS, 6, 3, 5, 4.13 etad agneḥ priyaṃ dhāma yad ājyam /
TS, 6, 3, 6, 1.4 vahnīr uśija ity āhartvijo vai vahnaya uśijas tasmād evam āha /
TS, 6, 3, 6, 2.1 āha brahma vai devānām bṛhaspatir brahmaṇaivāsmai paśūn avarunddhe /
TS, 6, 3, 6, 2.3 deva tvaṣṭar vasu raṇvety āha tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpam eva paśuṣu dadhāti /
TS, 6, 3, 6, 2.4 revatī ramadhvam ity āha paśavo vai revatīḥ paśūn evāsmai ramayati /
TS, 6, 3, 6, 3.2 ṛtasya tvā devahaviḥ pāśenārabha ity āha satyaṃ ṛtaṃ satyenaivainam ṛtenārabhate /
TS, 6, 3, 7, 1.1 agninā vai hotrā devā asurān abhyabhavann agnaye samidhyamānāyānubrūhīty āha bhrātṛvyābhibhūtyai /
TS, 6, 3, 7, 1.4 devā vai sāmidhenīr anūcya yajñaṃ nānvapaśyant sa prajāpatis tūṣṇīm āghāram //
TS, 6, 3, 7, 2.1 āghārayat tato vai devā yajñam anvapaśyan yat tūṣṇīm āghāram āghārayati yajñasyānukhyātyai /
TS, 6, 3, 7, 2.2 asureṣu vai yajña āsīt taṃ devās tūṣṇīṃhomenāvṛñjata yat tūṣṇīm āghāram āghārayati bhrātṛvyasyaiva tad yajñaṃ vṛṅkte /
TS, 6, 3, 7, 3.2 śiro etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 7, 3.3 śiro etad yajñasya yad āghāra ātmā paśur āghāram āghārya paśuṃ samanakty ātmann eva yajñasya //
TS, 6, 3, 7, 4.2 saṃ te prāṇo vāyunā gacchatām ity āha vāyudevatyo vai prāṇo vāyāv evāsya prāṇaṃ juhoti saṃ yajatrair aṅgāni saṃ yajñapatir āśiṣety āha yajñapatim evāsyāśiṣaṃ gamayati /
TS, 6, 3, 7, 4.3 viśvarūpo vai tvāṣṭra upariṣṭāt paśum abhyavamīt tasmād upariṣṭāt paśor nāvadyanti yad upariṣṭāt paśuṃ samanakti medhyam eva //
TS, 6, 3, 7, 5.3 ekādaśa prayājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam prayajati /
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 7, 5.5 vajro vai svadhitir vajro yūpaśakalo ghṛtaṃ khalu vai devā vajraṃ kṛtvā somam aghnan ghṛtenāktau paśuṃ trāyethām ity āha vajreṇaivainaṃ vaśe kṛtvā labhate //
TS, 6, 3, 8, 1.3 anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ /
TS, 6, 3, 8, 1.4 suvargāya eṣa lokāya nīyate yat //
TS, 6, 3, 8, 3.4 paścāllokā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 3, 8, 3.4 paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ //
TS, 6, 3, 8, 4.2 anarvā prehīty āha bhrātṛvyo arvā bhrātṛvyāpanuttyai /
TS, 6, 3, 9, 1.1 paśor ālabdhasya prāṇāñchug ṛcchati /
TS, 6, 3, 9, 1.5 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr ity āha vajro vai svadhitiḥ //
TS, 6, 3, 9, 4.2 krūram iva etat karoti yad vapām utkhidaty urv antarikṣam anv ihīty āha śāntyai /
TS, 6, 3, 9, 4.3 pra eṣo 'smāllokāccyavate yaḥ paśum mṛtyave nīyamānam anvārabhate vapāśrapaṇī punar anvārabhate 'sminn eva loke pratitiṣṭhati /
TS, 6, 3, 9, 5.4 agraṃ etat paśūnāṃ yad vapāgram oṣadhīnām barhir agreṇaivāgraṃ samardhayaty atho oṣadhīṣv eva paśūn pratiṣṭhāpayati /
TS, 6, 3, 9, 6.2 prāṇāpānau etau paśūṇāṃ yat pṛṣadājyam ātmā vapā pṛṣadājyam abhighārya vapām abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 9, 6.3 svāhordhvanabhasam mārutaṃ gacchatam ity āhordhvanabhā ha sma vai māruto devānāṃ vapāśrapaṇī praharati tenaivaine praharati viṣūcī praharati tasmād viṣvañcau prāṇāpānau //
TS, 6, 3, 10, 1.2 vapayā pracarya puroḍāśena pracaraty ūrg vai puroḍāśa ūrjam eva paśūnām madhyato dadhāty atho paśor eva chidram apidadhāti /
TS, 6, 3, 10, 1.5 prāṇāpānau etau paśūnām //
TS, 6, 3, 10, 2.1 yat pṛṣadājyam paśoḥ khalu ālabdhasya hṛdayam ātmābhisameti yat pṛṣadājyena hṛdayam abhighārayaty ātmann eva paśūnām prāṇāpānau dadhāti /
TS, 6, 3, 10, 2.2 paśunā vai devāḥ suvargaṃ lokam āyan te 'manyanta /
TS, 6, 3, 10, 3.2 paśuṃ vai hriyamāṇaṃ rakṣāṃsy anusacante 'ntarā yūpaṃ cāhavanīyaṃ ca harati rakṣasām apahatyai /
TS, 6, 3, 10, 3.3 paśor ālabdhasya mano 'pakrāmati /
TS, 6, 3, 10, 3.5 ekādaśāvadānāny avadyati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tasyāva //
TS, 6, 3, 10, 4.2 hṛdayasyāgre 'vadyaty atha jihvāyā atha vakṣaso yad vai hṛdayenābhigacchati taj jihvayā vadati yaj jihvayā vadati tad uraso 'dhi nirvadati /
TS, 6, 3, 10, 4.3 etad vai paśor yathāpūrvaṃ yasyaivam avadāya yathākāmam uttareṣām avadyati yathāpūrvam evāsya paśor avattam bhavati /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa vā anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 10, 5.2 jāyamāno vai brāhmaṇas tribhir ṛṇavā jāyate brahmacaryeṇarṣibhyo yajñena devebhyaḥ prajayā pitṛbhya eṣa anṛṇo yaḥ putrī yajvā brahmacārivāsī tad avadānair evāvadayate tad avadānānām avadānatvam /
TS, 6, 3, 11, 1.1 medasā srucau prorṇoti medorūpā vai paśavo rūpam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.2 yūṣann avadhāya prorṇoti raso eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 1.3 pārśvena vasāhomam prayauti madhyaṃ etat paśūnāṃ yat pārśvaṃ rasa eṣa paśūnāṃ yad vasā yat pārśvena vasāhomam prayauti madhyata eva paśūnāṃ rasaṃ dadhāti /
TS, 6, 3, 11, 2.1  etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 2.1 vā etat paśuṃ yat saṃjñapayanty aindraḥ khalu vai devatayā prāṇa aindro 'pāna aindraḥ prāṇo aṅge aṅge nidedhyad ity āha prāṇāpānāv eva paśuṣu dadhāti /
TS, 6, 3, 11, 3.2 ardharce vasāhomaṃ juhoty asau ardharca iyam ardharca ime eva rasenānakti diśo juhoti diśa eva rasenānakty atho digbhya evorjaṃ rasam avarunddhe /
TS, 6, 3, 11, 3.3 prāṇāpānau etau paśūnāṃ yat pṛṣadājyaṃ vānaspatyāḥ khalu //
TS, 6, 3, 11, 4.1 vai devatayā paśavo yat pṛṣadājyasyopahatyāha /
TS, 6, 3, 11, 4.4 yūṣṇopasiñcati raso eṣa paśūnāṃ yad yū rasam eva paśuṣu dadhāti /
TS, 6, 3, 11, 4.5 iḍām upahvayate paśavo iḍā paśūn evopahvayate catur upahvayate //
TS, 6, 3, 11, 5.3 apaśuḥ syād ity amedaskaṃ tasmā ādadhyān medorūpā vai paśavo rūpeṇaivainam paśubhyo nirbhajaty apaśur eva bhavati /
TS, 6, 3, 11, 5.5 paśumānt syād iti medasvat tasmā ādadhyān medorūpā vai paśavo rūpeṇaivāsmai paśūn avarunddhe paśumān eva bhavati /
TS, 6, 3, 11, 6.2 ekādaśānūyājān yajati daśa vai paśoḥ prāṇā ātmaikādaśo yāvān eva paśus tam anuyajati /
TS, 6, 3, 11, 6.3 ghnanti etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu vā etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 3, 11, 6.3 ghnanti vā etat paśuṃ yat saṃjñapayanti prāṇāpānau khalu etau paśūnāṃ yat pṛṣadājyaṃ yat pṛṣadājyenānūyājān yajati prāṇāpānāv eva paśuṣu dadhāti //
TS, 6, 4, 1, 1.0 yajñena vai prajāpatiḥ prajā asṛjata //
TS, 6, 4, 1, 28.0 paśavo vai chandāṃsi //
TS, 6, 4, 1, 36.0 prāṇānāṃ eṣo 'vadyati yo 'vadyati gudasya //
TS, 6, 4, 1, 39.0 paśor ālabdhasya hṛdayaṃ śug ṛcchati //
TS, 6, 4, 2, 1.0 devā vai yajñam āgnīdhre vyabhajanta //
TS, 6, 4, 2, 8.0 yajño vai vasatīvarīḥ //
TS, 6, 4, 2, 16.0 paśavo vai vasatīvarīḥ //
TS, 6, 4, 2, 30.0 varuṇagṛhītā vai sthāvarāḥ //
TS, 6, 4, 2, 32.0 yad vai divā bhavaty apo rātriḥ praviśati //
TS, 6, 4, 2, 43.0 vāg anuṣṭuk //
TS, 6, 4, 2, 51.0 asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ //
TS, 6, 4, 2, 60.0 etad vai yajñasyāparājitaṃ yad āgnīdhram //
TS, 6, 4, 2, 62.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 3, 8.0 etāvatīr vai devatāḥ //
TS, 6, 4, 3, 13.0 yajño āpaḥ //
TS, 6, 4, 3, 16.0 paśavo vai chandāṃsi //
TS, 6, 4, 3, 24.0 maitrāvaruṇau apāṃ netārau //
TS, 6, 4, 3, 33.0 yonir vai yajñasya cātvālam //
TS, 6, 4, 4, 5.0 paśavo vai somaḥ //
TS, 6, 4, 4, 20.0 eṣa apāṃ somapīthaḥ //
TS, 6, 4, 4, 24.0 somo vai rājā diśo 'bhyadhyāyat //
TS, 6, 4, 4, 32.0 eṣa vai somasya somapīthaḥ //
TS, 6, 4, 4, 34.0 ghnanti etat somaṃ yad abhiṣuṇvanti //
TS, 6, 4, 4, 37.0 prāṇā aṃśavaḥ //
TS, 6, 4, 5, 1.0 prāṇo eṣa yad upāṃśuḥ //
TS, 6, 4, 5, 48.0 prāṇā vai svabhavaso devāḥ //
TS, 6, 4, 5, 51.0 ādityasya vai raśmayo devā marīcipāḥ //
TS, 6, 4, 5, 63.0 asanno vai prāṇaḥ //
TS, 6, 4, 5, 66.0 ṣaḍ ṛtavaḥ //
TS, 6, 4, 6, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 6, 11.0 te devā amanyantendro idam abhūd yad vayaṃ sma iti //
TS, 6, 4, 6, 22.0 prāṇāpānau etau yad upāṃśvantaryāmau //
TS, 6, 4, 7, 1.0 vāg eṣā yad aindravāyavaḥ //
TS, 6, 4, 7, 29.0 vāg vai parācy avyākṛtāvadat //
TS, 6, 4, 8, 2.0 so 'bravīn nāhaṃ sarvasya aham mitram asmīti //
TS, 6, 4, 8, 10.0 krūram iva khalu eṣa karoti yaḥ somena yajate //
TS, 6, 4, 8, 22.0 na idaṃ divā na naktam āsīd avyāvṛttam //
TS, 6, 4, 8, 30.0 tato idaṃ vyaucchat //
TS, 6, 4, 9, 3.0 bhiṣajau vai sthaḥ //
TS, 6, 4, 9, 9.0 tato vai tau yajñasya śiraḥ pratyadhattām //
TS, 6, 4, 9, 11.0 tau devā abruvann apūtau imau manuṣyacarau bhiṣajāv iti //
TS, 6, 4, 9, 17.0 pavitraṃ vai bahiṣpavamāne //
TS, 6, 4, 9, 26.0 prāṇā ete yad dvidevatyāḥ //
TS, 6, 4, 9, 31.0 vāg aindravāyavaḥ //
TS, 6, 4, 9, 39.0 prāṇā ete yad dvidevatyāḥ //
TS, 6, 4, 9, 42.0 yataḥ khalu vai yajñasya vitatasya na kriyate tad anu yajñaṃ rakṣāṃsy avacaranti //
TS, 6, 4, 10, 16.0 asau ādityaḥ śukraḥ //
TS, 6, 4, 10, 22.0 cakṣuṣī ete yajñasya yac chukrāmanthinau //
TS, 6, 4, 10, 28.0 devā vai yāḥ prācīr āhutīr ajuhavur ye purastād asurā āsan tāṃs tābhiḥ prāṇudanta //
TS, 6, 4, 10, 33.0 śukrāmanthinau anu prajāḥ prajāyante 'ttrīś cādyāś ca //
TS, 6, 4, 10, 35.0 etā vai suvīrā yā attrīḥ //
TS, 6, 4, 11, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 4, 11, 4.0 tato vai te 'gram paryāyan //
TS, 6, 4, 11, 9.0 etāvatīr vai devatāḥ //
TS, 6, 4, 11, 14.0 vāg vai devebhyo 'pākrāmad yajñāyātiṣṭhamānā //
TS, 6, 4, 11, 16.0 sāmanyata vāg antar yanti vai meti //
TS, 6, 4, 11, 26.0 prajāpatir eṣa yad āgrayaṇaḥ //
TS, 6, 4, 11, 29.0 ātmā eṣa yajñasya yad āgrayaṇaḥ //
TS, 6, 4, 11, 37.0 eṣa vai gāyatriyai vatso yad āgrayaṇaḥ //
TS, 6, 5, 1, 5.0 asti idam mayi vīryam //
TS, 6, 5, 1, 11.0 asti idaṃ mayi vīryam //
TS, 6, 5, 1, 18.0 asti idam mayi vīryam //
TS, 6, 5, 1, 33.0 cakṣur etad yajñasya yad ukthyaḥ //
TS, 6, 5, 2, 1.0 āyur etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 14.0 asurā uttarataḥ pṛthivīm paryācikīrṣan //
TS, 6, 5, 2, 18.0 āyur etad yajñasya yad dhruvaḥ //
TS, 6, 5, 2, 28.0 vaiśvadevyo vai prajāḥ //
TS, 6, 5, 3, 1.0 yajñena vai devāḥ suvargaṃ lokam āyan //
TS, 6, 5, 3, 13.0 ṣaḍ ṛtavaḥ //
TS, 6, 5, 4, 1.0 suvargāya ete lokāya gṛhyante yad ṛtugrahāḥ //
TS, 6, 5, 4, 4.0 ojobhṛtau etau devānāṃ yad indrāgnī //
TS, 6, 5, 4, 7.0 vaiśvadevyo vai prajāḥ //
TS, 6, 5, 4, 12.0 vaiśvadevyo vai prajāḥ //
TS, 6, 5, 5, 5.0 tato vai sa ṛtūn prājānāt //
TS, 6, 5, 5, 7.0 vajraṃ etaṃ yajamāno bhrātṛvyāya praharati //
TS, 6, 5, 5, 9.0 āyudhaṃ etad yajamānaḥ saṃskurute yan marutvatīyāḥ //
TS, 6, 5, 5, 17.0 ātmasparaṇā ete yajamānasya gṛhyante yan marutvatīyāḥ //
TS, 6, 5, 5, 20.0 taṃ devā abruvan mahān ayam abhūd yo vṛtram avadhīd iti //
TS, 6, 5, 5, 25.0 yajamānadevatyo vai mahendraḥ //
TS, 6, 5, 6, 18.0 tasya iyam prajā yan manuṣyaḥ //
TS, 6, 5, 6, 21.0 devā vai yajñād rudram antarāyan //
TS, 6, 5, 6, 31.0 paśavo ete yad ādityaḥ //
TS, 6, 5, 6, 36.0 paśavo ete yad ādityaḥ //
TS, 6, 5, 6, 39.0 paśavo ete yad ādityaḥ //
TS, 6, 5, 6, 43.0 eṣa vai vivasvān ādityo yad upāṃśusavanaḥ //
TS, 6, 5, 7, 2.0 prajāpatir eṣa yad āgrayaṇaḥ prajānām prajananāya //
TS, 6, 5, 7, 7.0 eṣa vai gāyatro devānāṃ yat savitā //
TS, 6, 5, 7, 12.0 tato vai te tṛtīyaṃ savanam udayacchan //
TS, 6, 5, 7, 15.0 vaiśvadevyo vai prajāḥ //
TS, 6, 5, 7, 23.0 etasmin api grahe manuṣyebhyo devebhyaḥ pitṛbhyaḥ kriyate //
TS, 6, 5, 7, 30.0 etāvatīr vai devatāḥ //
TS, 6, 5, 8, 1.0 prāṇo eṣa yad upāṃśuḥ //
TS, 6, 5, 8, 3.0 prajāpatir eṣa yad āgrayaṇaḥ //
TS, 6, 5, 8, 8.0 devā ita itaḥ patnīḥ suvargaṃ lokam ajigāṃsan //
TS, 6, 5, 8, 12.0 tato vai te suvargaṃ lokam prājānan //
TS, 6, 5, 8, 20.0 iyaṃ upayāmaḥ //
TS, 6, 5, 8, 23.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 5, 8, 26.0 reto induḥ //
TS, 6, 5, 8, 29.0 prajā indriyam //
TS, 6, 5, 8, 32.0 agnir vai retodhāḥ //
TS, 6, 5, 8, 35.0 tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt //
TS, 6, 5, 8, 37.0 devā vai tvaṣṭāram ajighāṃsan //
TS, 6, 5, 8, 53.0 prajāpatir eṣa yad udgātā prajānām prajananāya //
TS, 6, 5, 9, 18.0 atho khalv āhur etā indrasya pṛśnayaḥ kāmadughā yaddhāriyojanīr iti //
TS, 6, 5, 9, 20.0 ṛksāme indrasya harī somapānau //
TS, 6, 5, 9, 32.0 paśavo vai hāriyojanīḥ //
TS, 6, 5, 9, 41.0 paśavo uttaravediḥ //
TS, 6, 5, 10, 1.0 grahān anu prajāḥ paśavaḥ prajāyante //
TS, 6, 5, 10, 9.0 pitā eṣa yad āgrayaṇaḥ //
TS, 6, 5, 10, 14.0 ātmā eṣa yajñasya yad āgrayaṇaḥ //
TS, 6, 5, 10, 17.0 avijñāto eṣa gṛhyate yad āgrayaṇaḥ //
TS, 6, 5, 10, 26.0 yad vai yajñasya sāmnā yajuṣā kriyate śithilaṃ tat //
TS, 6, 5, 11, 12.0 yo vai grahāṇāṃ nidānaṃ veda nidānavān bhavati //
TS, 6, 5, 11, 14.0 tad vai grahāṇāṃ nidānam //
TS, 6, 5, 11, 17.0 etad vai grahāṇāṃ nidānam //
TS, 6, 5, 11, 19.0 yo vai grahāṇām mithunaṃ veda pra prajayā paśubhir mithunair jāyate //
TS, 6, 5, 11, 21.0 etad vai grahāṇām mithunam //
TS, 6, 5, 11, 28.0 tair vai sa ātmann āramaṇam akuruta //
TS, 6, 6, 1, 1.0 suvargāya etāni lokāya hūyante yad dākṣiṇāni //
TS, 6, 6, 1, 18.0 tutho ha sma vai viśvavedā devānāṃ dakṣiṇā vibhajati //
TS, 6, 6, 1, 24.0 satyaṃ ṛtam //
TS, 6, 6, 1, 29.0 eṣa vai brāhmaṇa ṛṣir ārṣeyo yaḥ śuśruvān //
TS, 6, 6, 1, 39.0 jyotir vai hiraṇyam //
TS, 6, 6, 1, 45.0 ātmā eṣa yajñasya yaddhotā //
TS, 6, 6, 2, 2.0 yad vai yajñasya krūraṃ yad viliṣṭaṃ yad atyeti yan nātyeti yad atikaroti yan nāpikaroti tad eva taiḥ prīṇāti //
TS, 6, 6, 2, 4.0 nava vai puruṣe prāṇāḥ //
TS, 6, 6, 2, 8.0 ṣaḍ ṛtavaḥ //
TS, 6, 6, 2, 23.0 satyād vai sṛñjayāḥ parābabhūvur iti hovāca //
TS, 6, 6, 3, 4.0 apsu vai varuṇaḥ //
TS, 6, 6, 3, 6.0 vartmanā anvitya yajñaṃ rakṣāṃsi jighāṃsanti //
TS, 6, 6, 3, 8.0 sāma vai rakṣohā rakṣasām apahatyai //
TS, 6, 6, 3, 23.0 prajā vai barhiḥ //
TS, 6, 6, 3, 32.0 prajā vai barhiḥ //
TS, 6, 6, 3, 36.0 ṣaḍ ṛtavaḥ //
TS, 6, 6, 3, 46.0 paśavo vai somaḥ //
TS, 6, 6, 4, 9.0 etān anu paśava upatiṣṭhante //
TS, 6, 6, 4, 14.0 eṣā vai gartamit //
TS, 6, 6, 4, 24.0 asurā vai devān dakṣiṇata upānayan //
TS, 6, 6, 4, 28.0 sarve anye yūpāḥ paśumantaḥ //
TS, 6, 6, 4, 39.0 tayā vai so 'nnādyam avārunddha //
TS, 6, 6, 4, 45.0 vajro eṣā saṃmīyate yad ekādaśinī //
TS, 6, 6, 5, 4.0 tayā vai sa āyur indriyaṃ vīryam ātmann adhatta //
TS, 6, 6, 5, 5.0 prajā iva khalu eṣa sṛjate yo yajate //
TS, 6, 6, 5, 13.0 brahma vai devānām bṛhaspatiḥ //
TS, 6, 6, 5, 16.0 vaiśvadevyo vai prajāḥ //
TS, 6, 6, 5, 24.0 vaiśvadevaṃ annam //
TS, 6, 6, 5, 28.0 viḍ vai marutaḥ //
TS, 6, 6, 6, 1.2 yajñasya apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
TS, 6, 6, 6, 2.2 tvāṣṭro bhavati tvaṣṭā vai retasaḥ siktasya rūpāṇi vikaroti tam eva vṛṣāṇam patnīṣv apisṛjati so 'smai rūpāṇi vikaroti //
TS, 6, 6, 7, 1.1 ghnanti etat somaṃ yad abhiṣuṇvanti /
TS, 6, 6, 7, 1.3 yad uttarārdhe vā madhye vā juhuyāt devatābhyaḥ samadaṃ dadhyād dakṣiṇārdhe juhoty eṣā vai pitṝṇāṃ dik svāyām eva diśi pitṝn niravadayate /
TS, 6, 6, 7, 1.4 udgātṛbhyo haranti sāmadaivatyo vai saumyo yad eva sāmnaś chambaṭkurvanti tasyaiva sa śāntiḥ /
TS, 6, 6, 7, 2.1 īkṣante pavitraṃ vai saumya ātmānam eva pavayante /
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 7, 4.3 yātayāmāni etasya chandāṃsi ya ījānaś chandasām eṣa raso yad vaśā yan maitrāvaruṇīṃ vaśām ālabhate chandāṃsy eva punar āprīṇāty ayātayāmatvāyātho chandaḥsv eva rasaṃ dadhāti //
TS, 6, 6, 8, 1.0 devā indriyaṃ vīryaṃ vyabhajanta //
TS, 6, 6, 8, 8.0 upastambhanaṃ etad yajñasya yad atigrāhyāś cakre pṛṣṭhāni //
TS, 6, 6, 8, 17.0 devatā vai sarvāḥ sadṛśīr āsan //
TS, 6, 6, 8, 24.0 tato vai te 'nyābhir devatābhir vyāvṛtam agacchan //
TS, 6, 6, 8, 32.0 etān vai grahān bambāviśvavayasāv avittām //
TS, 6, 6, 9, 1.0 devā vai yad yajñe 'kurvata tad asurā akurvata //
TS, 6, 6, 9, 5.0 yad vai devā asurān adābhyenādabhnuvan tad adābhyasyādābhyatvam //
TS, 6, 6, 9, 7.0 eṣā vai prajāpater atimokṣiṇī nāma tanūr yad adābhyaḥ //
TS, 6, 6, 9, 10.0 ghnanti etat somaṃ yad abhiṣuṇvanti //
TS, 6, 6, 9, 13.0 jīvagraho eṣa yad adābhyaḥ //
TS, 6, 6, 9, 16.0 vi etad yajñaṃ chindanti yad adābhye saṃsthāpayanti //
TS, 6, 6, 10, 1.0 devā vai prabāhug grahān agṛhṇata //
TS, 6, 6, 10, 4.0 tena vai sa ārdhnot //
TS, 6, 6, 10, 11.0 ūrg udumbaraḥ //
TS, 6, 6, 10, 15.0 yo aṃśor āyatanaṃ vedāyatanavān bhavati //
TS, 6, 6, 10, 17.0 tad asyāyatanam //
TS, 6, 6, 10, 25.0 amṛtaṃ vai hiraṇyam //
TS, 6, 6, 11, 5.0 na vai ṣoḍaśī nāma yajño 'sti //
TS, 6, 6, 11, 9.0 devebhyo vai suvargo loko na prābhavat //
TS, 6, 6, 11, 12.0 tato vai tebhyaḥ suvargo lokaḥ prābhavat //
TS, 6, 6, 11, 14.0 indro vai devānām ānujāvara āsīt //
TS, 6, 6, 11, 18.0 tato vai so 'graṃ devatānām paryait //
TS, 6, 6, 11, 21.0 vajro vai ṣoḍaśī //
TS, 6, 6, 11, 27.0 vajro vai ṣoḍaśī //
TS, 6, 6, 11, 31.0 prajā vai paśava ukthāni //
TS, 6, 6, 11, 34.0 vajro vai ṣoḍaśī //
TS, 6, 6, 11, 43.0 kanīyāṃsi vai deveṣu chandāṃsy āsañ jyāyāṃsy asureṣu //
TS, 6, 6, 11, 45.0 tato vai te 'surāṇāṃ lokam avṛñjata //
TS, 6, 6, 11, 48.0 ṣaḍ ṛtavaḥ //
TS, 6, 6, 11, 55.0 vāg anuṣṭup //
TS, 6, 6, 11, 58.0 etasmin vai loka indro vṛtram ahan //
TS, 6, 6, 11, 61.0 tad vai vajrasya rūpaṃ samṛddhyai //
TS, 7, 1, 6, 1.1 somo vai sahasram avindat /
TS, 7, 1, 6, 1.8 iyaṃ asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti /
TS, 7, 1, 6, 1.10 sarve etad etasyāṃ vīryam //
TS, 7, 1, 6, 8.2 tredhāvibhaktaṃ vai trirātre sahasram /
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
TS, 7, 5, 3, 1.3 yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sāparābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti /
TS, 7, 5, 3, 1.6 samudraṃ vai //
TS, 7, 5, 3, 2.4 sarvebhyo vai kāmebhyaḥ saṃdhir duhe /
Taittirīyopaniṣad
TU, 1, 5, 1.1 bhūrbhuvaḥ suvariti etāstisro vyāhṛtayaḥ /
TU, 1, 5, 1.8 bhūriti ayaṃ lokaḥ /
TU, 1, 5, 2.3 bhūriti agniḥ /
TU, 1, 5, 2.8 bhūriti ṛcaḥ /
TU, 1, 5, 3.3 bhūriti vai prāṇaḥ /
TU, 1, 5, 3.8 tā etāścatasraścaturdhā /
TU, 1, 7, 1.5 pāṅktaṃ idaṃ sarvam /
TU, 1, 8, 1.3 omityetadanukṛtirha sma apyo śrāvayetyāśrāvayanti /
TU, 2, 1, 3.1 tasmādvā etasmādātmana ākāśaḥ sambhūtaḥ /
TU, 2, 1, 3.9 sa eṣa puruṣo 'nnarasamayaḥ /
TU, 2, 2, 1.1 annādvai prajāḥ prajāyante /
TU, 2, 2, 1.7 sarvaṃ vai te 'nnamāpnuvanti /
TU, 2, 2, 1.15 tasmādvā etasmādannarasamayāt /
TU, 2, 2, 1.18 sa eṣa puruṣavidha eva /
TU, 2, 3, 1.6 tasmādvā etasmāt prāṇamayāt anyo 'ntara ātmā manomayaḥ /
TU, 2, 3, 1.8 sa eṣa puruṣavidha eva /
TU, 2, 4, 1.4 tasmādvā etasmānmanomayād anyo 'ntara ātmā vijñānamayaḥ /
TU, 2, 4, 1.6 sa eṣa puruṣavidha eva /
TU, 2, 5, 1.6 tasmādvā etasmādvijñānamayāt anyo 'ntara ātmānandamayaḥ /
TU, 2, 5, 1.8 sa eṣa puruṣavidha eva /
TU, 2, 7, 1.1 asad idamagra āsīt tato vai sad ajāyata /
TU, 2, 7, 1.1 asad vā idamagra āsīt tato vai sad ajāyata /
TU, 2, 7, 1.3 yadvai tat sukṛtam raso vai saḥ /
TU, 2, 7, 1.3 yadvai tat sukṛtam raso vai saḥ /
TU, 3, 1, 2.1 bhṛgurvai vāruṇiḥ varuṇaṃ pitaramupasasāra /
TU, 3, 1, 2.6 yato imāni bhūtāni jāyante yena jātāni jīvanti yatprayantyabhisaṃviśanti tad vijijñāsasva /
TU, 3, 7, 1.3 prāṇo annam /
TU, 3, 8, 1.3 āpo annam /
TU, 3, 9, 1.3 pṛthivī annam /
TU, 3, 10, 1.5 etadvai mukhato 'nnaṃ rāddham /
TU, 3, 10, 1.7 etadvai madhyato 'nnaṃ rāddham /
TU, 3, 10, 1.9 etadvai antato 'nnaṃ rāddham /
Taittirīyāraṇyaka
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 1.0 oṃ saha vai devānāṃ cāsurāṇāṃ ca yajñau pratatāv āstāṃ vayaṃ svargaṃ lokam eṣyāmo vayam eṣyāma iti te 'surāḥ saṃnahya sahasaivācaran brahmacaryeṇa tapasaiva devās te 'surā amuhyaṃs te na prājānaṃs te parābhavan te na svargam lokam āyan prasṛtena vai yajñena devāḥ svargaṃ lokaṃ āyann aprasṛtenāsurān parābhāvayan //
TĀ, 2, 1, 2.0 prasṛto ha vai yajñopavītino yajño 'prasṛto 'nupavītino yat kiṃ ca brāhmaṇo yajñopavīty adhīte yajata eva tat //
TĀ, 2, 2, 2.0 tad u ha ete brahmavādinaḥ pūrvābhimukhāḥ saṃdhyāyāṃ gāyatriyābhimantritā āpa ūrdhvaṃ vikṣipanti tā etā āpo vajrībhūtvā tāni rakṣāṃsi mandehāruṇe dvīpe prakṣipanti //
TĀ, 2, 7, 1.0 vātaraśanā ha ṛṣayaḥ śramaṇā ūrdhvamanthino babhūvus tān ṛṣayo 'rtham āyaṃs te nilāyam acaraṃs te 'nupraviśuḥ kūśmāṇḍāni tāṃs teṣv anvāvindañchraddhayā ca tapasā ca //
TĀ, 2, 8, 6.0 māsaṃ dīkṣito bhavati yo māsaḥ sa saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte caturviṃśatiṃ rātrīr dīkṣito bhavati caturviṃśatir ardhamāsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte dvādaśa rātrīr dīkṣito bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte ṣaḍrātrīr dīkṣito bhavati ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsarād evātmānaṃ punīte tisro rātrīr dīkṣito bhavati tripadā gāyatrī gāyatriyā evātmānaṃ punīte //
TĀ, 2, 9, 1.0 ajān ha vai pṛśnīṃs tapasyamānān brahma svayaṃbhv abhyānarṣat tad ṛṣayo 'bhavan tad ṛṣīṇām ṛṣitvaṃ tāṃ devatām upātiṣṭhanta yajñakāmās ta etaṃ brahmayajñam apaśyan tam āharan tenāyajanta //
TĀ, 2, 10, 1.0 pañca ete mahāyajñāḥ satati pratāyante satati saṃtiṣṭhante devayajñaḥ pitṛyajño bhūtayajño manuṣyayajño brahmayajña iti //
TĀ, 2, 11, 3.0 darbhāṇāṃ mahad upastīryopasthaṃ kṛtvā prāṅāsīnaḥ svādhyāyam adhīyītāpāṃ eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva brahma kurute //
TĀ, 2, 11, 4.0 dakṣiṇottarau pāṇī pādau kṛtvā sapavitrāv om iti pratipadyata etad vai yajus trayīṃ vidyāṃ praty eṣā vāg etat paramam akṣaram //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 13, 3.0 sa eṣa yajñaḥ sadyaḥ pratāyate sadyaḥ saṃtiṣṭhate tasya prāk sāyam avabhṛthaḥ //
TĀ, 2, 14, 1.0 tasya etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 14, 3.0 uttamaṃ nākaṃ rohaty uttamaḥ samānānāṃ bhavati yāvantaṃ ha imāṃ vittasya pūrṇāṃ dadat svargaṃ lokaṃ jayati tāvantaṃ lokaṃ jayati bhūyāṃsaṃ cākṣayyaṃ cāpa punarmṛtyuṃ jayati brahmaṇaḥ sāyujyaṃ gacchati //
TĀ, 2, 15, 1.1 tasya etasya yajñasya dvāv anadhyāyā yad ātmāśucir yad deśaḥ //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 9.1 yāvatīr vai devatās tāḥ sarvā vedavidi brāhmaṇe vasanti tasmād brāhmaṇebhyo vedavidbhyo dive dive namaskuryān nāślīlaṃ kīrtayed etā eva devatāḥ prīṇāti //
TĀ, 2, 16, 1.0 ricyate iva eṣa preva ricyate yo yājayati prati vā gṛhṇāti yājayitvā pratigṛhya vānaśnan triḥ svādhyāyaṃ vedam adhīyīta //
TĀ, 2, 17, 1.0 duhe ha eṣa chandāṃsi yo yājayati sa yena yajñakratunā yājayet so 'raṇyaṃ parītya śucau deśe svādhyāyam evainam adhīyann āsīta //
TĀ, 2, 17, 2.0 tasyānaśanaṃ dīkṣā sthānam upasada āsanaṃ sutyā vāg juhūr mana upabhṛd dhṛtir dhruvā prāṇo haviḥ sāmādhvaryuḥ sa eṣa yajñaḥ prāṇadakṣiṇo 'nantadakṣiṇaḥ samṛddhataraḥ //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ ājyam amṛtam evātman dhatte //
TĀ, 2, 19, 3.0 sa eṣa divyaḥ śākvaraḥ śiśumāras taṃ ha //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
TĀ, 2, 20, 4.1 saha rakṣāṃsi yad devāḥ saptadaśa yad adīvyan pañcadaśāyuṣṭe catustriṃśad vaiśvānarāya ṣaḍviṃśatir vātaraśanā ha kūśmāṇḍair ajān ha pañca brahmayajñena grāme madhyandine tasya vai meghas tasya vai dvau ricyate duhe ha katidhāvakīrṇī bhūr namaḥ prācyai viṃśatiḥ //
TĀ, 5, 1, 1.1 devā vai satram āsata /
TĀ, 5, 1, 3.8 smayākā vai nāmaite //
TĀ, 5, 1, 7.1 bhiṣajau vai sthaḥ /
TĀ, 5, 2, 4.7 ūrg udumbaraḥ /
TĀ, 5, 2, 4.10 tejo vai veṇuḥ //
TĀ, 5, 2, 5.8 vajra iva eṣā /
TĀ, 5, 2, 6.2 yajño adhvaraḥ /
TĀ, 5, 2, 6.9 yajño vai sūnṛtā /
TĀ, 5, 2, 7.7 yajño vai makhaḥ /
TĀ, 5, 2, 8.10 ūrjaṃ etaṃ rasaṃ pṛthivyā upadīkā uddihanti //
TĀ, 5, 2, 10.5 ūtiṃ vai me 'dhā iti /
TĀ, 5, 2, 13.7 etāni anupajīvanīyāni /
TĀ, 5, 2, 13.12 eṣā agneḥ priyā tanūḥ /
TĀ, 5, 2, 13.17 yajño vai kṛṣṇājinam /
TĀ, 5, 3, 2.4 tejo vai veṇuḥ /
TĀ, 5, 3, 2.8 yajño vai makhaḥ /
TĀ, 5, 3, 4.1 vīryaṃ vai chandāṃsi /
TĀ, 5, 3, 4.9 etāvad vai puruṣe vīryam /
TĀ, 5, 3, 5.7 prājāpatyo aśvaḥ sayonitvāya /
TĀ, 5, 3, 5.9 asau ādityo vṛṣāśvaḥ /
TĀ, 5, 3, 7.3 īśvaro eṣo 'ndho bhavitoḥ /
TĀ, 5, 3, 7.8 iyaṃ ṛjuḥ /
TĀ, 5, 3, 9.4 paramaṃ etat payaḥ /
TĀ, 5, 3, 9.9 chandobhir eṣa kriyate /
TĀ, 5, 4, 1.2 eṣa etarhi bṛhaspatiḥ /
TĀ, 5, 4, 1.7 etā etasya devatāḥ /
TĀ, 5, 4, 3.10 śiro etad yajñasya //
TĀ, 5, 4, 4.8 sapta vai śīrṣaṇyāḥ prāṇāḥ /
TĀ, 5, 4, 5.4 śiro etad yajñasya /
TĀ, 5, 4, 6.9 purastādāśīḥ khalu anyo yajñaḥ /
TĀ, 5, 4, 7.9 īśvaro eṣa diśo 'nūnmaditoḥ /
TĀ, 5, 4, 8.2 iyaṃ vai manor aśvā bhūriputrā /
TĀ, 5, 4, 8.7 śiro etad yajñasya /
TĀ, 5, 4, 8.9 asau khalu ādityaḥ pravargyaḥ /
TĀ, 5, 4, 11.5 prāṇo vai madhu /
TĀ, 5, 4, 12.4 ṣaḍ ṛtavaḥ /
TĀ, 5, 4, 12.6 yo vai gharmasya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.7 duścarmā vai sa bhavati /
TĀ, 5, 4, 12.8 eṣa ha asya priyāṃ tanuvam ākrāmati /
TĀ, 5, 4, 12.10 etāṃ ha asyogradevo rājanir ācakrāma //
TĀ, 5, 4, 13.1 tato vai sa duścarmābhavat /
TĀ, 5, 4, 13.4 prāṇā vai dhavitrāṇi /
TĀ, 5, 6, 1.1 śiro etad yajñasya /
TĀ, 5, 6, 1.10 ṣaḍ ṛtavaḥ //
TĀ, 5, 6, 3.2 etāvān vai yajñaḥ /
TĀ, 5, 6, 3.7 prajā vai paśava ukthāni /
TĀ, 5, 6, 4.1 pṛṣṭhāni acyutaṃ cyāvayanti /
TĀ, 5, 6, 4.4 prāṇo vai gopāḥ /
TĀ, 5, 6, 4.7 asau ādityo gopāḥ /
TĀ, 5, 6, 7.6 yā vai medhyā vāk /
TĀ, 5, 6, 8.4 prajā vai matayaḥ /
TĀ, 5, 6, 9.10 nava vai puruṣe prāṇāḥ //
TĀ, 5, 6, 10.9 etā vai hotrāḥ /
TĀ, 5, 6, 11.2 rucitād vai prajāpatiḥ prajā asṛjata /
TĀ, 5, 6, 11.5 rucitād vai parjanyo varṣati /
TĀ, 5, 6, 11.9 rucitam vai brahmavarcasam /
TĀ, 5, 7, 1.9 etāni asyai manuṣyanāmāni //
TĀ, 5, 7, 2.3 ṣaḍ ṛtavaḥ /
TĀ, 5, 7, 2.8 vāyudevatyo vai vatsaḥ /
TĀ, 5, 7, 2.10 pauṣṇā vai devatayā paśavaḥ //
TĀ, 5, 7, 3.3 aśvinau vai devānāṃ bhiṣajau /
TĀ, 5, 7, 4.1 brahma vai devānāṃ bṛhaspatiḥ /
TĀ, 5, 7, 5.6 aśvinau etad yajñasya śiraḥ pratidadhatāv abrūtām /
TĀ, 5, 7, 7.2 yo asya puṇyo raśmiḥ /
TĀ, 5, 7, 8.3 na etaṃ manuṣyo bhartum arhati /
TĀ, 5, 7, 8.6 vi enam etad ardhayanti /
TĀ, 5, 7, 9.3 śiro etad yajñasya /
TĀ, 5, 7, 10.4 asau ādityo 'gnir vasumān /
TĀ, 5, 7, 10.7 candramā vai somo rudravān /
TĀ, 5, 7, 11.1 apsu vai varuṇa ādityavān /
TĀ, 5, 7, 11.4 brahma vai devānāṃ bṛhaspatiḥ /
TĀ, 5, 7, 11.7 saṃvatsaro vai savitur bhumān vibhumān prabhumān vājavān /
TĀ, 5, 7, 11.10 prāṇo vai yamo 'ṅgirasvān pitṛvān //
TĀ, 5, 7, 12.7 rauhiṇābhyāṃ vai devāḥ suvargam āyan /
TĀ, 5, 8, 8.3 prāṇā vai devāḥ pratirāḥ /
TĀ, 5, 8, 8.8 ye vai yajvānaḥ /
TĀ, 5, 8, 9.6 eṣā vai rudrasya dik /
TĀ, 5, 8, 12.1 prāṇo indratamo 'gniḥ /
TĀ, 5, 8, 12.7 tejasā ete vyṛdhyante /
TĀ, 5, 8, 13.16 etā etasya devatāḥ /
TĀ, 5, 9, 2.4 śiro etad yajñasya /
TĀ, 5, 9, 2.6 asau khalu ādityaḥ pravargyaḥ /
TĀ, 5, 9, 3.8 ūrg udumbaraḥ /
TĀ, 5, 9, 3.10 vartmanā anvitya //
TĀ, 5, 9, 4.3 sāma vai rakṣohā /
TĀ, 5, 9, 5.10 amṛtaṃ vai hiraṇyam //
TĀ, 5, 9, 6.3 trivṛd agniḥ /
TĀ, 5, 9, 6.8 ṣaḍ ṛtavaḥ /
TĀ, 5, 9, 7.1 iyaṃ ṛtam /
TĀ, 5, 9, 10.6 prāṇā amṛtāḥ /
TĀ, 5, 9, 11.3 īśvaro vai pravargyam udvāsayan /
TĀ, 5, 9, 11.11 pra eṣo 'smāllokāccyavate /
TĀ, 5, 9, 11.14 ayaṃ vai loko gārhapatyaḥ /
TĀ, 5, 9, 11.16 asau khalu ādityaḥ suvargo lokaḥ /
TĀ, 5, 10, 1.1 prajāpatiṃ vai devāḥ śukraṃ payo 'duhran /
TĀ, 5, 10, 1.7 śukriyāṇāṃ etāni śukriyāṇi /
TĀ, 5, 10, 1.8 sāmapayasaṃ etayor anyat /
TĀ, 5, 10, 2.10 tejo uttaravediḥ //
TĀ, 5, 10, 3.4 śiro etad yajñasya /
TĀ, 5, 10, 3.9 yatra khalu etam udvāsitaṃ vayāṃsi paryāsate /
TĀ, 5, 10, 3.10 pari vai tāṃ samāṃ prajā vayāṃsy āsate //
TĀ, 5, 10, 4.4 purastād etaj jyotir udeti /
TĀ, 5, 10, 4.8 apāṃ etan madhyāj jyotir ajāyata /
TĀ, 5, 10, 5.4 eṣa agnir vaiśvānaraḥ /
TĀ, 5, 10, 5.8 ūrg udumbaraḥ /
TĀ, 5, 10, 6.6 etā apām anūjjāvaryo nāma /
TĀ, 5, 10, 6.8 asau khalu āditya ito vṛṣṭim udīrayati /
TĀ, 5, 11, 2.1 yo vai vasīyāṃsaṃ yathānāmam upacarati /
TĀ, 5, 11, 2.2 puṇyārtiṃ vai sa tasmai kāmayate /
TĀ, 5, 11, 2.8 ete etasya priye tanuvau /
TĀ, 5, 11, 6.2 prajāpatir eṣa dvādaśadhā vihitaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 14, 4.0 yasyai devatāyai havirnirupyate tāṃ devatāṃ manasā ha vai dhyāyannirvapedyathā ha vāsya suṣumnā jyotiṣmatī prāṇavatī retodhā ityetā hutaṃ gṛhītvā raśmayaś catasraḥ pṛśnau saṃdadhīran sa ha vā śuddhāmṛtavahā cinuhī divyā lokapāvanīty etābhiś candramasam āpyāyayati //
VaikhGS, 2, 17, 3.0 madhudhāmnoścodanāyāṃ toyapiṣṭau pratinidhī gṛhṇīyād yasmād āpo vai sarvā devatāḥ sarvārthasādhakā iti vedyarthaṃ saṃbhārārthaṃ pṛthivī vanaspatayaḥ paśvartham oṣadhaya iti vedānuśāsanaṃ bhavati //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 14.0 asaṃsthito eṣa yajño yad agnihotram iti vijñāyate //
VaikhŚS, 10, 18, 15.0 etad vai paśor yathāpūrvaṃ //
Vaitānasūtra
VaitS, 2, 4, 9.1 pūrvedyur vaiśvānarapārjanyeṣṭir agne vaiśvānara abhi kranda stanayeti //
VaitS, 6, 4, 9.4 na vai gāvo maṅgīrasya gaṅgāyā udakaṃ papuḥ /
Vasiṣṭhadharmasūtra
VasDhS, 1, 15.2 yāvat kṛṣṇo 'bhidhāvati tāvad vai brahmavarcasam iti //
VasDhS, 2, 5.2 dvayam u ha vai puruṣasya reto brāhmaṇasyordhvaṃ nābher adhastād avācīnam anyat tad yad ūrdhvaṃ nābhes tena haitat prajā jāyate yad brāhmaṇān upanayati yad adhyāpayati yad yājayati yat sādhu karoti /
VasDhS, 2, 8.1 vidyā ha vai brāhmaṇam ājagāma gopāya māṃ śevadhis te 'ham asmi /
VasDhS, 2, 41.3 sa vai vārdhuṣiko nāma brahmavādiṣu garhitaḥ //
VasDhS, 4, 14.1 pitṝṇāṃ eṣā dig yā dakṣiṇā //
VasDhS, 10, 23.2 nāgāre nāsane nānne yasya vai mokṣavid tu sa iti //
VasDhS, 15, 19.1 ācāryamātṛpitṛhantāras tatprasādād apayāpyād eṣā teṣāṃ pratyāpattiḥ //
VasDhS, 17, 32.1 hariścandro vai rājā so 'jīgartasya sauyavaseḥ putraṃ cikrāya //
VasDhS, 17, 35.1 śunaḥśepo vai yūpe niyukto devatās tuṣṭāva /
VasDhS, 18, 11.1 eke etacchmaśānaṃ ye śūdrāḥ //
VasDhS, 19, 2.1 bhayakāruṇyahānaṃ jarāmaryaṃ etat sattram āhur vidvāṃsaḥ //
VasDhS, 19, 48.2 nādya doṣo 'sti rājñāṃ vai vratināṃ na ca satriṇām /
VasDhS, 21, 20.1 tryahaṃ divā bhuṅkte naktam aśnāti vai tryaham api /
VasDhS, 27, 19.1 yo vai stenaḥ surāpo vā bhrūṇahā gurutalpagaḥ /
VasDhS, 30, 3.1 agnir vai brāhmaṇa iti śruteḥ //
Vārāhagṛhyasūtra
VārGS, 2, 5.4 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
Vārāhaśrautasūtra
VārŚS, 1, 6, 5, 4.1 na etan mriyasa ity adhvaryuḥ //
VārŚS, 3, 2, 2, 23.6 eṣa vai hotaḥ prajāpatiḥ saptadaśaḥ //
VārŚS, 3, 2, 2, 24.1 upayathā hotā yeṣāṃ vai hotaḥ prajāpatiḥ saptadaśo yajñe 'nvāyattaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 11.0 tamasaḥ eṣa tamaḥ praviśati yam avidvān upanayate yaś cāvidvān iti hi brāhmaṇam //
ĀpDhS, 1, 3, 26.0 strīṇāṃ pratyācakṣāṇānāṃ samāhito brahmacārīṣṭaṃ dattaṃ hutaṃ prajāṃ paśūn brahmavarcasam annādyaṃ vṛṅkte tasmād u ha vai brahmacārisaṃghaṃ carantaṃ na pratyācakṣītāpi haiṣv evaṃvidha evaṃvrataḥ syād iti hi brāhmaṇam //
ĀpDhS, 1, 10, 8.0 athāpi brāhmaṇaṃ rikto eṣo 'napihito yan muṇḍas tasyaitad apidhānaṃ yacchikheti //
ĀpDhS, 1, 12, 3.2 brahmayajño ha eṣa yat svādhyāyas tasyaite vaṣaṭkārā yat stanayati yad vidyotate yadavasphūrjati yad vāto vāyati tasmāt stanayati vidyotamāne 'vasphūrjati vāte vā vāyaty adhīyītaiva vaṣaṭkārāṇām acchambaṭkārāyeti //
ĀpDhS, 1, 22, 7.3 sa sarvaṃ paramā kāṣṭhā sa vaiṣuvataṃ sa vai vaibhājanaṃ puram //
ĀpDhS, 1, 23, 1.2 ātmānaṃ caiva sarvatra yaḥ paśyet sa vai brahmā nākapṛṣṭhe virājati //
ĀpDhS, 2, 4, 14.2 etāni vai sato 'gāre na kṣīyante kadācaneti //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 11.1 yo adhvaryor gṛhān veda gṛhavān bhavati /
ĀpŚS, 1, 2, 11.2 ā caturthāt karmaṇo 'bhisamīkṣetedaṃ kariṣyāmīdaṃ kariṣyāmīty ete adhvaryor gṛhāḥ /
ĀpŚS, 6, 3, 12.1 asato eṣa sambhūto yacchūdraḥ //
ĀpŚS, 6, 4, 7.1 samudro eṣa yad ahorātras tasyaite gādhe tīrthe yat saṃdhī tasmāt saṃdhau hotavyam iti śailālibrāhmaṇaṃ bhavati //
ĀpŚS, 6, 6, 1.1 reto agnihotram /
ĀpŚS, 6, 13, 9.1 sarve ete homārthā ādhīyante /
ĀpŚS, 6, 14, 4.2 asaṃsthito eṣa yajño yad agnihotram ity uktam //
ĀpŚS, 6, 25, 4.1 yathā ha itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha vā etam agnayaḥ pratyādhāvanti /
ĀpŚS, 6, 25, 4.1 yathā ha vā itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha etam agnayaḥ pratyādhāvanti /
ĀpŚS, 6, 31, 13.1 vrīhibhir iṣṭvā vrīhibhir eva yajetā yavebhyo darśapūrṇamāsāv evaṃ yavair ā vrīhibhyo 'pi vā vrīhibhir evobhayatraite ha vai sūpacaratamā bhavantīti bahvṛcabrāhmaṇam //
ĀpŚS, 7, 16, 7.5 na uvetan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ĀpŚS, 7, 28, 1.1 iṣṭividho anyaḥ paśubandhaḥ somavidho 'nyaḥ /
ĀpŚS, 7, 28, 4.1 āhutyai etaṃ vanaspatibhyaḥ pracyāvayanty upayajya manuṣyāḥ prayānti /
ĀpŚS, 7, 28, 4.2 yūpo vai yajñasya duriṣṭam āmuñcate /
ĀpŚS, 7, 28, 8.1 māṃsīyanti ha agnayo 'juhvato yajamānasya /
ĀpŚS, 7, 28, 8.4 pacanti ha anyeṣv agniṣu vṛthāmāṃsam /
ĀpŚS, 7, 28, 8.7 āyuṣyo ha asyaiṣa ātmaniṣkrayaṇa iti vājasaneyakaṃ bhavati bhavati //
ĀpŚS, 16, 9, 3.1 agner vai dīkṣayety uktam //
ĀpŚS, 16, 15, 6.1 vijñāyate ca vi etau dviṣāte yaś cokhāyāṃ yaś ca cīyate /
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 18, 7, 12.4 hvalati etad yajño yad evaṃ kurvantīti //
ĀpŚS, 19, 17, 15.1 sā eṣā trayāṇām evāvaruddhety uktam //
ĀpŚS, 19, 17, 16.1 tasyai etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
ĀpŚS, 19, 22, 15.1 anuṣṭubhaṃ ca ha etat sampādayanti paṅktiṃ ceti te manyāmahe //
ĀpŚS, 20, 2, 11.1 vijñāyata eṣa vai somapo yaṃ śiśuṃ jātaṃ purā tṛṇādyāt somaṃ pāyayanti /
ĀpŚS, 20, 2, 11.2 etau vai somapau yau śiśū jātau purā tṛṇādyāt somaṃ pāyayantīti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 1, 4.8 yo namasā svadhvara iti namaskāreṇa vai khalvapi na vai devā namaskāramati yajño vai nama iti hi brāhmaṇaṃ bhavati //
ĀśvGS, 1, 10, 11.0 yady u vai samopya vyuddhāram juhuyāt //
ĀśvGS, 1, 10, 15.0 vijñāyate cakṣuṣī ete yajñasya yad ājyabhāgau //
ĀśvGS, 1, 12, 2.0 yady u vai videśasthaṃ palāśadūtena //
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
ĀśvGS, 1, 15, 9.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam iti mūrdhani trir avaghrāya //
ĀśvGS, 1, 20, 11.0 agniṃ parisamuhya brahmacārī tūṣṇīṃ samidham ādadhyāt tūṣṇīṃ vai prājāpatyaṃ prājāpatyo brahmacārī bhavatīti vijñāyate //
ĀśvGS, 2, 3, 3.3 na vai śvetaś cābhyāgāre 'hir jaghāna kiṃcana /
ĀśvGS, 3, 2, 2.2 vijñāyate 'pāṃ eṣa oṣadhīnāṃ raso yad darbhāḥ sarasam eva tad brahma karoti /
ĀśvGS, 3, 9, 6.1 na naktaṃ snāyān na nagnaḥ snāyān na nagnaḥ śayīta na nagnāṃ striyam īkṣetānyatra maithunād varṣati na dhāven na vṛkṣam ārohen na kūpam avarohen na bāhubhyāṃ nadīṃ taren na saṃśayam abhyāpadyeta mahad vai bhūtaṃ snātako bhavatīti vijñāyate //
ĀśvGS, 4, 3, 27.0 pañcamīm urasi pretasyāsmād vai tvam ajāyathā ayaṃ tvad adhijāyatām asau svargāya lokāya svāheti //
ĀśvGS, 4, 4, 8.0 uttarapurastād āhavanīyasya jānumātraṃ gartaṃ khātvāvakāṃ śīpālam ity avadhāpayet tato ha eṣa niṣkramya sahaiva dhūmena svargaṃ lokam etīti ha vijñāyate //
ĀśvGS, 4, 7, 22.1 agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam //
ĀśvGS, 4, 8, 29.0 sarvāṇi ha asya nāmadheyāni sarvāḥ senāḥ sarvāṇyucchrayaṇānīty evaṃvid yajamānaṃ prīṇāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 10.0 hiraṇyakaśipāv āsīna ācaṣṭe hiraṇyakaśipāv āsīnaḥ pratigṛhṇāti yaśo vai hiraṇyaṃ yaśasaivainaṃ tat samardhayati //
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
ĀśvŚS, 9, 6, 8.0 yady u vai yajñāyajñīyayonau sarvair evaukthyasāmabhiḥ prakṛtyā syāt tathā sati //
ĀśvŚS, 9, 7, 22.0 pāpyā kīrtyā pihito mahārogeṇa vā yo alaṃprajananaḥ prajāṃ na vindeta so 'gniṣṭutā yajeta //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 1.2 antareṇāhavanīyaṃ ca gārhapatyaṃ ca prāṅ tiṣṭhann apa upaspṛśati tadyadapa upaspṛśatyamedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā vratamupāyānīti pavitraṃ vā āpaḥ pavitrapūto vratamupāyānīti tasmādvā apa upaspṛśati //
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 4.1 dvayaṃ idaṃ na tṛtīyamasti /
ŚBM, 1, 1, 1, 5.1 sa vai satyameva vadet /
ŚBM, 1, 1, 1, 5.2 etaddhavai devā vrataṃ caranti yatsatyaṃ tasmātte yaśo yaśo ha bhavati ya evaṃ vidvāṃt satyaṃ vadati //
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
ŚBM, 1, 1, 1, 7.2 tad u hāṣāḍhaḥ sāvayaso 'naśanameva vratam mene mano ha vai devā manuṣyasyājānanti ta enametadvratamupayantaṃ viduḥ prātarno yakṣyata iti te 'sya viśve devā gṛhān āgacchanti te 'sya gṛheṣūpavasanti sa upavasathaḥ //
ŚBM, 1, 1, 1, 9.2 yadi nāśnāti pitṛdevatyo bhavati yady u aśnāti devānatyaśnātīti sa yadevāśitam anaśitaṃ tadaśnīyāditi yasya vai havirna gṛhṇanti tadaśitam anaśitaṃ sa yadaśnāti tenāpitṛdevatyo bhavati yady u tadaśnāti yasya havirna gṛhṇanti teno devānnātyaśnāti //
ŚBM, 1, 1, 1, 10.1 sa āraṇyamevāśnīyāt /
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 10.2 yā vāraṇyā oṣadhayo yadvā vṛkṣyaṃ tad u ha smāhāpi barkurvārṣṇo māṣān me pacata na vā eteṣāṃ havirgṛhṇantīti tad u tathā na kuryād vrīhiyavayorvā etadupajaṃ yacchamīdhānyaṃ tadvrīhiyavāvevaitena bhūyāṃsau karoti tasmādāraṇyamevāśnīyāt //
ŚBM, 1, 1, 1, 11.2 gārhapatyāgāre vā devānvā eṣa upāvartate yo vratamupaiti sa yānevopāvartate teṣāmevaitanmadhye śete 'dhaḥ śayītādhastādiva hi śreyasa upacāraḥ //
ŚBM, 1, 1, 1, 12.1 sa vai prātar apa eva /
ŚBM, 1, 1, 1, 12.2 prathamena karmaṇābhipadyate 'paḥ praṇayati yajño āpo yajñamevaitatprathamena karmaṇābhipadyate tāḥ praṇayati yajñamevaitadvitanoti //
ŚBM, 1, 1, 1, 13.2 kastvā yunakti sa tvā yunakti kasmai tvā yunakti tasmai tvā yunaktīty etābhiraniruktābhir vyāhṛtibhir anirukto vai prajāpatiḥ prajāpatiryajñas tat prajāpatimevaitadyajñaṃ yunakti //
ŚBM, 1, 1, 1, 14.2 adbhirvā idaṃ sarvamāptaṃ tatprathamenaivaitatkarmaṇā sarvamāpnoti //
ŚBM, 1, 1, 1, 16.2 devānha vai yajñena yajamānāṃstān asurarakṣasāni rarakṣur na yakṣyadhva iti tadyadarakṣaṃstasmādrakṣāṃsi //
ŚBM, 1, 1, 1, 17.2 yad apo vajro āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 17.2 yad apo vajro vā āpo vajro hi āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tata etaṃ vajram udayacchaṃs tasyābhaye 'nāṣṭre nivāte yajñamatanvata tatho evaiṣa etaṃ vajram udyacchati tasyābhaye 'nāṣṭre nivāte yajñaṃ tanute tasmādapaḥ praṇayati //
ŚBM, 1, 1, 1, 18.2 yoṣā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 19.2 gṛhā vai gārhapatyo gṛhā vai pratiṣṭhā tad gṛheṣvevaitat pratiṣṭhāyām pratitiṣṭhati tatho hainameṣa vajro na hinasti tasmādgārhapatye sādayati //
ŚBM, 1, 1, 1, 20.2 yoṣā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 1, 22.2 dvandvam pātrāṇyudāharati śūrpaṃ cāgnihotrahavaṇīṃ ca sphyaṃ ca kapālāni ca śamyāṃ ca kṛṣṇājinaṃ colūkhalamusale dṛṣadupale taddaśa daśākṣarā vai virāḍ virāḍvai yajñas tadvirājamevaitad yajñam abhisaṃpādayaty atha yaddvandvaṃ dvandvaṃ vai vīryaṃ yadā vai dvau saṃrabhete atha tadvīryam bhavati dvandvaṃ vai mithunam prajananam mithunamevaitatprajananaṃ kriyate //
ŚBM, 1, 1, 2, 1.2 karmaṇe vāṃ veṣāya vāmiti yajño vai karma yajñāya hi tasmādāha karmaṇe vāmiti veṣāya vāmiti veveṣṭīva hi yajñam //
ŚBM, 1, 1, 2, 2.2 vāgvai yajño 'vikṣubdho yajñaṃ tanavā ity atha pratapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo niṣṭaptaṃ rakṣo niṣṭaptā arātaya iti vā //
ŚBM, 1, 1, 2, 3.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 1, 2, 4.2 urvantarikṣamanvemīty antarikṣaṃ anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣamanucarati tadbrahmaṇaivaitad antarikṣam abhayam anāṣṭraṃ kurute //
ŚBM, 1, 1, 2, 5.1 sa anasa eva gṛhṇīyāt /
ŚBM, 1, 1, 2, 5.2 ano ha agre paśceva vā idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 5.2 ano ha vā agre paśceva idaṃ yacchālaṃ sa yadevāgre tat karavāṇīti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 6.1 bhūmā anaḥ /
ŚBM, 1, 1, 2, 6.2 bhūmā hi anas tasmādyadā bahu bhavaty anovāhyam abhūd ityāhus tad bhūmānam evaitad upaiti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño anaḥ yajño hi vā anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 7.1 yajño vā anaḥ yajño hi anas tasmād anasa eva yajūṃṣi santi na kauṣṭhasya na kumbhyai bhastrāyai ha smarṣayo gṛhṇanti tad v ṛṣīn prati bhastrāyai yajūṃṣyāsus tānyetarhi prākṛtāni yajñādyajñaṃ nirmimā iti tasmādanasa eva gṛhṇīyāt //
ŚBM, 1, 1, 2, 9.1 tasya etasyānasaḥ /
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 11.2 ardhamāsaśo ahaṃ sapatnān dhūrvāmīty etaddha sma sa tadabhyāha //
ŚBM, 1, 1, 2, 12.3 ahrutamasi havirdhānaṃ dṛṃhasva mā hvār ity ana evaitad upastauty upastutād rātamanaso havirgṛhṇānīti mā te yajñapatir hvārṣīd iti yajamāno vai yajñapatis tad yajamānāyaivaitad ahvalām āśāste //
ŚBM, 1, 1, 2, 13.2 viṣṇustvā kramatāmiti yajño vai viṣṇuḥ sa devebhya imāṃ vikrāntiṃ vicakrame yaiṣāmiyaṃ vikrāntir idameva prathamena padena paspārāthedam antarikṣaṃ dvitīyena divamuttamenaitām v evaiṣa etasmai viṣṇuryajño vikrāntiṃ vikramate //
ŚBM, 1, 1, 2, 14.2 uru vātāyeti prāṇo vai vātas tad brahmaṇaivaitat prāṇāya vātāyorugāyaṃ kurute //
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 1, 2, 16.2 yacchantām pañceti pañca vā imā aṅgulayaḥ pāṅkto vai yajñastadyajñamevaitadatra dadhāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 18.2 sarvā ha vai devatā adhvaryuṃ havir grahīṣyantam upatiṣṭhante mama nāma grahīṣyati mama nāma grahīṣyatīti tābhya evaitatsaha satībhyo 'samadaṃ karoti //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 19.2 yāvatībhyo ha vai devatābhyo havīṃṣi gṛhyanta ṛṇam u haiva tāstena manyante yadasmai taṃ kāmaṃ samardhayeyur yat kāmyā gṛhṇāti tasmādvai devatāyā ādiśaty evam eva yathāpūrvaṃ havīṃṣi gṛhītvā //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 21.2 svar abhivikhyeṣam iti parivṛtamiva vā etadano bhavati tadasyaitaccakṣuḥ pāpmagṛhītamiva bhavati yajño vai svarahardevāḥ sūryas tat svar evaitad ato 'bhivipaśyati //
ŚBM, 1, 1, 2, 22.2 dṛṃhantāṃ duryāḥ pṛthivyāmiti gṛhā vai duryāste heta īśvaro gṛhā yajamānasya yo 'syaiṣo 'dhvaryuryajñena carati tam prayantamanu pracyotos tasyeśvaraḥ kulaṃ vikṣobdhos tān evaitad asyām pṛthivyāṃ dṛṃhati tathā nānupracyavante tathā na vikṣobhante tasmādāha dṛṃhantāṃ duryāḥ pṛthivyām ity atha praity urvantarikṣamanvemīti so 'sāveva bandhuḥ //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 1.2 pavitre stho vaiṣṇavyāviti yajño vai viṣṇur yajñiye stha ityevaitadāha //
ŚBM, 1, 1, 3, 2.1 te vai dve bhavataḥ /
ŚBM, 1, 1, 3, 2.2 ayaṃ vai pavitraṃ yo 'yam pavate so 'yameka ivaiva pavate so 'yam puruṣe 'ntaḥ praviṣṭaḥ prāṅca pratyaṅ ca tāvimau prāṇodānau tadetasyaivānu mātrāṃ tasmāddve bhavataḥ //
ŚBM, 1, 1, 3, 4.1 vṛtro ha idaṃ sarvaṃ vṛtvā śiśye /
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād vā etābhyām utpunāti //
ŚBM, 1, 1, 3, 5.2 sa hataḥ pūtiḥ sarvata evāpo 'bhiprasusrāva sarvata iva hyayaṃ samudras tasmād u haikā āpo bībhatsāṃcakrire tā uparyupary atipupruvire 'ta ime darbhās tā haitā anāpūyitā āpo 'sti vā itarāsu saṃsṛṣṭam iva yad enā vṛtraḥ pūtir abhiprāsravat tad evāsām etābhyām pavitrābhyām apahanty atha medhyābhir evādbhiḥ prokṣati tasmād etābhyām utpunāti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete vā utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 6.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti savitā vai devānām prasavitā tatsavitṛprasūta evaitadutpunāty achidreṇa pavitreṇeti yo vā ayam pavata eṣo 'chidram pavitram etenaitadāha sūryasya raśmibhirity ete utpavitāro yatsūryasya raśmayas tasmādāha sūryasya raśmibhiriti //
ŚBM, 1, 1, 3, 10.2 tadetābhyo nihnute 'tha haviḥ prokṣatyeko vai prokṣaṇasya bandhurmedhyamevaitatkaroti //
ŚBM, 1, 1, 4, 4.2 śarmāsīti carma etatkṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmādāha śarmāsīti tad avadhūnoty avadhūtaṃ rakṣo 'vadhūtā arātaya iti tannāṣṭrā evaitadrakṣāṃsyato 'pahanty atinatyeva pātrāṇyavadhūnoti yad yasyāmedhyam abhūt tadyasyaitad avadhūnoti //
ŚBM, 1, 1, 4, 5.2 adityāstvagasi prati tvāditirvettvitīyaṃ vai pṛthivyaditis tasyā asyai tvagyad idamasyāmadhi kiñca tasmādāhādityās tvag asīti prati tvāditirvettviti prati hi svaḥ saṃjānīte tatsaṃjñāmevaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta ity abhinihitameva savyena pāṇinā bhavati //
ŚBM, 1, 1, 4, 7.2 adrirasi vānaspatyo grāvāsi pṛthubudhna iti vā tadyathaivādaḥ somaṃ rājānaṃ grāvabhirabhiṣuṇvantyevamevaitadulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñamabhiṣuṇotyadraya iti vai teṣāmekaṃ nāma tasmādāhādrirasīti vānaspatya iti vānaspatyo hyeṣa grāvāsi pṛthubudhna iti grāvā hyeṣa pṛthubudhno hyeṣa prati tvādityāstvagvettviti tatsaṃjñam ivaitatkṛṣṇājināya ca vadati nedanyonyaṃ hinasāta iti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 9.2 tatro vaiṣṇāvīm ṛcaṃ vā yajurvā japed yajño vai viṣṇustad yajñam punarārabhate tasyo haiṣā prāyaścittir devavītaye tvā gṛhṇāmīti devānavadityu hi havirgṛhyate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 11.2 haviṣkṛdehi haviṣkṛdehīti vāgvai haviṣkṛd vācam evaitadvisṛjate vāgu vai yajñas tad yajñamevaitat punarupahvayate //
ŚBM, 1, 1, 4, 12.1 tāni etāni /
ŚBM, 1, 1, 4, 12.2 catvāri vāca ehīti brāhmaṇasyāgahy ādraveti vaiśyasya ca rājanyabandhoścādhāveti śūdrasya sa yadeva brāhmaṇasya tadāhaitaddhi yajñiyatamam etad u ha vai vācaḥ śāntatamaṃ yadehīti tasmādehītyeva brūyāt //
ŚBM, 1, 1, 4, 14.1 manorha ṛṣabha āsa /
ŚBM, 1, 1, 4, 15.2 śraddhādevo vai manur āvaṃ nu vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanenarṣabheṇeti tatheti tasyālabdhasya sa vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 16.2 tasyai ha sma yatra vadantyai śṛṇvanti tato ha smaivāsurarakṣasāni mṛdyamānāni yanti te hāsurāḥ samūdira ito vai naḥ pāpīyaḥ sacate bhūyo hi mānuṣī vāgvadatīti kilātākulī haivocatuḥ śraddhādevo vai manur āvaṃ nveva vedāveti tau hāgatyocatur mano yājayāva tveti kenetyanayaiva jāyayeti tatheti tasyā ālabdhāyai sā vāg apacakrāma //
ŚBM, 1, 1, 4, 18.2 kukkuṭo 'si madhujihva iti madhujihvo vai sa devebhya āsīdviṣajihvo 'surebhyaḥ sa yo devebhya āsīḥ sa na edhīty evaitad āheṣam ūrjam āvada tvayā vayaṃ saṅghātaṃ saṃghātaṃ jeṣmeti nātra tirohitamivāsti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa vā idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 22.2 vāyurvo vivinaktv ity ayaṃ vai vāyuryo 'yam pavata eṣa idaṃ sarvaṃ vivinakti yadidaṃ kiṃca vivicyate tad enān eṣa evaitad vivinakti sa yadaita etatprāpnuvanti yatrainān adhyapavinakti //
ŚBM, 1, 1, 4, 24.1 taddhaike devebhyaḥ śundhadhvaṃ devebhyaḥ śundhadhvamiti phalīkurvanti tad u tathā na kuryād ādiṣṭaṃ etaddevatāyai havirbhavaty athaitad vaiśvadevaṃ karoti yadāha devebhyaḥ śundhadhvamiti tatsamadaṃ karoti tasmād u tūṣṇīmeva phalīkuryāt //
ŚBM, 1, 2, 1, 1.1 sa vai kapālānyevānyatara upadadhāti /
ŚBM, 1, 2, 1, 1.2 dṛṣadupale anyataras tadvā etadubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 2.1 śiro ha vā etadyajñasya yatpuroḍāśaḥ sa yānyevemāni śīrṣṇaḥ kapālānyetānyevāsya kapālāni mastiṣka eva piṣṭāni tadvā etadekamaṅgam ekaṃ saha karavāva samānaṃ karavāveti tasmādvā etadubhayaṃ saha kriyate //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 5.2 ā devayajaṃ vaheti yo devayāṭ tasmin havīṃṣi śrapayāma tasminyajñaṃ tanavāmahā iti tasmādvā āskauti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 7.2 dhruvamasi pṛthivīṃ dṛṃheti pṛthivyā eva rūpeṇaitadeva dṛṃhaty etenaiva dviṣantam bhrātṛvyamavabādhate brahmavani tvā kṣatravani sajātavanyupadadhāmi bhrātṛvyasya vadhāyeti bahvī vai yajuḥsvāśīs tadbrahma ca kṣatraṃ cāśāsta ubhe vīrye sajātavanīti bhūmā vai sajātās tadbhūmānamāśāsta upadadhāmi bhrātṛvyasya vadhāyeti yadi nābhicared yadyu abhicared amuṣya vadhāyeti brūyād abhinihitam eva savyasya pāṇer aṅgulyā bhavati //
ŚBM, 1, 2, 1, 12.2 viśvābhyastvāśābhya upadadhāmīti sa yadimāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyamavabādhate 'naddhā vai tad yadimāṃllokānati caturthamasti vā na vānaddho tadyadviśvā āśās tasmādāha viśvābhyastvāśābhya upadadhāmīti tūṣṇīṃ vaivetarāṇi kapālānyupadadhāti cite //
ŚBM, 1, 2, 1, 13.2 bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamity etadvai tejiṣṭhaṃ tejo yadbhṛgvaṅgirasāṃ sutaptānyasanniti tasmādenamabhyūhati //
ŚBM, 1, 2, 1, 20.2 jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitad ulūkhalamusalābhyāṃ dṛṣadupalābhyāṃ haviryajñaṃ ghnanti //
ŚBM, 1, 2, 1, 21.2 prāṇāya tvodānāya tveti tatprāṇodānau dadhāti vyānāya tveti tadvyānaṃ dadhāti dīrghāmanu prasitimāyuṣe dhāmiti tadāyurdadhāti devo vaḥ savitā hiraṇyapāṇiḥ pratigṛbhṇātvachidreṇa pāṇinā supratigṛhītānyasanniti cakṣuṣe tveti taccakṣurdadhātyetāni vai jīvato bhavanty evam u haitajjīvameva devānāṃ havir bhavaty amṛtam amṛtānāṃ pinaṣṭi piṃṣanti piṣṭānyabhīndhate kapālāni //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 3.2 janayatyai tvā saṃyaumīti yathā adhivṛkto 'gner adhi jāyetaivaṃ vai tat saṃyauti //
ŚBM, 1, 2, 2, 3.2 janayatyai tvā saṃyaumīti yathā vā adhivṛkto 'gner adhi jāyetaivaṃ vai tat saṃyauti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.1 tadvā etat /
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 8.2 uruprathā uru prathasveti prathayatyevainam etad uru te yajñapatiḥ prathatāmiti yajamāno vai yajñapatis tad yajamānāyaivaitad āśiṣam āśāste //
ŚBM, 1, 2, 2, 9.2 mānuṣaṃ ha kuryādyatpṛthuṃ kuryād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmānna satrā pṛthuṃ kuryāt //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 14.2 devastvā savitā śrapayatviti na vā etasya manuṣyaḥ śrapayitā devo hyeṣa tadenaṃ deva eva savitā śrapayati varṣiṣṭhe 'dhi nāka iti devatro etadāha yadāha varṣiṣṭhe 'dhi nāka iti tamabhimṛśati śṛtaṃ vedānīti tasmādvā abhimṛśati //
ŚBM, 1, 2, 2, 16.2 nedenamupariṣṭānnāṣṭrā rakṣāṃsy avapaśyān iti ned v eva nagna iva muṣita iva śayātā ity u caiva tasmādvā abhivāsayati //
ŚBM, 1, 2, 3, 1.1 caturdhā vihito ha agre 'gnirāsa /
ŚBM, 1, 2, 3, 5.2 etām darśapūrṇamāsayor dakṣiṇām akalpan yadanvāhāryaṃ nedadakṣiṇaṃ havirasaditi tannānā ninayati tathaibhyo 'samadaṃ karoti tadabhitapati tathaiṣāṃ śṛtam bhavati sa ninayati tritāya tvā dvitāya tvaikatāya tveti paśurha eṣa ālabhyate yatpuroḍāśaḥ //
ŚBM, 1, 2, 3, 6.1 puruṣaṃ ha vai devāḥ /
ŚBM, 1, 2, 3, 7.2 taṃ khananta ivānvīṣus tamanvavindaṃs tāvimau vrīhiyavau tasmādapyetāvetarhi khananta ivaivānuvindanti sa yāvadvīryavaddha asyaite sarve paśava ālabdhāḥ syus tāvadvīryavaddhāsya havireva bhavati ya evametad vedātro sā sampadyadāhuḥ pāṅktaḥ paśuriti //
ŚBM, 1, 2, 4, 3.2 yathaiva tadindro vṛtrāya vajram udayacchad evamevaiṣa etam pāpmane dviṣate bhrātṛvyāya vajram udyacchati tasmādvai sphyamādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 2, 4, 5.2 adhvaro vai yajño yajñakṛtaṃ devebhya ityevaitadāha taṃ savye pāṇau kṛtvā dakṣiṇenābhimṛśya japati saṃśyatyevainam etad yajjapati //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 6.2 indrasya bāhurasi dakṣiṇa ity eṣa vai vīryavattamo ya indrasya bāhurdakṣiṇas tasmād āhendrasya bāhur asi dakṣiṇa iti sahasrabhṛṣṭiḥ śatatejā iti sahasrabhṛṣṭirvai sa vajra āsīcchatatejā yaṃ taṃ vṛtrāya prāharat tam evaitat karoti //
ŚBM, 1, 2, 4, 7.2 etadvai tejiṣṭhaṃ tejo yadayaṃ yo 'yam pavata eṣa hīmāṃllokāṃstiryaṅṅ anupavate saṃśyatyevainam etad dviṣato vadha iti yadi nābhicared yady u abhicared amuṣya vadha iti brūyāt tena saṃśitena nātmānam upaspṛśati na pṛthivīṃ nedanena vajreṇa saṃśitenātmānaṃ vā pṛthivīṃ vā hinasānīti tasmān nātmānam upaspṛśati na pṛthivīm //
ŚBM, 1, 2, 4, 8.1 devāśca asurāśca /
ŚBM, 1, 2, 4, 9.2 jayāmo asurāṃs tatastveva naḥ punarupottiṣṭhanti kathaṃ nvenānanapajayyaṃ jayemeti //
ŚBM, 1, 2, 4, 10.2 udañco vai naḥ palāyya mucyanta ityudañco ha smaivaiṣām palāyya mucyante //
ŚBM, 1, 2, 4, 16.2 pṛthivi devayajanyoṣadhyāste mūlam mā hiṃsiṣam ity uttaramūlāmiva enāmetatkaroty ādadānas tām etad āhauṣadhīnāṃ te mūlāni mā hiṃsiṣamiti vrajaṃ gaccha goṣṭhānam ity abhinidhāsyannevaitadanapakrami kurute taddhyanapakrami yadvraje 'ntas tasmādāha vrajaṃ gaccha goṣṭhānamiti varṣatu te dyauriti yatra vā asyai khanantaḥ krūrīkurvanty apaghnanti śāntir āpas tadadbhiḥ śāntyā śamayati tadadbhiḥ saṃdadhāti tasmād āha varṣatu te dyaur iti badhāna deva savitaḥ paramasyām pṛthivyām iti devam evaitat savitāram āhāndhe tamasi badhāneti yadāha paramasyām pṛthivyām iti śatena pāśair ityamuce tad āha yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maug iti yadi nābhicared yady u abhicared amum ato mā maug iti brūyāt //
ŚBM, 1, 2, 4, 17.2 apārarum pṛthivyai devayajanād badhyāsam ity ararurha vai nāmāsurarakṣasam āsa taṃ devā asyā apāghnanta tatho evainametadeṣo 'syā apahate vrajaṃ gaccha goṣṭhānaṃ varṣatu te dyaur badhāna deva savitaḥ paramasyām pṛthivyāṃ śatena pāśair yo 'smāndveṣṭi yaṃ ca vayaṃ dviṣmas tam ato mā maugiti //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 4, 19.2 drapsaste dyām mā skannity ayaṃ asyai drapso yamasyā imaṃ rasaṃ prajā upajīvanty eṣa te divam mā paptad ity evaitadāha vrajaṃ gaccha goṣṭhānam ... maugiti //
ŚBM, 1, 2, 4, 20.1 sa vai triryajuṣā harati /
ŚBM, 1, 2, 4, 20.2 trayo ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 20.2 trayo vā ime lokā ebhir evainam etallokair abhinidadhāty addhā vai tad yad ime lokā addho tad yad yajus tasmāt triryajuṣā harati //
ŚBM, 1, 2, 4, 21.2 sa yad imāṃllokānati caturthamasti vā na vā tenaivaitaddviṣantam bhrātṛvyam avabādhate 'naddhā vai tadyadimāṃllokānati caturthamasti vā na vānaddho tad yat tūṣṇīṃ tasmāt tūṣṇīṃ caturtham //
ŚBM, 1, 2, 5, 1.1 devāśca asurāśca /
ŚBM, 1, 2, 5, 3.1 tadvai devāḥ śuśruvuḥ /
ŚBM, 1, 2, 5, 3.2 vibhajante ha imāmasurāḥ pṛthivīm preta tadeṣyāmo yatremāmasurā vibhajante ke tataḥ syāma yadasyai na bhajemahīti te yajñameva viṣṇum puraskṛtyeyuḥ //
ŚBM, 1, 2, 5, 5.2 taddevā na jihīḍire mahadvai no 'dur ye no yajñasaṃmitamaduriti //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 10.2 oṣadhīnāṃ vai sa mūlānyupāmlocat tasmād oṣadhīnām eva mūlāny ucchettavai brūyād yannv evātra viṣṇum anvavindaṃs tasmād vedirnāma //
ŚBM, 1, 2, 5, 12.1 sa vai triḥ pūrvam parigraham parigṛhṇāti /
ŚBM, 1, 2, 5, 13.2 pūrvam parigrahaṃ parigṛhṇāti ṣaḍbhiruttaraṃ tad dvādaśakṛtvo dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro yajñaḥ prajāpatiḥ sa yāvāneva yajño yāvatyasya mātrā tāvatam evaitat parigṛhṇāti //
ŚBM, 1, 2, 5, 14.2 etāvān vai puruṣaḥ puruṣasaṃmitā hi tryaratniḥ prācī trivṛddhi yajño nātra mātrāsti yāvatīm eva svayam manasā manyeta tāvatīṃ kuryāt //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 16.1 sā vai paścādvarīyasī syāt /
ŚBM, 1, 2, 5, 17.1 sā vai prākpravaṇā syāt /
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 17.2 prācī hi devānāṃ dig atho udakpravaṇodīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ purīṣam pratyudūhaty eṣā vai dikpitṝṇāṃ sā yaddakṣiṇāpravaṇā syāt kṣipre ha yajamāno 'muṃ lokam iyāt tatho ha yajamāno jyogjīvati tasmād dakṣiṇataḥ purīṣam pratyudūhati purīṣavatīṃ kurvīta paśavo vai purīṣam paśumatīm evainām etat kurute //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 18.2 devā ha vai saṃgrāmaṃ saṃnidhāsyantas te hocur hanta yadasyai pṛthivyā anāmṛtaṃ devayajanaṃ taccandramasi nidadhāmahai sa yadi na ito 'surā jayeyus tata evārcantaḥ śrāmyantaḥ punar abhibhavemeti sa yadasyai pṛthivyā anāmṛtaṃ devayajanam āsīt taccandramasi nyadadhata tad etaccandramasi kṛṣṇaṃ tasmād āhuś candramasy asyai pṛthivyai devayajanam ity api ha vāsyaitasmin devayajana iṣṭaṃ bhavati tasmād vai pratimārṣṭi //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha vā asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 19.2 purā krūrasya visṛpo virapśinn iti saṃgrāmo vai krūraṃ saṃgrāme hi krūraṃ kriyate hataḥ puruṣo hato 'śvaḥ śete purā hyetat saṃgrāmān nyadadhata tasmād āha purā krūrasya visṛpo virapśinnity udādāya pṛthivīṃ jīvadānum ity udādāya hi yadasyai pṛthivyai jīvam āsīt taccandramasi nyadadhata tasmād āhodādāya pṛthivīṃ jīvadānum iti yām airayaṃścandramasi svadhābhir iti yām candramasi brahmaṇādadhur ityevaitad āha tām u dhīrāso 'nudiśya yajanta ity eteno ha tām anudiśya yajante 'pi ha asyaitasmin devayajana iṣṭaṃ bhavati ya evam etad veda //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro āpas tad vajram evaitad abhiguptyā āsādayati sa vā uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 20.2 vajro vai sphyo brāhmaṇaścemam purā yajñam abhyajūgupatāṃ vajro vā āpas tad vajram evaitad abhiguptyā āsādayati sa uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchaty atha yannihita eva sphye prokṣaṇīr āsādayed vajrau ha samṛccheyātāṃ tatho ha vajrau na samṛcchete tasmād uparyuparyeva prokṣaṇīṣu dhāryamāṇāsvatha sphyam udyacchati //
ŚBM, 1, 2, 5, 22.2 amuṣmai tvā vajram praharāmīti yadyabhicared vajro vai sphya stṛṇute haivainena //
ŚBM, 1, 2, 5, 25.2 bṛhaspatimāṅgirasam aśraddhā vai manuṣyān avidat tebhyo vidhehi yajñamiti sa hetyovāca bṛhaspatir āṅgirasaḥ kathā na yajadhva iti te hocuḥ kiṃ kāmyā yajemahi ye yajante pāpīyāṃsaste bhavanti ya u na yajante śreyāṃsaste bhavantīti //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 2, 5, 26.2 bṛhaspatirāṅgiraso yadvai śuśruma devānām pariṣūtaṃ tadeṣa yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis tenāvamarśam acāriṣṭa tasmātpāpīyāṃso 'bhūta tenānavamarśaṃ yajadhvaṃ tathā śreyāṃso bhaviṣyathety ā kiyata ity ā barhiṣa staraṇāditi barhiṣā ha vai khalveṣā śāmyati sa yadi purā barhiṣa staraṇāt kiṃcid āpadyeta barhir eva tatstṛṇannapāsyed atha yadā barhi stṛṇantyapi padābhitiṣṭhanti sa yo haivaṃ vidvān anavamarśaṃ yajate śreyān ha vai bhavati tasmād anavamarśam eva yajate //
ŚBM, 1, 3, 1, 1.1 sa vai srucaḥ saṃmārṣṭi /
ŚBM, 1, 3, 1, 1.2 tadyatsrucaḥ saṃmārṣṭi yathā vai devānāṃ caraṇaṃ tadvā anu manuṣyāṇāṃ tasmād yadā manuṣyāṇām pariveṣaṇam upakᄆptam bhavati //
ŚBM, 1, 3, 1, 1.2 tadyatsrucaḥ saṃmārṣṭi yathā vai devānāṃ caraṇaṃ tadvā anu manuṣyāṇāṃ tasmād yadā manuṣyāṇām pariveṣaṇam upakᄆptam bhavati //
ŚBM, 1, 3, 1, 2.2 tair nirṇijya pariveviṣaty evaṃ eṣa devānāṃ yajño bhavati yacchṛtāni havīṃṣi kᄆptā vedis teṣāmetānyeva pātrāṇi yatsrucaḥ //
ŚBM, 1, 3, 1, 3.2 nirṇenektyevainā etannirṇiktābhiḥ pracarāṇīti tadvai dvayenaiva devebhyo nirṇenijaty ekena manuṣyebhyo 'dbhiśca brahmaṇā ca devebhya āpo hi kuśā brahma yajur ekenaiva manuṣyebhyo 'dbhir evaivam v etan nānā bhavati //
ŚBM, 1, 3, 1, 5.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 3, 1, 6.1 sa ityagrairantarataḥ saṃmārṣṭi /
ŚBM, 1, 3, 1, 7.1 sa ityagrairantarataḥ saṃmārṣṭīti /
ŚBM, 1, 3, 1, 7.2 mūlairbāhyata itīva ayam prāṇa itīvodānaḥ prāṇodānāvevaitad dadhāti tasmāditīvemāni lomānītīvemāni //
ŚBM, 1, 3, 1, 8.1 sa vai saṃmṛjya saṃmṛjya pratapya pratapya prayacchati /
ŚBM, 1, 3, 1, 9.1 sa vai sruvamevāgre saṃmārṣṭi /
ŚBM, 1, 3, 1, 9.2 athetarāḥ sruco yoṣā vai srug vṛṣā sruvas tasmādyadyapi bahvya iva striyaḥ sārdhaṃ yanti ya eva tāsvapi kumāraka iva pumānbhavati sa eva tatra prathama ety anūcya itarās tasmātsruvamevāgre saṃmārṣṭy athetarāḥ srucaḥ //
ŚBM, 1, 3, 1, 10.1 sa vai tathaiva saṃmṛjyāt /
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 12.2 jaghanārdho eṣa yajñasya yatpatnī prāṅme yajñastāyamāno yāditi yunaktyevainām etad yuktā me yajñam anvāsātā iti //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 14.1 sa abhivāsaḥ saṃnahyati /
ŚBM, 1, 3, 1, 14.2 oṣadhayo vai vāso varuṇyā rajjus tad oṣadhīr evaitad antardadhāti tatho hainām eṣā varuṇyā rajjurna hinasti tasmādabhivāsaḥ saṃnahyati //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 15.2 adityai rāsnāsītīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tad asyā etadrāsnāmeva karoti na rajjuṃ hiro vai rāsnā tāmevāsyā etatkaroti //
ŚBM, 1, 3, 1, 16.1 sa vai na granthim kuryāt /
ŚBM, 1, 3, 1, 16.2 varuṇyo vai granthir varuṇo ha patnīṃ gṛhṇīyād yad granthiṃ kuryāt tasmānna granthiṃ karoti //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 17.2 viṣṇor veṣyo 'sīti sā vai na paścātprācī devānāṃ yajñamanvāsīteyaṃ vai pṛthivyaditiḥ seyaṃ devānām patnī sā paścāt prācī devānāṃ yajñam anvāste taddhemām abhyārohet sā patnī kṣipre 'muṃ lokam iyāt tatho ha patnī jyogjīvati tadasyā evaitannihnute tatho haināmiyaṃ na hinasti tasmād u dakṣiṇata ivaivānvāsīta //
ŚBM, 1, 3, 1, 18.2 yoṣā vai patnī reta ājyam mithunam evaitat prajananaṃ kriyate tasmād ājyam avekṣate //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 22.2 te tata ādatte tābhyāmājyamutpunātyeko utpavanasya bandhur medhyamevaitat karoti //
ŚBM, 1, 3, 1, 26.2 taddhaike yajamānamavakhyāpayanti tad u hovāca yājñavalkyaḥ kathaṃ nu na svayamadhvaryavo bhavanti kathaṃ svayaṃ nānvāhuryatra bhūyasya ivāśiṣaḥ kriyante kathaṃ nveṣāmatraiva śraddhā bhavatīti yāṃ vai kāṃ ca yajña ṛtvija āśiṣam āśāsate yajamānasyaiva sā tasmād adhvaryur evāvekṣeta //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 1, 27.2 satyaṃ vai cakṣuḥ satyaṃ hi vai cakṣus tasmād yad idānīṃ dvau vivadamānāveyātām aham adarśam aham aśrauṣam iti ya eva brūyād aham adarśam iti tasmā eva śraddadhyāma tat satyenaivaitat samardhayati //
ŚBM, 1, 3, 2, 1.1 puruṣo vai yajñaḥ /
ŚBM, 1, 3, 2, 1.2 puruṣas tena yajño yad enam puruṣas tanuta eṣa vai tāyamāno yāvāneva puruṣas tāvān vidhīyate tasmāt puruṣo yajñaḥ //
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 7.2 ṛtubhyaścaiva tāni chandobhyaśca gṛhyante tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti sa vai caturjuhvām gṛhṇātyaṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 11.2 yo 'smā arātīyati sa upabhṛtam anv attaiva juhūm anv ādya upabhṛtam anv attaiva juhūr ādya upabhṛt sa vai catur juhvāṃ gṛhṇāty aṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 13.1 sa vai caturjuhvāṃ gṛhṇan /
ŚBM, 1, 3, 2, 16.1 tāni etāni /
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 3, 4.2 tābhiroṣadhīnām mūlāny upaninayaty adityai vyundanamasītīyaṃ vai pṛthivy aditis tad asyā evaitadoṣadhīnām mūlāny uponatti tā imā ārdramūlā oṣadhayas tasmād yadyapi śuṣkāṇyagrāṇi bhavantyārdrāṇyeva mūlāni bhavanti //
ŚBM, 1, 3, 3, 5.2 purastāt prastaraṃ gṛhṇāti viṣṇo stupo 'sīti yajño vai viṣṇus tasyeyam eva śikhā stupa etām evāsminnetad dadhāti purastād gṛhṇāti purastāddhyayaṃ stupas tasmāt purastādgṛhṇāti //
ŚBM, 1, 3, 3, 7.2 ayaṃ vai stupaḥ prastaro 'tha yānyavāñci lomāni tānyevāsya yaditaram barhis tānyevāsminn etad dadhāti tasmād barhi stṛṇāti //
ŚBM, 1, 3, 3, 8.1 yoṣā vai vediḥ /
ŚBM, 1, 3, 3, 9.1 yāvatī vai vediḥ /
ŚBM, 1, 3, 3, 10.1 tad vai bahulaṃ stṛṇīyād ity āhuḥ /
ŚBM, 1, 3, 3, 10.2 yatra asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 12.2 śiro vai yajñasyāhavanīyaḥ pūrvo 'rdho vai śiraḥ pūrvārdhamevaitadyajñasya kalpayaty uparyupari prastaraṃ dhārayan kalpayaty ayaṃ vai stupaḥ prastara etam evāsminn etat pratidadhāti tasmād uparyupari prastaraṃ dhārayan kalpayati //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 19.1 te vai pālāśāḥ syuḥ /
ŚBM, 1, 3, 3, 19.2 brahma vai palāśo brahmāgnir agnayo hi tasmāt pālāśāḥ syuḥ //
ŚBM, 1, 3, 4, 1.1 te ārdrāḥ syuḥ /
ŚBM, 1, 3, 4, 8.2 sūryastvā purastāt pātu kasyāścid abhiśastyā iti guptyai abhitaḥ paridhayo bhavanty athaitat sūryameva purastādgoptāraṃ karoti net purastānnāṣṭrā rakṣāṃsy abhyavacarāniti sūryo hi nāṣṭrāṇāṃ rakṣasām apahantā //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 10.2 sa dve tṛṇe ādāya tiraścī nidadhāti savitur bāhū stha ity ayaṃ vai stupaḥ prastaro 'thāsyaite bhruvāveva tiraścī nidadhāti tasmād ime tiraścyau bhruvau kṣatraṃ vai prastaro viśa itaram barhiḥ kṣatrasya caiva viśaśca vidhṛtyai tasmāt tiraścī nidadhāti tasmād v eva vidhṛtī nāma //
ŚBM, 1, 3, 4, 12.2 ā tvā vasavo rudrā ādityāḥ sadantvity ete vai trayā devā yadvasavo rudrā ādityā ete tvāsīdantv ity evaitad āhābhinihita eva savyena pāṇinā bhavati //
ŚBM, 1, 3, 4, 15.1 sa upari juhūṃ sādayati /
ŚBM, 1, 3, 4, 15.2 adha itarāḥ srucaḥ kṣatraṃ vai juhūr viśa itarāḥ srucaḥ kṣatram evaitad viśa uttaraṃ karoti tasmāduparyāsīnaṃ kṣatriyamadhastādimāḥ prajā upāsate tasmād upari juhūṃ sādayatyadha itarāḥ srucaḥ //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 4, 16.2 dhruvā asadanniti dhruvā hyasadann ṛtasya yonāviti yajño vā ṛtasya yonir yajñe hyasadaṃs tā viṣṇo pāhi pāhi yajñam pāhi yajñapatimiti tadyajamānamāha pāhi māṃ yajñanyamiti tadapyātmānaṃ yajñānnāntareti yajño vai viṣṇus tad yajñāyaivaitat sarvam paridadāti guptyai tasmādāha tā viṣṇo pāhīti //
ŚBM, 1, 3, 5, 1.1 inddhe ha etad adhvaryuḥ /
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 3, 5, 5.2 ekādaśākṣarā vai triṣṭub brahma gāyatrī kṣatraṃ triṣṭub etābhyām evainam etad ubhābhyāṃ vīryābhyāṃ samindhe tasmād ekādaśānvāha //
ŚBM, 1, 3, 5, 6.1 sa vai triḥ prathamāmanvāha /
ŚBM, 1, 3, 5, 7.1 tāḥ pañcadaśa sāmidhenyaḥ sampadyante pañcadaśo vai vajro vīryaṃ vajro vīryamevaitatsāmidhenīr abhisaṃpādayati tasmād etāsvanūcyamānāsu yaṃ dviṣyāt tam aṅguṣṭhābhyām avabādhetedam aham amum avabādha iti tadenametena vajreṇāvabādhate //
ŚBM, 1, 3, 5, 8.1 pañcadaśa ardhamāsasya rātrayaḥ /
ŚBM, 1, 3, 5, 8.2 ardhamāsaśo vai saṃvatsaro bhavanneti tadrātrīrāpnoti //
ŚBM, 1, 3, 5, 9.1 pañcadaśānām u vai gāyatrīṇām /
ŚBM, 1, 3, 5, 9.2 trīṇi ca śatāni ṣaṣṭiścākṣarāṇi trīṇi ca vai śatāni ṣaṣṭiśca saṃvatsarasyāhāni tadahānyāpnoti tad v eva saṃvatsaramāpnoti //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ upāṃśu sarvaṃ vā aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 10.2 iṣṭyā anubrūyād upāṃśu tasyai devatāyai yajati yasyā iṣṭaṃ nirvapati dvādaśa vai māsāḥ saṃvatsarasya pañcartava eṣa eva prajāpatiḥ saptadaśaḥ sarvaṃ vai prajāpatis tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty upāṃśu devatām yajaty aniruktaṃ vā upāṃśu sarvaṃ aniruktaṃ tat sarveṇaiva taṃ kāmam anaparādhaṃ rādhnoti yasmai kāmāyeṣṭiṃ nirvapaty eṣa iṣṭer upacāraḥ //
ŚBM, 1, 3, 5, 11.2 api darśapūrṇamāsayor anubrūyād ity āhur dvādaśa vai māsāḥ saṃvatsarasya pañcartavas trayo lokās tad viṃśatir eṣa evaikaviṃśo ya eṣa tapati saiṣā gatireṣā pratiṣṭhā tadetāṃ gatim etām pratiṣṭhāṃ gacchati tasmādekaviṃśatimanubrūyāt //
ŚBM, 1, 3, 5, 13.2 trayo ime lokās tad imān evaitallokāṃt saṃtanotīmāṃl lokāṃt spṛṇute traya ime puruṣe prāṇā etam evāsminnetat saṃtatam avyavacchinnaṃ dadhāty etadanuvacanam //
ŚBM, 1, 3, 5, 15.2 apy ekaikām evānavānann anubrūyāt tad ekaikayaivemāṃl lokāṃt saṃtanotyekaikayemāṃl lokāṃt spṛṇute 'tha yatprāṇaṃ dadhāti gāyatrī vai prāṇaḥ sa yatkṛtsnāṃ gāyatrīmanvāha tatkṛtsnaṃ prāṇaṃ dadhāti tasmād ekaikām evānavānann anubrūyāt //
ŚBM, 1, 3, 5, 16.1 tā vai saṃtatā avyavacchinnā anvāha /
ŚBM, 1, 3, 5, 16.2 saṃvatsarasyaivaitad ahorātrāṇi saṃtanoti tānīmāni saṃvatsarasyāhorātrāṇi saṃtatāny avyavacchinnāni pariplavante dviṣata u caivaitadbhrātṛvyāya nopasthānaṃ karoty upasthānaṃ ha kuryād yad asaṃtatā anubrūyāt tasmādvai saṃtatā avyavacchinnā anvāha //
ŚBM, 1, 4, 1, 1.2 nāsāmā yajño 'stīti āhur na vā ahiṃkṛtya sāma gīyate sāma yaddhiṃkaroti taddhiṃkārasya rūpaṃ kriyate praṇavenaiva sāmno rūpam upagacchaty o3ṃ o3m ity eteno hāsyaiṣa sarva eva sasāmā yajño bhavati //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 2.2 prāṇo vai hiṃkāraḥ prāṇo hi vai hiṃkāras tasmādapigṛhya nāsike na hiṃkartuṃ śaknoti vācā vā ṛcamanvāha vākca vai prāṇaśca mithunaṃ tadetatpurastānmithunam prajananaṃ kriyate sāmidhenīnāṃ tasmādvai hiṃkṛtyānvāha //
ŚBM, 1, 4, 1, 3.1 sa upāṃśu hiṃkaroti /
ŚBM, 1, 4, 1, 4.1 sa eti ca preti cānvāha /
ŚBM, 1, 4, 1, 4.2 gāyatrīmevaitadarvācīṃ ca parācīṃ ca yunakti parācyaha devebhyo yajñaṃ vahaty arvācī manuṣyānavati tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād vā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 5.2 preti vai prāṇa ety udānaḥ prāṇodānāvevaitaddadhāti tasmād eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 6.2 preti vai retaḥ sicyata eti prajāyate preti paśavo vitiṣṭhanta eti samāvartante sarvaṃ vā idam eti ca preti ca tasmādvā eti ca preti cānvāha //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 9.2 pra vo vājā abhidyava iti tannu preti bhavati vājā ity annaṃ vai vājā annam evaitad abhyanūktam abhidyava ity ardhamāsā vā abhidyavo 'rdhamāsānevaitadabhyanūktaṃ haviṣmanta iti paśavo vai haviṣmantaḥ paśūnevaitad abhyanūktam //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 1, 4, 1, 22.2 tad veti bhavati vītaya iti samantikamiva ha ime 'gre lokā āsur ity unmṛśyā haiva dyaurāsa //
ŚBM, 1, 4, 1, 23.2 kathaṃ nu na ime lokā vitarāṃ syuḥ kathaṃ na idaṃ varīya iva syāditi tānetaireva tribhir akṣarairvyanayan vītaya iti ta ime vidūraṃ lokās tato devebhyo varīyo 'bhavad varīyo ha asya bhavati yasyaivaṃ viduṣa etāmanvāhurvītaya iti //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 27.2 ado vai pṛthu yasmindevā etacchravāyyaṃ yasmindevā acchā deva vivāsasīty accha deva vivāsasy etan no gamayety evaitad āha //
ŚBM, 1, 4, 1, 28.2 ado vai bṛhadyasmindevā etatsuvīryaṃ yasmin devāḥ saiṣaitam eva lokamabhyanūktā divamevaitamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 30.2 aśvo ha eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 30.2 aśvo ha vā eṣa bhūtvā devebhyo yajñaṃ vahati yadvai netyṛcy omiti tat tasmād āhāśvo na devavāhana iti //
ŚBM, 1, 4, 1, 33.1 taṃ etam /
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 33.2 vṛṣaṇvantaṃ tricam anvāhāgneyyo vā etāḥ sarvāḥ sāmidhenyo bhavantīndro vai yajñasya devatendro vṛṣaiteno hāsyaitāḥ sendrāḥ sāmidhenyo bhavanti tasmādvṛṣaṇvantaṃ tricam anvāha //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 36.1 tāṃ aṣṭamīmanubrūyāt /
ŚBM, 1, 4, 1, 36.2 gāyatrī eṣā nidānenāṣṭākṣarā vai gāyatrī tasmād aṣṭamīmanubrūyāt //
ŚBM, 1, 4, 1, 36.2 gāyatrī vā eṣā nidānenāṣṭākṣarā vai gāyatrī tasmād aṣṭamīmanubrūyāt //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 40.1 taṃ etam /
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha vā enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 1, 40.2 adhvaravantaṃ tricamanvāha devānha vai yajñena yajamānāṃtsapatnā asurā dudhūrṣāṃcakrus te dudhūrṣanta eva na śekur dhūrvituṃ te parābabhūvus tasmād yajño 'dhvaro nāma dudhūrṣan ha enaṃ sapatnaḥ parābhavati yasyaivaṃ viduṣo 'dhvaravantaṃ tricam anvāhur yāvad v eva saumyenādhvareṇeṣṭvā jayati tāvajjayati //
ŚBM, 1, 4, 2, 1.1 etaddha vai devā agniṃ gariṣṭhe 'yuñjan /
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 1.2 yaddhotṛtva idaṃ no havyaṃ vaheti tametadgariṣṭhe yuktvopāmadan vīryavānvai tvamasyalaṃ vai tvametasmā asīti vīrye samādadhato yathedam apyetarhi jñātīnāṃ yaṃ gariṣṭhe yuñjanti tam upamadanti vīryavān vai tvam asy alaṃ vai tvam etasmā asīti vīrye samādadhataḥ sa yadata ūrdhvam anvāhopastautyevainam etad vīryam evāsmin dadhāti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 7.2 ete vai viprā yadṛṣaya ete hyetam anvamadaṃs tasmādāha viprānumadita iti //
ŚBM, 1, 4, 2, 8.2 ete vai kavayo yadṛṣaya ete hyetamaśaṃsaṃs tasmādāha kaviśasta iti //
ŚBM, 1, 4, 2, 10.2 etena vai sarvānyajñānpraṇayanti ye ca pākayajñā ye cetare tasmād āha praṇīryajñānāmiti //
ŚBM, 1, 4, 2, 11.2 ratho ha eṣa bhūtvā devebhyo yajñaṃ vahati tasmādāha rathīradhvarāṇāmiti //
ŚBM, 1, 4, 2, 13.2 devapātraṃ eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 14.2 camasena ha etena bhūtena devā bhakṣayanti tasmādāha camaso devapāna iti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 18.1 sa vai tiṣṭhannanvāha /
ŚBM, 1, 4, 3, 1.1 yo ha agniḥ sāmidhenībhiḥ samiddhaḥ /
ŚBM, 1, 4, 3, 1.2 atitarāṃ ha vai sa itarasmād agnes tapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 4.2 śrotraṃ vai pṛthu śravāyyaṃ śrotreṇa hīdamuru pṛthu śṛṇoti śrotramevaitayā saminddhe //
ŚBM, 1, 4, 3, 5.2 vāgvā īḍenyā vāgghīdaṃ sarvamīṭṭe vācedaṃ sarvamīḍitaṃ vācamevaitayā saminddhe //
ŚBM, 1, 4, 3, 6.2 mano vai devavāhanam mano hīdam manasvinaṃ bhūyiṣṭhaṃ vanīvāhyate mana evaitayā saminddhe //
ŚBM, 1, 4, 3, 7.2 cakṣurvai dīdayeva cakṣurevaitayā saminddhe //
ŚBM, 1, 4, 3, 9.2 śiśnaṃ vai śociṣkeśaṃ śiśnaṃ hīdaṃ śiśninam bhūyiṣṭhaṃ śocayati śiśnam evaitayāsaminddhe //
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 13.2 tam prati brūyādudānaṃ vai ... udānenātmanaḥ ... syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 4, 1.1 taṃ etamagniṃ samaindhiṣata /
ŚBM, 1, 4, 4, 2.2 tanmano devebhyo yajñaṃ vahaty atha yadvācā niruktaṃ kriyate tadvāgdevebhyo yajñaṃ vahaty etad idaṃ dvayaṃ kriyate tadete evaitat saṃtarpayati tṛpte prīte devebhyo yajñaṃ vahāta iti //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 7.2 yam manasa āghārayati tiṣṭhaṃstaṃ yaṃ vāce manaśca ha vai vākca yujau devebhyo yajñaṃ vahato yataro vai yujorhrasīyānbhavatyupavahaṃ vai tasmai kurvanti vāgvai manaso hrasīyasy aparimitataramiva hi manaḥ parimitatareva hi vāk tad vāca evaitadupavahaṃ karoti te sayujau devebhyo yajñaṃ vahatas tasmāttiṣṭhan vāca āghārayati //
ŚBM, 1, 4, 4, 8.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 1, 4, 4, 8.2 te 'surarakṣasebhya āsaṅgādbibhayāṃcakrus ta etaddakṣiṇataḥ pratyudaśrayann ucchritamiva hi vīryaṃ tasmāddakṣiṇatastiṣṭhann āghārayati sa yadubhayata āghārayati tasmādidam manaśca vākca samānameva sannāneva śiro ha vai yajñasyaitayoranyatara āghārayor mūlam anyataraḥ //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 3.2 yajño vai viṣṇustasyeva hyetadantikaṃ tiṣṭhati tasmādāha viṣṇo sthānam asītīta indro vīryamakṛṇodityato hīndrastiṣṭhandakṣiṇato nāṣṭrā rakṣāṃsyapāhaṃs tasmādāheta indro vīryamakṛṇodity ūrdhvo 'dhvara āsthād ity adhvaro vai yajña ūrdhvo yajña āsthādityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 5.2 dhruvayā samanakti śiro vai yajñasyottara āghāra ātmā vai dhruvā tadātmany evaitacchiraḥ pratidadhāti śiro vai yajñasyottara āghāraḥ śrīrvai śiraḥ śrīrhi vai śiras tasmādyo 'rdhasya śreṣṭho bhavatyasāvamuṣyārdhasya śira ityāhuḥ //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 4, 5, 8.2 ahambhadra uditam manaśca ha vai vākcāhambhadra ūdāte //
ŚBM, 1, 4, 5, 9.2 ahameva tvacchreyo 'smi na vai mayā tvaṃ kiṃ canānabhigataṃ vadasi sā yanmama tvaṃ kṛtānukarānuvartmāsy ahameva tvacchreyo 'smīti //
ŚBM, 1, 4, 5, 10.2 ahameva tvacchreyasyasmi yadvai tvaṃ vetthāhaṃ tadvijñapayāmyahaṃ saṃjñapayāmīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 4, 5, 11.2 sa prajāpatirmanasa evānūvāca mana eva tvacchreyo manaso vai tvaṃ kṛtānukarānuvartmāsi śreyaso vai pāpīyān kṛtānukaro 'nuvartmā bhavatīti //
ŚBM, 1, 5, 1, 1.1 sa vai pravarāyāśrāvayati /
ŚBM, 1, 5, 1, 1.2 tad yat pravarāyāśrāvayati yajño āśrāvaṇaṃ yajñam abhivyāhṛtyātha hotāram pravṛṇā iti tasmāt pravarāyāśrāvayati //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 7.2 manurha agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u vā āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 7.2 manurha vā agre yajñeneje tadanukṛtyemāḥ prajā yajante tasmādāha manuṣvaditi manoryajña ity u āhus tasmād v evāha manuṣvaditi //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 12.2 ete vai brāhmaṇā yajñasya prāvitāro ye 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute tasmādāha brāhmaṇā asya yajñasya prāvitāra iti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 17.2 rudrāṇāmurvyāyāṃ svādityā aditaye syāmānehasa ityete vai trayā devā yadvasavo rudrā ādityā eteṣāmabhiguptau syāmetyevaitadāha //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 21.2 mano adhvaryur vāgghotā tanmanaścaivaitadvācaṃ ca saṃdadhāti //
ŚBM, 1, 5, 1, 23.2 sa hotṛṣadanādekaṃ tṛṇaṃ nirasyati nirastaḥ parāvasuriti parāvasurha vai nāmāsurāṇāṃ hotā sa tamevaitaddhotṛṣadanānnirasyati //
ŚBM, 1, 5, 1, 24.2 idamahamarvāvasoḥ sadane sīdāmīty arvāvasurvai nāma devānāṃ hotā tasyaivaitat sadane sīdati //
ŚBM, 1, 5, 1, 25.1 tatra japati viśvakarmaṃs tanūpā asi mā modoṣiṣṭam mā mā hiṃsiṣṭam eṣa vāṃ loka ityudaṅṅejaty antarā etad āhavanīyaṃ ca gārhapatyaṃ cāste tad u tābhyāṃ nihnute mā modoṣiṣṭam mā mā hiṃsiṣṭamiti tathā hainametau na hiṃstaḥ //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 3.2 upastautyevaināmetanmahayatyeva yadāha devayuvaṃ viśvavārām itīḍāmahai devāṁ īḍenyān namasyāma namasyānyajāma yajñiyān itīḍāmahai tāndevānya īḍenyā namasyāma tānye namasyā yajāma yajñiyān iti manuṣyā īḍenyāḥ pitaro namasyā devā yajñiyāḥ //
ŚBM, 1, 5, 2, 4.1 yā vai prajā yajñe 'nanvābhaktāḥ /
ŚBM, 1, 5, 2, 4.2 parābhūtā vai tā evamevaitadyā imāḥ prajā aparābhūtās tā yajña ābhajati manuṣyānanu paśavo devānanu vayāṃsyoṣadhayo vanaspatayo yadidaṃ kiṃcaivam u tatsarvaṃ yajña ābhaktam //
ŚBM, 1, 5, 2, 5.1 tā etāḥ /
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 12.1 sa vai grahaṃ gṛhītvādhvaryuḥ /
ŚBM, 1, 5, 2, 14.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyate //
ŚBM, 1, 5, 2, 16.1 tā etāḥ /
ŚBM, 1, 5, 2, 17.2 saptadaśo vai prajāpatiḥ prajāpatiryajña eṣaikā yajñasya mātraiṣā sampat //
ŚBM, 1, 5, 2, 18.1 o śrāvayeti vai devāḥ /
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 1, 5, 2, 20.1 o śrāvayeti vai devāḥ /
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
ŚBM, 1, 5, 3, 1.1 ṛtavo ha vai prayājāḥ /
ŚBM, 1, 5, 3, 2.1 devāśca asurāśca /
ŚBM, 1, 5, 3, 3.2 arcantaḥ śrāmyantaścerus ta etānprayājāndadṛśus tairayajanta tair ṛtūnt saṃvatsaram prājayann ṛtubhyaḥ saṃvatsarāt sapatnān antarāyaṃs tasmātprajayāḥ prajayā ha vai nāmaitadyatprayājā iti tatho evaiṣa etair ṛtūnt saṃvatsaram prayajaty ṛtubhyaḥ saṃvatsarātsapatnānantareti tasmātprayājairyajate //
ŚBM, 1, 5, 3, 4.1 te ājyahaviṣo bhavanti /
ŚBM, 1, 5, 3, 4.2 vajro ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.1 etadvai saṃvatsarasya svam payaḥ /
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 6.2 tata eva nāpakrāmet saṃgrāmo vā eṣa saṃnidhīyate yaḥ prayājair yajate yataro vai saṃyattayoḥ parājayate 'pa vai saṃkrāmaty abhitarām u vai jayan krāmati tasmādabhitarāmabhitarāmeva krāmed abhitarām abhitarām āhutīrjuhuyāt //
ŚBM, 1, 5, 3, 9.1 sa vai samidho yajati /
ŚBM, 1, 5, 3, 9.2 vasanto vai samidvasantameva taddevā avṛñjata vasantāt sapatnān antarāyan vasantam evaiṣa etadvṛṅkte vasantāt sapatnān antareti tasmātsamidho yajati //
ŚBM, 1, 5, 3, 10.2 grīṣmo vai tanūnapād grīṣmo hyāsām prajānāṃ tanūstapati grīṣmameva taddevā avṛñjata grīṣmātsapatnānantarāyan grīṣmamevaiṣa etadvṛṅkte grīṣmātsapatnānantareti tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 3, 11.2 varṣā iḍa iti hi varṣā iḍo yadidaṃ kṣudraṃ sarīsṛpaṃ grīṣmahemantābhyāṃ nityaktam bhavati tadvarṣā īḍitam ivānnam icchamānaṃ carati tasmādvarṣā iḍo varṣā eva taddevā avṛñjata varṣābhyaḥ sapatnān antarāyan varṣā u evaiṣa etadvṛṅkte varṣābhyaḥ sapatnānantareti tasmādiḍo yajati //
ŚBM, 1, 5, 3, 12.2 śaradvai barhiriti hi śarad barhir yā imā oṣadhayo grīṣmahemantābhyāṃ nityaktā bhavanti tā varṣā vardhante tāḥ śaradi barhiṣo rūpaṃ prastīrṇāḥ śere tasmāccharad barhiḥ śaradameva taddevā avṛñjata śaradaḥ sapatnāntarāyañcharadam evaiṣa etadvṛṅkte śaradaḥ sapatnānantareti tasmād barhiryajati //
ŚBM, 1, 5, 3, 13.2 anto vai yajñasya svāhākāro 'nta ṛtūnāṃ hemanto vasantāddhi parārdhyo 'ntenaiva tadantaṃ devā avṛñjatāntenāntāt sapatnān antarāyann anteno evaiṣa etadantaṃ vṛṅkte 'ntenāntātsapatnānantareti tasmātsvāheti yajati //
ŚBM, 1, 5, 3, 14.1 tadvā etat /
ŚBM, 1, 5, 3, 14.2 vasanta eva hemantāt punarasur etasmāddhyeṣa punarbhavati punarha asmiṃlloke bhavati ya evametad veda //
ŚBM, 1, 5, 3, 15.1 sa vai vyantu vetviti yajati /
ŚBM, 1, 5, 3, 15.2 ajāmitāyai jāmi ha kuryād yad vyantu vyantviti vaiva yajed vetu vetviti vā vyantviti vai yoṣā vetviti vṛṣā mithunamevaitatprajananaṃ kriyate tasmādvyantu vetviti yajati //
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 17.1 saṃgrāmo eṣa saṃnidhīyate /
ŚBM, 1, 5, 3, 17.2 yaḥ prayājairyajate yataraṃ vai saṃyattayor mitram āgacchati sa jayati tadetadupabhṛto 'dhi juhūm mitram āgacchati tena prajayati tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 19.1 sa anavamṛśant samānayati /
ŚBM, 1, 5, 3, 21.1 devā ha ūcuḥ /
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 4, 1.1 sa vai samidho yajati /
ŚBM, 1, 5, 4, 1.2 prāṇā vai samidhaḥ prāṇānevaitat saminddhe prāṇairhyayam puruṣaḥ samiddhas tasmād abhimṛśeti brūyād yadyupatāpī syāt sa yadyuṣṇaḥ syād aiva tāvacchaṃseta samiddho hi sa tāvadbhavati yady u śītaḥ syānnāśaṃseta tat prāṇān evāsminnetad dadhāti tasmātsamidho yajati //
ŚBM, 1, 5, 4, 2.2 reto vai tanūnapād reta evaitatsiñcati tasmāttanūnapātaṃ yajati //
ŚBM, 1, 5, 4, 3.2 prajā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati //
ŚBM, 1, 5, 4, 3.2 prajā vā iḍo yadā vai retaḥ siktaṃ prajāyate 'tha tad īḍitam ivānnam icchamānaṃ carati tat praivaitajjanayati tasmādiḍo yajati //
ŚBM, 1, 5, 4, 4.2 bhūmā vai barhir bhūmānam evaitat prajanayati tasmādbarhiryajati //
ŚBM, 1, 5, 4, 5.2 hemanto ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 5.2 hemanto vā ṛtūnāṃ svāhākāro hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate tasmāddhemanmlāyanty oṣadhayaḥ pra vanaspatīnām palāśāni mucyante pratitarām iva vayāṃsi bhavanty adhastarāmiva vayāṃsi patanti vipatitalomeva pāpaḥ puruṣo bhavati hemanto hīmāḥ prajāḥ svaṃ vaśamupanayate svī ha vai tamardhaṃ kurute śriye 'nnādyāya yasminnardhe bhavati ya evam etad veda //
ŚBM, 1, 5, 4, 6.1 devāśca asurāśca /
ŚBM, 1, 8, 1, 1.1 manave ha vai prātaḥ /
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi vā atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 3.2 yāvadvai kṣullakā bhavāmo bahvī vai nastāvannāṣṭrā bhavaty uta matsya eva matsyaṃ gilati kumbhyām māgre bibharāsi sa yadā tāmativardhā atha karṣūṃ khātvā tasyām mā bibharāsi sa yadā tām ativardhā atha mā samudram abhyavaharāsi tarhi atināṣṭro bhavitāsmīti //
ŚBM, 1, 8, 1, 6.2 apīparaṃ vai tvā vṛkṣe nāvam pratibadhnīṣva taṃ tu tvā mā girau santam udakam antaśchaitsīd yāvadudakaṃ samavāyāt tāvat tāvad anvavasarpāsīti sa ha tāvattāvad evānvavasasarpa tadapyetaduttarasya girermanoravasarpaṇam ity augho ha tāḥ sarvāḥ prajā niruvāhātheha manurevaikaḥ pariśiśiṣe //
ŚBM, 1, 8, 1, 9.2 tava duhiteti katham bhagavati mama duhiteti yā amūr apsv āhutīr ahauṣīr ghṛtaṃ dadhi mastvāmikṣāṃ tato mām ajījanathāḥ sāśīrasmi tām mā yajñe 'vakalpaya yajñe cedvai māvakalpayiṣyasi bahuḥ prajayā paśubhirbhaviṣyasi yāmamuyā kāṃ cāśiṣamāśāsiṣyase sā te sarvā samardhiṣyata iti tām etanmadhye yajñasyāvākalpayan madhyaṃ hyetad yajñasya yad antarā prayājānuyājān //
ŚBM, 1, 8, 1, 12.1 sā vai pañcāvattā bhavati /
ŚBM, 1, 8, 1, 12.2 paśavo iḍā pāṅktā vai paśavas tasmātpañcāvattā bhavati //
ŚBM, 1, 8, 1, 12.2 paśavo vā iḍā pāṅktā vai paśavas tasmātpañcāvattā bhavati //
ŚBM, 1, 8, 1, 16.1 etaddha vai manurbibhayāṃcakāra /
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 16.2 idaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hiṃsyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityeva prāpayate 'tha yatpratyakṣaṃ na prāśnāti nedanupahūtām prāśnāmīty etad evainām prāpayate yad oṣṭhayor nilimpate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 18.2 etaddha vai manurbibhayāṃcakāredaṃ vai me taniṣṭhaṃ yajñasya yadiyamiḍā pākayajñiyā yadvai ma iha rakṣāṃsi yajñaṃ na hanyuriti tāmetatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpāhvayata tatho evaināmeṣa etatpurā rakṣobhyaḥ purā rakṣobhya ityevopāṃśūpahvayate //
ŚBM, 1, 8, 1, 20.2 paśavo iḍā tadenām parokṣam upahvayate saharṣabhā iti samithunāmevaināmetadupahvayate //
ŚBM, 1, 8, 1, 23.2 prāṇau vai sakhā bhakṣastatprāṇamupahvayata upahūtaṃ heg iti taccharīramupahvayate tatsarvāmupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 24.2 iḍopahūtopahūteḍopo asmāṁ iḍā hvayatām iḍopahūteti tad upahūtāmevainām etat satīm pratyakṣamupahvayate yā vai sāsīd gaur vai sāsīccatuṣpadī vai gaustasmāccaturupahvayate //
ŚBM, 1, 8, 1, 25.1 sa vai caturupahvayamānaḥ /
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 28.2 ete vai yajñamavanti ye brāhmaṇāḥ śuśruvāṃso 'nūcānā ete hyenaṃ tanvata eta enaṃ janayanti tad u tebhyo nihnute vatsā u vai yajñapatiṃ vardhanti yasya hyete bhūyiṣṭhā bhavanti sa hi yajñapatirvardhate tasmādāha ye ca yajñapatiṃ vardhāniti //
ŚBM, 1, 8, 1, 29.1 upahūte dyāvāpṛthivī pūrvaje ṛtāvarī devī devaputre iti tadime dyāvāpṛthivī upahvayate yayoridaṃ sarvam adhy upahūto 'yaṃ yajamāna iti tadyajamānamupahvayate tadyadatra nāma na gṛhṇāti parokṣaṃ hyatrāśīr yad iḍāyām mānuṣaṃ ha kuryādyannāma gṛhṇīyād vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddhaṃ yajñe karavāṇīti tasmān na nāma gṛhṇāti //
ŚBM, 1, 8, 1, 36.1 eṣā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 36.1 eṣā vā āśīḥ jīveyam prajā me syācchriyaṃ gaccheyam iti tadyatpaśūnāśāste tacchriyamāśāste śrīrhi paśavas tadetābhyām evaitad āśīrbhyāṃ sarvamāptaṃ tasmādvā ete atra dve āśiṣau kriyete //
ŚBM, 1, 8, 1, 38.1 tāṃ vai prāśnantyeva /
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 39.2 hotari tvad yajamāne tvad adhvaryau tvad atha yatpūrvārdham puroḍāśasya praśīrya purastād dhruvāyai nidadhāti yajamāno vai dhruvā tadyajamānasya prāśitam bhavaty atha yatpratyakṣaṃ na prāśnāti nedasaṃsthite yajñe prāśnānīty etad evāsya prāśitam bhavati sarve prāśnanti sarveṣu me hutāsaditi pañca prāśnanti paśavo vā iḍā pāṅktā vai paśavas tasmāt pañca prāśnanti //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 40.2 taccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti tadatra pitṝṇāṃ bhājanena catasro vā avāntaradiśo 'vāntaradiśo vai pitaras tasmāccaturdhā puroḍāśaṃ kṛtvā barhiṣadaṃ karoti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 43.2 pākayajñiyayeva etadiḍayācāriṣuḥ pavitrapūtā yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt pavitrayormārjayante //
ŚBM, 1, 8, 1, 44.2 yajamāno vai prastaraḥ prāṇodānau pavitre yajamāne tatprāṇodānau dadhāti tasmātte pavitre prastare 'pisṛjati //
ŚBM, 1, 8, 2, 1.1 te ete ulmuke udūhanti /
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 5.2 yunaktyevainam etadyukto yadata ūrdhvamasaṃsthitaṃ yajñasya tadvahāditi tasmāt saṃmārṣṭi sakṛt sakṛt saṃmārṣṭi tristrirvā agre devebhyaḥ saṃmṛjanti nettathā karavāma yathā devebhya iti tasmāt sakṛtsakṛt saṃmārṣṭy ajāmitāyai jāmi ha kuryādyattriḥ pūrvaṃ triraparaṃ tasmātsakṛtsakṛt saṃmārṣṭi //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 7.2 yā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 7.2 yā vā etena yajñena devatā hvayati yābhya eṣa yajñastāyate sarvā vai tattā iṣṭā bhavanti tadyattāsu sarvāsviṣṭāsvathaitat paścevānuyajati tasmādanuyājā nāma //
ŚBM, 1, 8, 2, 8.2 chandāṃsi anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 8.2 chandāṃsi vā anuyājāḥ paśavo vai devānāṃ chandāṃsi tadyathedaṃ paśavo yuktā manuṣyebhyo vahanty evaṃ chandāṃsi yuktāni devebhyo yajñaṃ vahanti tadyatra chandāṃsi devānt samatarpayann atha chandāṃsi devāḥ samatarpayaṃs tadatas tat prāg abhūd yacchandāṃsi yuktāni devebhyo yajñam avākṣur yad enānt samatītṛpan //
ŚBM, 1, 8, 2, 9.2 chandāṃsi anuyājāś chandāṃsyevaitatsaṃtarpayati tasmādanuyājānyajati tasmād yena vāhanena dhāvayet tadvimucya brūyāt pāyayatainat suhitaṃ kurutety eṣa u vāhanasyāpahnavaḥ //
ŚBM, 1, 8, 2, 10.1 sa vai khalu barhiḥ prathamaṃ yajati /
ŚBM, 1, 8, 2, 10.2 tadvai kaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate tad u tadvīryeṇaiva yacchyeno bhūtvā divaḥ somamāharat tad ayathāyatham manyante yatkaniṣṭhaṃ chandaḥ sadgāyatrī prathamā chandasāṃ yujyate 'thātra yathāyathaṃ devāśchandāṃsyakalpayannanuyājeṣu net pāpavasyasam asad iti //
ŚBM, 1, 8, 2, 11.1 sa vai khalu barhiḥ prathamaṃ yajati /
ŚBM, 1, 8, 2, 11.2 ayaṃ vai loko barhir oṣadhayo barhir asminnevaitalloka oṣadhīr dadhāti tā imā asmiṃlloka oṣadhayaḥ pratiṣṭhitās tadidaṃ sarvaṃ jagadasyāṃ teneyaṃ jagatī tajjagatīm prathamāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 12.2 antarikṣaṃ vai narāśaṃsaḥ prajā vai naras tā imā antarikṣamanu vāvadyamānāḥ prajāścaranti yadvai vadati śaṃsatīti vai tadāhus tasmādantarikṣaṃ narāśaṃso 'ntarikṣam u vai triṣṭup tat triṣṭubhaṃ dvitīyāmakurvan //
ŚBM, 1, 8, 2, 13.2 gāyatrī agnis tadgāyatrīmuttamāmakurvann evaṃ yathāyathena kᄆptena chandāṃsi pratyatiṣṭhaṃs tasmād idam apāpavasyasam //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi vā anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 14.2 devaṃ devamiti sarveṣu hotā devānāṃ vai devāḥ santi chandāṃsyeva paśavo hyeṣāṃ gṛhā hi paśavaḥ pratiṣṭho hi gṛhāś chandāṃsi anuyājās tasmād devānyajety evādhvaryurāha devaṃ devam iti sarveṣu hotā //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 17.2 prayājānuyājā ete tadyathaivādaḥ prayājeṣu yajamānāya dviṣantam bhrātṛvyam baliṃ hārayatyatrādyam baliṃ hārayaty evamevaitadanuyājeṣu baliṃ hārayati //
ŚBM, 2, 1, 1, 1.1 sa yad itaś cetaś ca saṃbharati tat sambhārāṇāṃ sambhāratvam /
ŚBM, 2, 1, 1, 2.4 tasmād ullikhati //
ŚBM, 2, 1, 1, 3.2 eṣa apāṃ sambhāro yad adbhir abhyukṣati /
ŚBM, 2, 1, 1, 3.3 tad yad apaḥ saṃbharaty annaṃ āpaḥ /
ŚBM, 2, 1, 1, 3.4 annaṃ hi āpaḥ /
ŚBM, 2, 1, 1, 4.1 yoṣā āpaḥ /
ŚBM, 2, 1, 1, 4.4 adbhir idaṃ sarvam āptam /
ŚBM, 2, 1, 1, 5.2 agnir ha apo 'bhidadhyau mithuny ābhiḥ syām iti /
ŚBM, 2, 1, 1, 6.2 asau ha vai dyaur asyai pṛthivyā etān paśūn pradadau /
ŚBM, 2, 1, 1, 7.2 ākhavo ha asyai pṛthivyai rasaṃ viduḥ /
ŚBM, 2, 1, 1, 7.8 purīṣya iti vai tam āhur yaḥ śriyaṃ gacchati /
ŚBM, 2, 1, 1, 7.9 samānaṃ vai purīṣaṃ ca karīṣaṃ ca /
ŚBM, 2, 1, 1, 8.2 devāś ca asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 1, 1, 12.1 tān etān pañca sambhārānt saṃbharati /
ŚBM, 2, 1, 1, 13.3 nyūnād imāḥ prajāḥ prajāyante /
ŚBM, 2, 1, 1, 14.2 asyāṃ ete sarve pṛthivyāṃ bhavanti /
ŚBM, 2, 1, 2, 1.2 etā agninakṣatraṃ yat kṛttikāḥ /
ŚBM, 2, 1, 2, 1.3 tad vai saloma yo 'gninakṣatre 'gnī ādadhātai /
ŚBM, 2, 1, 2, 2.1 ekaṃ dve trīṇi catvārīti anyāni nakṣatrāṇi /
ŚBM, 2, 1, 2, 3.1 etā ha vai prācyai diśo na cyavante /
ŚBM, 2, 1, 2, 3.2 sarvāṇi ha anyāni nakṣatrāṇi prācyai diśaś cyavante /
ŚBM, 2, 1, 2, 4.1 atha yasmān na kṛttikāsv ādadhītarkṣāṇāṃ ha etā agre patnya āsuḥ /
ŚBM, 2, 1, 2, 4.2 saptarṣīn u ha sma vai purarkṣā ity ācakṣate /
ŚBM, 2, 1, 2, 4.5 aśam iva vai tad yo mithunena vyṛddhaḥ /
ŚBM, 2, 1, 2, 5.2 agnir etāsāṃ mithunam /
ŚBM, 2, 1, 2, 6.2 rohiṇyāṃ ha vai prajāpatiḥ prajākāmo 'gnī ādadhe /
ŚBM, 2, 1, 2, 6.5 tad vai rohiṇyai rohiṇītvam /
ŚBM, 2, 1, 2, 7.1 rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti /
ŚBM, 2, 1, 2, 8.2 etad vai prajāpateḥ śiro yan mṛgaśīrṣam /
ŚBM, 2, 1, 2, 8.3 śrīr vai śiraḥ /
ŚBM, 2, 1, 2, 8.4 śrīr hi vai śiraḥ /
ŚBM, 2, 1, 2, 9.2 prajāpater etaccharīram /
ŚBM, 2, 1, 2, 9.3 yatra enaṃ tad avidhyaṃs tad iṣuṇā trikāṇḍenety āhuḥ sa etaccharīram ajahāt /
ŚBM, 2, 1, 2, 9.4 vāstu vai śarīram ayajñiyaṃ nirvīryam /
ŚBM, 2, 1, 2, 10.2 na etasya devasya vāstu nāyajñiyaṃ na śarīram asti yat prajāpateḥ /
ŚBM, 2, 1, 2, 11.2 etā indranakṣatraṃ yat phalgunyo 'py asya pratināmnyaḥ /
ŚBM, 2, 1, 2, 11.3 arjuno ha vai nāmendro yad asya guhyaṃ nāma /
ŚBM, 2, 1, 2, 11.4 arjunyo vai nāmaitāḥ /
ŚBM, 2, 1, 2, 11.7 indro vai yajamānaḥ /
ŚBM, 2, 1, 2, 12.2 tad anuṣṭhyā /
ŚBM, 2, 1, 2, 13.2 devāś ca asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 1, 2, 14.1 indro ha īkṣāṃcakra imaṃ ced vā ime cinvate tata eva no 'bhibhavantīti /
ŚBM, 2, 1, 2, 14.1 indro ha vā īkṣāṃcakra imaṃ ced ime cinvate tata eva no 'bhibhavantīti /
ŚBM, 2, 1, 2, 17.1 te ha devāḥ sametyocuś citraṃ abhūma ya iyataḥ sapatnān avadhiṣmeti /
ŚBM, 2, 1, 2, 17.2 tad vai citrāyai citrātvam /
ŚBM, 2, 1, 2, 18.1 nānā ha etāny agre kṣatrāṇy āsur yathaivāsau sūrya evam /
ŚBM, 2, 1, 2, 19.1 te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti /
ŚBM, 2, 1, 2, 19.1 te ha devā ūcur yāni vai tāni kṣatrāṇy abhūvan na vai tāni kṣatrāṇy abhūvann iti /
ŚBM, 2, 1, 2, 19.2 tad vai nakṣatrāṇāṃ nakṣatratvam /
ŚBM, 2, 1, 2, 19.5 yady u nakṣatrakāmaḥ syād etad anaparāddhaṃ nakṣatraṃ yat sūryaḥ /
ŚBM, 2, 1, 3, 2.1 te eta ṛtavo devāḥ pitaraḥ /
ŚBM, 2, 1, 3, 6.2 brahma vai vasantaḥ /
ŚBM, 2, 1, 3, 7.2 kṣatraṃ vai grīṣmaḥ /
ŚBM, 2, 1, 3, 8.2 viḍ vai varṣāḥ /
ŚBM, 2, 1, 3, 9.1 te eta ṛtava ubhaya evāpahatapāpmānaḥ /
ŚBM, 2, 1, 4, 1.2 mano ha vai devā manuṣyasyājānanti /
ŚBM, 2, 1, 4, 4.3 yad asya brāhmaṇāḥ kule vasanty ṛtvijaś cānṛtvijaś ca tenaiva taṃ kāmam āpnoti /
ŚBM, 2, 1, 4, 6.1 tad u hovāca bhāllaveyo yathā anyat kariṣyant so 'nyat kuryād yathānyad vadiṣyant so 'nyad vaded yathānyena pathaiṣyant so 'nyena pratipadyetaivaṃ tad ya etaṃ cātuṣprāśyam odanam pacet /
ŚBM, 2, 1, 4, 9.1 ahar vai devāḥ /
ŚBM, 2, 1, 4, 10.4 vāg vai brahma /
ŚBM, 2, 1, 4, 10.6 tā etāḥ satyam eva vyāhṛtayo bhavanti /
ŚBM, 2, 1, 4, 11.1 bhūr iti vai prajāpatir imām ajanayata bhuva ity antarikṣaṃ svar iti divam /
ŚBM, 2, 1, 4, 11.2 etāvad idaṃ sarvaṃ yāvad ime lokāḥ /
ŚBM, 2, 1, 4, 12.1 bhūr iti vai prajāpatir brahmājanayata bhuva iti kṣatraṃ svar iti viśam /
ŚBM, 2, 1, 4, 12.2 etāvad idaṃ sarvaṃ yāvad brahma kṣatraṃ viṭ /
ŚBM, 2, 1, 4, 13.1 bhūr iti vai prajāpatir ātmānam ajanayata bhuva iti prajāṃ svar iti paśūn /
ŚBM, 2, 1, 4, 13.2 etāvad idaṃ sarvaṃ yāvad ātmā prajā paśavaḥ /
ŚBM, 2, 1, 4, 14.1 sa vai bhūr bhuva ity etāvataiva gārhapatyam ādadhāti /
ŚBM, 2, 1, 4, 14.7 aṣṭākṣarā vai gāyatrī /
ŚBM, 2, 1, 4, 15.1 devān ha agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 17.1 sa vai pūrvavāṭ syāt /
ŚBM, 2, 1, 4, 19.1 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 19.2 eṣa vai yajño yad agniḥ /
ŚBM, 2, 1, 4, 20.1 eṣa u vai prāṇaḥ /
ŚBM, 2, 1, 4, 20.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 21.1 ayaṃ vai yajño yo 'yam pavate /
ŚBM, 2, 1, 4, 21.2 taṃ vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 22.1 eṣa u vai prāṇaḥ /
ŚBM, 2, 1, 4, 22.2 te vai tathaiva hareyur yathainam eṣa pratyaṅṅ upācaret /
ŚBM, 2, 1, 4, 23.5 vīryaṃ aśvaḥ /
ŚBM, 2, 1, 4, 24.2 vīryaṃ aśvaḥ /
ŚBM, 2, 1, 4, 25.1 sa vai tūṣṇīm evāgra upaspṛśati /
ŚBM, 2, 1, 4, 25.5 trayo ime lokāḥ /
ŚBM, 2, 1, 4, 26.5 yo asyām apratiṣṭhito bhāram udyacchati nainaṃ śaknoty udyantum /
ŚBM, 2, 1, 4, 27.5 sarvaṃ anyad iyasitam iva /
ŚBM, 2, 1, 4, 30.2 iyaṃ vai pṛthivī sarparājñī /
ŚBM, 2, 2, 1, 1.2 tad yat pūrṇāhutiṃ juhoty annādaṃ etam ātmano janayate yad agniṃ /
ŚBM, 2, 2, 1, 2.2 śaśvaddha adhvaryuṃ vā yajamānaṃ vā pradahet tau hy asya nediṣṭhaṃ carato yad asminn etām āhutiṃ na juhuyāt /
ŚBM, 2, 2, 1, 2.3 tasmād etām āhutiṃ juhoti //
ŚBM, 2, 2, 1, 3.1 tāṃ vai pūrṇāṃ juhoti /
ŚBM, 2, 2, 1, 3.2 sarvaṃ vai pūrṇam /
ŚBM, 2, 2, 1, 3.5 anirukto vai svāhākāraḥ /
ŚBM, 2, 2, 1, 3.6 sarvaṃ aniruktam /
ŚBM, 2, 2, 1, 4.1 yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot /
ŚBM, 2, 2, 1, 4.1 yāṃ vai prajāpatiḥ prathamām āhutim ajuhot svāheti vai tām ajuhot /
ŚBM, 2, 2, 1, 4.5 sarvaṃ vai varaḥ /
ŚBM, 2, 2, 1, 6.1 sa agnaye pavamānāya nirvapati /
ŚBM, 2, 2, 1, 6.2 prāṇo vai pavamānaḥ /
ŚBM, 2, 2, 1, 7.2 annaṃ vai pāvakam /
ŚBM, 2, 2, 1, 8.2 vīryaṃ vai śuci yad vā asyaitad ujjvalati /
ŚBM, 2, 2, 1, 8.2 vīryaṃ vai śuci yad asyaitad ujjvalati /
ŚBM, 2, 2, 1, 9.4 parokṣam iva etad yad adas tad idam itīva //
ŚBM, 2, 2, 1, 10.1 sa yad agnaye pavamānāya nirvapati prāṇā vai pavamānaḥ /
ŚBM, 2, 2, 1, 10.2 yadā vai jāyate 'tha prāṇaḥ /
ŚBM, 2, 2, 1, 11.1 atha yad agnaye pāvakāya nirvapaty annaṃ vai pāvakam /
ŚBM, 2, 2, 1, 12.1 atha yad agnaye śucaye nirvapati vīryaṃ vai śuci /
ŚBM, 2, 2, 1, 12.2 yadā annena vardhate 'tha vīryam /
ŚBM, 2, 2, 1, 14.5 tad ṛṣayaḥ pratibubudhire ya u tarhy ṛṣaya āsuḥ /
ŚBM, 2, 2, 1, 14.6 asarveṇa vai na ātmanāgnir abhyupāvṛtad iti /
ŚBM, 2, 2, 1, 16.2 ayaṃ vai lokaḥ prathamaṃ havir athedam antarikṣaṃ dvitīyaṃ dyaur eva tṛtīyam /
ŚBM, 2, 2, 1, 16.3 bahuleva iyaṃ pṛthivī /
ŚBM, 2, 2, 1, 17.2 aṣṭākṣarā vai gāyatrī /
ŚBM, 2, 2, 1, 17.6 caturviṃśatyakṣarā vai gāyatrī /
ŚBM, 2, 2, 1, 18.2 pracyavata iva eṣo 'smāl lokād ya etāni havīṃṣi nirvapati /
ŚBM, 2, 2, 1, 19.1 sa yad adityai caruṃ nirvapatīyaṃ vai pṛthivy aditiḥ /
ŚBM, 2, 2, 1, 21.2 dhenur iva iyam manuṣyebhyaḥ sarvān kāmān duhe /
ŚBM, 2, 2, 1, 21.4 māteva iyam manuṣyān bibharti /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 2, 1.1 ghnanti etad yajñaṃ yad enaṃ tanvate /
ŚBM, 2, 2, 2, 3.1 tā vai ṣaḍ dadyāt /
ŚBM, 2, 2, 2, 3.2 ṣaḍ ṛtavaḥ saṃvatsarasya /
ŚBM, 2, 2, 2, 4.2 dvādaśa vai māsāḥ saṃvatsarasya /
ŚBM, 2, 2, 2, 5.2 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ /
ŚBM, 2, 2, 2, 6.1 dvayā vai devāḥ /
ŚBM, 2, 2, 2, 8.1 devāś ca asurāś cobhaye prājāpatyāḥ paspṛdhire /
ŚBM, 2, 2, 2, 8.7 sa yaṃ ha smaiṣāṃ ghnanti taddha sma vai sa bhavati //
ŚBM, 2, 2, 2, 11.1 te hocur ubhayeṣu vai no 'yam agniḥ /
ŚBM, 2, 2, 2, 12.1 te hocur ā vai vayam agnī dhāsyāmahe /
ŚBM, 2, 2, 2, 15.2 prāṇo agniḥ /
ŚBM, 2, 2, 2, 17.2 na ha asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 18.1 te ete prāṇā eva yad agnayaḥ /
ŚBM, 2, 2, 2, 19.1 tasya etasyāgnyādheyasya satyam evopacāraḥ /
ŚBM, 2, 2, 2, 20.1 tad u hāpy aruṇam aupaveśiṃ jñātaya ūcuḥ sthaviro asy agnī ādhatsveti /
ŚBM, 2, 2, 2, 20.4 na āhitāgninānṛtaṃ vaditavyam /
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 4.5 tasmād āhus tvāṣṭrāṇi vai rūpāṇīti /
ŚBM, 2, 2, 3, 5.5 paramatā vai sā /
ŚBM, 2, 2, 3, 7.1 sa vai varṣāsv ādadhīta /
ŚBM, 2, 2, 3, 7.2 varṣā vai sarva ṛtavaḥ /
ŚBM, 2, 2, 3, 7.3 varṣā hi vai sarva ṛtavaḥ /
ŚBM, 2, 2, 3, 7.6 uta hi tad varṣāsu bhavati yad āhur grīṣma iva adyeti /
ŚBM, 2, 2, 3, 7.7 uto tad varṣāsu bhavati yad āhuḥ śiśira iva adyeti /
ŚBM, 2, 2, 3, 10.1 chāyayeva ayam puruṣaḥ pāpmanānuṣaktaḥ /
ŚBM, 2, 2, 3, 11.1 taṃ vai darbhair uddharati /
ŚBM, 2, 2, 3, 11.2 dārubhir vai pūrvam uddharati /
ŚBM, 2, 2, 3, 14.3 pañca ṛtavaḥ /
ŚBM, 2, 2, 3, 16.2 yad vai jñātaye vā sakhye vā niṣkevalyaṃ cikīrṣati tira ivaitena bobhavat /
ŚBM, 2, 2, 3, 16.4 yad vai tira iva tad upāṃśu /
ŚBM, 2, 2, 3, 21.3 svapitīva khalu etad yad udvāsito bhavati /
ŚBM, 2, 2, 3, 22.4 somo vai pavamānaḥ /
ŚBM, 2, 2, 3, 23.4 somo induḥ /
ŚBM, 2, 2, 3, 26.1 tā etāḥ ṣaḍ vibhaktīr yajati catasraḥ prayājeṣu dve anuyājeṣu /
ŚBM, 2, 2, 3, 26.2 ṣaḍ ṛtavaḥ /
ŚBM, 2, 2, 3, 27.2 dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ /
ŚBM, 2, 2, 3, 28.2 āgneyo eṣa yajño bhavati /
ŚBM, 2, 2, 3, 28.8 devānāṃ havyavāhano 'gnir iti vahati eṣa manuṣyebhyaḥ /
ŚBM, 2, 2, 4, 1.1 prajāpatir ha idam agra eka evāsa /
ŚBM, 2, 2, 4, 2.1 tad enam etad agre devānām ajanayata /
ŚBM, 2, 2, 4, 2.2 tasmād agnir agrir ha vai nāma /
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 2, 2, 4, 2.4 yo vai pūrva ety agra etīti vai tam āhuḥ /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 4.3 vāg asya svo mahimā /
ŚBM, 2, 2, 4, 6.4 sa prajāpatir vidāṃcakāra svo vai mā mahimāheti /
ŚBM, 2, 2, 4, 8.4 śaśvaddha eṣa na sambhavati yo 'gnihotraṃ na juhoti /
ŚBM, 2, 2, 4, 8.5 tasmād agnihotraṃ hotavyam //
ŚBM, 2, 2, 4, 9.1 tad etad eva vicikitsāyai janma /
ŚBM, 2, 2, 4, 11.1 ta u haita ūcur vayaṃ vai prajāpatim pitaram anusmaḥ /
ŚBM, 2, 2, 4, 12.8 upajīvanīyo ha vai bhavati ya evam etaṃ gavi sāmno hiṃkāraṃ veda //
ŚBM, 2, 2, 4, 13.1 te hocur bhadraṃ idam ajījanāmahi ye gām ajījanāmahi /
ŚBM, 2, 2, 4, 14.1 tad etad evaitāsāṃ nāmaitad yajñasya /
ŚBM, 2, 2, 4, 14.3 bahvyo ha asyaitā bhavanty upanāmuka enaṃ yajño bhavati ya evaṃ vidvān etat pariharati sādhu puṇyam iti //
ŚBM, 2, 2, 4, 18.5 tasmād agnihotraṃ hotavyam //
ŚBM, 2, 3, 1, 1.1 sūryo ha agnihotram /
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha vā asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 17.2 veṇuyaṣṭyāṃ vā kupe vobhayata ābadhyodaṅ paretya yadi vṛkṣaṃ vā sthāṇuṃ vā veṇuṃ vā valmīkaṃ vā vindet tasminnāsajaty etat te rudrāvasaṃ tena paro mūjavato 'tīhītyavasena vā adhvānaṃ yanti tad enaṃ sāvasam evānvavārjati yatra yatrāsya caraṇaṃ tadanvatra ha asya paro mūjavadbhyaścaraṇaṃ tasmād āha paro mūjavato 'tīhīty avatatadhanvā pinākāvasa ity ahiṃsannaḥ śivo 'tīhīty evaitad āha kṛttivāsā iti niṣṭhāpayaty evainam etat svapannu hi na kaṃcana hinasti tasmādāha kṛttivāsā iti //
ŚBM, 2, 6, 2, 18.2 te pratīkṣam punarāyanti punaretyāpa upaspṛśanti rudriyeṇeva etad acāriṣuḥ śāntir āpas tad adbhiḥ śāntyā śamayante //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 1.2 sa yadeva varṣiṣṭhaṃ syāttajjoṣayer anyad anyad bhūmer nābhiśayītāto vai devā divam upodakrāman devānvā eṣa upotkrāmati yo dīkṣate sa sadeve devayajane yajate sa yaddhānyad bhūmer abhiśayītāvaratara iva heṣṭvā syāttasmādyadeva varṣiṣṭhaṃ syāt tajjoṣayeran //
ŚBM, 3, 1, 1, 2.2 samaṃ sadavibhraṃśi syād avibhraṃśi satprākpravaṇaṃ syāt prācī hi devānāṃ dig atho udakpravaṇam udīcī hi manuṣyāṇāṃ dig dakṣiṇataḥ pratyucchritamiva syād eṣā vai dik pitṝṇāṃ sa yad dakṣiṇāpravaṇaṃ syāt kṣipre ha yajamāno 'muṃ lokamiyāt tatho ha yajamāno jyog jīvati tasmād dakṣiṇataḥ pratyucchritamiva syāt //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā iyam pṛthivī devī devayajanaṃ yatra vā asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 4.2 vārṣṇyāya devayajanaṃ joṣayitum aima tatsātyayajño 'bravīt sarvā vā iyam pṛthivī devī devayajanaṃ yatra asyai kvaca yajuṣaiva parigṛhya yājayediti //
ŚBM, 3, 1, 1, 6.2 prācī hi devānāṃ dik purastādvai devāḥ pratyañco manuṣyān upāvṛttās tasmāt tebhyaḥ prāṅ tiṣṭhañjuhoti //
ŚBM, 3, 1, 1, 8.1 tāṃ etām pariśrayanti /
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 8.2 ned abhivarṣād iti nveva varṣā devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati tira iva vai devā manuṣyebhyas tira ivaitad yat pariśritaṃ tasmāt pariśrayanti //
ŚBM, 3, 1, 1, 10.1 sa vai na sarveṇeva saṃvadeta /
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 10.2 devānvā eṣa upāvartate yo dīkṣate sa devatānāmeko bhavati na vai devāḥ sarveṇeva saṃvadante brāhmaṇena vaiva rājanyena vā vaiśyena vā te hi yajñiyās tasmād yadyenaṃ śūdreṇa saṃvādo vindedeteṣām evaikam brūyād imamiti vicakṣvemam iti vicakṣvety eṣa u tatra dīkṣitasyopacāraḥ //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 1, 12.2 yatra devāso ajuṣanta viśva iti tadasya viśvair devair juṣṭam bhavaty ṛksāmābhyāṃ saṃtaranto yajurbhir ity ṛksāmābhyāṃ vai yajurbhir yajñasyodṛcaṃ gacchanti yajñasyodṛcaṃ gacchānīty evaitad āha rāyaspoṣeṇa samiṣā mademeti bhūmā vai rāyaspoṣaḥ śrīrvai bhūmāśiṣam evaitad āśāste samiṣā mademetīṣam madatīti vai tam āhur yaḥ śriyam aśnute yaḥ paramatāṃ gacchati tasmād āha samiṣā mademeti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca vā asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 2.2 tad udakumbham upanidadhāti tannāpita upatiṣṭhate tat keśaśmaśru ca vapate nakhāni ca nikṛntate 'sti vai puruṣasyāmedhyaṃ yatrāsyāpo nopatiṣṭhante keśaśmaśrau ca asya nakheṣu cāpo nopatiṣṭhante tad yat keśaśmaśru ca vapate nakhāni ca nikṛntate medhyo bhūtvā dīkṣā iti //
ŚBM, 3, 1, 2, 3.2 sarva eva vapante sarva eva medhyā bhūtvā dīkṣiṣyāmaha iti tad u tathā na kuryād yadvai keśaśmaśru ca vapate nakhāni ca nikṛntate tadeva medhyo bhavati tasmād u keśaśmaśru caiva vapeta nakhāni ca nikṛnteta //
ŚBM, 3, 1, 2, 4.1 sa vai nakhānyevāgre nikṛntate /
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 4.2 dakṣiṇasyaivāgre savyasya vā agre mānuṣe 'thaivaṃ devatrāṅguṣṭhayorevāgre kaniṣṭhikayorvā agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 5.2 savyaṃ agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro āpo vajro hi vā āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 6.2 imā āpaḥ śam u me santu devīriti sa yadāhemā āpaḥ śam u me santu devīriti vajro vā āpo vajro hi āpas tasmādyenaitā yanti nimnaṃ kurvanti yatropatiṣṭhante nirdahanti tat tad etam evaitad vajraṃ śamayati tatho hainameṣa vajraḥ śānto na hinasti tasmād āhemā āpaḥ śam u me santu devīriti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 7.2 oṣadhe trāyasveti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasty atha kṣureṇābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vai kṣuras tatho hainameṣa vajraḥ kṣuro na hinasti //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 10.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vā āpo medhyo bhūtvā dīkṣā iti pavitraṃ vā āpaḥ pavitrapūto dīkṣā iti tasmādvai snāti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 11.2 āpo asmānmātaraḥ śundhayantviti ghṛtena no ghṛtapvaḥ punantviti tadvai supūtaṃ yaṃ ghṛtenāpunaṃs tasmādāha ghṛtena no ghṛtapvaḥ punantviti viśvaṃ hi ripram pravahanti devīriti yad vai viśvaṃ sarvaṃ tad yad amedhyaṃ ripraṃ tat sarvaṃ hyasmād amedhyam pravahanti tasmād āha viśvaṃ hi ripram pravahanti devīriti //
ŚBM, 3, 1, 2, 13.2 sarvatvāyaiva svām evāsminnetat tvacaṃ dadhāti yā ha iyaṃ gostvakpuruṣe haiṣāgra āsa //
ŚBM, 3, 1, 2, 14.2 gaurvā idaṃ sarvaṃ bibharti hanta yeyam puruṣe tvag gavy etāṃ dadhāma tayaiṣā varṣantaṃ tayā himaṃ tayā ghṛṇiṃ titikṣiṣyata iti //
ŚBM, 3, 1, 2, 16.1 avacchito hi vai puruṣaḥ /
ŚBM, 3, 1, 2, 18.1 tasya etasya vāsasaḥ /
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 2, 19.1 tadvā ahataṃ syāt /
ŚBM, 3, 1, 2, 19.2 ayātayāmatāyai tadvai niṣpeṣṭavai brūyād yad evāsyātrāmedhyā kṛṇatti vā vayati vā tadasya medhyamasaditi yady u ahataṃ syād adbhir abhyukṣen medhyam asadity atho yadidaṃ snātavasyaṃ nihitam apalpūlanakṛtaṃ bhavati teno hāpi dīkṣeta //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ vā eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 20.2 dīkṣātapasos tanūrasīty adīkṣitasya vā asyaiṣāgre tanūr bhavaty athātra dīkṣātapasos tasmādāha dīkṣātapasostanūrasīti tāṃ tvā śivāṃ śagmām paridadha iti tāṃ tvā śivāṃ sādhvīm paridadha ityevaitadāha bhadraṃ varṇam puṣyanniti pāpaṃ eṣo 'gre varṇam puṣyati yamamumadīkṣito 'thātra bhadraṃ tasmādāha bhadraṃ varṇaṃ puṣyanniti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau vā idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 2, 21.2 sa dhenvai cānaḍuhaśca nāśnīyād dhenvanaḍuhau vā idaṃ sarvam bibhṛtas te devā abruvan dhenvanaḍuhau idaṃ sarvam bibhṛto hanta yad anyeṣāṃ vayasāṃ vīryaṃ taddhenvanaḍuhayor dadhāmeti sa yad anyeṣāṃ vayasāṃ vīryam āsīt tad dhenvanaḍuhayor adadhus tasmāddhenuścaivānaḍvāṃśca bhūyiṣṭham bhuṅktas taddhaitat sarvāśyam iva yo dhenvanaḍuhayor aśnīyād antagatir iva taṃ hādbhutam abhijanitor jāyāyai garbhaṃ niravadhīd iti pāpamakad iti pāpī kīrtis tasmād dhenvanaḍuhayor nāśnīyāt tad u hovāca yājñavalkyo 'śnāmyevāham aṃsalaṃ ced bhavatīti //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 3.1 aṣṭau ha vai putrā aditeḥ /
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 7.2 arurvai puruṣo 'vacchito 'narur evaitad bhavati yadabhyaṅkte gavi vai puruṣasya tvaggorvā etannavanītam bhavati svayaivainam etattvacā samardhayati tasmādvā abhyaṅkte //
ŚBM, 3, 1, 3, 8.1 tadvai navanītam bhavati /
ŚBM, 3, 1, 3, 8.2 ghṛtaṃ vai devānām phāṇṭam manuṣyāṇām athaitannāhaiva ghṛtaṃ no phāṇṭaṃ syādeva ghṛtaṃ syāt phāṇṭam ayātayāmatāyai tadenam ayātayāmnaivāyātayāmānaṃ karoti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha etāsāmekaṃ nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 9.2 śīrṣato 'gra ā pādābhyām anulomam mahīnām payo 'sīti mahya iti ha vā etāsāmekaṃ nāma yadgavāṃ tāsāṃ etatpayo bhavati tasmādāha mahīnām payo 'sīti varcodā asi varco me dehīti nātra tirohitamivāsti //
ŚBM, 3, 1, 3, 10.2 arurvai puruṣasyākṣi praśānmameti ha smāha yājñavalkyo durakṣa iva hāsa pūyo haivāsya dūṣīkā te evaitad anaruṣkaroti yadakṣyāvānakti //
ŚBM, 3, 1, 3, 11.1 yatra vai devāḥ /
ŚBM, 3, 1, 3, 12.2 yatra indro vṛtramahaṃs tasya yadakṣyāsīt taṃ giriṃ trikakudam akarot tadyattraikakudam bhavati cakṣuṣyevaitaccakṣur dadhāti tasmāt traikakudam bhavati yadi traikakudaṃ na vinded apyatraikakudam eva syāt samānī hyevāñjanasya bandhutā //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ vā idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 13.2 vajro vai śaro virakṣastāyai satūlā bhavaty amūlaṃ idamubhayataḥ paricchinnaṃ rakṣo'ntarikṣam anucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tadyatsatūlā bhavati virakṣastāyai //
ŚBM, 3, 1, 3, 14.2 savyaṃ agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 3, 1, 3, 17.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtva ānakti //
ŚBM, 3, 1, 3, 17.2 saṃvatsarasaṃmito vai yajñaḥ pañca ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca kṛtva ānakti //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 18.2 amedhyo vai puruṣo yadanṛtaṃ vadati tena pūtirantarato medhyā vai darbhā medhyo bhūtvā dīkṣā iti pavitraṃ vai darbhāḥ pavitrapūto dīkṣā iti tasmādenaṃ darbhapavitreṇa pāvayati //
ŚBM, 3, 1, 3, 19.1 tadvā ekaṃ syāt /
ŚBM, 3, 1, 3, 21.2 sapta ime śīrṣan prāṇās tasmāt sapta syus triḥ saptānyeva syur ekaviṃśatir eṣaiva sampat //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 22.2 citpatir mā punātviti prajāpatir vai citpatiḥ prajāpatir mā punātv ity evaitad āha vākpatir mā punātviti prajāpatirvai vākpatiḥ prajāpatirmā punātv ityevaitad āha devo mā savitā punātv iti tadvai supūtaṃ yaṃ devaḥ savitāpunāt tasmād āha devo mā savitā punātv ity achidreṇa pavitreṇeti yo vā ayaṃ pavata eṣo 'chidraṃ pavitram etenaitad āha sūryasya raśmibhir ityete vai pavitāro yat sūryasya raśmayas tasmād āha sūryasya raśmibhir iti //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 25.2 svāhā yajñam manasa iti dve svāhororantarikṣāditi dve svāhā dyāvāpṛthivībhyāmiti dve svāhā vātādārabha iti muṣṭīkaroti na vai yajñaḥ pratyakṣamivārabhe yathāyaṃ daṇḍo vā vāso vā parokṣaṃ vai devāḥ parokṣaṃ yajñaḥ //
ŚBM, 3, 1, 3, 26.2 svāhā yajñam manasa iti tanmanasa ārabhate svāhororantarikṣāditi tadantarikṣādārabhate svāhā dyāvāpṛthivībhyāmiti tadābhyāṃ dyāvāpṛthivībhyām ārabhate yayoridaṃ sarvamadhi svāhā vātādārabha iti vāto vai yajñas tadyajñam pratyakṣamārabhate //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 27.2 yajño vai svāhākāro yajñamevaitadātmandhatte 'tro eva vācaṃ yacchati vāgvai yajño yajñamevaitadātmandhatte //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 4, 1.1 sarvāṇi ha vai dīkṣāyā yajūṃṣyaudgrabhaṇāni /
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 1.2 udgṛbhṇīte vā eṣo 'smāllokāddevalokamabhi yo dīkṣata etaireva tadyajurbhir udgṛbhṇīte tasmādāhuḥ sarvāṇi dīkṣāyā yajūṃṣyaudgrabhaṇānīti tata etāny avāntarām ācakṣata audgrabhaṇānīty āhutayo hyetā āhutirhi yajñaḥ parokṣaṃ vai yajurjapatyathaiṣa pratyakṣaṃ yajño yadāhutis tad etena yajñenodgṛbhṇīte 'smāllokād devalokamabhi //
ŚBM, 3, 1, 4, 3.1 yajñena vai devāḥ /
ŚBM, 3, 1, 4, 4.1 tadvā ṛṣīṇāmanuśrutamāsa /
ŚBM, 3, 1, 4, 4.2 te yajñaṃ samabharanyathāyaṃ yajñaḥ saṃbhṛta evaṃ eṣa yajñaṃ saṃbharati yadetāni juhoti //
ŚBM, 3, 1, 4, 5.1 tāni vai pañca juhoti /
ŚBM, 3, 1, 4, 5.2 saṃvatsarasaṃmito vai yajñaḥ pañca vā ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca juhoti //
ŚBM, 3, 1, 4, 5.2 saṃvatsarasaṃmito vai yajñaḥ pañca ṛtavaḥ saṃvatsarasya tam pañcabhirāpnoti tasmātpañca juhoti //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.2 medhayā vai manasābhigacchati yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 12.2 ātmanā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 3, 1, 4, 13.2 medhayā vai manasābhigacchati yajeyeti te asyaite ātmandevate ādhīte bhavato medhā ca manaśca //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 15.2 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa bṛhaspataye haviṣā vidhema svāhety eṣā ha nedīyo yajñasyāpāṃ hi kīrtayaty āpo hi yajño dyāvāpṛthivī uro antarikṣeti lokānāṃ hi kīrtayati bṛhaspataye haviṣā vidhema svāheti brahma vai bṛhaspatir brahma yajña eteno haiṣā nedīyo yajñasya //
ŚBM, 3, 1, 4, 20.1 tāṃ anuṣṭubhā juhoti /
ŚBM, 3, 1, 4, 20.2 vāgvā anuṣṭubvāgyajñastadyajñam pratyakṣamāpnoti //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 21.2 etāmevaikāṃ juhuyād yasmai kāmāyetarā hūyanta etayaiva taṃ kāmamāpnotīti tāṃ vai yadyekāṃ juhuyātpūrṇāṃ juhuyāt sarvaṃ vai pūrṇaṃ sarvamevainayaitadāpnotyatha yatsruvamabhipūrayati srucaṃ tadabhipūrayati tām pūrṇāṃ juhoty anvaivaitad ucyate sarvāstveva hūyante //
ŚBM, 3, 1, 4, 22.1 tāṃ anuṣṭubhā juhoti /
ŚBM, 3, 1, 4, 22.2 saiṣānuṣṭup satyekatriṃśadakṣarā bhavati daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇā ātmaikatriṃśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣaḥ puruṣo yajñaḥ puruṣasaṃmito yajñaḥ sa yāvāneva yajño yāvatyasya mātrā tāvantamevainayaitadāpnoti yadanuṣṭubhaikatriṃśadakṣarayā juhoti //
ŚBM, 3, 2, 1, 5.1 atha jaghanena kṛṣṇājine paścāt prāṅ jānvākna upaviśati sa yatra śuklānāṃ ca kṛṣṇānāṃ ca saṃdhirbhavati tadevam abhimṛśya japaty ṛksāmayoḥ śilpe stha iti yadvai pratirūpaṃ tacchilpam ṛcāṃ ca sāmnāṃ ca pratirūpe stha ityevaitadāha //
ŚBM, 3, 2, 1, 6.2 garbho eṣa bhavati yo dīkṣate sa chandāṃsi praviśati tasmānnvaknāṅguliriva bhavati nyaknāṅgulaya iva hi garbhāḥ //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ vā eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 8.2 śarmāsi śarma me yaccheti carma vā etat kṛṣṇasya tadasya tanmānuṣaṃ śarma devatrā tasmād āha śarmāsi śarma me yaccheti namaste astu mā mā hiṃsīriti śreyāṃsaṃ eṣa upādhirohati yo yajñaṃ yajño hi kṛṣṇājinaṃ tasmā evaitadyajñāya nihnute tatho hainameṣa yajño na hinasti tasmādāha namaste 'stu mā mā hiṃsīr iti //
ŚBM, 3, 2, 1, 9.1 sa vai jaghanārdha ivaivāgra āsīta /
ŚBM, 3, 2, 1, 10.2 aṅgiraso ha vai dīkṣitānabalyamavindat te nānyadvratādaśanam avākalpayaṃs ta etām ūrjam apaśyant samāptiṃ tām madhyata ātmana ūrjam adadhata samāptiṃ tayā samāpnuvaṃs tatho evaiṣa etām madhyata ātmana ūrjaṃ dhatte samāptiṃ tayā samāpnoti //
ŚBM, 3, 2, 1, 11.1 sā vai śāṇī bhavati /
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 3, 2, 1, 12.1 sā vai trivṛdbhavati /
ŚBM, 3, 2, 1, 13.2 vajro vai śaro virakṣastāyai stukāsargaṃ sṛṣṭā bhavati sā yatprasalavisṛṣṭā syād yathedamanyā rajjavo mānuṣī syād yadvapasalavi sṛṣṭā syāt pitṛdevatyā syāt tasmāt stukāsargaṃ sṛṣṭā bhavati //
ŚBM, 3, 2, 1, 15.2 somasya nīvirasīty adīkṣitasya asyaiṣāgre nīvirbhavaty athātra dīkṣitasya somasya tasmādāha somasya nīvirasīti //
ŚBM, 3, 2, 1, 16.2 garbho eṣa bhavati yo dīkṣate prāvṛtā vai garbhā ulbeneva jarāyuṇeva tasmādvai prorṇute //
ŚBM, 3, 2, 1, 16.2 garbho vā eṣa bhavati yo dīkṣate prāvṛtā vai garbhā ulbeneva jarāyuṇeva tasmādvai prorṇute //
ŚBM, 3, 2, 1, 16.2 garbho vā eṣa bhavati yo dīkṣate prāvṛtā vai garbhā ulbeneva jarāyuṇeva tasmādvai prorṇute //
ŚBM, 3, 2, 1, 17.2 viṣṇoḥ śarmāsi śarma yajamānasyety ubhayaṃ eṣo 'tra bhavati yo dīkṣate viṣṇuśca yajamānaśca yadaha dīkṣate tadviṣṇurbhavati yadyajate tadyajamānastasmādāha viṣṇoḥ śarmāsi śarma yajamānasyeti //
ŚBM, 3, 2, 1, 18.2 devāśca asurāścobhaye prājāpatyāḥ prajāpateḥ piturdāyamupeyur mana eva devā upāyanvācamasurā yajñameva taddevā upāyanvācamasurā amūmeva devā upāyannimāmasurāḥ //
ŚBM, 3, 2, 1, 19.2 yoṣā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 19.2 yoṣā vā iyaṃ vāg upamantrayasva hvayiṣyate vai tveti svayaṃ vā haivaikṣata yoṣā vā iyaṃ vāgupamantrayai hvayiṣyate vai meti tāmupāmantrayata sā hāsmā ārakād ivaivāgra āsūyat tasmād u strī puṃsopamantritārakād ivaivāgre 'sūyati sa hovācārakād iva vai ma āsūyīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 20.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hāsmai nipalāśamivovāda tasmād u strī puṃsopamantritā nipalāśamivaiva vadati sa hovāca nipalāśamiva vai me 'vādīditi //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 21.2 upaiva bhagavo mantrayasva hvayiṣyate vai tveti tāmupāmantrayata sā hainaṃ juhuve tasmād u strī pumāṃsaṃ hvayata evottamaṃ sa hovācāhvata vai meti //
ŚBM, 3, 2, 1, 22.2 yoṣā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ vā āgāditi //
ŚBM, 3, 2, 1, 22.2 yoṣā vā iyaṃ vāg yadenaṃ na yuvitehaiva mā tiṣṭhantamabhyehīti brūhi tām tu na āgatām pratiprabrūtāditi sā hainaṃ tadeva tiṣṭhantamabhyeyāya tasmād u strī pumāṃsaṃ saṃskṛte tiṣṭhantamabhyaiti tāṃ haibhya āgatām pratiprovāceyaṃ āgāditi //
ŚBM, 3, 2, 1, 26.1 indro ha īkṣāṃcakre /
ŚBM, 3, 2, 1, 26.2 mahadvā ito 'bhvaṃ janiṣyate yajñasya ca mithunādvācaśca yanmā tannābhibhaved iti sa indra eva garbho bhūtvaitanmithunam praviveśa //
ŚBM, 3, 2, 1, 27.2 mahāvīryā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 27.2 mahāvīryā vā iyaṃ yoniryā mām adīdharata yadvai meto mahadevābhvaṃ nānuprajāyeta yanmā tannābhibhavediti //
ŚBM, 3, 2, 1, 29.1 tāṃ uttānāmiva badhnāti /
ŚBM, 3, 2, 1, 29.2 uttāneva vai yonirgarbham bibhartyatha dakṣiṇām bhruvamuparyupari lalāṭamupaspṛśatīndrasya yonirasītīndrasya hyeṣā yonir ato vā hyenām praviśanpraviśatyato vā jāyamāno jāyate tasmādāhendrasya yonirasīti //
ŚBM, 3, 2, 1, 30.2 susasyāḥ kṛṣīs kṛdhīti yajñamevaitajjanayati yadā vai suṣamam bhavatyathālaṃ yajñāya bhavati yado duḥṣamam bhavati na tarhyātmane canālam bhavati tadyajñamevaitajjanayati //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā vā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 31.2 kāṣṭhena vā nakhena vā kaṇḍūyeta garbho vā eṣa bhavati yo dīkṣate yo vai garbhasya kāṣṭhena vā nakhena vā kaṇḍūyed apāsyan mrityet tato dīkṣitaḥ pāmano bhavitor dīkṣitaṃ vā anu retāṃsi tato retāṃsi pāmanāni janitoḥ svā vai yonī reto na hinasty eṣā etasya svā yonirbhavati yatkṛṣṇaviṣāṇā tatho hainam eṣā na hinasti tasmād dīkṣitaḥ kṛṣṇaviṣāṇayaiva kaṇḍūyeta nānyena kṛṣṇaviṣāṇāyāḥ //
ŚBM, 3, 2, 1, 32.2 vajro vai daṇḍo virakṣastāyai //
ŚBM, 3, 2, 1, 33.2 annaṃ ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbaro bhavati //
ŚBM, 3, 2, 1, 34.2 etāvadvai vīryaṃ sa yāvadeva vīryaṃ tāvāṃstadbhavati yanmukhasaṃmitaḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 38.2 vāgvai yajño yajñam evaitadātman dhatte 'tha yad vācaṃyamo vyāharati tasmād u haiṣa visṛṣṭo yajñaḥ parāṅāvartate tatro vaiṣṇavīmṛcaṃ vā yajurvā japed yajño vai viṣṇus tadyajñam punar ārabhate tasyo haiṣā prāyaścittiḥ //
ŚBM, 3, 2, 1, 40.2 anaddheva asyātaḥ purā jānam bhavatīdaṃ hyāhū rakṣāṃsi yoṣitam anusacante taduta rakṣāṃsyeva reta ādadhatīty athātrāddhā jāyate yo brahmaṇo yo yajñājjāyate tasmādapi rājanyaṃ vā vaiśyaṃ vā brāhmaṇa ityeva brūyād brahmaṇo hi jāyate yo yajñājjāyate tasmādāhur na savanakṛtaṃ hanyād enasvī haiva savanakṛteti //
ŚBM, 3, 2, 2, 2.1 yajñena vai devāḥ /
ŚBM, 3, 2, 2, 3.1 tadvā ṛṣīṇāmanuśrutamāsa /
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 3.2 te yajñaṃ samabharan yathāyaṃ yajñaḥ saṃbhṛta evaṃ vā eṣa yajñaṃ saṃbharati yo dīkṣate vāgvai yajñaḥ //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 2, 2, 4.2 saṃvatsaro vai prajāpatiḥ prajāpatiryajño 'horātre vai saṃvatsara ete hyenam pariplavamāne kurutaḥ so 'hann adīkṣiṣṭa sa rātrim prāpat sa yāvāneva yajño yāvatyasya mātrā tāvantamevaitadāptvā vācaṃ visṛjate //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 1, 2.2 idamahaṃ rakṣasāṃ grīvā apikṛntāmīti vajro abhrirvajreṇaivaitannāṣṭrāṇāṃ rakṣasāṃ grīvā apikṛntati //
ŚBM, 3, 7, 1, 4.2 yavo 'si yavayāsmaddveṣo yavayārātīriti nātra tirohitam ivāsty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 1, 5.2 dive tvāntarikṣāya tvā pṛthivyai tveti vajro vai yūpa eṣāṃ lokānām abhiguptyā eṣāṃ tvā lokānām abhiguptyai prokṣāmītyevaitadāha //
ŚBM, 3, 7, 1, 6.2 tā avaṭe 'vanayati śundhantāṃ lokāḥ pitṛṣadanā iti pitṛdevatyo vai kūpaḥ khātas tam evaitanmedhyaṃ karoti //
ŚBM, 3, 7, 1, 7.2 prācīnāgrāṇi codīcīnāgrāṇi cāvastṛṇāti pitṛṣadanamasīti pitṛdevatyaṃ asyaitadbhavati yannikhātaṃ sa yathā nikhāta oṣadhiṣu mitaḥ syādevametāsvoṣadhiṣu mito bhavati //
ŚBM, 3, 7, 1, 8.2 tejo ha etadvanaspatīnāṃ yad bāhyāśakalas tasmād yadā bāhyāśakalam apatakṣṇuvanty atha śuṣyanti tejo hyeṣāmetat tad yad yūpaśakalam prāsyati satejasam minavānīti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmād yūpaśakalam prāsyati //
ŚBM, 3, 7, 1, 9.2 agreṇīrasi svāveśa unnetṝṇām iti purastād asmādeṣo 'pacchidyate tasmād āhāgreṇīrasi svāveśa unnetṝṇām ity etasya vittādadhi tvā sthāsyatīty adhi hyenaṃ tiṣṭhati tasmādāhaitasya vittādadhi tvā sthāsyatīti //
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno eṣa nidānena yad yūpaḥ sarvaṃ vā idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 11.2 devastvā savitā madhvānaktviti savitā vai devānām prasavitā yajamāno vā eṣa nidānena yad yūpaḥ sarvaṃ idam madhu yadidaṃ kiṃ ca tadenamanena sarveṇa saṃsparśayati tadasmai savitā prasavitā prasauti tasmādāha devastvā savitā madhvānaktviti //
ŚBM, 3, 7, 1, 12.2 supippalābhyastvauṣadhībhya iti pippalaṃ haivāsyaitad yan madhye saṃgṛhītamiva bhavati tiryagvā idaṃ vṛkṣe pippalamāhataṃ sa yadevedaṃ sambandhanaṃ cāntaropenitamiva tadevaitatkaroti tasmānmadhye saṃgṛhītamiva bhavati //
ŚBM, 3, 7, 1, 13.2 yajamāno agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 7, 1, 14.2 dyāmagreṇāspṛkṣa āntarikṣam madhyenāprāḥ pṛthivīmupareṇādṛṃhīriti vajro vai yūpa eṣāṃ lokānāmabhijityai tena vajreṇemāṃl lokānt spṛṇuta ebhyo lokebhyaḥ sapatnānnirbhajati //
ŚBM, 3, 7, 1, 16.2 yajamāno agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 17.3 indrasya yujyaḥ sakheti vajraṃ eṣa prāhārṣīd yo yūpam udaśiśriyad viṣṇor vijitiṃ paśyatety evaitad āha yadāha viṣṇoḥ karmāṇi paśyata yato vratāni paspaśe /
ŚBM, 3, 7, 1, 17.4 indrasya yujyaḥ sakhetīndro vai yajñasya devatā vaiṣṇavo yūpas taṃ sendraṃ karoti tasmād āhendrasya yujyaḥ sakheti //
ŚBM, 3, 7, 1, 18.2 tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti vajraṃ vai eṣa prāhārṣīdyo yūpam udaśiśriyat tāṃ viṣṇorvijitim paśyatetyevaitadāha yadāha tadviṣṇoḥ paramam padaṃ sadā paśyanti sūrayaḥ divīva cakṣurātatamiti //
ŚBM, 3, 7, 1, 24.2 etasmād eṣo 'pacchidyate tasyaitatsvam evārur bhavati tasmātsvarurnāma //
ŚBM, 3, 7, 1, 25.2 tena pitṛlokaṃ jayaty atha yadūrdhvaṃ nikhātād ā raśanāyai tena manuṣyalokaṃ jayatyatha yadūrdhvaṃ raśanāyā ā caṣālāttena devalokaṃ jayatyatha yadūrdhvaṃ caṣālāddvyaṅgulaṃ vā tryaṅgulaṃ vā sādhyā iti devāstena teṣāṃ lokaṃ jayati saloko vai sādhyairdevairbhavati ya evametadveda //
ŚBM, 3, 7, 1, 26.1 taṃ vai pūrvārdhe minoti /
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 26.2 vajro vai yūpo vajro daṇḍaḥ pūrvārdhaṃ vai daṇḍasyābhipadya praharati pūrvārdha eṣa yajñasya tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 27.1 yajñena vai devāḥ /
ŚBM, 3, 7, 1, 27.2 imāṃ jitiṃ jigyuryaiṣāmiyaṃ jitis te hocuḥ kathaṃ na idam manuṣyair anabhyārohyaṃ syāditi te yajñasya rasaṃ dhītvā yathā madhu madhukṛto nirdhayeyur viduhya yajñaṃ yūpena yopayitvā tiro 'bhavann atha yadenenāyopayaṃstasmādyūpo nāma purastādvai prajñā purastānmanojavas tasmātpūrvārdhe minoti //
ŚBM, 3, 7, 1, 28.1 sa aṣṭāśrirbhavati /
ŚBM, 3, 7, 1, 28.2 aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati //
ŚBM, 3, 7, 1, 28.2 aṣṭākṣarā vai gāyatrī pūrvārdho vai yajñasya gāyatrī pūrvārdhe eṣa yajñasya tasmādaṣṭāśrirbhavati //
ŚBM, 3, 7, 1, 30.2 yūpaśakalameva juhudhi tadahaiṣa svagākṛto bhaviṣyati tatho rakṣāṃsi yajñaṃ nānūtpāsyante 'yaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 31.2 yūpaśakalam evājuhot tad ahaiṣa svagākṛta āsīt tatho rakṣāṃsi yajñaṃ nānūdapibantāyaṃ vai vajra udyata iti //
ŚBM, 3, 7, 1, 32.2 yūpaśakalameva juhoti tadahaiṣa svagākṛto bhavati tatho rakṣāṃsi yajñaṃ nānūtpibante 'yaṃ vai vajra udyata iti sa juhoti divaṃ te dhūmo gacchatu svar jyotiḥ pṛthivīm bhasmanāpṛṇa svāheti //
ŚBM, 3, 7, 2, 1.1 yāvatī vai vedistāvatī pṛthivī /
ŚBM, 3, 7, 2, 1.2 vajrā vai yūpās tad imām evaitat pṛthivīm etair vajraiḥ spṛṇute 'syai sapatnān nirbhajati tasmād yūpaikādaśinī bhavati dvādaśa upaśayo bhavati vitaṣṭastaṃ dakṣiṇata upanidadhāti tad yad dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.1 devā ha vai yajñaṃ tanvānāḥ /
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 2.2 te 'surarakṣasebhya āsaṅgād bibhayāṃcakrus tad ya eta ucchritā yatheṣurastā tayā vai stṛṇute vā na vā stṛṇute yathā daṇḍaḥ prahṛtastena vai stṛṇute vā na vā stṛṇute 'tha ya eṣa dvādaśa upaśayo bhavati yatheṣur āyatānastā yathodyatam aprahṛtam evameṣa vajra udyato dakṣiṇato nāṣṭrāṇāṃ rakṣasām apahatyai tasmād dvādaśa upaśayo bhavati //
ŚBM, 3, 7, 2, 3.2 eṣa te pṛthivyāṃ loka āraṇyaste paśuriti paśuśca vai yūpaśca tadasmā āraṇyameva paśūnāmanudiśati teno eṣa paśumānbhavati tadvayaṃ yūpaikādaśinyai sammayanamāhuḥ śvaḥsutyāyai ha nvevaike saṃminvanti prakubratāyai caiva śvaḥsutyāyai yūpam minvantīty u ca //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 4.2 agniṣṭham evocchrayed idaṃ vai yūpam ucchrityādhvaryur ā parivyayaṇān nānvarjaty aparivītāvā eta etāṃ rātriṃ vasanti sā nveva paricakṣā paśave vai yūpam ucchrayanti prātarvai paśūnālabhante tasmād u prātarevocchrayet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 2, 8.2 sarvatvāya nveva patnīyūpa ucchrīyate tattvāṣṭram paśum ālabhate tvaṣṭā vai siktaṃ reto vikaroti tadeṣa evaitatsiktaṃ reto vikaroti muṣkaro bhavatyeṣa vai prajanayitā yanmuṣkarastasmānmuṣkaro bhavati taṃ na saṃsthāpayet paryagnikṛtamevotsṛjet sa yatsaṃsthāpayetprajāyai hāntam iyāt tatprajām utsṛjati tasmānna saṃsthāpayet paryagnikṛtam evotsṛjet //
ŚBM, 3, 7, 3, 1.1 paśuśca vai yūpaśca /
ŚBM, 3, 7, 3, 1.2 na ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha vā etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 1.2 na vā ṛte yūpāt paśum ālabhante kadācana tad yat tathā na ha etasmā agre paśavaś cakṣamire yad annam abhaviṣyan yathedam annam bhūtā yathā haivāyaṃ dvipāt puruṣa ucchrita evaṃ haiva dvipāda ucchritāśceruḥ //
ŚBM, 3, 7, 3, 2.2 yadyūpaṃ tam ucchiśriyus tasmād bhīṣā prāvlīyanta tataścatuṣpādā abhavaṃstato 'nnam abhavan yathedam annam bhūtā etasmai hi ete 'tiṣṭhanta tasmādyūpa eva paśumālabhante narte yūpāt kadācana //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 11.2 tvaṣṭā vai paśūnāmīṣṭe paśavo vasu tānetaddevā atiṣṭhamānāṃs tvaṣṭāram abruvann upanimadeti yadāha deva tvaṣṭarvasu rameti //
ŚBM, 3, 7, 3, 12.2 yadā eta etasmā adhriyanta yaddhavir abhaviṣyaṃs tasmād āha havyā te svadantāmiti //
ŚBM, 3, 7, 3, 13.2 revanto hi paśavas tasmād āha revatī ramadhvamiti bṛhaspate dhārayā vasūnīti brahma vai bṛhaspatiḥ paśavo vasu tānetaddevā atiṣṭhamānān brahmaṇaiva parastāt paryadadhus tan nātyāyaṃs tatho evaināneṣa etad brahmaṇaiva parastāt paridadhāti tan nātiyanti tasmād āha bṛhaspate dhārayā vasūnīti pāśaṃ kṛtvā pratimuñcaty athāto niyojanasyaiva //
ŚBM, 3, 7, 4, 1.2 ṛtasya tvā devahaviḥ pāśena pratimuñcāmīti varuṇyā eṣā yad rajjus tad enam etad ṛtasyaiva pāśe pratimuñcati tatho hainam eṣā varuṇyā rajjurna hinasti //
ŚBM, 3, 7, 4, 2.2 na etamagre manuṣyo 'dhṛṣṇot sa yad evartasya pāśenaitaddevahaviḥ pratimuñcaty athainam manuṣyo dhṛṣṇoti tasmād āha dharṣā mānuṣa iti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa vā atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 7.2 sa uttaram āghāram āghāryāsaṃsparśayant srucau paryetya juhvā paśuṃ samanakti śiro vai yajñasyottara āghāra eṣa atra yajño bhavati yatpaśus tad yajña evaitacchiraḥ pratidadhāti tasmājjuhvā paśuṃ samanakti //
ŚBM, 3, 7, 4, 9.1 idaṃ vai paśoḥ saṃjñapyamānasya /
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya vā etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 7, 4, 9.2 prāṇo vātam apipadyate tat prāpnuhi yat te prāṇo vātam apipadyātā ityevaitad āha samaṅgāni yajatrair ity aṅgair vā asya yajante tat prāpnuhi yat te 'ṅgair yajāntā ity evaitad āha sa yajñapatirāśiṣeti yajamānasya etenāśiṣamāśāste tat prāpnuhi yat tvayā yajamānāyāśiṣam āśāsāntā ityevaitad āha sādayati srucāvatha pravarāyāśrāvayati so 'sāveva bandhuḥ //
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
ŚBM, 3, 8, 1, 3.1 te eta ekādaśa prayājā bhavanti /
ŚBM, 3, 8, 1, 3.2 daśa ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti //
ŚBM, 3, 8, 1, 3.2 daśa vā ime puruṣe prāṇā ātmaikādaśo yasminnete prāṇāḥ pratiṣṭhitā etāvānvai puruṣas tadasya sarvamātmānam āpyāyanti tasmādekādaśa prayājā bhavanti //
ŚBM, 3, 8, 1, 4.2 samidhaḥ preṣyeti preṣya preṣyeti caturthe caturthe prayāje samānayamāno daśabhiḥ prayājaiścarati daśa prayājāniṣṭvāha śāsamāharetyasiṃ vai śāsa ityācakṣate //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 1, 10.2 naiṣa yajamānenānvārabhyo mṛtyave hyetaṃ nayanti tasmānnānvārabheteti tadanvevārabheta na etam mṛtyave nayanti yaṃ yajñāya nayanti tasmād anv evārabheta yajñād u haivātmānam antariyād yannānvārabheta tasmādanvevārabheta tat parokṣam anvārabdham bhavati vapāśrapaṇībhyām pratiprasthātā pratiprasthātāram adhvaryur adhvaryuṃ yajamāna etad u parokṣam anvārabdhaṃ bhavati //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ vā anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 12.2 revati yajamāna iti vāgvai revatī sā yadvāgbahu vadati tena vāgrevatī priyaṃ dhā āviśety anārtim āviśety evaitad āhoror antarikṣāt sajūr devena vātenety antarikṣaṃ anu rakṣaścaratyamūlamubhayataḥ paricchinnaṃ yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tad vātenainaṃ saṃvidānāntarikṣād gopāyetyevaitad āha yad āhoror antarikṣāt sajūr devena vāteneti //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te vā ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 1, 16.2 tat purā saṃjñapanājjuhoti svāhā devebhya ity atha yadā prāha saṃjñaptaḥ paśur ity atha juhoti devebhyaḥ svāheti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tān evaitat prīṇāti ta enam ubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti te ete paripaśavya ity āhutī sa yadi kāmayeta juhuyād ete yady u kāmayetāpi nādriyeta //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho vā eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 2.2 namasta ātāneti yajño vā ātāno yajñaṃ hi tanvate tena yajña ātāno jaghanārdho eṣa yajñasya yatpatnī tāmetatprācīṃ yajñam prasādayiṣyanbhavati tasmā evaitadyajñāya nihnute tatho haināmeṣa yajño na hinasti tasmādāha namasta ātāneti //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 4.2 tadyadadbhiḥ prāṇānupaspṛśati jīvaṃ vai devānāṃ havir amṛtam amṛtānām athaitat paśuṃ ghnanti yatsaṃjñapayanti yad viśāsaty āpo vai prāṇās tad asminn etān prāṇān dadhāti tathaitajjīvameva devānāṃ havirbhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai vā imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 2, 5.2 yoṣā vai patnī yoṣāyai imāḥ prajāḥ prajāyante tad enam etasyai yoṣāyai prajanayati tasmātpatnyupaspṛśati //
ŚBM, 3, 8, 2, 6.2 vācaṃ te śundhāmīti mukham prāṇaṃ te śundhāmīti nāsike cakṣuste śundhāmītyakṣyau śrotraṃ te śundhāmīti karṇau nābhiṃ te śundhāmīti yo 'yamaniruktaḥ prāṇo meḍhraṃ te śundhāmīti vā pāyuṃ te śundhāmīti yo 'yam paścātprāṇastatprāṇāndadhāti tat samīrayaty atha saṃhṛtya padaś caritrāṃste śundhāmīti padbhir vai pratitiṣṭhati pratiṣṭhityā eva tad enaṃ pratiṣṭhāpayati //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro vā asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 12.2 sa tṛṇam antardadhāty oṣadhe trāyasveti vajro vā asis tatho hainameṣa vajro 'sir na hinasty athāsinābhinidadhāti svadhite mainaṃ hiṃsīriti vajro asis tatho hainameṣa vajro 'sirna hinasti //
ŚBM, 3, 8, 2, 15.2 idam ahaṃ rakṣo 'bhitiṣṭhāmīdam ahaṃ rakṣo 'vabādha idamahaṃ rakṣo 'dhamaṃ tamo nayāmīti tad yajñenaivaitannāṣṭrā rakṣāṃsyavabādhate tad yad amūlam ubhayataḥ paricchinnam bhavatyamūlaṃ idam ubhayataḥ paricchinnaṃ rakṣo 'ntarikṣamanucarati yathāyam puruṣo 'mūla ubhayataḥ paricchinno 'ntarikṣam anucarati tasmād amūlam ubhayataḥ paricchinnaṃ bhavati //
ŚBM, 3, 8, 2, 17.2 yatra vai devā agre paśumālebhire tadudīcaḥ kṛṣyamāṇasyāvāṅ medhaḥ papāta sa eṣa vanaspatirajāyata tad yat kṛṣyamāṇasyāvāṅ apatat tasmāt kārṣmaryas tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmātkārṣmaryamayyau vapāśrapaṇyau bhavataḥ //
ŚBM, 3, 8, 2, 18.2 tām paśuśrapaṇe pratapati tatho hāsyātrāpi śṛtā bhavati punarulmukamagnīdādatte te jaghanena cātvālaṃ yanti ta āyanty āgacchanty āhavanīyaṃ sa etattṛṇamadhvaryurāhavanīye prāsyati vāyo vai stokānāmiti stokānāṃ haiṣā samit //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 24.2 atha pṛṣadājyaṃ tad u ha carakādhvaryavaḥ pṛṣadājyam evāgre 'bhighārayanti prāṇaḥ pṛṣadājyam iti vadantas tad u ha yājñavalkyaṃ carakādhvaryur anuvyājahāraivaṃ kurvantam prāṇaṃ ayam antaragād adhvaryuḥ prāṇa enaṃ hāsyatīti //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ vā atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 25.2 imau palitau bāhū kva svidbrāhmaṇasya vaco babhūveti na tad ādriyetottamo vā eṣa prayājo bhavatīdaṃ vai haviryajña uttame prayāje dhruvāmevāgre 'bhighārayati tasyai hi prathamāvājyabhāgau hoṣyanbhavati vapāṃ atra prathamāṃ hoṣyanbhavati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam atha yat paśuṃ nābhighārayati ned aśṛtam abhighārayāṇīty etad evāsya sarvaḥ paśur abhighārito bhavati yad vapām abhighārayati tasmād vapām evāgre 'bhighārayed atha pṛṣadājyam //
ŚBM, 3, 8, 2, 27.2 ghnanti etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 2, 29.2 yasyai vai devatāyai paśum ālabhante tām evaitad devatām etena medhena prīṇāti saiṣā devataitena medhena prītā śāntottarāṇi havīṃṣi śrapyamāṇāny uparamati tasmād vapayā caranti //
ŚBM, 3, 8, 2, 30.2 krūrī etat kurvanti yat saṃjñapayanti yad viśāsati śāntir āpas tad adbhiḥ śāntyā śamayante tadadbhiḥ saṃdadhate tasmāccātvāle mārjayante //
ŚBM, 3, 8, 3, 1.2 taddevatyam puroḍāśamanunirvapati tad yat puroḍāśamanunirvapati sarveṣāṃ eṣa paśūnām medho yadvrīhiyavau tenaivainam etan medhena samardhayati kṛtsnaṃ karoti tasmāt puroḍāśam anunirvapati //
ŚBM, 3, 8, 3, 2.2 etena puroḍāśena pracarati madhyato imāṃ vapāmutkhidanti madhyata evainam etena medhena samardhayati kṛtsnaṃ karoti tasmād vapayā pracaryaitena puroḍāśena pracaraty eṣa nv evaitasya bandhur yatra kva caiṣa paśum puroḍāśo 'nunirupyate //
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā bhavaty aśṛtaṃ vā //
ŚBM, 3, 8, 3, 6.2 śṛtaṃ vai devānāṃ havir nāśṛtaṃ śamitā vai tadveda yadi śṛtaṃ vā bhavaty aśṛtaṃ vā //
ŚBM, 3, 8, 3, 8.2 ātmā vai mano hṛdayam prāṇaḥ pṛṣadājyam ātmanyevaitan manasi prāṇaṃ dadhāti tathaitajjīvameva devānāṃ havir bhavatyamṛtamamṛtānām //
ŚBM, 3, 8, 3, 11.1 yatra vai devāḥ /
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
ŚBM, 3, 8, 3, 14.2 tad yan manotāyai haviṣo 'nuvāca āha sarvā ha vai devatāḥ paśum ālabhyamānam upasaṃgacchante mama nāma grahīṣyati mama nāma grahīṣyatīti sarvāsāṃ hi devatānāṃ haviḥ paśus tāsāṃ sarvāsāṃ devatānām paśau manāṃsy otāni bhavanti tānyevaitat prīṇāti tatho hāmoghāya devatānām manāṃsy upasaṃgatāni bhavanti tasmān manotāyai haviṣo 'nuvāca āha //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 15.2 tadyanmadhyataḥ sato hṛdayasyāgre 'vadyati prāṇo vai hṛdayam ato hyayamūrdhvaḥ prāṇaḥ saṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmātprāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 3, 16.1 hṛdayam u vai paśuḥ /
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 21.2 antarikṣaṃ vā ayamanupavate yo 'yam pavate 'ntarikṣāya vai gṛhṇāti tasmādāha vātasya tvā dhrājyā iti //
ŚBM, 3, 8, 3, 22.2 eṣa vai pūṣṇo raṃhir etasmā u hi gṛhṇāti tasmād āha pūṣṇo raṃhyā iti //
ŚBM, 3, 8, 3, 23.2 eṣa ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 26.2 ghnanti etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 28.1 asurā ha agre paśum ālebhire /
ŚBM, 3, 8, 3, 30.2 ito ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 30.2 ito vā ayamūrdhvo medha utthito yamasyā imaṃ rasam prajā upajīvanty arvācīnaṃ divo raso vai vasāhomo raso medho rasenaivaitad rasaṃ tīvrīkaroti tasmād ayaṃ raso 'dyamāno na kṣīyate //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 31.2 ardharcau yājyāyai vasāhomaṃ juhotīyaṃ vā ardharco 'sau dyaur ardharco 'ntarā vai dyāvāpṛthivī antarikṣam antarikṣāya vai juhoti tasmād antareṇārdharcau yājyāyai vasāhomaṃ juhoti //
ŚBM, 3, 8, 3, 32.2 ghṛtaṃ ghṛtapāvānaḥ pibata vasāṃ vasāpāvānaḥ pibatāntarikṣasya havir asi svāhety etena vaiśvadevena yajuṣā juhoti vaiśvadevaṃ antarikṣaṃ tad yad enenemāḥ prajāḥ prāṇatyaś codānatyaś cāntarikṣam anucaranti tena vaiśvadevaṃ vaṣaṭkṛte juhoti yāni juhvām avadānāni bhavanti //
ŚBM, 3, 8, 3, 33.2 vanaspataye 'nubrūhīty āśrāvyāha vanaspataye preṣyeti vaṣaṭkṛte juhoti tad yad vanaspataye juhoty etam evaitad vajraṃ yūpam bhāginaṃ karoti somo vai vanaspatiḥ paśum evaitat somaṃ karoti tad yad antareṇobhe āhutī juhoti tayobhayaṃ vyāpnoti tasmād antareṇobhe āhutī juhoti //
ŚBM, 3, 8, 3, 35.2 tena diśo vyāghārayati diśaḥ pradiśa ādiśo vidiśa uddiśo digbhyaḥ svāheti raso vai vasāhomaḥ sarvāsv evaitad dikṣu rasaṃ dadhāti tasmādayaṃ diśi diśi raso 'bhigamyate //
ŚBM, 3, 8, 4, 1.1 trīṇi ha vai paśorekādaśāni /
ŚBM, 3, 8, 4, 1.2 ekādaśa prayājā ekādaśānuyājā ekādaśopayajo daśa pāṇyā aṅgulayo daśa pādyā daśa prāṇāḥ prāṇa udāno vyāna ity etāvān vai puruṣo yaḥ parārdhyaḥ paśūnāṃ yaṃ sarve 'nu paśavaḥ //
ŚBM, 3, 8, 4, 3.2 prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 5.2 ya enam medham upanayed yadi kṛśaḥ syād yad udaryasya medasaḥ pariśiṣyeta tadgude nyṛṣet prāṇo vai gudaḥ so 'yam prāṅ ātatas tam ayam prāṇo 'nusaṃcarati prāṇo vai paśur yāvaddhyeva prāṇena prāṇiti tāvat paśur atha yadāsmāt prāṇo 'pakrāmati dārveva tarhi bhūto 'narthyaḥ śete //
ŚBM, 3, 8, 4, 6.1 gudo vai paśuḥ /
ŚBM, 3, 8, 4, 6.2 medo vai medhas tadenam medham upanayati yady u aṃsalo bhavati svayam upeta eva tarhi medham bhavati //
ŚBM, 3, 8, 4, 7.2 dvayaṃ idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate //
ŚBM, 3, 8, 4, 7.2 dvayaṃ vā idaṃ sarpiścaiva dadhi ca dvandvaṃ vai mithunam prajananam mithunam evaitat prajananaṃ kriyate //
ŚBM, 3, 8, 4, 8.2 paśavo anuyājāḥ payaḥ pṛṣadājyaṃ tatpaśuṣvevaitatpayo dadhāti tadidam paśuṣu payo hitam prāṇo hi pṛṣadājyam annaṃ hi pṛṣadājyam annaṃ hi prāṇaḥ //
ŚBM, 3, 8, 4, 10.1 tadvā etadeko dvābhyāṃ vaṣaṭkaroti /
ŚBM, 3, 8, 4, 11.2 samudraṃ gaccha svāhety āpo vai samudra āpo reto reta evaitat siñcati //
ŚBM, 3, 8, 4, 12.2 antarikṣaṃ anu prajāḥ prajāyante 'ntarikṣam evaitad anu prajanayati //
ŚBM, 3, 8, 4, 13.1 devaṃ savitāraṃ gaccha svāheti savitā vai devānām prasavitā savitṛprasūta evaitatprajanayati //
ŚBM, 3, 8, 4, 14.2 prāṇodānau vai mitrāvaruṇau prāṇodānāvevaitatprajāsu dadhāti //
ŚBM, 3, 8, 4, 15.2 ahorātre anu prajāḥ prajāyante 'horātre evaitadanu prajanayati //
ŚBM, 3, 8, 4, 16.2 sapta vai chandāṃsi sapta grāmyāḥ paśavaḥ saptāraṇyās tān evaitad ubhayānprajanayati //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 5, 1.2 yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 2.2 reto vai somo reta evaitatsiñcati //
ŚBM, 3, 8, 5, 3.2 āpo vai divyaṃ nabha āpo reto reta evaitatsiñcati //
ŚBM, 3, 8, 5, 4.2 iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 6.2 jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti //
ŚBM, 3, 8, 5, 7.2 antarato vai yoṣāyai prajāḥ prajāyanta upariṣṭādagnaye gṛhapataya upariṣṭādvai vṛṣā yoṣām adhidravati //
ŚBM, 3, 8, 5, 7.2 antarato vai yoṣāyai prajāḥ prajāyanta upariṣṭādagnaye gṛhapataya upariṣṭādvai vṛṣā yoṣām adhidravati //
ŚBM, 3, 8, 5, 8.2 paśor ha ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 3, 8, 5, 11.2 sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati //
ŚBM, 4, 1, 3, 1.1 vāggha asyaindravāyavaḥ /
ŚBM, 4, 1, 3, 2.2 na vai hataṃ vṛtraṃ vidma na jīvaṃ hanta na eko vettu yadi hato vā vṛtro jīvati veti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 3.2 ayaṃ vai vāyuryo 'yam pavate vāyo tvamidaṃ viddhi yadi hato vā vṛtro jīvati vā tvaṃ vai na āśiṣṭo 'si yadi jīviṣyati tvameva kṣipram punarāgamiṣyasīti //
ŚBM, 4, 1, 3, 9.2 tasmādyadyapyāsakta iva manyetābhivātam parīyāc chrīrvai somaḥ pāpmā yakṣmaḥ sa yathā śreyasyāyati pāpīyānpratyavarohedevaṃ hāsmādyakṣmaḥ pratyavarohati //
ŚBM, 4, 1, 3, 11.1 indro ha īkṣāṃcakre /
ŚBM, 4, 1, 3, 11.2 vāyurvai no 'sya yajñasya bhūyiṣṭhabhāgyasya prathamavaṣaṭkāraśca somasya rājña etāny u enena pātrāṇyācakṣate hantāsminnapitvam icchā iti //
ŚBM, 4, 1, 3, 14.2 sa prajāpatirgrahaṃ dvedhā cakāra sa hovācedaṃ vāyorityatha punarardhaṃ dvedhā cakāra sa hovācedaṃ vāyoritīdaṃ tavetīndraṃ turīyameva bhājayāṃcakāra yadvai caturthaṃ tatturīyaṃ tata eṣa aindraturīyo graho 'bhavat //
ŚBM, 4, 1, 3, 15.1 tasya etasya grahasya /
ŚBM, 4, 1, 3, 19.2 indravāyū ime sutā upa prayobhirāgatam indavo vāmuśanti hi upayāmagṛhīto 'si vāyava indravāyubhyāṃ tvaiṣa te yoniḥ sajoṣobhyāṃ tveti sādayati sa yadāha sajoṣobhyāṃ tveti yo vai vāyuḥ sa indro ya indraḥ sa vāyus tasmādāhaiṣa te yoniḥ sajoṣobhyāṃ tveti //
ŚBM, 4, 5, 1, 2.3 tad etat samānam eva haviḥ /
ŚBM, 4, 5, 1, 3.1 sa vai pathyām evāgre svastiṃ yajati /
ŚBM, 4, 5, 1, 4.2 vāg vai pathyā svastiḥ /
ŚBM, 4, 5, 1, 6.1 tad yan maitrāvaruṇī vaśā bhavati yad ījānasya sviṣṭam bhavati mitro 'sya tad gṛhṇāti yad v asya duriṣṭam bhavati varuṇo 'sya tad gṛhṇāti //
ŚBM, 4, 5, 1, 8.1 tad yan maitrāvaruṇī vaśā bhavati yatra vai devā retaḥ siktaṃ prājanayaṃs tadāgnimārutam ity uktham /
ŚBM, 4, 5, 1, 9.7 tasmād eṣātra maitrāvaruṇī vaśāvakᄆptatamā bhavati /
ŚBM, 4, 5, 1, 11.2 sarvaṃ vai tasyāptaṃ bhavati sarvaṃ jitaṃ yaḥ sahasraṃ vā bhūyo vā dadāti /
ŚBM, 4, 5, 1, 12.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye dīrghasattram āsate saṃvatsaraṃ vā bhūyo vā /
ŚBM, 4, 5, 1, 13.4 yātayāmeva etad ījānasya yajño bhavati /
ŚBM, 4, 5, 1, 13.6 agnir vai sarve yajñāḥ /
ŚBM, 4, 5, 1, 14.2 pāṅkto vai yajñaḥ /
ŚBM, 4, 5, 1, 15.2 āgneyo eṣa yajño bhavati /
ŚBM, 4, 5, 1, 16.2 yajño vai viṣṇuḥ /
ŚBM, 4, 5, 2, 2.1 na vai tadavakalpate /
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 3.2 yathaiva tasyai caraṇaṃ vapayā caritvādhvaryuśca yajamānaśca punaretaḥ sa āhādhvaryur nirūhaitaṃ garbhamiti taṃ ha nodarato nirūhedārtāyā vai mṛtāyā udarato nirūhanti yadā vai garbhaḥ samṛddho bhavati prajananena vai sa tarhi pratyaṅṅaiti tamapi virujya śroṇī pratyañcaṃ nirūhitavai brūyāt //
ŚBM, 4, 5, 2, 4.2 ejatu daśamāsyo garbho jarāyuṇā saheti sa yadāhaijatviti prāṇam evāsminnetad dadhāti daśamāsya iti yadā vai garbhaḥ samṛddho bhavatyatha daśamāsyas tametadapy adaśamāsyaṃ santam brahmaṇaiva yajuṣā daśamāsyaṃ karoti //
ŚBM, 4, 5, 2, 6.2 kathametaṃ garbhaṃ kuryādity aṅgādaṅgāddhaivāsyāvadyeyur yathaivetareṣāmavadānānām avadānaṃ tad u tathā na kuryād uta hyeṣo 'vikṛtāṅgo bhavatyadhastādeva grīvā apikṛtyaitasyāṃ sthālyāmetam medhaṃ ścotayeyuḥ sarvebhyo asyaiṣo 'ṅgebhyo medha ścotati tadasya sarveṣāmevāṅgānāmavattam bhavatyavadyanti vaśāyā avadānāni yathaiva teṣāmavadānam //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado vā etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 10.2 ayajñiyā vai garbhās tametadbrahmaṇaiva yajuṣā yajñiyaṃ karoti yasyai yonir hiraṇyayītyado vā etasyai yoniṃ vicchindanti yadado niṣkarṣanty amṛtamāyurhiraṇyaṃ tāmevāsyā etadamṛtāṃ yoniṃ karoty aṅgānyahrutā yasya tam mātrā samajīgamaṃ svāheti yadi pumānt syād yady u strī syād aṅgānyahrutā yasyai tāṃ mātrā samajīgamaṃ svāheti yadyvavijñāto garbho bhavati puṃskṛtyaiva juhuyāt pumāṃso hi garbhā aṅgānyahrutā yasya taṃ mātrā samajīgamaṃ svāhety ado etaṃ mātrā viṣvañcaṃ kurvanti yad ado niṣkarṣanti tam etad brahmaṇaiva yajuṣā samardhya madhyato yajñasya punarmātrā saṃgamayati //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 13.2 kvaitaṃ garbhaṃ kuryāditi vṛkṣa evainam uddadhyur antarikṣāyatanā vai garbhā antarikṣamivaitadyadvṛkṣas tadenaṃ sva evāyatane pratiṣṭhāpayati tad u āhur ya enaṃ tatrānuvyāhared vṛkṣa enam mṛtam uddhāsyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 14.2 āpo vā asya sarvasya pratiṣṭhā tadenamapsveva pratiṣṭhāpayati tad u āhur ya enaṃ tatrānuvyāharedapsveva mariṣyatīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u vā āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 15.2 iyaṃ vā asya sarvasya pratiṣṭhā tad enam asyāmeva pratiṣṭhāpayati tad u āhur ya enaṃ tatrānuvyāharet kṣipre 'smai mṛtāya śmaśānaṃ kariṣyantīti tathā haiva syāt //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 16.2 ahutādo vai devānām maruto viḍ ahutamivaitad yad aśṛto garbha āhavanīyād vā eṣa āhṛto bhavati paśuśrapaṇastathāha na bahirdhā yajñādbhavati na pratyakṣamivāhavanīye devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 2, 17.2 prathamāvaśānteṣv aṅgāreṣv etaṃ soṣṇīṣaṃ garbhamādatte taṃ prāṅ tiṣṭhañjuhoti mārutyarcā maruto yasya hi kṣaye pāthā divo vimahasaḥ sa sugopātamo jana iti na svāhākaroty ahutādo vai devānām maruto viḍ ahutamivaitad yad asvāhākṛtaṃ devānāṃ vai marutas tadenam marutsveva pratiṣṭhāpayati //
ŚBM, 4, 5, 3, 1.1 indro ha vai ṣoḍaśī /
ŚBM, 4, 5, 3, 1.3 prajā vai bhūtāni /
ŚBM, 4, 5, 3, 2.1 indro ha īkṣāṃcakre kathaṃ nv aham idaṃ sarvam atitiṣṭheyam arvāg eva mad idaṃ sarvaṃ syād iti /
ŚBM, 4, 5, 3, 2.5 sarvaṃ ha idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 3.2 na ha asyāsau dyaur anyatarāṃ cana sphigīm anubabhūva /
ŚBM, 4, 5, 3, 3.4 sarvaṃ ha idam atitiṣṭhaty arvāg evāsmād idaṃ sarvam bhavati yasyaivaṃ viduṣa etaṃ grahaṃ gṛhṇanti //
ŚBM, 4, 5, 3, 4.1 taṃ vai harivatyarcā gṛhṇāti harivatīṣu stuvate harivatīr anuśaṃsati /
ŚBM, 4, 5, 3, 4.2 vīryaṃ vai hara indro 'surāṇāṃ sapatnānāṃ samavṛṅkta /
ŚBM, 4, 5, 3, 5.1 taṃ anuṣṭubhā gṛhṇāti /
ŚBM, 4, 5, 3, 5.2 gāyatraṃ vai prātaḥsavanaṃ traiṣṭubham mādhyandinaṃ savanaṃ jāgataṃ tṛtīyasavanam /
ŚBM, 4, 5, 3, 6.1 taṃ vai catuḥsraktinā pātreṇa gṛhṇāti /
ŚBM, 4, 5, 3, 6.2 trayo ime lokāḥ /
ŚBM, 4, 5, 3, 7.1 taṃ vai prātaḥsavane gṛhṇīyāt /
ŚBM, 4, 5, 3, 11.3 taṃ vai purāstamayād upākaroti /
ŚBM, 4, 5, 4, 1.1 sarve ha vai devā agre sadṛśā āsuḥ sarve puṇyāḥ /
ŚBM, 4, 5, 4, 2.6 atiṣṭheva ha vai bhavati yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 3.1 no ha idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 4.1 no ha idamagra indra oja āsa yad idam asminn ojaḥ /
ŚBM, 4, 5, 4, 5.1 no ha idam agre sūrye bhrāja āsa yad idam asmin bhrājaḥ /
ŚBM, 4, 5, 4, 5.6 etāni ha vai tejāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 6.1 tān vai prātaḥsavane gṛhṇīyād āgrayaṇaṃ gṛhītvā /
ŚBM, 4, 5, 4, 6.2 ātmā āgrayaṇaḥ /
ŚBM, 4, 5, 4, 6.3 bahu idam ātmana ekaikam atiriktaṃ klomahṛdayaṃ tvad yat tvat //
ŚBM, 4, 5, 4, 7.2 ayaṃ ha asyaiṣo 'nirukta ātmā yad ukthyaḥ /
ŚBM, 4, 5, 4, 8.2 eṣa indrasya niṣkevalyo graho yan māhendraḥ /
ŚBM, 4, 5, 4, 8.4 indro vai yajamānaḥ /
ŚBM, 4, 5, 4, 8.5 yajamānasya ete kāmāya gṛhyante /
ŚBM, 4, 5, 4, 12.4 etāni ha vai bhrājāṃsy etāni vīryāṇy ātman dhatte yasyaivaṃ viduṣa etān grahān gṛhṇanti //
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 5, 5, 1.1 eṣa vai prajāpatiḥ ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 5, 2.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 3.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 6.2 etā vai prajāpateḥ pratyakṣatamāṃ yad ajāvayaḥ /
ŚBM, 4, 5, 5, 7.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 7.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 5, 7.6 puruṣo vai paśūnām aindraḥ /
ŚBM, 4, 5, 5, 8.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 8.4 itīva ṛtupātram /
ŚBM, 4, 5, 5, 8.7 tāni vai tāni punar yajñe prayujyante /
ŚBM, 4, 5, 5, 11.2 prajāpatir vai droṇakalaśaḥ /
ŚBM, 4, 5, 5, 11.6 etad enā bhavati yad enāḥ prajanayati //
ŚBM, 4, 5, 5, 12.3 pañca ṛtavaḥ saṃvatsarasya /
ŚBM, 4, 5, 6, 1.1 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 6, 4.2 prajāpatir vai kaḥ /
ŚBM, 4, 5, 6, 4.4 prajāpatir vai ko nāma /
ŚBM, 4, 5, 6, 5.1 tān vai na sarvam ivāvakāśayet /
ŚBM, 4, 5, 7, 1.1 tā etāś catustriṃśad vyāhṛtayo bhavanti prāyaścittayo nāma /
ŚBM, 4, 5, 7, 1.2 eṣa vai prajāpatir ya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātāḥ /
ŚBM, 4, 5, 7, 2.2 trayastriṃśad vai devāḥ /
ŚBM, 4, 5, 7, 2.5 etad asti /
ŚBM, 4, 5, 7, 2.9 sarvaṃ vai prajāpatiḥ /
ŚBM, 4, 5, 7, 5.2 etāvān vai sarvo yajño yāvatya etāś catustriṃśad vyāhṛtayo bhavanti /
ŚBM, 4, 5, 7, 6.2 vi etad yajñasya parva sraṃsate yaddhvalati /
ŚBM, 4, 5, 7, 7.2 adbhir idaṃ sarvam āptaṃ sarvasyaivāptyai vaiṣṇavavāruṇyarcā /
ŚBM, 4, 5, 7, 7.3 yad idaṃ kiṃ cārcchati varuṇa evedaṃ sarvam ārpayati /
ŚBM, 4, 5, 7, 7.5 yajño vai viṣṇuḥ /
ŚBM, 4, 5, 7, 7.7 varuṇo ārpayitā /
ŚBM, 4, 5, 7, 9.2 yajñasya ahaṃ vyṛddhyā śreyān bhavāmīti /
ŚBM, 4, 5, 8, 2.1 sā vai trirūpā syād ity āhuḥ /
ŚBM, 4, 5, 8, 3.2 vāg eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 3.3 ayātayāmnī iyaṃ vāk /
ŚBM, 4, 5, 8, 4.2 vāg eṣā nidānena yat sāhasrī /
ŚBM, 4, 5, 8, 5.2 yajño vai droṇakalaśaḥ /
ŚBM, 4, 5, 8, 6.2 riricāna iva eṣa bhavati yaḥ sahasraṃ dadāti /
ŚBM, 4, 5, 8, 10.3 etāni ha asyai devatrā nāmāni /
ŚBM, 4, 5, 8, 12.2 vi etāṃ virājaṃ vṛhanti yāṃ vyākurvanti /
ŚBM, 4, 5, 8, 12.4 daśākṣarā vai virāṭ /
ŚBM, 4, 5, 8, 13.3 vyṛddho eṣa unnetā ya ṛtvik san nāśrāvayati /
ŚBM, 4, 5, 8, 16.1 sa vai dakṣiṇā nayan anyūnā daśato nayet /
ŚBM, 4, 5, 9, 2.3 prājāpatyaṃ etac caturtham ahar bhavati /
ŚBM, 4, 5, 9, 2.4 ātmā āgrayaṇaḥ /
ŚBM, 4, 5, 9, 2.5 ātmā vai prajāpatiḥ /
ŚBM, 4, 5, 9, 3.2 prāṇā vai grahāḥ /
ŚBM, 4, 5, 9, 4.3 aindraṃ etat ṣaṣṭham ahar bhavati /
ŚBM, 4, 5, 9, 4.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 5.2 prāṇā vai grahāḥ /
ŚBM, 4, 5, 9, 6.3 bārhataṃ etat saptamam ahar bhavati /
ŚBM, 4, 5, 9, 6.4 eṣa vai śukro ya eṣa tapati /
ŚBM, 4, 5, 9, 7.2 prāṇā vai grahāḥ /
ŚBM, 4, 5, 9, 8.3 jāgataṃ etan navamam ahar bhavati /
ŚBM, 4, 5, 9, 8.4 ātmā āgrayaṇaḥ /
ŚBM, 4, 5, 9, 8.5 sarvaṃ idam ātmā jagat /
ŚBM, 4, 5, 9, 9.2 prāṇā vai grahāḥ /
ŚBM, 4, 5, 9, 10.2 prāṇā vai grahāḥ /
ŚBM, 4, 5, 9, 11.2 aṅgāni vai grahāḥ /
ŚBM, 4, 5, 9, 11.3 kāmaṃ imāny aṅgāni vyatyāsaṃ śete /
ŚBM, 4, 5, 9, 12.2 prāṇā vai grahāḥ /
ŚBM, 4, 5, 9, 13.2 etad adhvaryur vyūhati grahān yad aindravāyavāgrān prātaḥsavane gṛhṇāti śukrāgrān mādhyandine savana āgrayaṇāgrāṃs tṛtīyasavane //
ŚBM, 4, 5, 10, 2.1 dvayāni vai phālgunāni lohitapuṣpāṇi cāruṇapuṣpāṇi ca /
ŚBM, 4, 5, 10, 2.3 eṣa vai somasya nyaṅgo yad aruṇapuṣpāṇi phālgunāni /
ŚBM, 4, 5, 10, 3.2 yatra vai gāyatrī somam acchāpatat tasyā āharantyai somasyāṃśur apatat /
ŚBM, 4, 5, 10, 4.2 yatra vai yajñasya śiro 'cchidyata tasya yo raso vyapruṣyat tata ādārāḥ samabhavan /
ŚBM, 4, 5, 10, 5.2 eṣa vai somasya nyaṅgo yad aruṇadūrvāḥ /
ŚBM, 4, 6, 1, 1.1 prajāpatir eṣa yad aṃśuḥ /
ŚBM, 4, 6, 1, 2.3 tasmād aṃśuṃ gṛhṇāti //
ŚBM, 4, 6, 1, 3.1 taṃ audumbareṇa pātreṇa gṛhṇāti /
ŚBM, 4, 6, 1, 3.2 prajāpatir eṣa /
ŚBM, 4, 6, 1, 4.1 taṃ vai catuḥsraktinā pātreṇa gṛhṇāti /
ŚBM, 4, 6, 1, 4.2 trayo ime lokāḥ /
ŚBM, 4, 6, 1, 4.4 prajāpatir atīmāṃl lokāṃś caturthaḥ /
ŚBM, 4, 6, 1, 5.1 sa vai tūṣṇīm eva grāvāṇam ādatte /
ŚBM, 4, 6, 1, 7.4 yad vai tūṣṇīṃ juhoti tad evainam prajāpatiṃ karotīti //
ŚBM, 4, 6, 1, 9.4 abhiṣuṇvanti anyābhyo devatābhyaḥ /
ŚBM, 4, 6, 1, 11.2 dvādaśa vai māsāḥ saṃvatsarasya /
ŚBM, 4, 6, 1, 12.3 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ /
ŚBM, 4, 6, 1, 14.1 sa eṣa na sarvasyeva grahītavyaḥ /
ŚBM, 4, 6, 1, 15.2 sarvaṃ vai sahasram /
ŚBM, 4, 6, 1, 15.5 sarvaṃ vai sarvavedasam /
ŚBM, 4, 6, 1, 15.8 sarvaṃ vai viśvajit sarvapṛṣṭhaḥ /
ŚBM, 4, 6, 1, 15.13 sarvaṃ vai sattram /
ŚBM, 4, 6, 2, 1.1 etaṃ ete gacchanti ṣaḍbhir māsair ya eṣa tapati ye saṃvatsaram āsate /
ŚBM, 4, 6, 3, 2.2 agnir vai sarvā devatāḥ /
ŚBM, 4, 6, 3, 2.4 indro vai yajñasya devatā /
ŚBM, 4, 6, 3, 3.9 vāg vai sarasvatī /
ŚBM, 4, 6, 3, 3.10 yoṣā vai vāk /
ŚBM, 4, 6, 4, 1.2 prajāpater ha vai prajāḥ sasṛjānasya parvāṇi visasraṃsuḥ /
ŚBM, 4, 6, 4, 2.2 yad vai manuṣyāṇām aśanaṃ tad devānāṃ vratam /
ŚBM, 4, 6, 4, 2.3 mahad idaṃ vratam abhūd yenāyaṃ samahāsteti /
ŚBM, 4, 6, 4, 3.1 evaṃ ete bhavanti ye saṃvatsaram āsate yathaiva tat prajāpatiḥ prajāḥ sasṛjāna āsīt /
ŚBM, 4, 6, 4, 4.1 taṃ indrāyaiva vimṛdhe gṛhṇīyāt /
ŚBM, 4, 6, 4, 4.2 sarvā vai teṣām mṛdho hatā bhavanti sarvaṃ jitaṃ ye saṃvatsaram āsate /
ŚBM, 4, 6, 4, 5.2 viśvaṃ vai teṣāṃ karma kṛtaṃ sarvaṃ jitam bhavati ye saṃvatsaram āsate /
ŚBM, 4, 6, 5, 1.1 eṣa vai graho ya eṣa tapati yenemāḥ sarvāḥ prajā gṛhītāḥ /
ŚBM, 4, 6, 5, 3.4 bahūnāṃ vai nāmāni vidma /
ŚBM, 4, 6, 5, 5.1 sa ya eṣa somagraho 'nnaṃ eṣa /
ŚBM, 4, 6, 6, 1.1 devā ha vai yajñaṃ tanvānās te 'surarakṣasebhya āsaṅgād bibhayāṃcakruḥ /
ŚBM, 4, 6, 6, 3.1 te hocur indro vai no vīryavattamaḥ /
ŚBM, 4, 6, 6, 4.1 te hendram ūcus tvaṃ vai no vīryavattamo 'si /
ŚBM, 4, 6, 6, 5.9 yo vai brāhmaṇānām anūcānatamaḥ sa eṣāṃ vīryavattamaḥ /
ŚBM, 4, 6, 6, 7.5 bṛhaspate preti bṛhaspatir vai devānām brahmā /
ŚBM, 4, 6, 6, 8.4 juṣṭaṃ mitrāvaruṇābhyām iti mitrāvaruṇau vai maitrāvaruṇasya devate /
ŚBM, 4, 6, 7, 1.1 trayī vai vidyarco yajūṃṣi sāmāni /
ŚBM, 4, 6, 7, 3.1 tad etat sahasram vācaḥ prajātam /
ŚBM, 4, 6, 7, 9.1 tad etat sadaḥ pariśrayanty etasmai mithunāya tira ivedam mithunaṃ caryātā iti /
ŚBM, 4, 6, 7, 9.2 vyṛddhaṃ etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 10.2 vyṛddhaṃ etan mithunaṃ yad anyaḥ paśyati /
ŚBM, 4, 6, 7, 11.1 tad etad vṛṣā sāma yoṣām ṛcaṃ sadasy adhyeti /
ŚBM, 4, 6, 7, 11.3 tejaso vai tat tejo jātaṃ yad ṛcaś ca sāmnaś cendraḥ /
ŚBM, 4, 6, 7, 12.3 annād vai tad annaṃ jātaṃ yad adbhyaś ca somāc ca candramāḥ /
ŚBM, 4, 6, 7, 13.1 yajuṣā ha vai devā agre yajñaṃ tenire 'tharcātha sāmnā /
ŚBM, 4, 6, 7, 13.3 yajo ha vai nāmaitad yad yajur iti //
ŚBM, 4, 6, 7, 14.1 yatra vai devā imā vidyāḥ kāmān duduhre taddha yajur vidyaiva bhūyiṣṭhān kāmān duduhe /
ŚBM, 4, 6, 7, 20.1 tad etan mano 'dhvaryuḥ pura ivaiva carati /
ŚBM, 4, 6, 7, 20.3 pura iva ha vai śriyā yaśasā bhavati ya evam etad veda //
ŚBM, 4, 6, 7, 21.1 tad etad eva puraścaraṇaṃ ya eṣa tapati /
ŚBM, 4, 6, 8, 1.1 yā vai dīkṣā sā niṣat tat sattram /
ŚBM, 4, 6, 8, 18.2 ekagṛhapatikā vai devā ekapuroḍāśā ekadhiṣṇyāḥ kṣipra eva pāpmānam apāghnata kṣipre prājāyanta /
ŚBM, 4, 6, 9, 1.1 devā ha vai sattram āsata śriyaṃ gacchema yaśaḥ syāmānnādāḥ syāmeti /
ŚBM, 4, 6, 9, 1.3 paśavo annam /
ŚBM, 4, 6, 9, 1.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 2.2 gṛhā vai gārhapatyaḥ /
ŚBM, 4, 6, 9, 2.3 gṛhā vai pratiṣṭhā /
ŚBM, 4, 6, 9, 3.3 paśavo annam /
ŚBM, 4, 6, 9, 3.5 yad vai na ime śrāntā na hiṃsyuḥ /
ŚBM, 4, 6, 9, 4.2 gṛhā vai gārhapatyaḥ /
ŚBM, 4, 6, 9, 4.3 gṛhā vai pratiṣṭhā /
ŚBM, 4, 6, 9, 5.2 yad vai māyaṃ na hiṃsyāt /
ŚBM, 4, 6, 9, 6.3 tad veda na vai tathābhūd yathāmaṃsi /
ŚBM, 4, 6, 9, 6.4 na vai māhiṃsīd iti /
ŚBM, 4, 6, 9, 7.1 tad etad daśame 'hant sattrotthānaṃ kriyate /
ŚBM, 4, 6, 9, 9.5 paśavo vai rāyaspoṣaḥ /
ŚBM, 4, 6, 9, 10.2 te paścāt prāñco havirdhāne samprapadyante purastād vai pratyañcas taṃsyamānā athaivaṃ satrotthāne //
ŚBM, 4, 6, 9, 12.3 jyotir ete bhavanty amṛtā bhavanti ye sattram āsate /
ŚBM, 4, 6, 9, 12.5 divaṃ ete pṛthivyā adhyārohanti ye sattram āsate /
ŚBM, 4, 6, 9, 13.4 eṣā vai sarvāṇi chandāṃsi yad atichandāḥ /
ŚBM, 4, 6, 9, 15.2 te purastāt pratyañcaḥ sadaḥ samprapadyante paścād vai prāñcas taṃsyamānāḥ /
ŚBM, 4, 6, 9, 16.2 devebhyo ha vai vāco raso 'bhijito 'pacikramiṣāṃcakāra /
ŚBM, 4, 6, 9, 16.4 iyaṃ vai vāk /
ŚBM, 4, 6, 9, 16.11 iyaṃ vai vāk /
ŚBM, 4, 6, 9, 17.2 iyaṃ vai pṛthivī sarparājñī /
ŚBM, 4, 6, 9, 20.2 sarvaṃ vai teṣām āptam bhavati sarvaṃ jitaṃ ye sattram āsate /
ŚBM, 4, 6, 9, 21.2 viduhanti ete yajñaṃ nirdhayanti ye vācā yajñaṃ tanvate /
ŚBM, 4, 6, 9, 22.2 annaṃ ūrg udumbaraḥ /
ŚBM, 4, 6, 9, 23.5 kāmair ha sma vai purarṣayaḥ sattram āsate 'sau naḥ kāmaḥ sa naḥ samṛdhyatām iti /
ŚBM, 5, 1, 1, 1.1 devāśca asurāśca /
ŚBM, 5, 1, 1, 4.2 savitārameva prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuvat tat savitṛprasūta udajayat sa idaṃ sarvam abhavat sa idaṃ sarvamudajayat prajāpatiṃ hyudajayat sarvam u hyevedam prajāpatis teneṣṭvaitām evordhvāṃ diśam udakrāmat tasmād yaś ca veda yaśca naiṣordhvā bṛhaspater dig ity evāhuḥ //
ŚBM, 5, 1, 1, 9.2 na vājapeyena yajeta sarvaṃ eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ sa iha na kiṃcana pariśinaṣṭi tasyeśvaraḥ prajā pāpīyasī bhavitoriti //
ŚBM, 5, 1, 1, 10.1 tad u vai yajetaiva /
ŚBM, 5, 1, 1, 11.1 sa eṣa brāhmaṇasyaiva yajñaḥ /
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 1, 1, 12.2 rājā vai rājasūyeneṣṭvā bhavati na vai brāhmaṇo rājyāyālamavaraṃ vai rājasūyam paraṃ vājapeyam //
ŚBM, 5, 1, 1, 13.1 rājā vai rājasūyeneṣṭvā bhavati /
ŚBM, 5, 1, 1, 13.2 samrāḍ vājapeyenāvaraṃ hi rājyam paraṃ sāmrājyaṃ kāmayeta vai rājā samrāḍ bhavitum avaraṃ hi rājyam paraṃ sāmrājyaṃ na samrāṭkāmayeta rājā bhavitum avaraṃ hi rājyam paraṃ sāmrājyam //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 15.2 savitāram prasavāyopādhāvatsavitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tadasmai savitā prasavitā prāsuvat tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 1, 16.2 deva savitaḥ prasuva yajñam prasuva yajñapatim bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vājaṃ naḥ svadatu svāheti prajāpatirvai vācaspatir annaṃ vājaḥ prajāpatirna idamadyānnaṃ svadatv ity evaitad āha sa etāmevāhutiṃ juhoty ā śvaḥsutyāyā etaddhyasyaitat karmārabdham bhavati prasanna etaṃ yajñam bhavati //
ŚBM, 5, 1, 2, 1.2 sarvatvāyaiva tasmād aṃśuṃ gṛhṇāty athaitān prajñātānevāgniṣṭomikān grahān gṛhṇātyāgrayaṇāt //
ŚBM, 5, 1, 2, 4.2 dhruvasadaṃ tvā nṛṣadam manaḥsadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva dhruva iyam pṛthivīmam evaitena lokamujjayati //
ŚBM, 5, 1, 2, 5.1 apsuṣadam tvā ghṛtasadaṃ vyomasadam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmyeṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣāṃ vai lokānāmayameva vyomedam antarikṣam antarikṣalokam evaitenojjayati //
ŚBM, 5, 1, 2, 6.1 pṛthivisadaṃ tvāntarikṣasadaṃ divisadaṃ devasadaṃ nākasadamupayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa vai devasan nākasad eṣa eva devaloko devalokamevaitenojjayati //
ŚBM, 5, 1, 2, 7.1 apāṃ rasamudvayasaṃ sūrye santaṃ samāhitam apāṃ rasasya yo rasastaṃ vo gṛhṇāmy uttamam upayāmagṛhīto 'sīndrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā juṣṭatamamiti sādayaty eṣa apāṃ raso yo 'yam pavate sa eṣa sūrye samāhitaḥ sūryāt pavata etamevaitena rasamujjayati //
ŚBM, 5, 1, 2, 8.2 vyanto viprāya matiṃ teṣāṃ viśipriyāṇāṃ vo 'ham iṣam ūrjaṃ samagrabham upayāmagṛhīto 'sīndrāya tvā juṣṭameṣa te yonir indrāya tvā juṣṭatamamiti sādayaty ūrg vai raso rasamevaitenojjayati //
ŚBM, 5, 1, 2, 9.1 tānvā etān /
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca vā ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 9.2 pañca vājapeyagrahān gṛhṇāti prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatiḥ pañca ṛtavaḥ saṃvatsarasya tatprajāpatimujjayati tasmātpañca vājapeyagrahāngṛhṇāti //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ vā eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 10.2 saptadaśa surāgrahān prajāpatervā ete andhasī yatsomaśca surā ca tataḥ satyaṃ śrīrjyotiḥ somo 'nṛtam pāpmā tamaḥ suraite evaitad ubhe andhasī ujjayati sarvaṃ eṣa idamujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 2, 11.2 somagrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatiryajñaḥ sa yāvān eva yajño yāvaty asya mātrā tāvataivāsyaitat satyaṃ śriyaṃ jyotirujjayati //
ŚBM, 5, 1, 2, 12.2 surāgrahāngṛhṇāti saptadaśo vai prajāpatiḥ prajāpatir yajñaḥ sa yāvāneva yajño yāvaty asya mātrā tāvataivāsyaitad anṛtam pāpmānaṃ tama ujjayati //
ŚBM, 5, 1, 2, 13.2 trayastriṃśadvai devāḥ prajāpatiś catustriṃśas tat prajāpatimujjayati //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 2.2 tad etad anatirātre sati rātre rūpaṃ kriyate prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate saṃvatsaro vai prajāpatis tad etena sārasvatena rātrimujjayati tasmād etad anatirātre sati rātre rūpaṃ kriyate //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 3.2 vaśām pṛśnimālabhata iyaṃ vai vaśā pṛśnir yad idam asyām mūli cāmūlaṃ cānnādyam pratiṣṭhitaṃ teneyaṃ vaśā pṛśnirannaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ viśo vai maruto 'nnaṃ vai viśa ujjeṣebhya ityujjityā eva durvede ujjeṣavatyau yājyānuvākye yadyujjeṣavatyau na vindedapi ye eva ke ca mārutyau syātāṃ durvedo eva vaśā pṛśniryadi vaśām pṛśniṃ na vindedapi yaiva kā ca vaśā syāt //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 4.2 yatra hotā māhendraṃ grahamanuśaṃsati tadasyai vapayā pracareyureṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastram indro vai yajamānastanmadhyata evaitadyajamāne vīryaṃ dadhāti tasmādasyā atra vapayā pracareyuḥ //
ŚBM, 5, 1, 3, 6.2 hvalati eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 6.2 hvalati vā eṣa yo yajñapathād ety eti eṣa yajñapathādya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaitasyai vapayā pracareyur ekadhāvadānāni śrapayanti na mānuṣyai viśa upaharanti //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 7.2 te vai sarve tūparā bhavanti sarve śyāmāḥ sarve muṣkarāḥ prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate 'nnaṃ vai prajāpatiḥ paśurvā annaṃ tatprajāpatimujjayati somo vai prajāpatiḥ paśurvai pratyakṣaṃ somas tat pratyakṣam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 1, 3, 8.1 te vai sarve tūparā bhavanti /
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo vā aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 1, 3, 8.2 puruṣo vai prajāpaternediṣṭhaṃ so 'yaṃ tūparo 'viṣāṇastūparo aviṣāṇaḥ prajāpatiḥ prājāpatyā ete tasmātsarve tūparā bhavanti //
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 3, 9.2 dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananam prajananam prajāpatiḥ prājāpatyā ete tasmātsarve śyāmā bhavanti //
ŚBM, 5, 1, 3, 10.2 prajananaṃ vai muṣkaraḥ prajananam prajāpatiḥ prājāpatyā ete tasmātsarve muṣkarā bhavanti durvedā evaṃsamṛddhāḥ paśavo yadyevaṃsamṛddhān na vinded api katipayā evaivaṃsamṛddhāḥ syuḥ sarvam u hyevedam prajāpatiḥ //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ vā idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 11.2 vāca uttamamālabhante yadi vai prajāpateḥ paramasti vāgeva tad etad vācam ujjayāma iti vadantas tad u tathā na kuryāt sarvaṃ idam prajāpatir yad ime lokā yadidaṃ kiṃ ca sā yad evaiṣu lokeṣu vāg vadati tad vācam ujjayati tasmād u tannādriyeta //
ŚBM, 5, 1, 3, 12.2 yatra maitrāvaruṇo vāmadevyam anuśaṃsati tadeṣāṃ vapābhiḥ pracareyuḥ prajananaṃ vai vāmadevyam prajananam prajāpatiḥ prājāpatyā ete tasmādeṣāṃ vapābhiratra pracareyuḥ //
ŚBM, 5, 1, 3, 13.2 avyūḍhe srucāv athaiṣāṃ havirbhiḥ pracaranti so 'nto 'nto vai prajāpatis tad antata evaitat prajāpatim ujjayaty atha yat purā pracared yathā yam adhvānam eṣyant syāt taṃ gatvā sa kva tataḥ syād evaṃ tat tasmād eṣām atra havirbhiḥ pracaranti //
ŚBM, 5, 1, 3, 14.2 hvalati eṣa yo yajñapathād ety eti vā eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 3, 14.2 hvalati vā eṣa yo yajñapathād ety eti eṣa yajñapathād ya evaṃ karoti tasmād yatraivetareṣām paśūnāṃ vapābhiḥ pracaranti tadevaiteṣāṃ vapābhiḥ pracareyur yatraivetareṣām paśūnāṃ havirbhiḥ pracaranti tadevaiteṣāṃ haviṣā pracareyur ekānuvākyā ekā yājyaikadevatyā hi prajāpataya ity upāṃśūktvā chāgānāṃ haviṣo 'nubrūhīti prajāpataya ityupāṃśūktvā chāgānāṃ haviḥ prasthitam preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 1, 4, 1.1 taṃ vai mādhyandine savane 'bhiṣiñcati /
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 2.2 eṣa indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitan niṣkevalyam eva stotraṃ niṣkevalyaṃ śastram indro vai yajamānas tad enaṃ sva evāyatane 'bhiṣiñcati tasmād agṛhīte māhendre //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 3.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamānas tasmād āhendrasya vajro 'sīti vājasā iti vājasā hi rathas tvayāyaṃ vājaṃ sed ity annaṃ vai vājas tvayāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 4.2 vājasya nu prasave mātaram mahīm ity annaṃ vai vājo 'nnasya nu prasave mātaram mahīm ityevaitad āhāditiṃ nāma vacasā karāmaha itīyaṃ vai pṛthivy aditis tasmād āhāditiṃ nāma vacasā karāmaha iti yasyāmidaṃ viśvam bhuvanam āviveśety asyāṃ hīdaṃ sarvam bhuvanamāviṣṭaṃ tasyāṃ no devaḥ savitā dharma sāviṣaditi tasyāṃ no devaḥ savitā yajamānaṃ suvatām ityevaitadāha //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 5.2 snapanāyābhyavanīyamānānt snapitān vodānītān adbhyo ha vā agre 'śvaḥ saṃbabhūva so 'dbhyaḥ sambhavann asarvaḥ samabhavad asarvo hi vai samabhavat tasmānna sarvaiḥ padbhiḥ pratitiṣṭhaty ekaikameva pādam udacya tiṣṭhati tad yad evāsyātrāpsv ahīyata tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād aśvān adbhir abhyukṣati snapanāyābhyavanīyamānānt snapitān vodānītān //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 1, 4, 7.2 sa dakṣiṇāyugyamevāgre yunakti savyāyugyaṃ agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha vā agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 8.2 vāto vā mano veti na vai vātāt kiṃcanāśīyo 'sti na manasaḥ kiṃcanāśīyo 'sti tasmādāha vāto vā mano veti gandharvāḥ saptaviṃśatis te 'gre 'śvam ayuñjanniti gandharvā ha agre 'śvaṃ yuyujus tad ye 'gre 'śvam ayuñjaṃs te tvā yuñjantv ity evaitad āha te asminjavam ādadhuriti tad ye 'sminjavam ādadhuste tvayi javam ādadhatv ity evaitad āha //
ŚBM, 5, 1, 4, 9.2 vātaraṃhā bhava vājin yujyamāna iti vātajavo bhava vājin yujyamāna ityevaitad āhendrasyeva dakṣiṇaḥ śriyaidhīti yathendrasya dakṣiṇaḥ śriyaivaṃ yajamānasya śriyaidhīty evaitad āha yuñjantu tvā maruto viśvavedasa iti yuñjantu tvā devā ity evaitad āha te tvaṣṭā patsu javaṃ dadhātviti nātra tirohitam ivāstyatha dakṣiṇāpraṣṭiṃ yunakti savyāpraṣṭiṃ agre mānuṣe 'thaivaṃ devatrā //
ŚBM, 5, 1, 4, 10.2 javo yas te vājinnihito guhā yaḥ śyene parītto acaracca vāta iti javo yaste vājinn apy anyatrāpinihitas tena na imaṃ yajñam prajāpatim ujjayety evaitad āha tena no vājin balavān balena vājajicca bhava samane ca pārayiṣṇur ity annaṃ vai vājo 'nnajicca na edhy asmiṃśca no yajñe devasamana imaṃ yajñam prajāpatim ujjayety evaitadāha //
ŚBM, 5, 1, 4, 11.1 te eta eva trayo yuktā bhavanti /
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 12.1 atha bārhaspatyaṃ carum naivāraṃ saptadaśaśarāvaṃ nirvapati annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etatkaroti //
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 4, 14.2 brahma vai bṛhaspatirete vai brahmaṇā pacyante yannīvārās tasmān naivāro bhavati saptadaśaśarāvo bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 1.2 imamevaitena lokamujjayaty atha yad brahmā rathacakre sāma gāyati nābhidaghna uddhite 'ntarikṣalokam evaitenojjayaty atha yad yūpaṃ rohati devalokam evaitenojjayati tasmād etat trayaṃ kriyate //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 6.2 pratīca āgnīdhrāt prajāpatiṃ vā eṣa ujjayati yo vājapeyena yajate vāg vai prajāpatir eṣā vai paramā vāg yā saptadaśānāṃ dundubhīnām paramām evaitad vācaṃ paramam prajāpatim ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 16.2 savitāram prasavāyopādhāvat savitā vai devānām prasavitedam me prasuva tvatprasūta idam ujjayānīti tad asmai savitā prasavitā prāsuva tat savitṛprasūta udajayad evamevaiṣa etat savitārameva prasavāyopadhāvati savitā vai devānām prasavitedam me prasuva tvatprasūta idamujjayānīti tad asmai savitā prasavitā prasauti tatsavitṛprasūta ujjayati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 21.2 juhoti vānu vā mantrayate dvayaṃ tad yasmājjuhoti vānu vā mantrayate yadi juhoti yadyanumantrayate samāna eva bandhur etān evaitad aśvān dhāvata upavājayaty eteṣu vīryaṃ dadhāti tisro imāḥ pṛthivya iyam ahaikā dve asyāḥ pare tā evaitadujjayati //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 25.2 tam upaspṛśaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute //
ŚBM, 5, 1, 5, 26.2 ā mā vājasya prasavo jagamyād ity annaṃ vai vāja ā mānnasya prasavo jagamyād ity evaitad āheme dyāvāpṛthivī viśvarūpe iti dyāvāpṛthivī hi prajāpatir ā mā gantām pitarāmātarā ceti māteva ca hi piteva ca prajāpatir ā mā somo amṛtatvena gamyāditi somo hi prajāpatiḥ //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād vā aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 27.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitadāha vājaṃ sasṛvāṃsaṃ iti sariṣyanta iti vā agra āha sariṣyanta iva hi tarhi bhavanty athātra sasṛvāṃsa iti sasṛvāṃsa iva hyatra bhavanti tasmādāha sasṛvāṃsa iti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmādāha bṛhaspater bhāgam avajighrateti nimṛjānā iti tad yajamāne vīryaṃ dadhāti tad yad aśvān avaghrāpayatīmamujjayānīti vā agre 'vaghrāpayaty athātremam udajaiṣamiti tasmād aśvānavaghrāpayati //
ŚBM, 5, 1, 5, 28.2 ekasminvaiśyo vā rājanyo vopāsthito bhavati sa veder uttarāyāṃ śroṇā upaviśaty athādhvaryuśca yajamānaśca pūrvayā dvārā madhugraham ādāya niṣkrāmatas taṃ vaiśyasya vā rājanyasya vā pāṇāvādhatto 'tha neṣṭāparayā dvārā surāgrahānādāya niṣkrāmati sa jaghanena śālām paryetyaikaṃ vaiśyasya vā rājanyasya vā pāṇāvādadhad āhānena ta imaṃ niṣkrīṇāmīti satyaṃ vai śrīr jyotiḥ somo 'nṛtam pāpmā tamaḥ surā satyam evaitacchriyaṃ jyotir yajamāne dadhāty anṛtena pāpmanā tamasā vaiśyaṃ vidhyati taiḥ sa yam bhogaṃ kāmayate taṃ kurute 'thaitaṃ sahiraṇyapātrameva madhugraham brahmaṇe dadāti tam brahmaṇe dadad amṛtam āyur ātman dhatte 'mṛtaṃ hyāyur hiraṇyaṃ tena sa yam bhogaṃ kāmayate taṃ kurute //
ŚBM, 5, 2, 1, 2.2 āpaye svāhā svāpaye svāhāpijāya svāhā kratave svāhā vasave svāhāharpataye svāhāhne mugdhāya svāhā mugdhāya vainaṃśināya svāhā vinaṃśina āntyāyanāya svāhāntyāya bhauvanāya svāhā bhuvanasya pataye svāhādhipataye svāhetyetā dvādaśāptīrjuhoti dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsyāptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 4.2 āyur yajñena kalpatām prāṇo yajñena kalpatāṃ cakṣur yajñena kalpatāṃ śrotraṃ yajñena kalpatām pṛṣṭhaṃ yajñena kalpatāṃ yajño yajñena kalpatām ity etāḥ ṣaṭ kᄆptīr vācayati ṣaḍ ṛtavaḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatir yajñas tad yaivāsya kᄆptir yā sampat tāmevaitadujjayati tām ātman kurute //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 6.2 puruṣo vai prajāpater nediṣṭhaṃ so 'yam atvag ete vai puruṣasyauṣadhīnāṃ nediṣṭhatamāṃ yad godhūmās teṣāṃ na tvagasti manuṣyalokam evaitenojjayati //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 7.2 pitṛdevatyo vai gartaḥ pitṛlokam evaitenojjayati saptadaśāratnir bhavati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 10.2 jāya ehi svo rohāveti rohāvetyāha jāyā tad yaj jāyāmāmantrayate 'rdho ha eṣa ātmano yajjāyā tasmād yāvajjāyāṃ na vindate naiva tāvat prajāyate 'sarvo hi tāvad bhavaty atha yadaiva jāyāṃ vindate 'tha prajāyate tarhi hi sarvo bhavati sarva etāṃ gatiṃ gacchānīti tasmājjāyāmāmantrayate //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 13.2 annaṃ vai godhūmā annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād godhūmān upaspṛśati //
ŚBM, 5, 2, 1, 15.2 asme vo astvindriyamasme nṛmṇamuta kraturasme varcāṃsi santu va iti sarvaṃ eṣa idam ujjayati yo vājapeyena yajate prajāpatiṃ hyujjayati sarvam u hyevedam prajāpatiḥ so 'sya sarvasya yaśa indriyaṃ vīryaṃ saṃvṛjya tad ātman dhatte tad ātman kurute tasmād diśo 'nuvīkṣamāṇo japati //
ŚBM, 5, 2, 1, 16.2 paśavo ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 16.2 paśavo vā ūṣā annaṃ vai paśavo 'nnaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tenaivaitad etāṃ gatiṃ gatvā saṃspṛśate tad ātman kurute tasmād enam ūṣapuṭairanūdasyanti //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 17.2 sa yad evādo 'śvatthe tiṣṭhata indro maruta upāmantrayata tasmād āśvattheṣu palāśeṣūpanaddhā bhavanti viśo 'nūdasyanti viśo vai maruto 'nnaṃ viśas tasmād viśo 'nūdasyanti saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 18.2 namo mātre pṛthivyai namo mātre pṛthivyā iti bṛhaspater ha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahad vā ayam abhūd yo 'bhyaṣeci yad vai māyaṃ nāvadṛṇīyād iti bṛhaspatirha pṛthivyai bibhayāṃcakāra yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyam akuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.1 bṛhaspatisavo eṣa yad vājapeyam /
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 19.2 pṛthivy u haitasmād bibheti mahad vā ayam abhūd yo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyād ity eṣa u hāsyai bibheti yad vai meyaṃ nāvadhūnvīteti tad anayaivaitan mitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 2, 1, 22.2 uparisadyaṃ eṣa jayati yo jayaty antarikṣasadyaṃ tad enam uparyāsīnam adhastād imāḥ prajā upāsate tasmād asmā āsandīmāharanti //
ŚBM, 5, 2, 1, 23.2 annaṃ ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbarī bhavati tām agreṇa havirdhāne jaghanenāhavanīyaṃ nidadhāti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 1, 24.2 prajāpatirvā eṣa yad ajarṣabha etā vai prajāpateḥ pratyakṣatamāṃ yad ajās tasmād etās triḥ saṃvatsarasya vijāyamānā dvau trīniti janayanti tat prajāpatim evaitat karoti tasmād ajarṣabhasyājinam āstṛṇāti //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 1.2 tasyāniṣṭa eva sviṣṭakṛd bhavaty athāsmā annaṃ saṃbharaty annaṃ vā eṣa ujjayati yo vājapeyena yajate 'nnapeyaṃ ha vai nāmaitad yad vājapeyaṃ tad yad evaitad annam udajaiṣīt tad evāsmā etat saṃbharati //
ŚBM, 5, 2, 2, 2.2 annaṃ ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmād audumbare pātre so 'pa eva prathamāḥ saṃbharaty atha payo 'tha yathopasmāramannāni //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 14.2 viśveṣāṃ tvā devānāṃ yantur yantriye dadhāmīti sarvaṃ vai viśve devās tad enaṃ sarvasyaiva yanturyantriye dadhāti tad u tathā na brūyāt sarasvatyai tvā vāco yanturyantriye dadhāmīty eva brūyād vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti bṛhaspateṣṭvā sāmrājyenābhiṣiñcāmy asāv iti nāma gṛhṇāti tad bṛhaspater evainam etat sāyujyaṃ salokatāṃ gamayati //
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 2, 20.2 etat kṛtvāthaitat kurvanti tad u tathā na kuryād ātmā vai stotram prajā śastram etasmāddha sa yajamānam praṇāśayati sa jihma eti sa hvalati tasmād etad eva kṛtvāthaitat kuryāt //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 1.2 sarvaṃ vai pūrṇaṃ sarvam parigṛhya sūyā iti tasyāṃ varaṃ dadāti sarvaṃ vai varaḥ sarvam parigṛhya sūyā iti sa yadi kāmayeta juhuyād etāṃ yady u kāmayetāpi nādriyeta //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 3.2 eṣa te nirṛte bhāgas taṃ juṣasva svāhetīyaṃ vai nirṛtiḥ sā yam pāpmanā gṛhṇāti taṃ nirṛtyā gṛhṇāti tad yad evāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāty atha yat svakṛte veriṇe juhoti śvabhrapradare vaitad u hyasyai nirṛtigṛhītam //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 5.2 aṣṭākṣarā vai gāyatrī gāyatrī vā iyam pṛthivy atha yat samānasya haviṣa ubhayatra juhoty eṣā hyevaitad ubhayaṃ tasya vāso dakṣiṇā yad vai savāsā araṇyaṃ nodāśaṃsate nidhāya vai tad vāso 'timucyate tatho hainaṃ sūyamānam āsaṅgo na vindati //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ vā amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 7.2 agnīṣomīyam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajata etena vā indro vṛtram ahann eteno eva vyajayata yāsyeyaṃ vijitis tāṃ tatho evaiṣa etena pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti tasmād agnīṣomīya ekādaśakapālaḥ puroḍāśo bhavati tasyotsṛṣṭo gaur dakṣiṇotsarjaṃ amuṃ candramasaṃ ghnanti paurṇamāsenāha ghnanty āmāvāsyenotsṛjanti tasmād utsṛṣṭo gaur dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr vā eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 9.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yad āgrayaṇeṣṭir anayā me 'pīṣṭam asad anayāpi sūyā iti tasmād āgrayaṇeṣṭyā yajata oṣadhīr eṣa sūyamāno 'bhisūyate tad oṣadhīr evaitad anamīvā akilviṣāḥ kurute 'namīvā akilviṣā oṣadhīr abhisūyā iti tasya gaurdakṣiṇā //
ŚBM, 5, 2, 3, 10.2 sarvān eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo vā eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 3, 10.2 sarvān vā eṣa yajñakratūn avarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭo eṣa yajñakratur yaccāturmāsyāny ebhir me 'pīṣṭam asad ebhir api sūyā iti tasmāccāturmāsyair yajate //
ŚBM, 5, 2, 4, 1.2 vaiśvadevena vai prajāpatir bhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etad vaiśvadevenaiva bhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 3.2 sākamedhair vai devā vṛtram aghnaṃs tair v eva vyajayanta yeyameṣāṃ vijitistāṃ tatho evaiṣa etaiḥ pāpmānaṃ dviṣantam bhrātṛvyaṃ hanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.1 yatra vai devāḥ /
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 9.2 trayo 'śvā dvau savyaṣṭhṛsārathī te pañca prāṇā yo vai prāṇaḥ sa vātas tad yad etasya karmaṇa eṣā dakṣiṇā tasmāt pañcavātīyaṃ nāma //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa vā etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 10.2 ayaṃ vai prāṇo yo 'yam pavate yo vai prāṇaḥ sa āyuḥ so 'yam eka ivaiva pavate so 'yaṃ puruṣe 'ntaḥ praviṣṭo daśadhā vihito daśa etā āhutīr juhoti tad asmin daśa prāṇān kṛtsnameva sarvam āyur dadhāti sa yad ihāpi gatāsur iva bhavaty ā haivainena harati //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 14.2 apāmārgair vai devā dikṣu nāṣṭrā rakṣāṃsyapāmṛjata te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etad apāmārgair eva dikṣu nāṣṭrā rakṣāṃsyapamṛṣṭe tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 18.2 brahma vai palāśo brahmaṇaivaitan nāṣṭrā rakṣāṃsi hanti yady u vaikaṅkato vajro vai vikaṅkato vajreṇaivaitan nāṣṭrā rakṣāṃsi hanti rakṣasāṃ tvā vadhāyeti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 4, 20.2 sa haitenāpi pratisaraṃ kurvīta sa yasyāṃ tato diśi bhavati tat pratītya juhoti pratīcīnaphalo apāmārgaḥ sa yo hāsmai tatra kiṃcit karoti tameva tat pratyag dhūrvati tasya nāmādiśed avadhiṣmāmum asau hata iti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 2, 5, 14.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir eva tadbhūmānam prajāḥ sasṛje bhūmānam prajāḥ sṛṣṭvā sūyā iti tatho evaiṣa etadbhūmānam prajāḥ sṛjate bhūmānam prajāḥ sṛṣṭvā sūyā iti //
ŚBM, 5, 2, 5, 15.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaro vaiśvānaras tasmād dvādaśakapālo bhavati //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 2, 5, 17.2 saṃvatsaro vai vaiśvānaraḥ saṃvatsaraḥ prajāpatir ṛṣabho vai paśūnām prajāpatis tasmād ṛṣabho vaiśvānarasya dakṣiṇā kṛṣṇaṃ vāso vāruṇasya taddhi vāruṇaṃ yat kṛṣṇaṃ yadi kṛṣṇaṃ na vindedapi yad eva kiṃ ca vāsaḥ syād granthibhir hi vāso vāruṇaṃ varuṇyo hi granthiḥ //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 2.2 purohitasya gṛhānparetya bārhaspatyaṃ caruṃ nirvapati bṛhaspatirvai devānāṃ purohita eṣa vā etasya purohito bhavati tasmādbārhaspatyo bhavaty etadvā asyaikaṃ ratnaṃ yatpurohitastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śitipṛṣṭho gaurdakṣiṇaiṣā ūrdhvā bṛhaspater dik tad eṣa upariṣṭād aryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā //
ŚBM, 5, 3, 1, 3.2 sūyamānasya gṛha aindramekādaśakapālam puroḍāśaṃ nirvapati kṣatraṃ indraḥ kṣatraṃ sūyamānas tasmādaindro bhavati tasyarṣabho dakṣiṇā sa hyaindro yadṛṣabhaḥ //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva vā iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 4.2 mahiṣyai gṛhānparetya ādityaṃ caruṃ nirvapatīyaṃ vai pṛthivyaditiḥ seyaṃ devānām patny eṣā vā etasya patnī bhavati tasmādādityo bhavatyetadvā asyaikaṃ ratnaṃ yanmahiṣī tasyā evaitena sūyate tāṃ svām anapakramiṇīṃ kurute tasyai dhenurdakṣiṇā dhenuriva vā iyam manuṣyebhyaḥ sarvān kāmān duhe mātā dhenur māteva iyam manuṣyānbibharti tasmāddhenurdakṣiṇā //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad vā asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 5.2 sūtasya gṛhān paretya vāruṇaṃ yavamayaṃ caruṃ nirvapati savo vai sūtaḥ savo vai devānāṃ varuṇas tasmād vāruṇo bhavaty etad asyaikaṃ ratnaṃ yat sūtas tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasyāśvo dakṣiṇā sa hi vāruṇo yadaśvaḥ //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 6.2 grāmaṇyo gṛhānparetya mārutaṃ saptakapālam puroḍāśaṃ nirvapati viśo vai maruto vaiśyo vai grāmaṇīs tasmānmāruto bhavaty etadvā asyaikaṃ ratnaṃ yadgrāmaṇīstasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya pṛṣangaurdakṣiṇā bhūmā vā etadrūpāṇāṃ yatpṛṣato gor viśo vai maruto bhūmo vai viṭ tasmātpṛṣangaurdakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 8.2 saṃgrahīturgṛhānparetyāśvinaṃ dvikapālam puroḍāśaṃ nirvapati sayonī vā aśvinau sayonī savyaṣṭhṛsārathī samānaṃ hi rathamadhitiṣṭhatastasmādāśvino bhavatyetadvā asyaikaṃ ratnaṃ yatsaṃgrahītā tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya yamau gāvau dakṣiṇā tau hi sayonī yadyamau yadi yamau na vinded apy anūcīnagarbhāveva gāvau dakṣiṇā syātāṃ tā u hyapi samānayonī //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 12.1 tāni etāni /
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 1, 12.2 ekādaśa ratnāni sampādayaty ekādaśākṣarā vai triṣṭubvīryaṃ triṣṭub vīryam evaitad ratnāny abhisaṃpādayati tad yad ratnināṃ havirbhiryajata eteṣāṃ vai rājā bhavati tebhya evaitena sūyate tānt svānanapakramiṇaḥ kurute //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā vā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 1, 13.2 parivṛttyai gṛhānparetya nairṛtaṃ caruṃ nirvapati yā vā aputrā patnī sā parivṛttī sakṛṣṇānāṃ vrīhīṇāṃ nakhairnirbhidya taṇḍulānnairṛtaṃ caruṃ śrapayati sa juhotyeṣa te nirṛte bhāgastaṃ juṣasva svāheti yā aputrā patnī sā nirṛtigṛhītā tadyadevāsyā atra nairṛtaṃ rūpaṃ tad evaitacchamayati tatho hainaṃ sūyamānaṃ nirṛtirna gṛhṇāti tasya dakṣiṇā kṛṣṇā gauḥ parimūrṇī paryāriṇī sā hyapi nirṛtigṛhītā tāmāha mā me 'dyeśāyāṃ vātsīditi tatpāpmānamapādatte //
ŚBM, 5, 3, 2, 2.1 svarbhānurha āsuraḥ /
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 2.2 sūryaṃ tamasā vivyādha sa tamasā viddho na vyarocata tasya somārudrāvevaitattamo 'pāhatāṃ sa eṣo 'pahatapāpmā tapati tatho evaiṣa etat tamaḥ praviśaty etaṃ vā tamaḥ praviśati yad ayajñiyān yajñena prasajaty ayajñiyān vā etad yajñena prasajati śūdrāṃs tvad yāṃs tvat tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmaiva dīkṣate tadyacchvetāyai śvetavatsāyai payasi śṛto bhavati kṛṣṇaṃ vai tamas tat tamo 'pahanti tasyaiṣaiva śvetā śvetavatsā dakṣiṇā //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 3.2 yo 'laṃ yaśase sanna yaśo bhavati yo vā anūcānaḥ so 'laṃ yaśase sanna yaśo bhavati yo na yaśo bhavati sa tamasā vai sa tatprāvṛto bhavati tasya somārudrāvevaitattamo 'pahataḥ so 'pahatapāpmā jyotireva śriyā yaśasā bhavati //
ŚBM, 5, 3, 2, 4.2 hvalati eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 4.2 hvalati vā eṣa yo yajñapathād ety eti vā eṣa yajñapathādyadayajñiyān yajñena prasajaty ayajñiyānvā etadyajñena prasajati śūdrāṃs tvad yāṃs tvan mitrābṛhaspatī vai yajñapatho brahma hi mitro brahma hi yajño brahma hi bṛhaspatir brahma hi yajñas tat punar yajñapathamapipadyate so 'pipadyaiva yajñapathaṃ dīkṣate tasmānmaitrābārhaspatyaṃ caruṃ nirvapati //
ŚBM, 5, 3, 2, 5.2 yā svayampraśīrṇāśvatthī śākhā prācī vodīcī vā bhavati tasyai maitram pātraṃ karoti varuṇyā eṣā yā paraśuvṛkṇāthaiṣā maitrī yā svayampraśīrṇā tasmātsvayampraśīrṇāyai śākhāyai maitram pātraṃ karoti //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 7.2 sa ye 'ṇīyāṃsaḥ paribhinnāste bārhaspatyā atha ye sthavīyāṃso 'paribhinnās te maitrā na vai mitraḥ kaṃcana hinasti na mitraṃ kaścana hinasti nainaṃ kuśo na kaṇṭako vibhinatti nāsya vraṇaścanāsti sarvasya hyeva mitro mitram //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 1.1 sa vai dīkṣate /
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 3, 4.2 śyāmākaṃ carum nirvapati tadenaṃ soma eva vanaspatiroṣadhibhyaḥ suvatyatha yacchyāmāko bhavatyete vai somasyauṣadhīnāṃ pratyakṣatamāṃ yacchyāmākās tasmācchyāmāko bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 5.2 naivāraṃ caruṃ nirvapati tadenam bṛhaspatireva vāce suvaty atha yannaivāro bhavati brahma vai bṛhaspatir ete vai brahmaṇā pacyante yan nīvārās tasmānnaivāro bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā etā oṣadhayo yaddhāyanā atiṣṭho vā indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 6.2 hāyanānāṃ caruṃ nirvapati tadenamindra eva jyeṣṭho jyaiṣṭhyamabhi pariṇayatyatha yaddhāyanānām bhavaty atiṣṭhā vā etā oṣadhayo yaddhāyanā atiṣṭho indrastasmāddhāyanānām bhavati //
ŚBM, 5, 3, 3, 7.2 raudraṃ gāvedhukaṃ caruṃ nirvapati tadenaṃ rudra eva paśupatiḥ paśubhyaḥ suvaty atha yad gāvedhuko bhavati vāstavyo eṣa devo vāstavyā gavedhukās tasmādgāvedhuko bhavati //
ŚBM, 5, 3, 3, 8.2 nāmbānāṃ caruṃ nirvapati tadenam mitra eva satyo brahmaṇe suvatyatha yannāmbānām bhavati varuṇyā etā oṣadhayo yāḥ kṛṣṭe jāyante 'thaite maitrā yan nāmbās tasmānnāmbānām bhavati //
ŚBM, 5, 3, 3, 9.2 vāruṇaṃ yavamayaṃ caruṃ nirvapati tadenaṃ varuṇa eva dharmapatir dharmasya patiṃ karoti paramatā vai sā yo dharmasya patir asad yo hi paramatāṃ gacchati taṃ hi dharma upayanti tasmādvaruṇāya dharmapataye //
ŚBM, 5, 3, 3, 13.1 etā ha vai devāḥ savasyeśate /
ŚBM, 5, 3, 3, 14.1 tā vai dvināmnyo bhavanti /
ŚBM, 5, 3, 3, 14.2 dvandvaṃ vai vīryaṃ vīryavatyaḥ suvāntā iti tasmād dvināmnyo bhavanti //
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 1.1 sa apaḥ saṃbharati /
ŚBM, 5, 3, 4, 1.2 tad yad apaḥ saṃbharati vīryaṃ āpo vīryam evaitad rasam apāṃ saṃbharati //
ŚBM, 5, 3, 4, 2.2 annaṃ ūrg udumbara ūrjo 'nnādyasyāvaruddhyai tasmādaudumbare pātre //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 3.2 apo devā madhumatīr agṛbhṇann ity apo devā rasavatīragṛhṇann ityevaitad āhorjasvatī rājasvaścitānā iti rasavatīrityevaitadāha yadāhorjasvatīriti rājasvaścitānā iti yāḥ prajñātā rājasva ityevaitadāha yābhirmitrāvaruṇāvabhyaṣiñcann ity etābhirhi mitrāvaruṇāvabhyaṣiñcanyābhir indram anayannatyarātīrityetābhirhīndraṃ nāṣṭrārakṣāṃsyatyanayaṃstābhirabhiṣiñcati vāgvai sarasvatī vācaivainametadabhiṣiñcaty etā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 6.2 taṃ gṛhṇāti vṛṣaseno 'si rāṣṭradā rāṣṭraṃ me dehi svāhā vṛṣaseno 'si rāṣṭradā rāṣṭramamuṣmai dehīti tābhirabhiṣiñcati vīryaṃ vā etad apām udardati paśau vā puruṣe vābhyavete vīryeṇaivainam etad abhiṣiñcaty etā ekā āpas tā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 7.2 artheta stha rāṣṭradā rāṣṭram me datta svāhārtheta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandante tasmādenāḥ syandamānā na kiṃcana pratidhārayate vīryeṇaivainam etad abhiṣiñcaty etā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 8.2 tā gṛhṇāty ojasvatī stha rāṣṭradā rāṣṭram me datta svāhaujasvatī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati vīryeṇa vā etāḥ syandamānānām pratīpaṃ syandante vīryeṇaivainam etad abhiṣiñcaty etā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 9.2 āpaḥ parivāhiṇī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcatyetasyai vā eṣāpacchidyaiṣaiva punarbhavatyapi ha vā asyānyarāṣṭrīyo rāṣṭre bhavaty apy anyarāṣṭrīyam avaharate tathāsmin bhūmānaṃ dadhāti bhūmnaivainametadabhiṣiñcatyetā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 10.2 apām patirasi rāṣṭradā rāṣṭram me dehi svāhāpām patirasi rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcatyapāṃ vā eṣa patiryannadīpatirviśāmevainametatpatiṃ karotyetā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 11.2 apāṃ garbho 'si rāṣṭradā rāṣṭram me dehi svāhāpāṃ garbho 'si rāṣṭradā rāṣṭram amuṣmai dehīti tābhirabhiṣiñcati garbhaṃ vā etadāpa upaniveṣṭante viśāmevainametadgarbhaṃ karotyetā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 12.2 pratyātāpe tā gṛhṇāti sūryatvacasa stha rāṣṭradā rāṣṭraṃ me datta svāhā sūryatvacasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryatvacasamevainametatkaroti varuṇyā vā etā āpo bhavanti yāḥ syandamānānāṃ na syandante varuṇasavo vā eṣa yad rājasūyaṃ tasmād etābhirabhiṣiñcatyetā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā vā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 13.2 tā gṛhṇāti sūryavarcasa stha rāṣṭradā rāṣṭram me datta svāhā sūryavarcasa stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati varcasaivainametadabhiṣiñcati sūryavarcasamevainametatkaroti medhyā vā etā āpo bhavanti yā ātapati varṣanty aprāptā hīmām bhavanty athainā gṛhṇāti medhyamevainametatkarotyetā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 14.2 māndā stha rāṣṭradā rāṣṭram me datta svāhā māndā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati viśamevāsmā etatsthāvarāmanapakramiṇīṃ karotyetā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 15.2 vrajakṣita stha rāṣṭradā rāṣṭram me datta svāhā vrajakṣita stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati tadyā imām pareṇāpastā evaitat saṃbharaty apām u caiva sarvatvāya tasmād etābhir abhiṣiñcaty etā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 17.2 śaviṣṭhā stha rāṣṭradā rāṣṭram me datta svāhā śaviṣṭhā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty apāṃ caivainametadoṣadhīnāṃ ca rasenābhiṣiñcatyetā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 18.2 śakvarī stha rāṣṭradā rāṣṭram me datta svāhā śakvarī stha rāṣṭradā rāṣṭramamuṣmai datteti tābhirabhiṣiñcati paśubhir evainam etadabhiṣiñcatyetā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 19.2 janabhṛta stha rāṣṭradā rāṣṭram me datta svāhā janabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśubhirevainametadabhiṣiñcatyetā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 20.2 viśvabhṛta stha rāṣṭradā rāṣṭram me datta svāhā viśvabhṛta stha rāṣṭradā rāṣṭram amuṣmai datteti tābhirabhiṣiñcati paśūnām evainam etad rasenābhiṣiñcaty etā ekā āpastā evaitatsaṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 21.2 añjalinā saṃgṛhyāpisṛjaty āpaḥ svarāja stha rāṣṭradā rāṣṭramamuṣmai dattetyetā vā āpaḥ svarājo yanmarīcayastā yat syandanta ivānyonyasyā evaitacchriyā atiṣṭhamānā uttarādharā iva bhavantyo yanti svārājyam evāsminnetad dadhāty etā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 4, 22.1 tā etāḥ /
ŚBM, 5, 3, 4, 22.2 saptadaśāpaḥ saṃbharati saptadaśo vai prajāpatiḥ prajāpatir yajñas tasmātsaptadaśāpaḥ saṃbharati //
ŚBM, 5, 3, 4, 23.2 ṣoḍaśāhutīrjuhoti tā dvātriṃśad dvayīṣu na juhoti sārasvatīṣu ca marīciṣu ca tāścatustriṃśat trayastriṃśadvai devāḥ prajāpatiścatustriṃśas tad enam prajāpatiṃ karoti //
ŚBM, 5, 3, 4, 24.2 vajro ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 5, 1.1 taṃ vai mādhyaṃdine savane 'bhiṣiñcati /
ŚBM, 5, 3, 5, 1.2 eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etamevāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati //
ŚBM, 5, 3, 5, 2.2 eṣa indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 2.2 eṣa vā indrasya niṣkevalyo graho yanmāhendro 'pyasyaitanniṣkevalyameva stotraṃ niṣkevalyaṃ śastramindro vai yajamānastadenaṃ sva evāyatane 'bhiṣiñcati tasmādagṛhīte māhendre //
ŚBM, 5, 3, 5, 3.2 śārdūlacarmopastṛṇāti somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavattena somasya tviṣistasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha vā annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 4.2 pṛthī ha vai vainyo manuṣyāṇām prathamo 'bhiṣiṣice so 'kāmayata sarvamannādyamavarundhīyeti tasmā etānyajuhavuḥ sa idaṃ sarvamannādyam avarurudhe 'pi ha smāsmā āraṇyānpaśūn abhihvayantyasāvehi rājā tvā pakṣyata iti tathedaṃ sarvamannādyamavarurudhe sarvaṃ ha annādyamavarunddhe yasyaivaṃ viduṣa etāni hvayante //
ŚBM, 5, 3, 5, 5.1 tāni vai dvādaśa bhavanti /
ŚBM, 5, 3, 5, 5.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti //
ŚBM, 5, 3, 5, 7.2 bṛhaspatisteṣāmuttamo bhavatyatha yānyupariṣṭādabhiṣekasya juhotīndrasteṣām prathamo bhavati brahma vai bṛhaspatirindriyaṃ vīryamindra etābhyāmevainam etad vīryābhyāmubhayataḥ paribṛṃhati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 9.2 yānyupariṣṭādabhiṣekasya juhotīndrāya svāheti vīryaṃ vā indro vīryeṇaivainametadabhiṣiñcati ghoṣāya svāheti vīryaṃ vai ghoṣo vīryeṇaivainametadabhiṣiñcati ślokāya svāheti vīryaṃ vai śloko vīryeṇaivainametadabhiṣiñcatyaṃśāya svāheti vīryaṃ vā aṃśo vīryeṇaivainametadabhiṣiñcati bhagāya svāheti vīryaṃ vai bhago vīryeṇaivainametad abhiṣiñcaty aryamṇe svāheti tadenamasya sarvasyāryamaṇaṃ karotyetānyupariṣṭād abhiṣekasya juhoti tānyetāny ādityanāmānyācakṣate //
ŚBM, 5, 3, 5, 11.2 tena brāhmaṇo 'bhiṣiñcati brahma vai palāśo brahmaṇaivainametadabhiṣiñcati //
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 12.2 tena svo 'bhiṣiñcatyannaṃ vā ūrg udumbara ūrgvai svaṃ yāvadvai puruṣasya svam bhavati naiva tāvadaśanāyati tenork svaṃ tasmādaudumbareṇa svo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 13.2 tena mitryo rājanyo 'bhiṣiñcati padbhirvai nyagrodhaḥ pratiṣṭhito mitreṇa vai rājanyaḥ pratiṣṭhitastasmānnaiyagrodhapādena mitryo rājanyo 'bhiṣiñcati //
ŚBM, 5, 3, 5, 16.2 saviturvaḥ prasava utpunāmyachidreṇa pavitreṇa sūryasya raśmibhiriti so 'sāveva bandhur anibhṛṣṭamasi vāco bandhustapojā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yad āhānibhṛṣṭamasīti vāco bandhuriti yāvadvai prāṇeṣv āpo bhavanti tāvadvācā vadati tasmādāha vāco bandhuriti //
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 3, 5, 18.2 yadā enametābhirabhiṣuṇvantyathāhutirbhavati tasmādāha somasya dātramasīti svāhā rājasva iti tadenāḥ svāhākāreṇaivotpunāti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ vā eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 19.2 sadhamādo dyumninīr āpa etā ity anatimāninya ityevaitadāha yadāha sadhamāda iti dyumninīr āpa etā iti vīryavatya ityevaitadāhānādhṛṣṭā apasyo vasānā ityanādhṛṣṭā stha rakṣobhirityevaitadāha yadāhānādhṛṣṭā apasyo vasānā iti pastyāsu cakre varuṇaḥ sadhasthamiti viśo vai pastyā vikṣu cakre varuṇaḥ pratiṣṭhām ityevaitad āhāpāṃ śiśur mātṛtamāsvantar ityapāṃ eṣa śiśur bhavati yo rājasūyena yajate tasmād āhāpāṃ śiśur mātṛtamāsvantar iti //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ vā iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 24.2 samantam pariveṣṭayanti nābhirvā asyaiṣā samantaṃ iyaṃ nābhiḥ paryetīti vadantastad u tathā na kuryāt purastād evāvagūhet purastāddhīyaṃ nābhistadyadenaṃ vāsāṃsi paridhāpayati janayatyevainametajjātamabhiṣiñcānīti tasmādenaṃ vāsāṃsi paridhāpayati //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 27.2 indrasya vārtraghnamasīti vārtraghnaṃ vai dhanur indro vai yajamāno dvayena eṣa indro bhavati yacca kṣatriyo yad u ca yajamānastasmādāhendrasya vārtraghnamasīti //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 31.2 āvirmaryā ityaniruktam prajāpatirvā aniruktas tadenam prajāpataya āvedayati so 'smai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 33.2 kṣatraṃ indrastadenaṃ kṣatrāyāvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 3, 5, 34.2 prāṇodānau vai mitrāvaruṇau tadenam prāṇodānābhyāmāvedayati tāvasmai savamanumanyete tābhyāmanumataḥ sūyate //
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 3, 5, 37.2 iyaṃ vai pṛthivyaditis tadenam asyai pṛthivyā āvedayati sāsmai savamanumanyate tayānumataḥ sūyate tadyābhya evainametaddevatābhya āvedayati tā asmai savamanumanyante tābhiranumataḥ sūyate //
ŚBM, 5, 4, 1, 1.2 lohāyasamāsya āvidhyaty aveṣṭā dandaśūkā iti sarvān eṣa mṛtyūnatimucyate sarvān vadhānyo rājasūyena yajate tasya jaraiva mṛtyurbhavati tadyo mṛtyuryo vadhas tamevaitadatinayati yaddandaśūkān //
ŚBM, 5, 4, 1, 2.2 na eṣa strī na pumānyatkeśavaḥ puruṣo yadaha pumāṃstena na strī yad u keśavas teno na pumān naitad ayo na hiraṇyaṃ yallohāyasaṃ naite krimayo nākrimayo yaddandaśūkā atha yallohāyasam bhavati lohitā iva hi dandaśūkās tasmātkeśavasya puruṣasya //
ŚBM, 5, 4, 1, 9.2 sīsaṃ nihitam bhavati tatpadā pratyasyati pratyastaṃ namuceḥ śira iti namucirha vai nāmāsura āsa tamindro nivivyādha tasya padā śiro 'bhitaṣṭhau sa yadabhiṣṭhita udabādhata sa ucchvaṅkas tasya padā śiraḥ pracicheda tato rakṣaḥ samabhavat taddha smainamanubhāṣate kva gamiṣyasi kva me mokṣyasa iti //
ŚBM, 5, 4, 1, 10.2 tasmātsīsam mṛdu sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tasmāddhiraṇyarūpaṃ sanna kiyaccanārhati sṛtajavaṃ hi sarveṇa hi vīryeṇāpajaghāna tadvai sa tannāṣṭrā rakṣāṃsyapajaghāna tatho evaiṣa etannāṣṭrā rakṣāṃsyato 'pahanti //
ŚBM, 5, 4, 1, 11.2 somasya tviṣirasīti yatra vai soma indramatyapavata sa yattataḥ śārdūlaḥ samabhavat tena somasya tviṣis tasmādāha somasya tviṣirasīti taveva me tviṣirbhūyāditi śārdūlatviṣimevāsminnetaddadhāti tasmādāha taveva me tviṣirbhūyāditi //
ŚBM, 5, 4, 1, 13.2 navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 4, 1, 15.3 ārohataṃ varuṇa mitra gartaṃ tataścakṣāthāmaditiṃ ditiṃ ceti bāhū vai mitrāvaruṇau puruṣo gartas tasmādāhārohataṃ varuṇa mitra gartamiti tataścakṣāthām aditiṃ ditiṃ ceti tataḥ paśyataṃ svaṃ cāraṇaṃ cetyevaitadāha //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 16.2 mitro 'si varuṇo 'sīty evodgṛhṇīyād bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmānmitro 'si varuṇo 'sītyevodgṛhṇīyāt //
ŚBM, 5, 4, 1, 17.2 vīryaṃ etadrājanyasya yadbāhū vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 1, 17.2 vīryaṃ vā etadrājanyasya yadbāhū vīryaṃ etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati nenma idaṃ vīryaṃ vīryam apāṃ rasaḥ saṃbhṛto bāhū vlināditi tasmād enam ūrdhvabāhum abhiṣiñcati //
ŚBM, 5, 4, 2, 1.1 taṃ vai prāñcaṃ tiṣṭhantamabhiṣiñcati /
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād vā anuvimṛṣṭe //
ŚBM, 5, 4, 2, 4.2 kṛṣṇaviṣāṇayānuvimṛṣṭe vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcatīdam me vīryaṃ sarvamātmānamupaspṛśāditi tasmād anuvimṛṣṭe //
ŚBM, 5, 4, 2, 5.2 pra parvatasya vṛṣabhasya pṛṣṭhāditi yathāyam parvato 'tiṣṭhāvā yatharṣabhaḥ paśūn atiṣṭhāvaivaṃ eṣa idaṃ sarvam atitiṣṭhaty arvāgevāsmādidaṃ sarvam bhavati yo rājasūyena yajate tasmādāha pra parvatasya vṛṣabhasya pṛṣṭhān nāvaścaranti svasica iyānās tā āvavṛtrannadharāgudaktā ahim budhnyamanu rīyamāṇā iti //
ŚBM, 5, 4, 2, 6.2 viṣṇorvikramaṇamasi viṣṇorvikrāntamasi viṣṇoḥ krāntamasītīme vai lokā viṣṇorvikramaṇaṃ viṣṇorvikrāntaṃ viṣṇoḥ krāntaṃ tadimāneva lokāntsamāruhya sarvamevedam uparyupari bhavaty arvāgevāsmādidaṃ sarvam bhavati //
ŚBM, 5, 4, 2, 10.0 atha ya eṣa saṃsravo 'tirikto bhavati tamāgnīdhrīye juhoty atirikto eṣa saṃsravo bhavatyatirikta āgnīdhrīyo gārhapatye havīṃṣi śrapayanty āhavanīye juhvaty athaiṣo 'tiriktas tad atirikta evaitadatiriktaṃ dadhātyuttarārdhe juhoty eṣa hyetasya devasya dik tasmāduttarārdhe juhoti sa juhoti rudra yatte krivi paraṃ nāma tasmin hutam asyameṣṭam asi svāheti //
ŚBM, 5, 4, 3, 2.1 varuṇāddha abhiṣiṣicānāt /
ŚBM, 5, 4, 3, 2.2 indriyaṃ vīryamapacakrāma śaśvadya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainam etadabhiṣiñcati so 'syendriyaṃ vīryaṃ nirjaghāna tatpaśuṣvanvavindat tasmātpaśavo yaśo yadeṣvanvavindattatpaśuṣvanuvidyendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etannāhaivāsmānnvindriyaṃ vīryam apakrāmati varuṇasavo eṣa yadrājasūyamiti varuṇo 'karod iti tvevaiṣa etatkaroti //
ŚBM, 5, 4, 3, 3.2 yadvai rājanyāt parāg bhavati rathena vai tadanuyuṅkte tasmādrathamupāvaharati //
ŚBM, 5, 4, 3, 3.2 yadvai rājanyāt parāg bhavati rathena vai tadanuyuṅkte tasmādrathamupāvaharati //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 4.2 indrasya vajro 'sīti vajro vai ratha indro vai yajamāno dvayena eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhendrasya vajro 'sīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 5.2 mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti bāhū vai mitrāvaruṇau bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrāvaruṇayostvā praśāstroḥ praśiṣā yunajmīti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena vā eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 7.2 avyathāyai tvā svadhāyai tvetyanārtyai tvetyevaitadāha yadāhāvyathāyai tveti svadhāyai tveti rasāya tvetyevaitad āhāriṣṭo arjuna ityarjuno ha vai nāmendro yadasya guhyaṃ nāma dvayena eṣa indro bhavati yacca kṣatriyo yad u ca yajamānas tasmādāhāriṣṭo arjuna iti //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
ŚBM, 5, 4, 3, 9.2 āpāma manaseti manasā idaṃ sarvamāptaṃ tanmanasaivaitatsarvamāpnoti tasmād āhāpāma manaseti //
ŚBM, 5, 4, 3, 10.2 samindriyeṇetīndriyaṃ vai vīryaṃ gāva indriyamevaitadvīryam ātman dhatte 'thāha jināmīmāḥ kurva imā iti //
ŚBM, 5, 4, 3, 11.2 yadvai puruṣātparāgbhavati yaśo vā kiṃcidvā svaṃ haivāsya tat pratamām ivābhyapakrāmati tatsvādevaitadindriyaṃ vīryam punar ātman dhatte tasmātsvasya goṣūdyacchati //
ŚBM, 5, 4, 3, 12.2 na eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva vā etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 12.2 na vā eṣa krūrakarmaṇe bhavati yadyajamānaḥ krūramiva etat karoti yadāha jināmīmāḥ kurva imā iti tatho hāsyaitadakrūraṃ kṛtam bhavati tasmāt tāvanmātrīrvā bhūyasīrvā pratidadāti //
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 16.2 dvayāni vai vānaspatyāni cakrāṇi rathyāni cānasāni ca tebhyo nvevaitadubhayebhyo 'riṣṭiṃ kurute somo vai vanaspatiḥ sa yadeva vānaspatyaṃ rathasya tadevaitena prīṇāti dārūṇi vai vānaspatyāni rathasya dārūṇyevaitena prīṇāti kṣatraṃ vai somaḥ kṣatram evāsyaitadrājyam abhivimucyate //
ŚBM, 5, 4, 3, 17.2 sa yadeva mārutaṃ rathasya tadevaitena prīṇāti catvāro 'śvā rathaḥ pañcamo dvau savyaṣṭhṛsārathī te sapta sapta sapta va māruto gaṇaḥ sarvamevaitena ratham prīṇāti viśo vai maruto viśamevāsyaitad rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 18.2 sa yadevaindraṃ rathasya tadevaitena prīṇāti savyaṣṭhā vā aindro rathasya savyaṣṭhāram evaitena prīṇātīndriyaṃ vai vīryamindra indriyamevāsyaitadvīryaṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 20.2 pṛthivi mātarmā mā hiṃsīr mo ahaṃ tvāmiti varuṇāddha vā abhiṣiṣicānāt pṛthivī bibhayāṃcakāra mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyāditi varuṇa u ha pṛthivyai bibhayāṃcakāra yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyamakuruta na hi mātā putraṃ hinasti na putro mātaram //
ŚBM, 5, 4, 3, 21.1 varuṇasavo eṣa yadrājasūyam /
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 21.2 pṛthivy u haitasmādbibheti mahadvā ayamabhūdyo 'bhyaṣeci yadvai māyaṃ nāvadṛṇīyādity eṣa u hāsyai bibheti yadvai meyaṃ nāvadhūnvīteti tadanayaivaitanmitradheyaṃ kurute na hi mātā putraṃ hinasti na putro mātaraṃ tasmādevaṃ japati //
ŚBM, 5, 4, 3, 22.3 nṛṣad varasad ṛtasad vyomasad abjā gojā ṛtajā adrijā ṛtam bṛhad ity etāmatichandasaṃ japann eṣā vai sarvāṇi chandāṃsi yadatichandās tathainam pāpmā nānvavatiṣṭhati //
ŚBM, 5, 4, 3, 27.2 maitrāvaruṇī payasyā nihitā bhavati tāmasya bāhū abhyupāvaharatīndrasya vāṃ vīryakṛto bāhū abhyupāvaharāmīti paśūnāṃ eṣa raso yatpayasyā tat paśūnām evāsyaitad rasam bāhū abhyupāvaharati tadyanmaitrāvaruṇī bhavati mitrāvaruṇā u hi bāhū tasmānmaitrāvaruṇī bhavati //
ŚBM, 5, 4, 4, 1.2 tasyā aniṣṭa eva sviṣṭakṛdbhavatyathāsmā āsandīm āharanty uparisadyaṃ eṣa jayati yo jayatyantarikṣasadyaṃ tad enam uparyāsīnam adhastādimāḥ prajā upāsate tasmādasmā āsandīmāharanti saiṣā khādirī vitṛṇṇā bhavati yeyaṃ vardhravyutā bharatānām //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 5.2 niṣasāda dhṛtavrata iti dhṛtavrato vai rājā na vā eṣa sarvasmā iva vadanāya na sarvasmā iva karmaṇe yadeva sādhu vadedyatsādhu kuryāttasmai vā eṣa ca śrotriyaś caitau ha vai dvau manuṣyeṣu dhṛtavratau tasmādāha niṣasāda dhṛtavrata iti varuṇaḥ pastyāsv eti viśo vai pastyā vikṣv ety evaitadāha sāmrājyāya sukraturiti rājyāyetyevaitadāha yadāha sāmrājyāya sukraturiti //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 6.1 athāsmai pañcākṣānpāṇāvāvapati abhibhūrasyetāste pañca diśaḥ kalpantām ity eṣa vā ayān abhibhūr yat kalir eṣa hi sarvān ayān abhibhavati tasmādāhābhibhūrasīty etās te pañca diśaḥ kalpantāmiti pañca vai diśastadasmai sarvā eva diśaḥ kalpayati //
ŚBM, 5, 4, 4, 8.2 yaṃ ha vai kaṃ ca suṣuvāṇo varaṃ vṛṇīte so 'smai sarvaḥ samṛdhyate tasmādvaraṃ vṛṇīte //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ vā aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 13.2 tvam brahmāsītītaro 'niruktam pratyāha parimitaṃ vai niruktaṃ tatparimitam evāsminnetatpūrvaṃ vīryaṃ dadhāty athātrāniruktam pratyāhāparimitaṃ aniruktaṃ tadaparimitamevāsminnetatsarvaṃ vīryaṃ dadhāti tasmādatrāniruktam pratyāha //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 15.2 adhvaryurvā yo vāsya purohito bhavatīndrasya vajro 'si tena me radhyeti vajro vai sphyaḥ sa etena vajreṇa brāhmaṇo rājānamātmano 'balīyāṃsaṃ kurute yo vai rājā brāhmaṇād abalīyān amitrebhyo vai sa balīyānbhavati tadamitrebhya evainametadbalīyāṃsaṃ karoti //
ŚBM, 5, 4, 4, 20.2 etena sphyena pūrvāgnau śukrasya purorucādhidevanaṃ kuruto 'ttā vai śukro 'ttāramevaitatkurutaḥ //
ŚBM, 5, 4, 4, 21.2 ādyo vai manthī tadattāramevaitatkṛtvāthāsmā etadādyaṃ janayatastasmānmanthinaḥ purorucā vimitaṃ viminutaḥ //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 1.1 varuṇāddha abhiṣiṣicānādbhargo 'pacakrāma /
ŚBM, 5, 4, 5, 1.2 vīryaṃ vai bharga eṣa viṣṇuryajñaḥ so 'smādapacakrāma śaśvad ya eṣo 'pāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati so 'sya bhargaṃ nirjaghāna //
ŚBM, 5, 4, 5, 4.2 daśa pitāmahāntsomapāntsakhyāya prasarpet tatho hāsya somapīthamaśnute daśapeyo hīti tadvai jyā dvau trīnityeva pitāmahāntsomapān vindanti tasmādetā eva devatāḥ saṃkhyāya prasarpet //
ŚBM, 5, 4, 5, 5.1 etābhirvai devatābhirvaruṇa etasya somapīthamāśnuta /
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 14.2 dvādaśa vai māsāḥ saṃvatsarasya sarvaṃ vai saṃvatsaraḥ sarveṇaivainam etad dīkṣayati yāni puṇḍarīkāṇi tāni divo rūpaṃ tāni nakṣatrāṇāṃ rūpaṃ ye vadhakāste 'ntarikṣasya rūpaṃ yāni bisāni tānyasyai tadenameṣu lokeṣvadhi dīkṣayati //
ŚBM, 5, 4, 5, 17.2 hvalati eṣa yo yajñapathādety eti vā eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 17.2 hvalati vā eṣa yo yajñapathādety eti eṣa yajñapathādya upasatpathādeti tasmādupasatpathādeva neyāt //
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 19.2 saptadaśo vai prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣam āptvātman kurute //
ŚBM, 5, 4, 5, 20.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 21.2 tāścaturviṃśatiścaturviṃśatirvai saṃvatsarasyārdhamāsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñas tad yajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 4, 5, 23.1 tā etāḥ /
ŚBM, 5, 4, 5, 23.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsaraḥ prajāpatiḥ prajāpatiryajñastadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 2.2 yad evainaṃ diśaḥ samārohayati yad ṛtūn yat stomān yacchandāṃsi tasmādevainam etena niṣkrīṇāti sa yaddhaitena rājasūyayājī na yajetodvā ha mādyet pra vā patet tasmād etena rājasūyayājī yajate //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 10.2 tasya pṛṣangaurdakṣiṇā bhūmā vā etad rūpāṇāṃ yat pṛṣato gor viśo vai viśve devā bhūmā vai viṭ tasmāt pṛṣan gaur dakṣiṇā taṃ hotre dadāti hotā hi bhūmā tasmāttaṃ hotre dadāti //
ŚBM, 5, 5, 1, 11.2 tasyai vaśā dakṣiṇā sā hi maitrāvaruṇī yad vaśā yadi vaśāṃ na vindedapi yaiva kā cāpravītā syāt sarvā hyeva vaśāpravītā tāmadhvaryubhyāṃ dadāti prāṇodānau adhvaryū prāṇodānau mitrāvaruṇau tasmāt tām adhvaryubhyāṃ dadāti //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa vā etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 1, 12.2 tasya śitipṛṣṭho gaurdakṣiṇaiṣā vā ūrdhvā bṛhaspater dik tad eṣa upariṣṭādaryamṇaḥ panthās tasmācchitipṛṣṭho bārhaspatyasya dakṣiṇā tam brahmaṇe dadāti bṛhaspatirvai devānām brahmaiṣa etasya brahmā bhavati tasmāttam brahmaṇe dadāti sa haitenāpi viṣṭhāvrājyannādyakāmo yajeta tad asmint sarvato 'nnādyaṃ dadhāti sa hānnāda eva bhavati //
ŚBM, 5, 5, 2, 1.1 sa vai prayujāṃ havirbhiryajate /
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 2.1 tāni vai dvādaśa bhavanti /
ŚBM, 5, 5, 2, 2.2 dvādaśa vai māsāḥ saṃvatsarasya tasmāddvādaśa bhavanti māsi māsi yajetetyāhuḥ ko veda manuṣyasya tasmānna māsi māsi yajeta śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate prāṅ yān atha punarāvṛttaḥ śamyāparāvyādhe śamyāparāvyādha eva ṣaḍbhiryajate //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 5.2 ṛtavo asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 5, 5, 2, 8.2 tasyā eṣaivāvṛd yāṣṭāpadyai vaśāyā iyaṃ aditir asyā evainametadgarbhaṃ karoti tasyā etādṛśyeva śyenī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 9.2 tasyā eṣaivāvṛd viśo vai maruto viśāmevainametadgarbhaṃ karoti tasyāṃ etādṛśyeva pṛṣatī vicitragarbhā dakṣiṇā //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 2, 10.2 tadetāveva santāvanyathevālabhante yāmadityā ālabhanta ādityebhyastāmālabhante sarvaṃ vā ādityāḥ sarvasyaivainametadgarbhaṃ karoti yām marudbhya ālabhante viśvebhyastāṃ devebhya ālabhante sarvaṃ vai viśve devāḥ sarvasyaivainametadgarbhaṃ karoti //
ŚBM, 5, 5, 3, 1.2 keśānna vapate tad yat keśān na vapate vīryaṃ etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate //
ŚBM, 5, 5, 3, 2.2 saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ //
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati //
ŚBM, 5, 5, 3, 5.2 iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā atirātras tasmādatirātro bhavati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 6.1 sa vai nyeva vartayate keśānna vapate vīryaṃ etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 3, 7.2 upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati //
ŚBM, 5, 5, 4, 2.1 tvaṣṭurha vai putraḥ /
ŚBM, 5, 5, 4, 8.1 indro ha īkṣāṃcakre /
ŚBM, 5, 5, 4, 8.2 idaṃ vai mā somādantaryantīti sa yathā balīyān abalīyasa evam anupahūta eva yo droṇakalaśe śukra āsa tam bhakṣayāṃcakāra sa hainaṃ jihiṃsa so 'sya viṣvaṅṅeva prāṇebhyo dudrāva mukhāddhaivāsya na dudrāva tasmātprāyaścittirāsa sa yaddhāpi mukhād adroṣyan na haiva prāyaścittir abhaviṣyat //
ŚBM, 5, 5, 4, 9.1 catvāro vai varṇāḥ /
ŚBM, 5, 5, 4, 13.2 sarveṇa eṣa vyṛdhyate yaṃ somo 'tipavate sarvaṃ hi somastaṃ sarveṇaiva samardhayati sarvaṃ hi somaḥ sa vasīyāneveṣṭvā bhavati tasmād u haitayāpi somātipūtam bhiṣajyet //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 14.2 sarvānvā eṣa yajñakratūnavarunddhe sarvā iṣṭīrapi darvihomān yo rājasūyena yajate devasṛṣṭā vā eṣeṣṭir yat sautrāmaṇy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā etayā rājasūyayājī yajate //
ŚBM, 5, 5, 4, 15.2 aśvinau enamabhiṣajyatāṃ tatho evainameṣa etadaśvibhyāmeva bhiṣajyati tasmād āśvino bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā vā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 16.2 vāgvai sarasvatī vācā enam aśvināvabhiṣajyatāṃ tatho evainameṣa etad vācaiva bhiṣajyati tasmātsārasvato bhavati //
ŚBM, 5, 5, 4, 17.1 atha yadaindro bhavati indro vai yajñasya devatā tayaivainametadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 18.2 siṃhalomāni vṛkalomāni śārdūlalomānīty āvapaty etadvai tataḥ samabhavadyadenaṃ somo 'tyapavata tenaivainametatsamardhayati kṛtsnaṃ karoti tasmādetānyāvapati //
ŚBM, 5, 5, 4, 22.2 pūtāsaditi vāyuḥ pūtaḥ pavitreṇa pratyaṅ somo atisrutaḥ indrasya yujyaḥ sakheti tat kuvalasaktūn karkandhusaktūn badarasaktūn ity āvapaty etadvai tataḥ samabhavad yat trir niraṣṭhīvat tenaivainam etat samardhayati kṛtsnaṃ karoti tasmādetānāvapati //
ŚBM, 5, 5, 4, 27.2 śatavitṛṇṇo vā bhavati navavitṛṇṇo vā sa yadi śatavitṛṇṇaḥ śatāyurvā ayam puruṣaḥ śatatejāḥ śatavīryas tasmācchatavitṛṇṇo yady u navavitṛṇṇo naveme puruṣe prāṇās tasmānnavavitṛṇṇaḥ //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
ŚBM, 5, 5, 4, 30.2 savitā vai devānām prasavitā savitṛprasūta evaitadbhiṣajyati tasmātsāvitro bhavati //
ŚBM, 5, 5, 4, 31.2 varuṇo ārpayitā tadya evārpayitā tenaivaitadbhiṣajyati tasmādvāruṇo bhavati //
ŚBM, 5, 5, 4, 32.2 indro vai yajñasya devatā sā yaiva yajñasya devatā tayaivaitadbhiṣajyati tasmādaindro bhavati //
ŚBM, 5, 5, 4, 33.2 iṣṭā anuyājā bhavanty avyūḍhe srucāv athaitair havirbhiḥ pracarati paścādvai somo 'tipavate paścādevainametena medhenāpidadhāty āśvinam u tarhi dvikapālam puroḍāśaṃ nirvaped atha yadā vapābhiḥ pracaraty athaitenāśvinena dvikapālena puroḍāśena pracarati //
ŚBM, 5, 5, 4, 34.2 hvalati eṣa yo yajñapathād ety eti vā eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 34.2 hvalati vā eṣa yo yajñapathād ety eti eṣa yajñapathādya evaṃ karoti tasmād yatraivaiteṣām paśūnāṃ vapābhiḥ pracaranti tadevaitairhavirbhiḥ pracareyur no tarhyāśvinaṃ dvikapālam puroḍāśaṃ nirvapet //
ŚBM, 5, 5, 4, 35.2 na eṣa strī na pumānyannapuṃsako gaur yad aha pumāṃstena na strī yad u strī teno na pumāṃs tasmānnapuṃsako gaur dakṣiṇāśvā vā rathavāhī sā hi na strī na pumān yad aśvā rathavāhī yadaha ratham vahati tena na strī yad u strī teno na pumāṃs tasmād aśvā rathavāhī dakṣiṇā //
ŚBM, 5, 5, 5, 1.2 tadyadetayā yajate vṛtre ha idamagre sarvam āsa yad ṛco yad yajūṃṣi yat sāmāni tasmā indro vajram prājihīrṣat //
ŚBM, 5, 5, 5, 2.2 vṛtrāya vai vajram prahariṣyāmy anu mā tiṣṭhasveti tatheti ha viṣṇur uvācānu tvā sthāsye prahareti tasmā indro vajramudyayāma sa udyatādvajrādvṛtro bibhayāṃcakāra //
ŚBM, 5, 5, 5, 3.2 asti idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 8.2 dvādaśa vai māsāḥ saṃvatsarasya saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśakapālo bhavati //
ŚBM, 5, 5, 5, 10.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 10.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate tasya yātayāmeva yajño bhavati so 'smāt parāṅiva bhavaty etāvānvai sarvo yajño yāvāneṣa trayo vedas tasyaitadrūpaṃ kriyata eṣa yonirāśayas tad etena trayeṇa vedena punaryajñamārabhate tathāsyāyātayāmā yajño bhavati tatho asmānna parāṅ bhavati //
ŚBM, 5, 5, 5, 11.1 sarvānvā eṣa yajñakratūnavarunddhe /
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 11.2 sarvā iṣṭīrapi darvihomānyo rājasūyena yajate devasṛṣṭo vā eṣeṣṭir yat traidhātavy anayā me 'pīṣṭamasadanayāpi sūyā iti tasmādvā eṣā rājasūyayājina udavasānīyeṣṭir bhavati //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 12.2 tasya hāpyudavasānīyā syād riricāna iva vā eṣa bhavati yaḥ sahasraṃ vā bhūyo vā dadāty etad vai sahasraṃ vācaḥ prajātaṃ yadeṣa trayo vedas tat sahasreṇa riricānam punarāpyāyayati tasmād u ha tasyāpyudavasānīyā syāt //
ŚBM, 5, 5, 5, 13.2 saṃvatsaraṃ vā bhūyo vā teṣāṃ hāpyudavasānīyā syāt sarvaṃ vai teṣām āptaṃ bhavati sarvaṃ jitaṃ ye dīrghasattramāsate saṃvatsaraṃ vā bhūyo vā sarvameṣā tasmād u ha teṣāmapyudavasānīyā syāt //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha enayendro vṛtrasyāsthānamachinad api ha vā enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 14.2 etayā vai bhadrasenam ājātaśatravam āruṇirabhicacāra kṣipraṃ kilāstṛṇuteti ha smāha yājñavalkyo 'pi ha vā enayendro vṛtrasyāsthānamachinad api ha enayāsthānaṃ chinatti ya enayābhicarati tasmād u hainayāpyabhicaret //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 16.2 tāni brahmaṇe dadāti na vai brahmā pracarati na stute na śaṃsaty atha sa yaśo na vai hiraṇyena kiṃcana kurvanty atha tad yaśas tasmāttrīṇi śatamānāni brahmaṇe dadāti //
ŚBM, 5, 5, 5, 17.2 bhūmā vai tisro dhenavo bhūmā hotā tasmāttisro dhenūrhotre //
ŚBM, 5, 5, 5, 18.2 tanute adhvaryuryajñaṃ tanvate vāsāṃsi tasmāttrīṇi vāsāṃsyadhvaryave gām agnīdhe //
ŚBM, 5, 5, 5, 19.1 tā etāḥ /
ŚBM, 5, 5, 5, 19.2 dvādaśa vā trayodaśa vā dakṣiṇā bhavanti dvādaśa vā vai trayodaśa vā saṃvatsarasya māsāḥ saṃvatsarasaṃmitaiṣeṣṭis tasmād dvādaśa vā trayodaśa vā dakṣiṇā bhavanti //
ŚBM, 6, 1, 1, 1.1 asad idamagra āsīt /
ŚBM, 6, 1, 1, 1.2 tad āhuḥ kiṃ tad asad āsīd ity ṛṣayo vāva te 'gre sadāsīt tadāhuḥ ke ta ṛṣaya iti prāṇā ṛṣayas te yat purāsmāt sarvasmād idamicchantaḥ śrameṇa tapasāriṣaṃstasmādṛṣayaḥ //
ŚBM, 6, 1, 1, 2.2 eṣa evendras tān eṣa prāṇān madhyata indriyeṇainddha yad ainddha tasmād indha indho ha vai tam indra ityācakṣate parokṣaṃ parokṣakāmā hi devās ta iddhāḥ sapta nānā puruṣānasṛjanta //
ŚBM, 6, 1, 1, 3.2 na itthaṃ santaḥ śakṣyāmaḥ prajanayitum imānt sapta puruṣān ekam puruṣaṃ karavāmeti ta etānt sapta puruṣānekam puruṣam akurvan yadūrdhvaṃ nābhestau dvau samaubjan yad avāṅnābhes tau dvau pakṣaḥ puruṣaḥ pakṣaḥ puruṣaḥ pratiṣṭhaika āsīt //
ŚBM, 6, 1, 1, 6.1 sa vai saptapuruṣo bhavati /
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 13.2 bhūya eva syāt prajāyeteti so 'śrāmyat sa tapo 'tapyata sa śrāntastepānaḥ phenamasṛjata so 'ved anyad vā etadrūpam bhūyo vai bhavati śrāmyāṇyeveti sa śrāntastepāno mṛdaṃ śuṣkāpam ūṣasikataṃ śarkarām aśmānamayo hiraṇyam oṣadhivanaspatyasṛjata tenemām pṛthivīm prācchādayat //
ŚBM, 6, 1, 1, 14.1 tā etā nava sṛṣṭayaḥ /
ŚBM, 6, 1, 1, 15.1 abhūdvā iyam pratiṣṭheti /
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 14.2 kasmiṃs tvopadhāsyāmīti hita evety abravīt prāṇo vai hitam prāṇo hi sarvebhyo bhūtebhyo hitas tad yad enaṃ hita upādadhāt tasmād āhopadhāsyāmy upādhām iti //
ŚBM, 6, 1, 2, 17.1 tadetā asya tāḥ /
ŚBM, 6, 1, 2, 18.2 saṃvatsaraḥ so 'tha yā asyaitāḥ pañca tanvo vyasraṃsantartavas te pañca ṛtavaḥ pañcaitāścitayas tad yat pañca citīścinotyṛtubhirevainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 19.2 ayameva sa vāyuryo 'yam pavate 'tha yā asya tā ṛtavaḥ pañca tanvo vyasraṃsanta diśas tāḥ pañca vai diśaḥ pañcaitāś citayas tad yat pañca citīś cinoti digbhir evainaṃ taccinoti yaccinoti tasmāccitayaḥ //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 23.2 yāvadyāvadvai juhutha tāvat tāvan me kam bhavatīti tadyadasmā iṣṭe kamabhavat tasmād v eveṣṭakāḥ //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra vā attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 25.2 kṣatraṃ vai yajuṣmatya iṣṭakā viśo lokampṛṇā attā vai kṣatriyo 'nnaṃ viḍ yatra attur annaṃ bhūyo bhavati tadrāṣṭraṃ samṛddham bhavati tadedhate tasmāllokampṛṇā eva bhūyasīrupadadhyād ity etad aha tayorvaco 'nyā tvevāta sthitiḥ //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 1.1 prajāpatirvā idamagra āsīt /
ŚBM, 6, 1, 3, 3.2 kvāham bhavānīti tapyasvety abravīt so 'tapyata sa mṛdamasṛjataitadvai phenastapyate yadapsvāveṣṭamānaḥ plavate sa yadopahanyate mṛdeva bhavati //
ŚBM, 6, 1, 3, 4.2 kvāham bhavānīti tapyasvety abravīt sātapyata sā sikatā asṛjataitad vai mṛt tapyate yad enāṃ vikṛṣanti tasmād yadyapi sumārtsnaṃ vikṛṣanti saikatamivaiva bhavaty etāvannu tad yat kvāham bhavāni kvāhaṃ bhavānīti //
ŚBM, 6, 1, 3, 7.1 abhūdvā iyam pratiṣṭheti /
ŚBM, 6, 1, 3, 9.2 kumāra kiṃ rodiṣi yacchramāttapaso 'dhi jāto 'sīti so 'bravīd anapahatapāpmā asmy ahitanāmā nāma me dhehīti tasmātputrasya jātasya nāma kuryāt pāpmānamevāsya tad apahantyapi dvitīyamapi tṛtīyam abhipūrvam evāsya tat pāpmānam apahanti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 11.2 tadyadasya tannāmākarod āpas tad rūpam abhavann āpo vai sarvo 'dbhyo hīdaṃ sarvaṃ jāyate so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 12.2 tadyadasya tannāmākarod oṣadhayas tad rūpam abhavann oṣadhayo vai paśupatis tasmād yadā paśava oṣadhīrlabhante 'tha patīyanti so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 13.2 tadyadasya tannāmākarod vāyus tadrūpambhavad vāyurvā ugras tasmādyadā balavad vāty ugro vātītyāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 14.2 tadyadasya tannāmākarod vidyut tad rūpamabhavad vidyudvā aśanis tasmādyaṃ vidyuddhanty aśanir avadhīd ityāhuḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 15.2 tadyadasya tannāmākarot parjanyastadrūpamabhavat parjanyo vai bhavaḥ parjanyāddhīdaṃ sarvam bhavati so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 16.2 tadyadasya tannāmākaroc candramās tad rūpamabhavat prajāpatirvai candramāḥ prajāpatir vai mahāndevaḥ so 'bravīj jyāyānvā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 17.2 tadyadasya tannāmākarod ādityas tad rūpam abhavad ādityo vā īśāna ādityo hyasya sarvasyeṣṭe so 'bravīd etāvānvā asmi mā metaḥ paro nāma dhā iti //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 3.2 sa ete pañca paśavo 'bhavat tam u vai prajāpatiranvevaicchat //
ŚBM, 6, 2, 1, 5.2 ime agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 6.2 nānā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 9.2 yadi idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 35.2 vaiśvānaro vai sarve 'gnayaḥ sarveṣām agnīnām upāptyai //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 1, 39.2 utsannā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo vā eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 1, 39.2 utsannā vā ete paśavo yadvai kiṃcotsannamiyaṃ tasya sarvasya pratiṣṭhā tadyatraite paśavo gatāstata enānadhi saṃbharāma iti na tathā kuryād yo eteṣām āvṛtaṃ ca brāhmaṇaṃ ca na vidyāt tasyaita utsannāḥ syuḥ sa etān eva pañca paśūn ālabheta yāvad asya vaśaḥ syāt tān haitān prajāpatiḥ prathama ālebhe śyāparṇaḥ sāyakāyano 'ntamo 'tha ha smaitān evāntareṇālabhante 'thaitarhīmau dvāvevālabhyete prājāpatyaśca vāyavyaśca tayor ato brāhmaṇam ucyate //
ŚBM, 6, 2, 2, 2.2 dvayāni vai śyāmasya lomāni śuklāni ca kṛṣṇāni ca dvandvam mithunam prajananaṃ tadasya prājāpatyaṃ rūpaṃ tūparo bhavati tūparo hi prajāpatiḥ //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 7.2 śuklaṃ tūparam ālabhate prajāpatiṃ visrastaṃ yatra devāḥ samaskurvant sa yo 'smātprāṇo madhyata udakrāmat tamasminnetena paśunādadhus tathaivāsminn ayam etad dadhāti vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminn etad dadhāti śuklo bhavati śuklo hi vāyus tūparo bhavati tūparo hi vāyuḥ //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 14.1 tad u āhuḥ /
ŚBM, 6, 2, 2, 14.2 vapāyā eva śuklavatyau syātām etāvad vai paśau śuklaṃ yad vapāśuklavatyau niyutvatyau haviṣo yadeva niyutvadrūpaṃ tasyopāptyā iti //
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 17.1 tadvai paurṇamāsyāmeva /
ŚBM, 6, 2, 2, 17.2 asau vai candraḥ paśus taṃ devāḥ paurṇamāsyāmālabhante yatrainaṃ devā ālabhante tad enam ālabhā iti tasmāt paurṇamāsyāṃ yad v eva paurṇamāsyām paurṇamāsī ha vāva prathamā vyuvāsa tasmād v eva paurṇamāsyām //
ŚBM, 6, 2, 2, 18.1 tadvai phālgunyāmeva /
ŚBM, 6, 2, 2, 19.1 sa iṣṭvaiva paurṇamāsena /
ŚBM, 6, 2, 2, 19.2 atha paśumālabheta paurṇamāsena indro vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhata tathaivaitad yajamānaḥ paurṇamāsenaiva vṛtram pāpmānaṃ hatvāpahatapāpmaitat karmārabhate //
ŚBM, 6, 2, 2, 20.1 tadvā upāṃśu bhavati /
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 2, 2, 21.2 prājāpatyaṃ vā etatkarma prajāpatiṃ hyetena karmaṇārabhate 'nirukto vai prajāpatiḥ //
ŚBM, 6, 2, 2, 22.2 reto atra yajña upāṃśu vai retaḥ sicyate vapā paśupuroḍāśo havir etāvānhi paśuḥ //
ŚBM, 6, 2, 2, 22.2 reto vā atra yajña upāṃśu vai retaḥ sicyate vapā paśupuroḍāśo havir etāvānhi paśuḥ //
ŚBM, 6, 2, 2, 25.2 aṣṭakā ukhā nidhirdvā uddhī tiraścī rāsnā tac catuś catasra ūrdhvās tad aṣṭāv aṣṭakāyām eva tadaṣṭakāṃ karoti //
ŚBM, 6, 2, 2, 26.2 amāvāsyāyai adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti //
ŚBM, 6, 2, 2, 27.2 reto etad bhūtam ātmānaṃ siñcaty ukhāyāṃ yonau yaddīkṣate tasmā etam purastāllokaṃ karoti yaddīkṣito bhavati taṃ kṛtaṃ lokamabhi jāyate tasmādāhuḥ kṛtaṃ lokam puruṣo 'bhi jāyata iti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 30.1 etadvai yaiva prathamā paurṇamāsī /
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ vā etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 39.2 naitena paśuneṣṭvopari śayīta na māṃsamaśnīyānna mithunam upeyāt pūrvadīkṣā vā eṣa paśur anavakᄆptaṃ vai tadyaddīkṣita upari śayīta yan māṃsam aśnīyād yan mithunam upeyāditi net tvevaiṣā dīkṣā neva hi mekhalāsti na kṛṣṇājinam iṣṭakāṃ etāṃ kurute tasmād u kāmam evopari śayītaitad u sarvam annaṃ yadate paśavas tad asyātrāptam ārabdhaṃ bhavati tadyāni kāni cāmadhuno 'śanāni teṣām asya sarveṣāṃ kāmāśanaṃ yadi labheta mithunaṃ tu nopeyāt purā maitrāvaruṇyai payasyāyai tasyopari bandhuḥ //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ vā etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 2, 40.2 dadyād etasmin yajñe dakṣiṇāṃ nenme 'yaṃ yajño 'dakṣiṇo 'sad brahmaṇa ādiṣṭadakṣiṇāṃ dadyād brahmā vai sarvo yajñas tad asya sarvo yajño bhiṣajjayito bhavatīti na tathā kuryād iṣṭakāṃ etāṃ kurute tad yatheṣṭakāyām iṣṭakāyāṃ dadyāt tādṛk tad amurhyeva dadyād yad asyopakalpeta //
ŚBM, 6, 2, 3, 1.1 etadvai devā abruvan /
ŚBM, 6, 3, 1, 1.1 etadvai devā abruvan /
ŚBM, 6, 3, 1, 2.1 te yadabruvan cetayadhvamiti citimicchateti vāva tadabruvan yaccetayamānā apaśyaṃs tasmāccitir āhutirvai yajño yadiṣṭvāpaśyattasmādiṣṭakā //
ŚBM, 6, 3, 1, 3.1 tāṃ etām /
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 5.2 etadvai devā abibhayuryadvai na iha rakṣāṃsi nāṣṭrā nānvaveyuriti ta etaṃ saṃtatahomam apaśyan rakṣasāṃ nāṣṭrāṇām ananvavāyanāya tasmātsaṃtatāṃ juhoti //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 8.2 vāgvai sruk prāṇaḥ sruvo vācā ca vai prāṇena caitad agre devāḥ karmānvaicchaṃs tasmāt sruvaśca srukca //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 9.2 yo vai sa prajāpatir āsīd eṣa sa sruvaḥ prāṇo vai sruvaḥ prāṇaḥ prajāpatir atha yā sā vāgāsīdeṣā sā srug yoṣā vai vāg yoṣā srug atha yāstā āpa āyan vāco lokād etāstā yām etām āhutiṃ juhoti //
ŚBM, 6, 3, 1, 11.2 ime te lokā atha yaccaturthaṃ yajus trayī sā vidyā jagatī sā bhavati jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi trayī vidyātha yāni catvāryuttamāni diśas tānīme ca vai lokā diśaśca prajāpatir athaiṣā trayī vidyā //
ŚBM, 6, 3, 1, 12.2 yuñjānaḥ prathamam mana iti prajāpatirvai yuñjānaḥ sa mana etasmai karmaṇe 'yuṅkta tadyanmana etasmai karmaṇe 'yuṅkta tasmātprajāpatiryuñjānaḥ //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 16.2 manaś caivaitat prāṇāṃś caitasmai karmaṇe yuṅkte viprā viprasyeti prajāpatir vai vipro devā viprā bṛhato vipaścita iti prajāpatirvai bṛhan vipaścid vi hotrā dadha iti yadvā eṣa cīyate tad eṣa hotrā vidhatte cite hyetasminhotrā adhividhīyante vayunāvid ity eṣa hīdaṃ vayunam avindad eka id ity eko hy eṣa idaṃ sarvaṃ vayunam avindan mahī devasya savituḥ pariṣṭutir iti mahatī devasya savituḥ pariṣṭutir ityetat //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 17.2 prāṇo vai brahma pūrvyam annaṃ namas tat tad eṣaivāhutir annam etayaiva tad āhutyaitenānnena prāṇān etasmai karmaṇe yuṅkte vi śloka etu pathyeva sūreriti yathobhayeṣu devamanuṣyeṣu kīrtiśloko yajamānasya syād evam etad āha śṛṇvantu viśve amṛtasya putrā iti prajāpatirvā amṛtas tasya viśve devāḥ putrā ā ye dhāmāni divyāni tasthur itīme vai lokā divyāni dhāmāni tad ya eṣu lokeṣu devās tān etad āha //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 18.2 prajāpatirvā etadagre karmākarot tat tato devā akurvan devā devasya mahimānamojaseti yajño vai mahimā devā devasya yajñaṃ vīryam ojasety etad yaḥ pārthivāni vimame sa etaśa iti yadvai kiṃcāsyāṃ tatpārthivaṃ tad eṣa sarvaṃ vimimīte raśmibhir hyenad abhyavatanoti rajāṃsi devaḥ savitā mahitvanetīme vai lokā rajāṃsy asāvādityo devaḥ savitā tān eṣa mahimnā vimimīte //
ŚBM, 6, 3, 1, 19.2 asau ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg vā idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 19.2 asau vā ādityo devaḥ savitā yajño bhagas tam etad āha prasuva yajñam prasuva yajñapatim bhagāyeti divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātvity asau vā ādityo divyo gandharvo 'nnaṃ keto 'nnapūrannaṃ naḥ punātv ity etad vācaspatir vācaṃ naḥ svadatv iti vāg idaṃ karma prāṇo vācaspatiḥ prāṇo na idaṃ karma svadatv ityetat //
ŚBM, 6, 3, 1, 20.2 asau ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 24.2 eṣa ha anaddhāpuruṣo yo na devānavati na pitṝn na manuṣyāṃs tat sarvairaha paśubhir anvaicchan no yātayāmā anupajīvanīyā abhavan //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau vā āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 29.2 etad vai devā abibhayur yad vai no yajñaṃ dakṣiṇato rakṣāṃsi nāṣṭrā na hanyuriti ta etaṃ vajram apaśyann amum evādityam asau āditya eṣo 'śvas ta etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñam atanvata tathaivaitad yajamāna etena vajreṇa dakṣiṇato rakṣāṃsi nāṣṭrā apahatyābhaye 'nāṣṭra etaṃ yajñaṃ tanute //
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 3, 1, 30.2 uttarata eṣābhrir upaśete vṛṣā vā āhavanīyo yoṣābhrir dakṣiṇato vai vṛṣā yoṣām upaśete 'ratnimātre 'ratnimātrāddhi vṛṣā yoṣām upaśete //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 33.2 prādeśamātraṃ hīdamabhi vāg vadaty aratnimātrī tveva bhavati bāhurvā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tadbhavati //
ŚBM, 6, 3, 1, 35.2 ato abhrer vīryaṃ yato 'syai kṣṇutam ubhayata evāsyām etad vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 36.2 etadvā enaṃ devā anuvidyaibhyo lokebhyo 'khanaṃs tathaivainam ayam etad anuvidyaibhyo lokebhyaḥ khanati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti abhyukteti na tathā kuryād yad vā eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 42.2 hiraṇyayīti vā abhyukteti na tathā kuryād yad eṣā chandāṃsi tenaiṣā hiraṇyam amṛtaṃ hiraṇyam amṛtāni chandāṃsi //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 1, 44.2 catasro vai diśaś catasṛṣu taddikṣu vācaṃ dadhāti tasmāccatasṛṣu dikṣu vāg vadati chandobhiśca yajurbhiś cādatte tadaṣṭau catasro diśaścatasro 'vāntaradiśaḥ sarvāsu tad dikṣu vācaṃ dadhāti tasmāt sarvāsu dikṣu vāgvadati //
ŚBM, 6, 3, 2, 1.2 etadvā eṣu devā anveṣiṣyantaḥ purastād vīryamadadhus tathaivaiṣvayam etad anveṣiṣyan purastādvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 4.2 yoge yoge tavastaraṃ vāje vāje havāmaha ity annaṃ vai vājaḥ karmaṇi karmaṇi tavastaramanne 'nne havāmaha ityetat sakhāya indramūtaya itīndriyavantamūtaya ityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 7.2 pratūrvannehyavakrāmannaśastīr iti pāpmā vā aśastis tvaramāṇa ehy avakrāman pāpmānamity etad rudrasya gāṇapatyam mayobhūrehīti raudrā vai paśavo yā te devatā tasyai gāṇapatyam mayobhūr ehīty etat tad enam aśvenānvicchati //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 5.2 tāmanvīkṣata iyaṃ vai valmīkavapeyam u vā ime lokā etadvā enaṃ devā eṣu lokeṣu vigrāham aicchaṃs tathaivainamayam etad eṣu lokeṣu vigrāham icchati //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 7.2 etadvai devā abruvan pāpmānam asyāpahanāmeti śramo vai pāpmā śramamasya pāpmānam apahanāmeti tasya śramam pāpmānam apāghnaṃs tathaivāsyāyam etacchramam pāpmānamapahanti //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 9.2 etadvā eṣa etaṃ devebhyo 'nuvidya prābravīd yathāyam ihevetyevam //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau vā āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 10.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etaṃ vajram upariṣṭād abhigoptāram akurvann amumevādityam asau āditya eṣo 'śvas tathaivāsmā ayametaṃ vajramupariṣṭād abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 15.2 etadvai devā abruvaṃścetayadhvamiti citimicchateti vāva tadabruvaṃs te cetayamānā etāmāhutimapaśyaṃstāmajuhavus tāṃ hutvemāṃllokān ukhāmapaśyan //
ŚBM, 6, 3, 3, 18.2 vajro ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 19.2 ā tvā juhomi manasā ca ghṛtena cetyetat pratikṣiyantam bhuvanāni viśveti pratyaṅ hyeṣa sarvāṇi bhuvanāni kṣiyati pṛthuṃ tiraścā vayasā bṛhantamiti pṛthurvā eṣa tiryaṅvayaso bṛhandhūmena vyaciṣṭhamanne rabhasaṃ dṛśānamity avakāśavantam annair annādaṃ dīpyamānam ityetat //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro vā abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 24.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃs tathaivāsmā ayametām puram pariśrayatyabhryā vajro abhrir vajram evāsmā etad abhigoptāraṃ karoti sarvataḥ parilikhati sarvata evāsmā etaṃ vajram abhigoptāraṃ karoti triṣkṛtvaḥ parilikhati trivṛtam evāsmā etaṃ vajram abhigoptāraṃ karoti //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 4.1 sa vai khanāmi khanāma iti khanati /
ŚBM, 6, 4, 1, 4.2 khanāmīti etaṃ prajāpatir akhanat khanāma iti devās tasmāt khanāmi khanāma iti //
ŚBM, 6, 4, 1, 5.1 sa abhryā khanan /
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā vā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 5.2 vācā khanāmi khanāma ityāha vāgvā abhrir ārambhāyaiveyaṃ vaiṇavī kriyate vācā etam abhryā devā akhanaṃs tathaivainam ayametad vācaivābhryā khanati //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 6.2 yajño vai kṛṣṇājinaṃ yajña evainam etat saṃbharati lomataśchandāṃsi vai lomāni chandaḥsvevainam etat saṃbharati tattūṣṇīmupastṛṇāti yajño vai kṛṣṇājinam prajāpatirvai yajño 'nirukto vai prajāpatir uttaratas tasyopari bandhuḥ prācīnagrīve taddhi devatrā //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro asāvasyai //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 2, 3.2 putra īdhe atharvaṇa iti vāgvai dadhyaṅṅātharvaṇaḥ sa enaṃ tata ainddha vṛtrahanam puraṃdaramiti pāpmā vai vṛtraḥ pāpmahanam puraṃdaramityetat //
ŚBM, 6, 4, 2, 4.2 samīdhe dasyuhantamamiti mano vai pāthyo vṛṣā sa enaṃ tata ainddha dhanaṃjayaṃ raṇe raṇa iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 5.2 prāṇo gāyatrī prāṇamevāsminnetaddadhāti tisṛbhis trayo vai prāṇāḥ prāṇa udāno vyānas tān evāsminnetaddadhāti tāsāṃ nava padāni nava vai prāṇāḥ sapta śīrṣannavāñcau dvau tānevāsminnetaddadhāti //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 8.2 bṛhatīṃ vā eṣa saṃcito 'bhisaṃpadyate yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetāmatra bṛhatīṃ karoti tasmādeṣa saṃcito bṛhatīmabhisaṃpadyate //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 1.2 yadvā asyai kṣataṃ yadviliṣṭam adbhirvai tatsaṃdhīyate 'dbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ vā āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 2.2 madhumatīr ayakṣmāya prajābhya iti raso vai madhu rasavatīr ayakṣmatvāya prajābhya ityetat tāsām āsthānād ujjihatām oṣadhayaḥ supippalā ity apāṃ āsthānādujjihata oṣadhayaḥ supippalāḥ //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 3.2 yadvā asyai kṣataṃ yadviliṣṭaṃ vāyunā vai tatsaṃdhīyate vāyunaivāsyā etat kṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 4.2 ayaṃ vai vāyurmātariśvā yo 'yam pavata uttānāyā hṛdayaṃ yadvikastam ity uttānāyā hyasyā etaddhṛdayaṃ vikastaṃ yo devānāṃ carasi prāṇathenety eṣa hi sarveṣāṃ devānāṃ carati prāṇathena kasmai deva vaṣaḍastu tubhyamiti prajāpatirvai kastasmā evaitadimāṃ vaṣaṭkaroti no haitāvatyanyāhutir asti yathaiṣā //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 5.2 yadvā asyai kṣataṃ yadviliṣṭaṃ digbhir vai tat saṃdhīyate digbhirevāsyā etatkṣataṃ viliṣṭaṃ saṃtanoti saṃdadhāti sa imāṃ cemāṃ ca diśau saṃdadhāti tasmādete diśau saṃhite athemāṃ cemāṃ ca tasmād v evaite saṃhite ityagre 'theti athetyatheti taddakṣiṇāvṛttaddhi devatrānayānayā vai bheṣajaṃ kriyate 'nayaivainām etad bhiṣajyati //
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 3, 9.2 asau āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 10.2 asau āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 1.2 etadvā eṣu devāḥ saṃbhariṣyantaḥ purastād vīryam adadhus tathaivaiṣvayametat saṃbhariṣyanpurastādvīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 12.2 teṣāmajaḥ prathama etyatha rāsabho 'thāśvo 'theto yatāmaśvaḥ prathama etyatha rāsabho 'thājaḥ kṣatraṃ anvaśvo vaiśyaṃ ca śūdraṃ cānu rāsabho brāhmaṇamajaḥ //
ŚBM, 6, 4, 4, 15.2 āgneyo ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma vā ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 15.2 āgneyo vā ajaḥ svenaivainametadātmanā svayā devatayā saṃbharaty atho brahma ajo brahmaṇaivainametatsaṃbharati //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 4, 4, 19.2 etadvai devā abibhayuryadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā etām puram paryaśrayaṃstathaivāsmā ayametām puram pariśrayaty atho yonirvā iyaṃ reta idaṃ tira iva vai yonau retaḥ sicyate yonirūpam etat kriyate tasmādapi svayā jāyayā tira ivaiva cicariṣati //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 2.2 āpo hi ṣṭhā mayobhuva iti yāṃ vai devatāmṛgabhyanūktā yāṃ yajuḥ saiva devatā sark so devatā tadyajus tā haitā āpa evaiṣa tṛcas tad yā amūr āpa ekaṃ rūpaṃ samadṛśyanta tā etāstadevaitadrūpaṃ karoti //
ŚBM, 6, 5, 1, 3.2 yadeva tatpheno dvitīyaṃ rūpamasṛjyata tadevaitadrūpaṃ karoty atha yāmeva tatra mṛdaṃ saṃyauti saiva mṛd yat tat tṛtīyaṃ rūpamasṛjyataitebhyo eṣa rūpebhyo 'gre 'sṛjyata tebhya evainametajjanayati //
ŚBM, 6, 5, 1, 4.2 sthemne nveva yad v evājalomair etadvā enaṃ devāḥ paśubhyo 'dhi samabharaṃstathaivainam ayametatpaśubhyo 'dhi saṃbharati tad yad ajalomair evāje hi sarveṣām paśūnāṃ rūpam atha yalloma loma hi rūpam //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo vā etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 5.2 pṛthivīm bhūmiṃ ca jyotiṣā saheti prāṇo vai mitraḥ prāṇo etadagre karmākarot sujātaṃ jātavedasam ayakṣmāya tvā saṃsṛjāmi prajābhya iti yathaiva yajustathā bandhuḥ //
ŚBM, 6, 5, 1, 6.2 śarkarāśmāyorasas tena saṃsṛjati sthemne nveva yad v eva tenaitāvatī iyam agre 'sṛjyata tadyāvatīyamagre 'sṛjyata tāvatīmevaināmetatkaroti //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 9.2 saṃsṛṣṭāṃ vasubhī rudrairiti saṃsṛṣṭā hyeṣā vasubhiśca bhavati yanmitreṇa tadvasubhir yad rudraistadrudrair dhīraiḥ karmaṇyām mṛdamiti dhīrā hi te karmaṇyo iyam mṛddhastābhyām mṛdvīṃ kṛtvā sinīvālī kṛṇotu tāmiti vāgvai sinīvālī saināṃ hastābhyām mṛdvīṃ kṛtvā karotvityetat //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ vā aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 10.2 yoṣā vai sinīvāly etad u vai yoṣāyai samṛddhaṃ rūpaṃ yat sukapardā sukurīrā svaupaśā samardhayatyevaināmetatsā tubhyamadite mahyokhāṃ dadhātu hastayoritīyaṃ aditir mahyasyai tad āha //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u vā etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 1.2 yāvantaṃ nidhaye 'laṃ manyate makhasya śiro 'sīti yajño vai makhas tasyaitacchira āhavanīyo vai yajñasya śira āhavanīyam u etaṃ ceṣyanbhavati tasmādāha makhasya śiro 'sīti //
ŚBM, 6, 5, 2, 2.2 jāyata eṣa etadyaccīyate śīrṣato vai mukhato jāyamāno jāyate śīrṣato mukhato jāyamāno jāyātā iti //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 3.2 vasavastvā kṛṇvantu gāyatreṇa chandasāṅgirasvadityayaṃ haiṣa loko nidhis tam etad vasavo gāyatreṇa chandasākurvaṃstathaivainamayametadgāyatreṇa chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsīty etad atho pratiṣṭhitāsīti pṛthivyasīti pṛthivī hyeṣa nidhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātānyajamānāyetyetad vai vasava imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāsata tathaivaitad yajamāna imaṃ lokaṃ kṛtvā tasminnetām āśiṣam āśāste tāṃ prādeśamātrīṃ kṛtvāthāsyai sarvatastīram unnayati //
ŚBM, 6, 5, 2, 4.2 rudrāstvā kṛṇvantu traiṣṭubhena chandasāṅgirasvadityantarikṣaṃ haiṣa uddhistam etad rudrāstraiṣṭubhena chandasākurvaṃstathaivainamayametattraiṣṭubhena chandasā karotyaṅgirasvaditi prāṇo aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsītyantarikṣamasītyantarikṣaṃ hyeṣa uddhir dhārayā mayi //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vā ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 5.2 ādityāstvā kṛṇvantu jāgatena chandasāṅgirasvaditi dyaurhaiṣa uddhis tametad ādityā jāgatena chandasākurvaṃstathaivainamayametajjāgatena chandasā karotyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti dyaurasīti dyaurhyeṣa uddhir dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad ādityā divaṃ kṛtvā tasyāṃ etām āśiṣam āśāsata tathaivaitad yajamāno divaṃ kṛtvā tasyām etām āśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 6.2 viśve tvā devā vaiśvānarāḥ kṛṇvantvānuṣṭubhena chandasāṅgirasvaditi diśo haitadyajuretadvai viśve devā vaiśvānarā eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo 'dadhus tathaivaitad yajamāna eṣu lokeṣūkhāyāmetena caturthena yajuṣā diśo dadhātyaṅgirasvaditi prāṇo vā aṅgirā dhruvāsīti sthirāsītyetad atho pratiṣṭhitāsīti diśo 'sīti diśo hyetad yajur dhārayā mayi prajāṃ rāyaspoṣaṃ gaupatyaṃ suvīryaṃ sajātān yajamānāyetyetad vai viśve devā vaiśvānarā diśaḥ kṛtvā tāsvetām āśiṣamāśāsata tathaivaitad yajamāno diśaḥ kṛtvā tāsvetāmāśiṣamāśāste //
ŚBM, 6, 5, 2, 8.2 prādeśamātrīṃ tiraścīm prādeśamātro vai garbho viṣṇuryonireṣā garbhasaṃmitāṃ tadyoniṃ karoti //
ŚBM, 6, 5, 2, 10.2 ekaprādeśāṃ kuryādatha yadi pañca paśavaḥ syuḥ pañcaprādeśāṃ kuryādiṣumātrīṃ vā vīryaṃ iṣur vīryasaṃmitaiva tadbhavati pañcaprādeśā ha sma tveva pureṣurbhavati //
ŚBM, 6, 5, 2, 11.2 diśo haiva saitadvai devā imāṃllokānukhāṃ kṛtvā digbhiradṛṃhan digbhiḥ paryatanvaṃs tathaivaitad yajamāna imāṃllokānukhāṃ kṛtvā digbhir dṛṃhati digbhiḥ paritanoti //
ŚBM, 6, 5, 2, 13.2 varuṇyā vai yajñe rajjur avaruṇyām evaināmetad rāsnāṃ kṛtvā paryasyati //
ŚBM, 6, 5, 2, 14.2 tūṣṇīmeva diśo haiva tā etadvai devā imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato 'dṛṃhaṃstathaivaitadyajamāna imāṃllokānukhāṃ kṛtvā digbhiḥ sarvato dṛṃhati //
ŚBM, 6, 5, 2, 15.2 etadvā etā etām astabhnuvaṃs tathaivainām etat stabhnuvanti tadyadata ūrdhvaṃ tadetayā tiraścyā dṛḍhamatha yadato 'rvāktadetābhiḥ //
ŚBM, 6, 5, 2, 16.2 etadvai devā imāṃllokānukhāṃ kṛtvaitai stanaiḥ sarvānkāmānaduhata tathaivaitadyajamāna imāṃllokān ukhāṃ kṛtvaitai stanaiḥ sarvān kāmān duhe //
ŚBM, 6, 5, 2, 17.2 ime vai lokā ukheme lokā gaustasyā etadūdho yaiṣā tiraścī rāsnā sā vitṛtīye bhavati vitṛtīye hi gorūdhaḥ //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā vā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 19.2 atho aṣṭastanāṃ na tathā kuryādye vai goḥ kanīyastanāḥ paśavo ye bhūyastanā anupajīvanīyatarā asyaite 'nupajīvanīyatarāṃ haināṃ te kurvate 'tho ha te na gāṃ kurvate śunīṃ vāviṃ vā vaḍabāṃ vā tasmāttathā na kuryāt //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 20.2 aditiṣṭe bilaṃ gṛbhṇātviti vāgvā aditiretadvā enāṃ devāḥ kṛtvā vācādityā niraṣṭhāpayaṃs tathaivaināmayametat kṛtvā vācādityā niṣṭhāpayati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 22.2 trayo ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 2, 22.2 trayo vā ime lokā ime lokā ukhā iti vadanto 'tho anyo 'nyasyai prāyaścittyai yadītarā bhetsyate 'thetarasyām bhariṣyāmo yadītarāthetarasyāmiti na tathā kuryādyo vā eṣa nidhiḥ prathamo 'yaṃ sa loko yaḥ pūrva uddhirantarikṣaṃ tadya uttaro dyauḥ sātha yadetaccaturthaṃ yajurdiśo haiva tad etāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sa yad atropāhared ati tad recayed yad u vai yajñe 'tiriktaṃ kriyate yajamānasya tad dviṣantaṃ bhrātṛvyam abhyatiricyate yad u bhinnāyai prāyaścittir uttarasmiṃs tad anvākhyāne //
ŚBM, 6, 5, 3, 1.2 iyaṃ aṣāḍheyam u vā eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 1.2 iyaṃ vā aṣāḍheyam u eṣāṃ lokānām prathamāsṛjyata tāmetasyā eva mṛdaḥ karotyeṣāṃ hyeva lokānām iyam mahiṣī karoti mahiṣī hīyaṃ tadyaiva prathamā vittā sā mahiṣī //
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 2.2 pratiṣṭhā vai pāda iyam u vai pratiṣṭhā tryālikhitā bhavati trivṛddhīyam //
ŚBM, 6, 5, 3, 5.2 ātmānaṃ tatkarotyatha viśvajyotiṣaḥ karoti prajā vai viśvajyotiḥ prajā hyeva viśvaṃ jyotiḥ prajananamevaitatkaroti tā etasyā eva mṛdaḥ karotyātmanastatprajāṃ nirmimīte yajamānaḥ karoti yajamānastadātmanaḥ prajāṃ karoty anantarhitāḥ karoty anantarhitāṃ tadātmanaḥ prajāṃ karotyuttarāḥ karotyuttarāṃ tad ātmanaḥ prajāṃ karoti tryālikhitā bhavanti trivṛddhi prajāpatiḥ pitā mātā putro 'tho garbha ulbaṃ jarāyu //
ŚBM, 6, 5, 3, 7.2 ubhayam v etat prajāpatirniruktaś cāniruktaśca parimitaścāparimitaśca tadyā yajuṣkṛtāyai karoti yadevāsya niruktam parimitaṃ rūpaṃ tadasya tena saṃskarotyatha yā ayajuṣkṛtāyai yadevāsyāniruktam aparimitaṃ rūpaṃ tadasya tena saṃskaroti sa ha etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etad evaṃ karotyathopaśayāyai piṇḍaṃ pariśinaṣṭi prāyaścittibhyaḥ //
ŚBM, 6, 5, 3, 9.2 prājāpatyo aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 3, 11.2 sapta yajūṃṣi saptatayya etā devatāḥ sapta śīrṣanprāṇā yad u api bahukṛtvaḥ sapta sapta saptaiva tacchīrṣaṇyeva tat sapta prāṇāndadhāti //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 1.2 etadvai devā abibhayur yadvai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imām evātmānamakurvanguptyā ātmātmānaṃ gopsyatīti //
ŚBM, 6, 5, 4, 2.1 taṃ adityā khanati /
ŚBM, 6, 5, 4, 2.2 iyaṃ aditir no vā ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 2.2 iyaṃ vā aditir no ātmātmānaṃ hinastyahiṃsāyai yadanyayā devatayā khaneddhiṃsyāddhainam //
ŚBM, 6, 5, 4, 3.2 pṛthivyāḥ sadhasthe aṅgirasvatkhanatvavaṭetyavaṭo haiṣa devatrātra sā vaiṇavyabhrirutsīdati catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanatyatha pacanamavadhāyāṣāḍhāmavadadhāti tūṣṇīmeva tāṃ hi pūrvāṃ karoti //
ŚBM, 6, 5, 4, 4.2 devānāṃ tvā patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvaddadhatūkha iti devānāṃ haitāmagre patnīrdevīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvaddadhus tābhirevaināmetaddadhāti tā ha tā oṣadhaya evauṣadhayo vai devānām patnya oṣadhibhirhīdaṃ sarvaṃ hitam oṣadhibhirevainām etad dadhāty atha viśvajyotiṣo 'vadadhāti tūṣṇīm evātha pacanam avadhāyābhīnddhe //
ŚBM, 6, 5, 4, 5.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvadabhīndhatāmukha iti dhiṣaṇā haitām agre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvadabhīdhire tābhirevaināmetadabhīnddhe sā ha sā vāgeva vāg vai dhiṣaṇā vācā hīdaṃ sarvamiddhaṃ vācaivaināmetadabhīnddhe 'thaitāni trīṇi yajūṃṣīkṣamāṇa eva japati //
ŚBM, 6, 5, 4, 6.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvacchrapayantūkha iti varūtrīrhaitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvacchrapayāṃcakrus tābhirevaināmetacchrapayati tāni ha tānyahorātrāṇy evāhorātrāṇi vai varūtryo 'horātrairhīdaṃ sarvaṃ vṛtam ahorātrairevaināmetacchrapayati //
ŚBM, 6, 5, 4, 7.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkha iti gnā haitāmagre devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe 'ṅgirasvatpecus tābhir evaināmetatpacati tāni ha tāni chandāṃsyeva chandāṃsi vai gnāś chandobhirhi svargaṃ lokaṃ gacchanti chandobhir evaināmetatpacati //
ŚBM, 6, 5, 4, 8.2 viśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpacantūkha iti janayo haitāmagre 'chinnapatrā devīrviśvadevyāvatīḥ pṛthivyāḥ sadhasthe aṅgirasvatpecus tābhirevaināmetatpacati tāni ha tāni nakṣatrāṇyeva nakṣatrāṇi vai janayo ye hi janāḥ puṇyakṛtaḥ svargaṃ lokaṃ yanti teṣāmetāni jyotīṃṣi nakṣatrair evainām etat pacati //
ŚBM, 6, 5, 4, 9.1 sa vai khanatyekena /
ŚBM, 6, 5, 4, 10.2 maitreṇa yajuṣopanyācarati yāvat kiyaccopanyācarati na vai mitraṃ kaṃcana hinasti na mitraṃ kaścana hinasti tatho haiṣa etāṃ na hinasti no etameṣā tāṃ divaivopavaped divodvaped aharhyāgneyam //
ŚBM, 6, 5, 4, 11.2 savitā vai prasavitā savitṛprasūta evaināmetadudvapati devastvā savitodvapatu supāṇiḥ svaṅguriḥ subāhuruta śaktyeti sarvam u hyetatsavitā //
ŚBM, 6, 5, 4, 14.2 mitraitāṃ ta ukhā paridadāmyabhittyā eṣā mā bhedityayaṃ vai vāyur mitro yo 'yam pavate tasmā evaināmetatparidadāti guptyai te heme lokā mitraguptās tasmādeṣāṃ lokānāṃ na kiṃcana mīyate //
ŚBM, 6, 5, 4, 15.2 sthemne nvevātho karmaṇaḥ prakṛtatāyai yad v evācchṛṇatti śira etadyajñasya yadukhā prāṇaḥ payaḥ śīrṣaṃs tat prāṇaṃ dadhāty atho yoṣā ukhā yoṣāyāṃ tatpayo dadhāti tasmādyoṣāyām payaḥ //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 5, 4, 17.2 gāyatreṇa chandasāṅgirasvadrudrāstvāchṛndantu traiṣṭubhena chandasāṅgirasvadādityās tvāchṛndantu jāgatena chandasāṅgirasvadviśve tvā devā vaiśvānarā āchṛndantvānuṣṭubhena chandasāṅgirasvadityetābhir evaināmetaddevatābhir ācchṛṇatti sa vai yābhireva devatābhiḥ karoti tābhirdhūpayati tābhirācchṛṇatti yo vāva karma karoti sa eva tasyopacāraṃ veda tasmād yābhir eva devatābhiḥ karoti tābhir dhūpayati tābhir ācchṛṇatti //
ŚBM, 6, 6, 1, 5.2 tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 7.2 kṣatraṃ vai vaiśvānaro viḍeṣa ādityaścaruḥ kṣatraṃ ca tadviśaṃ ca karoti vaiśvānaram pūrvaṃ nirvapati kṣatraṃ tatkṛtvā viśaṃ karoti //
ŚBM, 6, 6, 1, 8.2 ekadevatya ekasthaṃ tat kṣatram ekasthāṃ śriyaṃ karoti caruritaro bahudevatyo bhūmā eṣa taṇḍulānāṃ yac carur bhūmo eṣa devānāṃ yadādityā viśi tadbhūmānaṃ dadhātītyadhidevatam //
ŚBM, 6, 6, 1, 10.2 ekamiva hi śiraś carur itaro bahudevatyo bhūmā eṣa taṇḍulānāṃ yac carur bhūmo eṣo 'ṅgānāṃ yad ātmātmaṃs tad aṅgānām bhūmānaṃ dadhāti //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 11.2 ghṛtabhājanā hyādityāḥ svenaivainānetadbhāgena svena rasena prīṇāty upāṃśv etāni havīṃṣi bhavanti reto vā atra yajña upāṃśu vai retaḥ sicyate //
ŚBM, 6, 6, 1, 12.2 audgrabhaṇairvai devā ātmānamasmāllokātsvargaṃ lokam abhyudagṛhṇata yad udagṛhṇata tasmādaudgrabhaṇāni tathaivaitad yajamāna audgrabhaṇair evātmānam asmāllokāt svargaṃ lokamabhyudgṛhṇīte //
ŚBM, 6, 6, 1, 13.1 tāni vai bhūyāṃsi bhavanti /
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.2 manaso etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 17.2 cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 18.2 vāco etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 21.2 savitā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 22.2 ukhāyām evaitāny audgrabhaṇāni juhvati kāmebhyo vā etāni hūyanta ātmo eṣa yajamānasya yad ukhātman yajamānasya sarvān kāmān pratiṣṭhāpayāma iti na tathā kuryād etasya vai yajñasya saṃsthitasyaitāsāmāhutīnāṃ yo rasas tad etad arcir yad dīpyate tad yat saṃsthite yajñe huteṣvaudgrabhaṇeṣūkhām pravṛṇakti tad enām eṣa yajña ārohati taṃ yajñaṃ bibharti tasmāt saṃsthita eva yajñe huteṣvaudgrabhaṇeṣūkhāṃ pravṛñjyāt //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 1, 24.2 ādīpyād iti nveva yad v eva śaṇakulāyam prajāpatir yasyai yonerasṛjyata tasyā umā ulbamāsañchaṇā jarāyu tasmātte pūtayo jarāyu hi te na vai jarāyu garbhaṃ hinastyahiṃsāyai jarāyuṇo vai jāyamāno jāyate jarāyuṇo jāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 1.1 tāṃ tiṣṭhan pravṛṇakti ime vai lokā ukhā tiṣṭhantīva vā ime lokā atho tiṣṭhan vai vīryavattamaḥ //
ŚBM, 6, 6, 2, 2.2 udaṅvai prāṅ tiṣṭhanprajāpatiḥ prajā asṛjat //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 12.2 prādeśamātro vai garbho viṣṇur ātmasaṃmitām evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 14.2 drvannaḥ sarpirāsutiriti dārvannaḥ sarpiraśana ity etat pratno hotā vareṇya iti sanātano hotā vareṇya ity etat sahasasputro adbhuta iti balaṃ vai saho balasya putro 'dbhuta ity etat tiṣṭhann ādadhāti svāhākāreṇa tasyopari bandhuḥ //
ŚBM, 6, 6, 2, 15.1 tadvā ātmaivokhā /
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 7.2 brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti //
ŚBM, 6, 6, 3, 11.1 etad vai devāḥ /
ŚBM, 6, 6, 3, 12.2 akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā //
ŚBM, 6, 6, 3, 13.2 sarvaṃ vai tadyaddvādaśa sarvaṃ tad yat kṣatriyo vā purohito vā //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 1.2 vātsapreṇopasthāyāstamita āditye bhasmaiva prathamam udvapaty etad enam etenānnena prīṇāty etābhiḥ samidbhis tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāti rātryā evainam etad annena prīṇāti rātrīṃ rātrīm aprayāvam bharanta iti tasyokto bandhū rātryā evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto rātryopasamādadhāty āhutikṛtaṃ haivāsmai tad upasamādadhāti //
ŚBM, 6, 6, 4, 2.2 bhasmaiva prathamam udvapaty etad enam etenānnena prīṇāty etayā samidhā yacca rātryopasamādadhāti tasyānnasya jagdhasyaiṣa pāpmā sīdati bhasma tenainam etad vyāvartayati tasminn apahatapāpman vācaṃ visṛjate vācaṃ visṛjya samidham ādadhāty ahna evainam etad annena prīṇāty aharahar aprayāvam bharanta iti tasyokto bandhur ahna evaitām ariṣṭiṃ svastim āśāste tad yat kiṃ cāto 'hnopasamādadhāty āhutikṛtaṃ haivāsmai tadupasamādadhāti //
ŚBM, 6, 6, 4, 3.1 ahorātre abhivartamāne saṃvatsaram āpnutaḥ saṃvatsara idaṃ sarvam āhnāyaivaitām ariṣṭiṃ svastimāśāste //
ŚBM, 6, 6, 4, 4.2 atha vrate nyajya samidhamādadhāti na vrate nyañjyād ity u haika āhur āhutiṃ tajjuhuyād anavakᄆptaṃ vai tadyaddīkṣita āhutiṃ juhuyāditi //
ŚBM, 6, 6, 4, 5.1 sa vai nyañjyādeva /
ŚBM, 6, 6, 4, 5.2 daivo asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 6.1 sa vai samidham ādhāyātha vratayati /
ŚBM, 6, 6, 4, 6.2 daivo asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 6, 4, 7.2 aśanapate 'śanasya no dehīty etad anamīvasya śuṣmiṇa ity anaśanāyasya śuṣmiṇa ity etat pra pra dātāraṃ tāriṣa iti yajamāno vai dātā pra yajamānaṃ tāriṣa ity etad ūrjaṃ dhehi dvipade catuṣpada ity āśiṣam āśāste yad u bhinnāyai prāyaścittim āhottarasmiṃstad anvākhyāna iti //
ŚBM, 6, 6, 4, 8.2 yābhinnā navā sthāly urubilī syāt tasyām enam paryāvaped ārcchati eṣokhā yā bhidyate 'nārto iyaṃ devatānārtāyām imam anārtam bibharāṇīti tatrokhāyai kapālam purastāt prāsyati tatho haiṣa etasyai yonerna cyavate //
ŚBM, 6, 6, 4, 11.2 sarvebhyo eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 1.2 satyaṃ haitad yad rukmaḥ satyaṃ etaṃ yantum arhati satyenaitaṃ devā abibharuḥ satyenaivainam etad bibharti //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo etasya nirbādhā bāhyata u vā etasya raśmayaḥ //
ŚBM, 6, 7, 1, 2.2 asau sa ādityaḥ sa hiraṇmayo bhavati jyotirvai hiraṇyaṃ jyotir eṣo 'mṛtaṃ hiraṇyam amṛtam eṣa parimaṇḍalo bhavati parimaṇḍalo hyeṣa ekaviṃśatinirbādha ekaviṃśo hyeṣa bahiṣṭān nirbādham bibharti raśmayo vā etasya nirbādhā bāhyata u etasya raśmayaḥ //
ŚBM, 6, 7, 1, 3.2 asau āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 4.2 reto idaṃ siktam ayam agnis tejo vīryaṃ rukmo 'smiṃs tad retasi tejo vīryaṃ dadhāti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau vā āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 5.2 etadvai devā abibhayuryadvai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti tasmā etam antikād goptāram akurvann amum evādityam asau āditya eṣa rukmas tathaivāsmā ayam etam antikād goptāraṃ karoti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi vā etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 6.2 yajño vai kṛṣṇājinaṃ yajño vā etaṃ yantum arhati yajñenaitaṃ devā abibharur yajñenaivaitam etad bibharti lomataś chandāṃsi vai lomāni chandāṃsi etaṃ yantum arhanti chandobhir etaṃ devā abibharuś chandobhir evainam etad bibharti //
ŚBM, 6, 7, 1, 7.2 ṛksāmayor haite rūpe ṛksāme etaṃ yantum arhata ṛksāmābhyām etaṃ devā abibharur ṛksāmābhyām evainam etad bibharti śāṇo rukmapāśas trivṛt tasyokto bandhuḥ //
ŚBM, 6, 7, 1, 8.2 asau āditya eṣa rukma uparinābhy u vā eṣaḥ //
ŚBM, 6, 7, 1, 8.2 asau vā āditya eṣa rukma uparinābhy u eṣaḥ //
ŚBM, 6, 7, 1, 9.2 avāgvai nābhe retaḥ prajātis tejo vīryaṃ rukmo nenme retaḥ prajātiṃ tejo vīryaṃ rukmaḥ pradahād iti //
ŚBM, 6, 7, 1, 10.2 etadvai paśor medhyataraṃ yad uparinābhi purīṣasaṃhitataraṃ yad avāṅnābhes tad yad eva paśor medhyataraṃ tenainam etad bibharti //
ŚBM, 6, 7, 1, 11.2 yad vai prāṇasyāmṛtam ūrdhvaṃ tannābher ūrdhvaiḥ prāṇair uccaraty atha yan martyam parāk tan nābhim atyeti tad yad eva prāṇasyāmṛtaṃ tad enam etad abhisaṃpādayati tenainam etadbibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ vā etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 12.2 iyaṃ vā āsandyasyāṃ hīdaṃ sarvam āsannam iyaṃ etaṃ yantum arhaty anayaitaṃ devā abibharur anayaivainam etad bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve vā etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 13.2 ūrg vai rasa udumbara ūrjaivainam etad rasena bibharty atho sarva ete vanaspatayo yad udumbaraḥ sarve etaṃ vanaspatayo yantum arhanti sarvair etaṃ vanaspatibhir devā abibharuḥ sarvair evainam etad vanaspatibhir bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ vā etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 14.2 prādeśamātro vai garbho viṣṇur yonir eṣā garbhasaṃmitāṃ tad yoniṃ karoty aratnimātrī tiraścī bāhur vā aratnir bāhuno vai vīryaṃ kriyate vīryasaṃmitaiva tad bhavati vīryaṃ etaṃ yantum arhati vīryeṇaitaṃ devā abibharur vīryeṇaivainam etad bibharti //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo vā etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 15.2 catuḥsraktīnyanūcyāni catasro vai diśo diśo etaṃ yantum arhanti digbhir etaṃ devā abibharur digbhir evainam etad bibharti mauñjībhī rajjubhir vyutā bhavati trivṛdbhis tasyokto bandhur mṛdā digdhā tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 19.2 ahorātrayor hyayaṃ saṃvatsaraḥ pratiṣṭhitaś candramā āsañjanaṃ candramasi hyayaṃ saṃvatsara ṛtubhir āsaktaḥ sa yo haitadevaṃ vedaitenaiva rūpeṇaitad rūpam bibharti tasya ha eṣa saṃvatsarabhṛto bhavati ya evaṃ veda saṃvatsaropāsito haiva tasya bhavati ya evaṃ na vedety adhidevatam //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme vā etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 22.2 ime vai lokā ukheme etaṃ lokā yantum arhanty ebhiretaṃ lokair devā abibharur ebhir evainam etallokair bibharti //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 23.2 etad vai devā etena karmaṇaitayāvṛtemāṃl lokān udakhanan yad udakhanaṃs tasmād utkhotkhā ha vai tām ukhety ācakṣate parokṣam parokṣakāmā hi devāḥ //
ŚBM, 6, 7, 1, 24.1 tad ukheti dve akṣare /
ŚBM, 6, 7, 1, 25.2 asau āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 26.2 asau āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 2, 1.2 asau āditya eṣa rukmaḥ /
ŚBM, 6, 7, 2, 1.3 tiṣṭhatīva asāvādityaḥ /
ŚBM, 6, 7, 2, 1.4 atho tiṣṭhan vai vīryavattara udaṅ prāṅ tiṣṭhan /
ŚBM, 6, 7, 2, 2.2 durmarṣam āyuḥ śriye rucāna iti durmaraṃ etasyāyuḥ /
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 2.5 dyaur etam ajanayat suretā iti suretā hy eṣā yasyā eṣa retaḥ //
ŚBM, 6, 7, 2, 3.2 naktoṣāsā samanasā virūpe ity ahorātre vai naktoṣāsā samanasā virūpe /
ŚBM, 6, 7, 2, 3.3 dhāpayete śiśum ekaṃ samīcī iti yad vai kiṃ cāhorātrayos tenaitam eva samīcī dhāpayete /
ŚBM, 6, 7, 2, 3.5 ime vai dyāvāpṛthivī dyāvākṣāmā /
ŚBM, 6, 7, 2, 3.9 prāṇā vai devā draviṇodāḥ /
ŚBM, 6, 7, 2, 4.2 viśvā rūpāṇi pratimuñcate kavir ity asau ādityaḥ kaviḥ /
ŚBM, 6, 7, 2, 4.4 prāsāvīd bhadraṃ dvipade catuṣpada ity udyan eṣa dvipade catuṣpade ca bhadram prasauti /
ŚBM, 6, 7, 2, 4.5 vi nākam akhyat savitā vareṇya iti svargo vai loko nākaḥ /
ŚBM, 6, 7, 2, 4.6 tam eṣa udyann evānuvipaśyan yan u prayāṇam uṣaso virājatīty uṣā agre vyucchati /
ŚBM, 6, 7, 2, 6.2 vīryaṃ vai suparṇo garutmān /
ŚBM, 6, 7, 2, 6.8 chandāṃsy aṅgānīti chandāṃsi etasyāṅgāni /
ŚBM, 6, 7, 2, 6.10 sāma te tanūr vāmadevyam ity ātmā vai tanūḥ /
ŚBM, 6, 7, 2, 6.13 dhiṣṇyāḥ śaphā iti dhiṣṇyair eṣo 'smiṃlloke pratiṣṭhitaḥ /
ŚBM, 6, 7, 2, 7.1 taṃ etam atra pakṣapucchavantaṃ vikaroti /
ŚBM, 6, 7, 2, 7.2 yādṛg vai yonau reto vikriyate tādṛg jāyate /
ŚBM, 6, 7, 2, 9.2 asau āditya eṣo 'gniḥ /
ŚBM, 6, 7, 2, 10.2 etad vai devā viṣṇur bhūtvemāṃllokān akramanta /
ŚBM, 6, 7, 2, 12.2 etad vai tat prajāpatir viṣṇukramair udaṅ prāṅ tiṣṭhan prajā asṛjata /
ŚBM, 6, 7, 3, 1.2 etad vai devā akāmayanta parjanyo rūpaṃ syāmeti /
ŚBM, 6, 7, 3, 2.2 kṣāmā rerihad vīrudhaḥ samañjann iti kṣamā vai parjanyo rerihyamāṇo vīrudhaḥ samanakti /
ŚBM, 6, 7, 3, 2.3 sadyo jajñāno vi hīm iddho akhyad iti sadyo eṣa jajñāna idaṃ sarvaṃ vikhyāpayati /
ŚBM, 6, 7, 3, 2.4 ā rodasī bhānunā bhāty antar itīme vai dyāvāpṛthivī rodasī /
ŚBM, 6, 7, 3, 3.2 etad vai yo 'smiṃlloke raso yad upajīvanaṃ tenaitat sahordhva imāṃllokān rohati /
ŚBM, 6, 7, 3, 3.3 agnir asmiṃlloke raso 'gnir upajīvanaṃ /
ŚBM, 6, 7, 3, 4.1 yad v eva pratyavarohati etad etad imāṃllokān ita ūrdhvo rohati /
ŚBM, 6, 7, 3, 4.3 iyam u vai pratiṣṭhā /
ŚBM, 6, 7, 3, 5.1 yad evam pratyavarohati etad etad imāṃllokān ita ūrdhvo jayati /
ŚBM, 6, 7, 3, 5.3 yo vai parāṅ eva jayaty anye vai tasya jitam anvavasyanti /
ŚBM, 6, 7, 3, 5.3 yo vai parāṅ eva jayaty anye vai tasya jitam anvavasyanti /
ŚBM, 6, 7, 3, 7.2 āyur agniḥ /
ŚBM, 6, 7, 3, 7.7 viśas tvā sarvā vāñchantv ity annaṃ vai viśaḥ /
ŚBM, 6, 7, 3, 7.9 mā tvad rāṣṭram adhibhraśad iti śrīr vai rāṣṭram /
ŚBM, 6, 7, 3, 8.2 vāruṇo vai pāśaḥ /
ŚBM, 6, 7, 3, 8.7 athā vayam āditya vrate tavānāgaso aditaye syāmetīyaṃ aditiḥ /
ŚBM, 6, 7, 3, 9.2 etad enam ado vikṛtyeta ūrdhvam prāñcam pragṛhṇāti /
ŚBM, 6, 7, 3, 10.2 nirjaganvān tamaso jyotiṣāgād iti nirjaganvān eṣa rātryai tamaso 'hnā jyotiṣaiti /
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir eṣa bhānunā ruśatā svaṅga ājātaḥ /
ŚBM, 6, 7, 3, 10.4 viśvā sadanāny aprā itīme vai lokā viśvā sadanāni /
ŚBM, 6, 7, 3, 11.1 haṃsaḥ śuciṣad iti asau ādityo haṃsaḥ śuciṣat /
ŚBM, 6, 7, 3, 11.2 vasur antarikṣasad iti vāyur vai vasur antarikṣasat /
ŚBM, 6, 7, 3, 11.3 hotā vediṣad ity agnir vai hotā vediṣat /
ŚBM, 6, 7, 3, 11.4 atithir iti sarveṣāṃ eṣa bhūtānām atithiḥ /
ŚBM, 6, 7, 3, 11.6 nṛṣad iti prāṇo vai nṛṣat /
ŚBM, 6, 7, 3, 13.2 etad enam etallaghūyatīva yad enena saheti ceti cemāṃllokān kramate /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 3, 14.1 yad v evopatiṣṭhate etad vai devā abibhayur yad vai no 'yam imāṃllokān antikān na hiṃsyād iti /
ŚBM, 6, 7, 4, 1.2 etad vai prajāpatir viṣṇukramaiḥ prajāḥ sṛṣṭvā tābhyo vātsapreṇāyuṣyam akarot /
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u eṣa prathamam ajāyata /
ŚBM, 6, 7, 4, 3.4 nṛmaṇa ajasram iti prajāpatir vai nṛmaṇāḥ /
ŚBM, 6, 7, 4, 3.6 indhāna enaṃ jarate svādhīr iti yo enam inddhe sa enaṃ janayate svādhīḥ //
ŚBM, 6, 7, 4, 4.3 vidmā te nāma paramaṃ guhā yad iti yaviṣṭha iti asya tan nāma paramaṃ guhā /
ŚBM, 6, 7, 4, 4.4 vidmā tam utsaṃ yata ājaganthety āpo utsaḥ /
ŚBM, 6, 7, 4, 4.5 adbhyo eṣa prathamam ājagāma /
ŚBM, 6, 7, 4, 4.6 samudre tvā nṛmaṇā apsv antar iti prajāpatir vai nṛmaṇāḥ /
ŚBM, 6, 7, 4, 4.8 nṛcakṣā īdhe divo agna ūdhann iti prajāpatir vai nṛcakṣāḥ /
ŚBM, 6, 7, 4, 4.10 tṛtīye tvā rajasi tasthivāṃsam iti dyaur vai tṛtīyaṃ rajaḥ /
ŚBM, 6, 7, 4, 4.11 apām upasthe mahiṣā avardhann iti prāṇā vai mahiṣāḥ /
ŚBM, 6, 7, 4, 5.7 indrāgnī vai sarve devāḥ /
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 7, 4, 6.2 viṣṇukramair vai prajāpatir antarikṣam asṛjata vātsapreṇa vāyum /
ŚBM, 6, 7, 4, 6.3 viṣṇukramair vai prajāpatir divam asṛjata vātsapreṇādityam /
ŚBM, 6, 7, 4, 6.4 viṣṇukramair vai prajāpatir diśo 'sṛjata vātsapreṇa candramasam /
ŚBM, 6, 7, 4, 6.5 viṣṇukramair vai prajāpatir bhūtam asṛjata vātsapreṇa bhaviṣyat /
ŚBM, 6, 7, 4, 6.6 viṣṇukramair vai prajāpatir vittam asṛjata vātsapreṇāśām /
ŚBM, 6, 7, 4, 6.7 viṣṇukramair vai prajāpatir ahar asṛjata vātsapreṇa rātrim /
ŚBM, 6, 7, 4, 6.8 viṣṇukramair vai prajāpatiḥ pūrvapakṣān asṛjata vātsapreṇāparapakṣān /
ŚBM, 6, 7, 4, 6.9 viṣṇukramair vai prajāpatir ardhamāsān asṛjata vātsapreṇa māsān /
ŚBM, 6, 7, 4, 6.10 viṣṇukramair vai prajāpatir ṛtūn asṛjata vātsapreṇa saṃvatsaram /
ŚBM, 6, 7, 4, 7.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatiḥ svargaṃ lokam abhiprāyāt /
ŚBM, 6, 7, 4, 8.1 sa vai viṣṇukramān krāntvātha tadānīm eva vātsapreṇopatiṣṭhate /
ŚBM, 6, 7, 4, 8.3 devānāṃ vai vidhām anu manuṣyāḥ /
ŚBM, 6, 7, 4, 9.1 tad ahorātre eva viṣṇukramā bhavanti /
ŚBM, 6, 7, 4, 10.1 sa ardham eva saṃvatsarasya viṣṇukramān kramate /
ŚBM, 6, 7, 4, 11.1 tābhyāṃ vai viparyāsam eti /
ŚBM, 6, 7, 4, 11.3 sa vai purastāc copariṣṭāc cobhe viṣṇukramavātsapre samasyati /
ŚBM, 6, 7, 4, 11.4 ahar vai viṣṇukramā rātrir vātsapram /
ŚBM, 6, 7, 4, 11.5 etad idaṃ sarvam prajāpatiḥ prajanayiṣyaṃś ca prajanayitvā cāhorātrābhyām ubhayataḥ parigṛhṇāti /
ŚBM, 6, 7, 4, 12.3 etad ene ado dīkṣamāṇaḥ purastād aparāhṇa ubhe samasyati /
ŚBM, 6, 7, 4, 14.5 atha yad vātsapram antataḥ karoti pratiṣṭhā vai vātsapram /
ŚBM, 6, 8, 1, 1.5 cakreṇa hi vai devāś caranta etat karmāpaśyan /
ŚBM, 6, 8, 1, 3.1 taddhaika āhuḥ svayaṃ eṣa vanīvāhitaḥ /
ŚBM, 6, 8, 1, 3.2 viṣṇukramair eṣa prayāti vātsapreṇāvasyatīti /
ŚBM, 6, 8, 1, 3.4 daivaṃ asya tat prayāṇaṃ yadviṣṇukramā daivam avasānaṃ yad vātsapram /
ŚBM, 6, 8, 1, 4.5 sa ha etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān vanīvāhyate /
ŚBM, 6, 8, 1, 5.2 etad enaṃ devā eṣyantam purastād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 7.2 viśve etam agre devāś cittibhir udabharan /
ŚBM, 6, 8, 1, 10.1 sa yadākṣa utsarjet athaitad yajur japed asuryā eṣā vāg yākṣasya tām etacchamayati tām etad devatrā karoti //
ŚBM, 6, 8, 1, 11.1 yad v evaitad yajur japati yasmin vai kasmiṃś cāhite 'kṣa utsarjati tasyaiva sā vāg bhavati /
ŚBM, 6, 8, 1, 13.2 etad enaṃ devā īyivāṃsam upariṣṭād annenāprīṇann etayā samidhā /
ŚBM, 6, 8, 1, 14.2 prajāpatir vai bharataḥ /
ŚBM, 6, 8, 2, 1.2 devā etad agre bhasmodavapan /
ŚBM, 6, 8, 2, 1.3 te 'bruvan yadi idam ittham eva sadātmānam abhisaṃskariṣyāmahe maryāḥ kuṇapā anapahatapāpmāno bhaviṣyāmaḥ /
ŚBM, 6, 8, 2, 2.2 āpo asya sarvasya pratiṣṭhā /
ŚBM, 6, 8, 2, 3.2 jagdhaṃ etad yātayāma bhavati /
ŚBM, 6, 8, 2, 3.4 tasmai namantāṃ janaya ity āpo vai janayaḥ /
ŚBM, 6, 8, 2, 3.6 supatnīr ity agninā āpaḥ supatnyaḥ /
ŚBM, 6, 8, 2, 6.3 anayānayā vai bheṣajaṃ kriyate /
ŚBM, 6, 8, 2, 7.3 atho annaṃ vai paśavaḥ /
ŚBM, 6, 8, 2, 8.2 etad etad ayathāyathaṃ karoti /
ŚBM, 6, 8, 2, 11.2 sarvebhyo eṣa etaṃ kāmebhya ādhatte /
ŚBM, 10, 1, 1, 6.3 na vai mahāvratam idaṃ stutaṃ śeta iti paśyanti no mahad idam uktham iti /
ŚBM, 10, 1, 1, 9.7 prāṇo vai vāco vṛṣā prāṇo mithunam /
ŚBM, 10, 1, 1, 10.2 na ha asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 2, 7.1 tasya etasya jyotiṣṭomasyāgniṣṭomasya trivṛdbahiṣpavamānam /
ŚBM, 10, 1, 2, 8.1 tayor etayoḥ pañcadaśasaptadaśayor dvātriṃśat stotriyāḥ /
ŚBM, 10, 1, 2, 8.6 etāvad vai mahāvratam /
ŚBM, 10, 1, 2, 9.6 yatra ātmā tad eva śiras tat pakṣapucchāni /
ŚBM, 10, 1, 2, 9.8 etāvad vai mahad uktham /
ŚBM, 10, 1, 2, 9.10 tāni etāni sarvāṇi jyotiṣṭoma evāgniṣṭoma āpyante /
ŚBM, 10, 1, 3, 3.3 so 'bravīt taṃ anvicchāma taṃ saṃbharāma na vā ahaṃ taṃ hiṃsiṣyāmīti /
ŚBM, 10, 1, 3, 3.3 so 'bravīt taṃ vā anvicchāma taṃ saṃbharāma na ahaṃ taṃ hiṃsiṣyāmīti /
ŚBM, 10, 1, 3, 4.1 tad etā asya tāḥ pañca martyās tanva āsaṃl loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 1, 3, 7.8 tato vai prajāpatir amṛto 'bhavat /
ŚBM, 10, 1, 3, 8.1 te vai devās taṃ nāviduḥ yady enaṃ sarvaṃ vākurvan na vā sarvaṃ yady ati vārecayan na vābhyāpayan /
ŚBM, 10, 1, 3, 10.3 vāg anuṣṭup /
ŚBM, 10, 1, 3, 11.1 tad u āhuḥ yaviṣṭhavatyaivopatiṣṭheta /
ŚBM, 10, 1, 3, 11.7 sarvaṃ aniruktam /
ŚBM, 10, 1, 4, 2.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 2.8 tad vai tan martyam /
ŚBM, 10, 1, 4, 3.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 3.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 4.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 4.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 5.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 5.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 6.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 6.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 7.3 tad vai tad amṛtam /
ŚBM, 10, 1, 4, 7.10 tad vai tan martyam /
ŚBM, 10, 1, 4, 8.1 tā etāḥ ṣaḍ iṣṭakācitayaḥ ṣaṭ purīṣacitayaḥ /
ŚBM, 10, 1, 4, 11.3 tad vai tat tathā yathā tacchāṇḍilya uvāca /
ŚBM, 10, 1, 4, 12.1 prāṇena vai devā annam adanti /
ŚBM, 10, 1, 4, 13.2 vayo eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 13.5 tad vai kāmam evaivaṃvid aśnīyāt /
ŚBM, 10, 1, 4, 13.6 agner eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 13.7 sarvaṃ idam agner annam /
ŚBM, 10, 1, 4, 14.2 agnir eṣa devatā bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 14.3 amṛtam u agniḥ /
ŚBM, 10, 1, 5, 2.1 te vai sāyaṃ prātar ādadhāti /
ŚBM, 10, 1, 5, 3.11 etāvanto vai sarve yajñāḥ /
ŚBM, 10, 1, 5, 4.2 sāyaṃ prātar ha amuṣmiṃl loke 'gnihotrahud aśnāti /
ŚBM, 10, 2, 1, 1.2 sarve vai paśavaḥ prajāpatiḥ puruṣo 'śvo gaur avir ajaḥ /
ŚBM, 10, 2, 1, 2.1 taṃ aṅgulibhir mimīte /
ŚBM, 10, 2, 1, 2.2 puruṣo vai yajñaḥ /
ŚBM, 10, 2, 1, 3.2 caturviṃśatyakṣarā vai gāyatrī /
ŚBM, 10, 2, 1, 11.4 sarvaṃ vai sahasram /
ŚBM, 10, 2, 2, 1.1 yān vai tānt sapta puruṣān ekam puruṣam akurvant sa prajāpatir abhavat /
ŚBM, 10, 2, 2, 2.6 svargo vai loko nākaḥ /
ŚBM, 10, 2, 2, 3.2 prāṇā vai sādhyā devāḥ /
ŚBM, 10, 2, 2, 4.2 prajāpatir vai suparṇo garutmān /
ŚBM, 10, 2, 2, 5.1 sa vai saptapuruṣo bhavati /
ŚBM, 10, 2, 2, 6.1 taṃ udbāhunā puruṣeṇa mimīte /
ŚBM, 10, 2, 2, 6.2 puruṣo vai yajñaḥ /
ŚBM, 10, 2, 2, 7.3 bāhū vai pakṣau /
ŚBM, 10, 2, 2, 7.4 bāhubhyām u annam adyate /
ŚBM, 10, 2, 2, 8.3 pratiṣṭhā vai pucchaṃ hasto vitastiḥ /
ŚBM, 10, 2, 2, 8.4 hastena annam adyate /
ŚBM, 10, 2, 2, 8.8 atho etāvad idam mitam bhavaty etāvad idam /
ŚBM, 10, 2, 3, 1.1 yā iyaṃ vediḥ saptavidhasya eṣā veder mātrā /
ŚBM, 10, 2, 3, 2.1 te ete vyāmaikādaśāḥ prakramā antarā vedyantaṃ ca gārhapatyaṃ ca /
ŚBM, 10, 2, 3, 3.2 etasyai vai yoner devā vedim prājanayan /
ŚBM, 10, 2, 3, 3.4 etasyai vai yoner devā gārhapatyam prājanayan gārhapatyād āhavanīyam //
ŚBM, 10, 2, 3, 5.2 daśa ime puruṣe prāṇāś catvāry aṅgāny ātmā pañcadaśaḥ /
ŚBM, 10, 2, 3, 5.6 pāṅkto vai puruṣo loma tvaṅ māṃsam asthi majjā /
ŚBM, 10, 2, 3, 6.3 na vai jātaṃ garbhaṃ yonir anuvardhate /
ŚBM, 10, 2, 3, 6.5 etāvaty u atra garbhasya vṛddhiḥ //
ŚBM, 10, 2, 3, 15.2 yā etasya saptamasya puruṣasya sampat saivaiteṣāṃ sarveṣāṃ sampat //
ŚBM, 10, 2, 3, 18.1 saptavidho agre prajāpatir asṛjyata /
ŚBM, 10, 2, 4, 1.1 saṃvatsaro vai prajāpatiḥ /
ŚBM, 10, 2, 4, 4.1 atha ekaśatavidhaḥ saptavidham abhisaṃpadyate /
ŚBM, 10, 2, 4, 4.2 ekaśatadhā asāv ādityo vihitaḥ saptasu devalokeṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 4.3 sapta vai devalokāś catasro diśas traya ime lokāḥ /
ŚBM, 10, 2, 4, 4.4 ete vai sapta devalokāḥ /
ŚBM, 10, 2, 4, 5.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā asāv ādityo vihitaḥ saptasv ṛtuṣu saptasu stomeṣu saptasu pṛṣṭheṣu saptasu chandaḥsu saptasu prāṇeṣu saptasu dikṣu pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.1 yad v evaikaśatavidhaḥ saptavidham abhisaṃpadyata ekaśatadhā asāv ādityo vihitaḥ saptākṣare brahman pratiṣṭhitaḥ /
ŚBM, 10, 2, 4, 6.2 saptākṣaraṃ vai brahmarg ity ekam akṣaraṃ yajur iti dve sāmeti dve /
ŚBM, 10, 2, 4, 6.3 atha yad ato 'nyad brahmaiva tad dvyakṣaraṃ vai brahma /
ŚBM, 10, 2, 4, 7.2 tasmād ekaśatavidhaḥ saptavidham abhisaṃpadyate 'tha vai saptavidha ekaśatavidham abhisaṃpadyate //
ŚBM, 10, 2, 4, 8.1 saptavidho agre prajāpatir asṛjyata /
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 1.3 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 1.5 ime vai lokāḥ puraḥ /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.2 etad vai devā abibhayur yad vai na imam iha rakṣāṃsi nāṣṭrā na hanyur iti /
ŚBM, 10, 2, 5, 2.4 vajrā upasadaḥ /
ŚBM, 10, 2, 5, 3.2 tapo upasadaḥ /
ŚBM, 10, 2, 5, 3.4 tad vai yāvad evopasadbhiś caranti tāvat pravargyeṇa /
ŚBM, 10, 2, 5, 4.1 ahorātrāṇi upasadaḥ /
ŚBM, 10, 2, 5, 5.2 caturviṃśatir ardhamāsāḥ /
ŚBM, 10, 2, 5, 6.2 dvādaśa vai māsāḥ /
ŚBM, 10, 2, 5, 7.2 ṣaḍ ṛtavaḥ /
ŚBM, 10, 2, 5, 8.2 trayo ime lokāḥ /
ŚBM, 10, 2, 5, 14.4 etāvān vai dvādaśasu māseṣu kāmaḥ ṣaṭsv ṛtuṣu /
ŚBM, 10, 2, 5, 15.4 etāvān vai trayodaśasu māseṣu kāmaḥ saptasv ṛtuṣu /
ŚBM, 10, 2, 5, 16.2 sarvaṃ vai saṃvatsaraḥ /
ŚBM, 10, 2, 5, 16.7 sarvaṃ vai viśvajit sarvapṛṣṭho 'tirātraḥ /
ŚBM, 10, 2, 6, 1.1 saṃvatsaro vai prajāpatir ekaśatavidhaḥ /
ŚBM, 10, 2, 6, 1.4 māsi vai saṃvatsarasyāhorātrāṇy āpyante /
ŚBM, 10, 2, 6, 4.2 amṛtaṃ vai kāmapram /
ŚBM, 10, 2, 6, 9.1 bahubhir ha vai yajñaiḥ ekam ahar ekā rātrir mitā /
ŚBM, 10, 2, 6, 9.3 eṣa ekaśatavidhaṃ vidhatte ya enaṃ saṃvatsaraṃ bibharti /
ŚBM, 10, 2, 6, 11.1 sa u iṣṭakaikaśatavidhaḥ /
ŚBM, 10, 2, 6, 16.1 trīṇi imāni pañcavidhāni saṃvatsaro 'gniḥ puruṣaḥ /
ŚBM, 10, 2, 6, 18.12 ity u āhuḥ //
ŚBM, 10, 2, 6, 19.1 annād aśanāyā nivartate pānāt pipāsā śriyai pāpmā jyotiṣas tamo 'mṛtān mṛtyuḥ /
ŚBM, 10, 2, 6, 19.2 ni ha asmād etāni sarvāṇi vartante 'pa punarmṛtyuṃ jayati sarvam āyur eti ya evaṃ veda /
ŚBM, 10, 2, 6, 19.6 adhruvaṃ vai tad yat prāṇaḥ /
ŚBM, 10, 3, 1, 1.8 tāni etāni sapta chandāṃsi caturuttarāṇy agnau kriyante //
ŚBM, 10, 3, 1, 9.1 tāni etāni sapta chandāṃsi caturuttarāṇy anyonyasmin pratiṣṭhitāni sapteme puruṣe prāṇā anyonyasmin pratiṣṭhitāḥ /
ŚBM, 10, 3, 3, 6.2 yadā vai puruṣaḥ svapiti prāṇaṃ tarhi vāg apyeti prāṇaṃ cakṣuḥ prāṇam manaḥ prāṇaṃ śrotram /
ŚBM, 10, 3, 3, 7.2 yā vai sā vāg agnir eva sa /
ŚBM, 10, 3, 3, 8.1 yadā agnir anugacchati vāyuṃ tarhy anūdvāti /
ŚBM, 10, 3, 4, 3.2 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.4 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.6 atha vai no bhavānvakṣyatīti /
ŚBM, 10, 3, 4, 3.8 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.10 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.12 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.14 atha vai no bhavān vakṣyatīti /
ŚBM, 10, 3, 4, 3.16 atha vai no bhavān vakṣyatīti //
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 5.1 atha ha vai yat tad uvāca vetthārkam iti puruṣaṃ haiva tad uvāca /
ŚBM, 10, 3, 5, 9.2 atha ya evaitam anubhavati yo vai tam anu bhāryān bubhūrṣati sa haivālam bhāryebhyo bhavati //
ŚBM, 10, 3, 5, 10.3 jyeṣṭho ha vai śreṣṭhaḥ svānām bhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 12.1 tasya etasya yajuṣaḥ rasa evopaniṣat /
ŚBM, 10, 3, 5, 14.1 etaddha sma vai tad vidvān priyavrato rauhiṇāyana āha vāyuṃ vāntam ānandas ta ātmeto vā vāhīto veti /
ŚBM, 10, 3, 5, 14.5 etāṃ ha vai tṛptim etāṃ gatim etam ānandam etam ātmānam abhisaṃbhavati ya evaṃ veda //
ŚBM, 10, 3, 5, 15.2 prāṇo vai yajuḥ /
ŚBM, 10, 3, 5, 15.3 upāṃśvāyatano vai prāṇaḥ /
ŚBM, 10, 4, 1, 1.2 yonir ukhā /
ŚBM, 10, 4, 1, 2.2 yonir ukhā /
ŚBM, 10, 4, 1, 3.2 vaug iti eṣa ṣaḍ itīdaṃ ṣaṭcitikam annam /
ŚBM, 10, 4, 1, 3.4 yad u ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 5.1 athendrāgnī asṛjyetām brahma ca kṣatraṃ ca /
ŚBM, 10, 4, 1, 5.4 tāv abrūtāṃ na itthaṃ santau śakṣyāvaḥ prajāḥ prajanayitum /
ŚBM, 10, 4, 1, 6.4 jyotir vai hiraṇyam /
ŚBM, 10, 4, 1, 9.5 indrāgnī vai viśve devāḥ /
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 10, 4, 1, 10.1 etaddha sma vai tad vidvāñchyāparṇaḥ sāyakāyana āha yad vai ma idaṃ karma samāpsyata mamaiva prajā salvānāṃ rājāno 'bhaviṣyan mama brāhmaṇā mama vaiśyāḥ /
ŚBM, 10, 4, 1, 11.1 etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti /
ŚBM, 10, 4, 1, 11.2 śrīmān ha vai yaśasvy annādo bhavati ya evaṃ veda //
ŚBM, 10, 4, 1, 14.2 vaug iti eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 14.4 yad u ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 16.5 yo vai kalā manuṣyāṇām akṣaraṃ tad devānām //
ŚBM, 10, 4, 1, 17.1 tad vai lometi dve akṣare tvag iti dve asṛg iti dve meda iti dve māṃsam iti dve snāveti dve asthīti dve majjeti dve /
ŚBM, 10, 4, 1, 20.2 vaug iti eṣa ṣaḍ itīdaṃ ṣaḍvidham annam /
ŚBM, 10, 4, 1, 20.4 yad u ātmasaṃmitam annaṃ tad avati tan na hinasti /
ŚBM, 10, 4, 1, 23.2 prāṇo arkaḥ /
ŚBM, 10, 4, 2, 1.1 saṃvatsaro vai prajāpatir agniḥ somo rājā candramāḥ /
ŚBM, 10, 4, 2, 2.1 tasya etasya saṃvatsarasya prajāpateḥ sapta ca śatāni viṃśatiś cāhorātrāṇi jyotīṃṣi tā iṣṭakāḥ ṣaṣṭiś ca trīṇi ca śatāṇi pariśritaḥ ṣaṣṭiś ca trīṇi ca śatāni yajuṣmatyaḥ /
ŚBM, 10, 4, 2, 19.1 eṣa idaṃ sarvam pacati ahorātrair ardhamāsair māsair ṛtubhiḥ saṃvatsareṇa /
ŚBM, 10, 4, 2, 21.4 etad asti /
ŚBM, 10, 4, 3, 1.1 eṣa vai mṛtyur yat saṃvatsaraḥ /
ŚBM, 10, 4, 3, 3.1 te devāḥ etasmād antakān mṛtyoḥ saṃvatsarāt prajāpater bibhayāṃcakrur yad vai no 'yam ahorātrābhyām āyuṣo 'ntaṃ na gacched iti //
ŚBM, 10, 4, 3, 6.2 tān ha prajāpatir uvāca na vai me sarvāṇi rūpāṇy upadhattha /
ŚBM, 10, 4, 3, 7.1 te hocus tebhyo vai nas tvam eva tad brūhi yathā te sarvāṇi rūpāṇy upadadhāmeti //
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 4, 3, 13.3 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ /
ŚBM, 10, 4, 3, 19.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni /
ŚBM, 10, 4, 3, 20.5 etāvanti vai saṃvatsarasya rūpāṇi /
ŚBM, 10, 4, 3, 21.1 taddhaike āhavanīya evaitāṃ saṃpadam āpipayiṣanty anye ete 'gnayaś citāḥ /
ŚBM, 10, 4, 3, 21.4 daśa etān agnīṃś cinute 'ṣṭau dhiṣṇyān āhavanīyaṃ ca gārhapatyaṃ ca /
ŚBM, 10, 4, 3, 22.2 āgnīdhrīye aśmānaṃ pṛśnim upadadhāti /
ŚBM, 10, 4, 3, 23.3 āhutyā iṣṭakā sarvā kṛtsnā bhavatīti //
ŚBM, 10, 4, 3, 24.2 vīryaṃ asyaitāḥ /
ŚBM, 10, 4, 3, 24.3 anatiriktaṃ vai puruṣaṃ vīryam /
ŚBM, 10, 4, 3, 24.4 sa ha etaṃ sarvaṃ kṛtsnam prajāpatiṃ saṃskaroti ya evaṃ vidvān etat karma kurute yo vaitad evaṃ veda //
ŚBM, 10, 4, 4, 1.1 prajāpatiṃ vai prajāḥ sṛjamānam pāpmā mṛtyur abhiparijaghāna /
ŚBM, 10, 4, 4, 3.5 vidyayā ha evaṃvit sahasrasaṃvatsaram avarunddhe //
ŚBM, 10, 4, 4, 4.7 yad u ha evaṃvit tapa tapyata ā maithunāt sarvaṃ hāsya tat svargaṃ lokam abhisaṃbhavati //
ŚBM, 10, 5, 1, 1.1 tasya etasyāgneḥ vāg evopaniṣat /
ŚBM, 10, 5, 1, 2.1 sā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 1, 4.7 vidyayā ha asyaiṣo'ta ūrdhvaṃ cito bhavati //
ŚBM, 10, 5, 1, 5.1 sā eṣā vāk tredhā vihitarco yajūṃṣi sāmāni /
ŚBM, 10, 5, 2, 2.2 taddhaitad apy avidvāṃsa āhus trayī eṣā vidyā tapatīti /
ŚBM, 10, 5, 2, 4.6 asau ādityo vivasvān /
ŚBM, 10, 5, 2, 5.1 tayor etayoḥ ubhayor etasya cārciṣa etasya ca puruṣasyaitan maṇḍalam pratiṣṭhā /
ŚBM, 10, 5, 2, 8.5 yadā vai saha mithunenātha sarvo 'tha kṛtsnaḥ kṛtsnatāyai /
ŚBM, 10, 5, 2, 14.6 svāpyayo ha vai taṃ svapna ity ācakṣate parokṣam /
ŚBM, 10, 5, 2, 22.1 te ete ubhe eṣa ca rukma etac ca puṣkaraparṇam etam puruṣam apītaḥ /
ŚBM, 10, 5, 3, 1.1 neva idam agre 'sad āsīn neva sad āsīt /
ŚBM, 10, 5, 3, 1.2 āsīd iva idam agre nevāsīt /
ŚBM, 10, 5, 3, 3.13 etāvatī vai manaso vibhūtir etāvatī visṛṣṭir etāvan manaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 4.14 etāvatī vai vāco vibhūtir etāvatī visṛṣṭir etāvatī vāk ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 5.14 etāvatī vai prāṇasya vibhūtir etāvatī visṛṣṭir etāvān prāṇaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 6.14 etāvatī vai cakṣuṣo vibhūtir etāvatī visṛṣṭir etāvac cakṣuḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 7.14 etāvatī vai śrotrasya vibhūtir etāvatī visṛṣṭir etāvac chrotraṃ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 8.3 akṛtsnaṃ vai karmarte prāṇebhyaḥ /
ŚBM, 10, 5, 3, 8.4 akṛtsnā u vai prāṇā ṛte karmaṇaḥ //
ŚBM, 10, 5, 3, 9.13 etāvatī vai karmaṇo vibhūtir etāvatī visṛṣṭir etāvat karma ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 10.2 āvistarāṃ agniḥ karmaṇaḥ /
ŚBM, 10, 5, 3, 11.13 etāvatī agner vibhūtir etāvatī visṛṣṭir etāvān agniḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 4, 1.7 tad etat sarvam agnim evābhisaṃpadyate /
ŚBM, 10, 5, 4, 2.10 tad etat sarvaṃ vāyum evābhisaṃpadyate /
ŚBM, 10, 5, 4, 3.3 yathā ha idaṃ kośaḥ samubjita evam ime lokā apsv antaḥ /
ŚBM, 10, 5, 4, 3.10 tad etat sarvam ādityam evābhisaṃpadyate /
ŚBM, 10, 5, 4, 4.4 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ diśaḥ samantam pariyanti /
ŚBM, 10, 5, 4, 4.7 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityasya raśmayaḥ /
ŚBM, 10, 5, 4, 4.14 tad etat sarvaṃ diśa iti caiva raśmaya iti cākhyāyate /
ŚBM, 10, 5, 4, 5.2 tāni etāni saptaviṃśatir nakṣatrāṇi /
ŚBM, 10, 5, 4, 5.16 tad etat sarvaṃ nakṣatrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 6.1 tā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 6.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 4, 7.2 tāni etāni sapta chandāṃsi caturuttarāṇi /
ŚBM, 10, 5, 4, 8.1 tasyai etasyai ṣaṭtriṃśadakṣarāyai bṛhatyai yāni daśa prathamāny akṣarāṇi sā daśākṣaraikapadā /
ŚBM, 10, 5, 4, 8.17 tad etat sarvaṃ chandāṃsīty evākhyāyate /
ŚBM, 10, 5, 4, 9.1 tā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 9.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 4, 10.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasya rātrayaḥ /
ŚBM, 10, 5, 4, 10.7 ṣaṣṭiś ca ha vai trīṇi ca śatāni saṃvatsarasyāhāni /
ŚBM, 10, 5, 4, 10.14 tad etat sarvam ahorātrāṇīty evākhyāyate /
ŚBM, 10, 5, 4, 11.1 tā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 11.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 4, 12.4 ṣaṣṭiś ca ha vai trīṇi ca śatāni puruṣasyāsthīni /
ŚBM, 10, 5, 4, 12.7 ṣaṣṭiś ca ha vai trīṇi ca śatāni puruṣasya majjānaḥ /
ŚBM, 10, 5, 4, 12.16 tad etat sarvam ātmety evākhyāyate /
ŚBM, 10, 5, 4, 13.1 tā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 13.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 4, 14.2 āpo vai sarve devāḥ sarvāṇi bhūtāni /
ŚBM, 10, 5, 4, 14.6 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyāḥ samantam pariyanti /
ŚBM, 10, 5, 4, 14.9 ṣaṣṭiś ca ha vai trīṇi ca śatāny ādityaṃ nāvyā abhikṣaranti /
ŚBM, 10, 5, 4, 15.15 āpo vai sarve kāmāḥ /
ŚBM, 10, 5, 4, 17.5 etad u āhuter annam eṣā pratiṣṭhā /
ŚBM, 10, 5, 4, 17.9 tad etat sarvaṃ devā ity evākhyāyate //
ŚBM, 10, 5, 4, 19.1 tā etāḥ ekaviṃśatir bṛhatyaḥ /
ŚBM, 10, 5, 4, 19.2 ekaviṃśo vai svargo lokaḥ /
ŚBM, 10, 5, 5, 3.1 yady u enam pratyañcam acaiṣīḥ kasmād asya tarhi paścātpuccham akārṣīḥ //
ŚBM, 10, 5, 5, 4.1 yady u enaṃ nyañcam acaiṣīḥ yathā nīcaḥ śayānasya pṛṣṭhe 'nnādyaṃ pratiṣṭhāpayet tādṛk tat /
ŚBM, 10, 5, 5, 5.1 yady u enam uttānam acaiṣīḥ na vā uttānaṃ vayaḥ svargaṃ lokam abhivahati /
ŚBM, 10, 5, 5, 5.1 yady u vā enam uttānam acaiṣīḥ na uttānaṃ vayaḥ svargaṃ lokam abhivahati /
ŚBM, 10, 5, 5, 8.2 teṣāṃ haika uvāca śrīr vai śiraḥ /
ŚBM, 10, 5, 5, 9.1 atha haika uvāca prāṇā vai śiraḥ /
ŚBM, 10, 5, 5, 10.1 ūrdhvo eṣa etac cīyate yad darbhastambo logeṣṭakāḥ puṣkaraparṇaṃ rukmapuruṣau srucau svayamātṛṇṇā dūrveṣṭakā dviyajū retaḥsicau viśvajyotir ṛtavye aṣāḍhā kūrmaḥ /
ŚBM, 10, 6, 1, 2.1 te hocur aśvapatir ayaṃ kaikeyaḥ samprati vaiśvānaraṃ veda /
ŚBM, 10, 6, 1, 4.4 eṣa vai vaiśvānaraḥ /
ŚBM, 10, 6, 1, 4.5 etaṃ hi vai tvam pratiṣṭhāṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 4.7 yo etaṃ pratiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 5.4 eṣa vai rayir vaiśvānaraḥ /
ŚBM, 10, 6, 1, 5.5 etaṃ hi vai tvaṃ rayiṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 5.7 yo etaṃ rayiṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 6.4 eṣa vai bahulo vaiśvānaraḥ /
ŚBM, 10, 6, 1, 6.5 etaṃ hi vai tvam bahulaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 6.7 yo etaṃ bahulaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 7.4 eṣa vai pṛthagvartmā vaiśvānaraḥ /
ŚBM, 10, 6, 1, 7.5 etaṃ hi vai tvam pṛthagvartmānaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 7.7 yo etam pṛthagvartmānaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 8.4 eṣa vai sutatejā vaiśvānaraḥ /
ŚBM, 10, 6, 1, 8.5 etaṃ hi vai tvaṃ sutatejasaṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 8.7 yo etaṃ sutatejasaṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 9.4 eṣa atiṣṭhā vaiśvānaraḥ /
ŚBM, 10, 6, 1, 9.5 etaṃ hi vai tvam atiṣṭhāṃ vaiśvānaraṃ vettha /
ŚBM, 10, 6, 1, 9.7 yo etam atiṣṭhāṃ vaiśvānaraṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 1, 10.1 tān hovāca ete vai yūyam pṛthag vaiśvānarān vidvāṃsaḥ pṛthag annam aghasta /
ŚBM, 10, 6, 1, 10.2 prādeśamātram iva ha vai devāḥ suviditā abhisaṃpannāḥ /
ŚBM, 10, 6, 1, 11.1 sa hovāca mūrdhānam upadiśann eṣa atiṣṭhā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.2 cakṣuṣī upadiśann uvācaiṣa vai sutatejā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.3 nāsike upadiśann uvācaiṣa vai pṛthagvartmā vaiśvānara iti /
ŚBM, 10, 6, 1, 11.4 mukhyam ākāśam upadiśann uvācaiṣa vai bahulo vaiśvānara iti /
ŚBM, 10, 6, 1, 11.5 mukhyā apa upadiśann uvācaiṣa vai rayir vaiśvānara iti /
ŚBM, 10, 6, 1, 11.6 cubukam upadiśann uvācaiṣa vai pratiṣṭhā vaiśvānara iti /
ŚBM, 10, 6, 2, 1.1 dvayaṃ idam attā caivādyaṃ ca /
ŚBM, 10, 6, 2, 2.1 sa vai yaḥ so 'ttāgnir eva saḥ /
ŚBM, 10, 6, 2, 2.3 āhitayo ha vai tā āhutaya ity ācakṣate parokṣam /
ŚBM, 10, 6, 2, 3.1 ādityo attā /
ŚBM, 10, 6, 2, 4.2 prāṇo attā /
ŚBM, 10, 6, 2, 5.2 agnir arkaḥ /
ŚBM, 10, 6, 2, 6.1 ādityo arkaḥ /
ŚBM, 10, 6, 2, 7.2 prāṇo arkaḥ /
ŚBM, 10, 6, 2, 8.2 agnir uk /
ŚBM, 10, 6, 2, 9.1 ādityo uk /
ŚBM, 10, 6, 2, 10.2 prāṇo uk /
ŚBM, 10, 6, 2, 11.1 prāṇena agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 10, 6, 2, 11.2 etāvatī vai dīptir asmiṃś ca loke 'muṣmiṃś ca /
ŚBM, 10, 6, 4, 1.1 uṣā aśvasya medhyasya śiraḥ sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ /
ŚBM, 10, 6, 4, 1.7 ahar aśvaṃ purastān mahimānvajāyata /
ŚBM, 10, 6, 4, 1.11 etau aśvam mahimānāv abhitaḥ saṃbabhūvatuḥ /
ŚBM, 10, 6, 5, 1.7 arcate vai me kam abhūd iti /
ŚBM, 10, 6, 5, 1.9 kaṃ ha asmai bhavati ya evam etad arkyasyārkatvaṃ veda //
ŚBM, 10, 6, 5, 2.1 āpo arkaḥ /
ŚBM, 10, 6, 5, 5.1 sa aikṣata yadi imam abhimaṃsye kanīyo 'nnaṃ kariṣya iti /
ŚBM, 10, 6, 5, 5.4 sarvaṃ attīti tad aditer adititvam /
ŚBM, 10, 6, 5, 6.5 prāṇā vai yaśo vīryam /
ŚBM, 10, 6, 5, 7.6 eṣa ha aśvamedhaṃ veda ya enam evaṃ veda //
ŚBM, 10, 6, 5, 8.5 eṣa aśvamedho ya eṣa tapati /
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 2.2 pavitraṃ vai darbhāḥ punātyevainam pūtamevainam medhyamālabhate //
ŚBM, 13, 1, 1, 3.1 aśvasya ālabdhasya /
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu vā annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 1, 4.2 tasya mahimāpākrāmat sa mahartvijaḥ prāviśat taṃ mahartvigbhir anvaicchat tam mahartvigbhir anvavindad yan mahartvijo brahmaudanam prāśnanti mahimānameva tad yajñasya yajamāno 'varunddhe brahmaudane suvarṇaṃ hiraṇyaṃ dadāti reto vā odano reto hiraṇyaṃ retasaivāsmiṃstad reto dadhāti śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte catuṣṭayīr apo vasatīvarīr madhyamāyāhne gṛhṇāti tā digbhyaḥ samāhṛtā bhavanti dikṣu annam annam āpo 'nnenaivāsmā annam avarunddhe //
ŚBM, 13, 1, 2, 1.1 vyṛddham u etad yajñasya /
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā vā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 2.2 dvādaśāratnī raśanā kāryā3 trayodaśāratnī3r ity ṛṣabho vā eṣa ṛtūnāṃ yat saṃvatsaras tasya trayodaśo māso viṣṭapamṛṣabha eṣa yajñānāṃ yadaśvamedho yathā ṛṣabhasya viṣṭapam evametasya viṣṭapaṃ trayodaśam aratniṃ raśanāyāmupādadhyāt tad yatharṣabhasya viṣṭapaṃ saṃskriyate tādṛktat //
ŚBM, 13, 1, 2, 4.1 īśvaro eṣaḥ /
ŚBM, 13, 1, 2, 5.2 prajāpataye tvā juṣṭam prokṣāmīti prajāpatirvai devānāṃ vīryavattamo vīryamevāsmindadhāti tasmād aśvaḥ paśūnāṃ vīryavattamaḥ //
ŚBM, 13, 1, 2, 6.2 indrāgnī vai devānām ojasvitamā oja evāsmindadhāti tasmādaśvaḥ paśūnām ojasvitamaḥ //
ŚBM, 13, 1, 2, 7.2 vāyurvai devānāmāśiṣṭho javamevāsmindadhāti tasmādaśvaḥ paśūnām āśiṣṭhaḥ //
ŚBM, 13, 1, 2, 8.2 viśve vai devā devānāṃ yaśasvitamā yaśa evāsmindadhāti tasmād aśvaḥ paśūnāṃ yaśasvitamaḥ sarvebhyastvā devebhyo juṣṭam prokṣāmīti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā vā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 2, 9.2 yat prājāpatyo 'śvo 'tha kathāpyanyābhyo devatābhyaḥ prokṣatīti sarvā vai devatā aśvamedhe'nvāyattā yadāha sarvebhyastvā devebhyaḥ prokṣāmīti sarvā evāsmindevatā anvāyātayati tasmādaśvamedhe sarvā devatā anvāyattāḥ pāpmā etam bhrātṛvya īpsati yo 'śvamedhena yajeta vajro 'śvaḥ paro martaḥ paraḥ śveti śvānaṃ caturakṣaṃ hatvādhaspadam aśvasyopaplāvayati vajreṇaivainam avakrāmati nainaṃ pāpmā bhrātṛvya āpnoti //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 1.0 yathā vai haviṣo 'hutasya skandet evam etat paśo skandati yaṃ niktam anālabdham utsṛjanti yatstokīyā juhoti sarvahutam evainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati sahasraṃ juhoti sahasrasaṃmito vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 2.2 yanmitā juhuyātparimitamavarundhītetyamitā juhotyaparimitasyaivāvaruddhyā uvāca ha prajāpati stokīyāsu ahamaśvamedhaṃ saṃsthāpayāmi tena saṃsthitenaivāta ūrdhvaṃ carāmīti //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 4.1 īśvaro eṣaḥ /
ŚBM, 13, 1, 3, 5.1 yathā vai haviṣo 'hutasya skandet /
ŚBM, 13, 1, 3, 5.2 evam etat paśo skandati yam prokṣitam anālabdham utsṛjanti yad rūpāṇi juhoti sarvahutamevainaṃ juhotyaskandāyāskannaṃ hi tadyaddhutasya skandati hiṅkārāya svāhā hiṃkṛtāya svāhetyetāni aśvasya rūpāṇi tānyevāvarunddhe //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na vā imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 2.0 sāvitryo bhavanti iyaṃ vai savitā yo vā asyāṃ nilayate yo'nyatraityasyāṃ vāva tamanuvindanti na imāṃ kaścana tiryaṅnordhvo'tyetumarhati yatsāvitryo bhavantyaśvasyaivānuvittyai //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 4, 3.0 tadāhuḥ pra vā etad aśvo mīyate yat parāṅeti na hyenam pratyāvartayantīti yat sāyaṃ dhṛtīrjuhoti kṣemo vai dhṛtiḥ kṣemo rātriḥ kṣemeṇaivainaṃ dādhāra tasmāt sāyam manuṣyāśca paśavaśca kṣemyā bhavanty atha yat prātariṣṭibhir yajata icchatyevainaṃ tat tasmād divā naṣṭaiṣa eti yad v eva sāyaṃ dhṛtīr juhoti prātariṣṭibhir yajate yogakṣemameva tad yajamānaḥ kalpayate tasmād yatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 5, 1.0 apa etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai vā etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 1.0 apa vā etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate yadā vai puruṣaḥ śriyaṃ gacchati vīṇāsmai vādyate brāhmaṇau vīṇāgāthinau saṃvatsaraṃ gāyataḥ śriyai etadrūpaṃ yadvīṇā śriyamevāsmiṃstaddhattaḥ //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 2.0 tadāhuḥ yadubhau brāhmaṇau gāyetām apāsmāt kṣatraṃ krāmed brahmaṇo vā etadrūpaṃ yadbrāhmaṇo na vai brahmaṇi kṣatraṃ ramata iti //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 3.0 yadubhau rājanyau apāsmād brahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rājanyo na vai kṣatre brahmavarcasaṃ ramata iti brāhmaṇo'nyo gāyati rājanyo'nyo brahma vai brāhmaṇaḥ kṣatraṃ rājanyas tadasya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 4.0 tadāhuḥ yadubhau divā gāyetām prabhraṃśukāsmācchrīḥ syād brahmaṇo vā etadrūpaṃ yad ahar yadā vai rājā kāmayate 'tha brāhmaṇaṃ jināti pāpīyāṃstu bhavati //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 5, 5.0 yadubhau naktam apāsmādbrahmavarcasaṃ krāmet kṣatrasya vā etad rūpaṃ yad rātrir na vai kṣatre brahmavarcasaṃ ramata iti divā brāhmaṇo gāyati naktaṃ rājanyas tatho hāsya brahmaṇā ca kṣatreṇa cobhayataḥ śrīḥ parigṛhītā bhavatīti //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 5, 6.0 ayajatetyadadāditi brāhmaṇo gāyatīṣṭāpūrtaṃ vai brāhmaṇasyeṣṭāpūrtenaivainaṃ sa samardhayatīty ayudhyatety amuṃ saṃgrāmamajayaditi rājanyo yuddhaṃ vai rājanyasya vīryaṃ vīryeṇaivainaṃ sa samardhayati tisro 'nyo gāthā gāyati tisro 'nyaḥ ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati tābhyāṃ śataṃ dadāti śatāyurvai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad vā aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 1.2 iyaṃ vai mātāsau pitābhyāmevainam paridadāty aśvo'si hayo'sīti śāstyevainaṃ tattasmācchiṣṭāḥ prajā jāyante 'tyo'si mayo'sīty atyevainaṃ nayati tasmādaśvaḥ paśūnāṃ śraiṣṭhyaṃ gacchaty arvāsi saptirasi vājyasīti yathāyajurevaitad vṛṣāsi nṛmaṇā asīti mithunatvāya yayur nāmāsi śiśurnāmāsīty etad aśvasya priyaṃ nāmadheyaṃ priyeṇaivainaṃ nāmnābhivadati tasmād apyāmitrau saṃgatya nāmnā ced abhivadato 'nyonyaṃ sam eva jānāte //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā vā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 6, 3.0 rāṣṭraṃ vā aśvamedhaḥ rāṣṭra ete vyāyacchante ye'śvaṃ rakṣanti teṣāṃ ya udṛcaṃ gacchanti rāṣṭreṇaiva te rāṣṭram bhavanty atha ye nodṛcaṃ gacchanti rāṣṭrātte vyavacchidyante tasmādrāṣṭryaśvamedhena yajeta parā eṣa sicyate yo'balo'śvamedhena yajate yadyamitrā aśvaṃ vinderan yajño'sya vicchidyeta pāpīyāntsyāc chataṃ kavacino rakṣanti yajñasya saṃtatyā avyavacchedāya na pāpīyān bhavaty athānyam ānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 1.0 prajāpatirakāmayata aśvamedhena yajeyeti so'śrāmyat sa tapo'tapyata tasya śrāntasya taptasya saptadhātmano devatā apākrāmant sā dīkṣābhavat sa etāni vaiśvadevānyapaśyat tānyajuhot tairvai sa dīkṣāmavārunddha yad vaiśvadevāni juhoti dīkṣāmeva tair yajamāno 'varunddhe 'nvahaṃ juhoty anvahameva dīkṣāmavarunddhe sapta juhoti sapta vai tā devatā apākrāmaṃs tābhir evāsmai dīkṣām avarunddhe //
ŚBM, 13, 1, 7, 2.0 apa etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 2.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye dīkṣām atirecayanti saptāham pracaranti sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇairevāsmai prāṇāndīkṣāmavarunddhe tredhā vibhajya devatāṃ juhoti tryāvṛto vai devās tryāvṛta ime lokā ṛddhyām eva vīrya eṣu lokeṣu pratitiṣṭhati //
ŚBM, 13, 1, 7, 4.0 triṃśatamaudgrabhaṇāni juhoti triṃśadakṣarā virāḍ virāḍ u kṛtsnamannaṃ kṛtsnasyaivānnādyasyāvaruddhyai catvāry audgrabhaṇāni juhoti trīṇi vaiśvadevāni sapta sampadyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇā dīkṣā prāṇair evāsmai prāṇāndīkṣāmavarunddhe pūrṇāhutimuttamāṃ juhoti pratyuttabdhyai sayuktvāya //
ŚBM, 13, 1, 8, 4.0 adityai svāhā adityai mahyai svāhādityai sumṛḍīkāyai svāhetīyaṃ aditir anayaivainam udyacchati //
ŚBM, 13, 1, 8, 5.0 sarasvatyai svāhā sarasvatyai pāvakāyai svāhā sarasvatyai bṛhatyai svāheti vāgvai sarasvatī vācaivainamudyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 7.0 tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāheti tvaṣṭā vai paśūnām mithunānāṃ rūpakṛd rūpairevainam udyacchati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 8, 8.0 viṣṇave svāhā viṣṇave nibhūyapāya svāhā viṣṇave śipiviṣṭāya svāheti yajño vai viṣṇur yajñenaivainam udyacchati viśvo devasya neturiti pūrṇāhutimuttamāṃ juhotīyaṃ vai pūrṇāhutir asyāmevāntataḥ pratitiṣṭhati //
ŚBM, 13, 1, 9, 8.0 sabheyo yuveti eṣa vai sabheyo yuvā yaḥ prathamavayasī tasmāt prathamavayasī strīṇām priyo bhāvukaḥ //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 1, 9, 10.2 nikāme nikāme vai tatra parjanyo varṣati yatraitena yajñena yajante phalavatyo na oṣadhayaḥ pacyantāmiti phalavatyo vai tatrauṣadhayaḥ pacyante yatraitena yajñena yajante yogakṣemo naḥ kalpatāmiti yogakṣemo vai tatra kalpate yatraitena yajñena yajante tasmādyatraitena yajñena yajante kᄆptaḥ prajānāṃ yogakṣemo bhavati //
ŚBM, 13, 2, 1, 1.0 prajāpatirdevebhyo yajñān vyādiśat sa ātmannaśvamedhamadhatta te devāḥ prajāpatimabruvanneṣa vai yajño yad aśvamedho 'pi no'trāstu bhaga iti tebhya etānannahomānkalpayad yad annahomānjuhoti devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 3.0 saktubhirjuhoti devānāṃ etadrūpaṃ yatsaktavo devāneva tatprīṇāti //
ŚBM, 13, 2, 1, 4.0 dhānābhirjuhoti ahorātrāṇāṃ etadrūpaṃ yaddhānā ahorātrāṇyeva tatprīṇāti //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 5.0 lājairjuhoti nakṣatrāṇāṃ vā etadrūpaṃ yallājā nakṣatrāṇyeva tatprīṇāti prāṇāya svāhāpānāya svāheti nāmagrāhaṃ juhoti nāmagrāhamevaināṃstatprīṇāty ekasmai svāhā dvābhyāṃ svāhā śatāya svāhaikaśatāya svāhety anupūrvaṃ juhoty anupūrvamevaināṃstatprīṇāty ekottarā juhoty ekavṛdvai svargo loka ekadhaivainaṃ svargaṃ lokaṃ gamayati parācīr juhoti parāṅiva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 2, 1, 6.0 īśvaro eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 1, 6.0 īśvaro vā eṣaḥ parāṅ pradaghor yaḥ parācīrāhutīrjuhoti naikaśatamatyeti yad ekaśatam atīyād āyuṣā yajamānaṃ vyardhayed ekaśataṃ juhoti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati vyuṣṭyai svāhā svargāya svāhetyuttame āhutī juhoti rātrirvai vyuṣṭirahaḥ svargo 'horātre eva tatprīṇāti //
ŚBM, 13, 2, 2, 1.0 rājā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno vā aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 1.0 rājā vā eṣa yajñānāṃ yadaśvamedhaḥ yajamāno aśvamedho yajamāno yajño yadaśve paśūnniyunakti yajña eva tadyajñamārabhate //
ŚBM, 13, 2, 2, 6.0 saumāpauṣṇaṃ śyāmaṃ nābhyām pratiṣṭhāmeva tāṃ kuruta iyaṃ vai pūṣāsyāmeva pratitiṣṭhati //
ŚBM, 13, 2, 2, 9.0 vāyavyaṃ śvetam pucche utsedhameva taṃ kurute tasmādutsedham prajā bhaye'bhisaṃśrayantīndrāya svapasyāya vehatam yajñasya sendratāyai vaiṣṇavo vāmano yajño vai viṣṇur yajña evāntataḥ pratitiṣṭhati //
ŚBM, 13, 2, 2, 10.0 te ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 10.0 te vā ete pañcadaśa paryaṅgyāḥ paśavo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamānaḥ purastātpāpmānamapahate //
ŚBM, 13, 2, 2, 11.0 pañcadaśapañcadaśo evetareṣu pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitadvīryeṇa yajamāno'bhitaḥ pāpmānamapahate //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ vā idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 13.0 saptadaśaiva paśūnmadhyame yūpa ālabheta saptadaśo vai prajāpatiḥ prajāpatiraśvamedho'śvamedhasyaivāptyai ṣoḍaśaṣoḍaśetareṣu ṣoḍaśakalaṃ idaṃ sarvaṃ tadidaṃ sarvamavarunddhe //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 14.0 tānkathamāprīṇīyādityāhuḥ samiddho añjankṛdaram matīnāmiti bārhadukthībhir āprīṇīyād bṛhaduktho ha vai vāmadevyo'śvo vā sāmudriraśvasyāprīrdadarśa tā etās tābhirevainametadāprīṇīma iti vadanto na tathā kuryājjāmadagnībhirevāprīṇīyāt prajāpatirvai jamadagniḥ so'śvamedhaḥ svayaivainaṃ devatayā samardhayati tasmājjāmadagnībhir evāprīṇīyāt //
ŚBM, 13, 2, 2, 15.0 taddhaike eteṣām paryaṅgyāṇāṃ nānā yājyāpuronuvākyāḥ kurvanti vindāma eteṣāmavittyetareṣāṃ na kurma iti na tathā kuryāt kṣatraṃ aśvo viḍitare paśavaḥ pratipratinīṃ ha te pratyudyāminīṃ kṣatrāya viśaṃ kurvanty atho āyuṣā yajamānaṃ vyardhayanti ye tathā kurvanti tasmātprājāpatya evāśvo devadevatyā itare kṣatrāyaiva tadviśaṃ kṛtānukarāmanuvartmānaṃ karoty atho āyuṣaiva yajamānaṃ samardhayati //
ŚBM, 13, 2, 2, 16.0 hiraṇmayo'śvasya śāso bhavati lohamayāḥ paryaṅgyāṇāmāyasā itareṣāṃ jyotirvai hiraṇyaṃ rāṣṭramaśvamedho jyotireva tadrāṣṭre dadhāty atho hiraṇyajyotiṣaiva yajamānaḥ svargaṃ lokamety atho anūkāśameva taṃ kurute svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 2, 17.0 atho kṣatraṃ aśvaḥ kṣatrasyaitadrūpaṃ yaddhiraṇyaṃ kṣatrameva tatkṣatreṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ ete'śvasya yat paryaṅgyā evamu vā etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 18.0 atha yallohamayāḥ paryaṅgyāṇām yathā vai rājño rājāno rājakṛtaḥ sūtagrāmaṇya evaṃ vā ete'śvasya yat paryaṅgyā evamu etaddhiraṇyasya yallohaṃ svenaivaināṃstadrūpeṇa samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 2, 19.0 atha yadāyasā itareṣām viḍvā itare paśavo viśa etadrūpaṃ yadayo viśameva tadviśā samardhayati vaitasa iṭasūna uttarato'śvasyāvadyanty ānuṣṭubho vā aśva ānuṣṭubhaiṣā dik svāyāmevainaṃ taddiśi dadhāty atha yadvaitasa iṭasūne 'psuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 2, 3, 1.0 devā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 3, 1.0 devā vā aśvamedhe pavamānaṃ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvamedhe'śvena pavamānāya sarpanti svargasya lokasya prajñātyai pucchamanvārabhante svargasyaiva lokasya samaṣṭyai na vai manuṣyaḥ svargaṃ lokam añjasā vedāśvo vai svargaṃ lokamañjasā veda //
ŚBM, 13, 2, 4, 1.0 prajāpatir akāmayata ubhau lokāvabhijayeyaṃ devalokaṃ ca manuṣyalokaṃ ceti sa etānpaśūnapaśyadgrāmyāṃś cāraṇyāṃśca tānālabhata tairimau lokāvavārunddha grāmyaireva paśubhirimaṃ lokamavārunddhāraṇyairamum ayaṃ vai loko manuṣyaloko 'thāsau devaloko yad grāmyān paśūn ālabhata imameva tairlokaṃ yajamāno 'varunddhe yadāraṇyān amuṃ taiḥ //
ŚBM, 13, 2, 4, 3.0 tadāhuḥ apaśurvā eṣa yadāraṇyo naitasya hotavyaṃ yajjuhuyātkṣipraṃ yajamānamaraṇyam mṛtaṃ hareyur araṇyabhāgā hyāraṇyāḥ paśavo yanna juhuyād yajñaveśasaṃ syād iti paryagnikṛtān evotsṛjanti tan naiva hutaṃ nāhutaṃ na yajamānamaraṇyam mṛtaṃ haranti na yajñaveśasam bhavati //
ŚBM, 13, 2, 5, 1.0 prajāpatiraśvamedhamasṛjata so'smātsṛṣṭaḥ parāṅait sa paṅktirbhūtvā saṃvatsaram prāviśat te'rdhamāsā abhavaṃs tam pañcadaśibhiranuprāyuṅkta tamāpnot tamāptvā pañcadaśibhiravārunddhārdhamāsānāṃ eṣā pratimā yat pañcadaśino yatpañcadaśina ālabhate'rdhamāsāneva tairyajamāno 'varunddhe //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 2.0 tadāhuḥ anavaruddho vā etasya saṃvatsaro bhavati yo'nyatra cāturmāsyebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai sākṣāt saṃvatsaro yaccāturmāsyāni yaccāturmāsyānpaśūnālabhate sākṣādeva tatsaṃvatsaramavarunddhe vi vā eṣa prajayā paśubhir ṛdhyate 'pa svargaṃ lokaṃ rādhnoti yo'nyatraikādaśinebhyaḥ saṃvatsaraṃ tanuta ity eṣa vai saṃprati svargo loko yad ekādaśinī prajā vai paśava ekādaśinī yad aikādaśinān paśūn ālabhate na svargaṃ lokam aparādhnoti na prajayā paśubhir vyṛdhyate //
ŚBM, 13, 2, 5, 3.0 prajāpatirvirājamasṛjata sāsmātsṛṣṭā parācyait sāśvam medhyam prāviśat tāṃ daśibhiranuprāyuṅkta tām āpnot tāmāptvā daśibhiravārunddha yaddaśina ālabhate virājameva tairyajamāno'varunddhe śatamālabhate śatāyurvai puruṣaḥ śatendriya āyurevendriyaṃ vīryamātmandhatte //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 5, 4.0 ekādaśa daśata ālabhate ekādaśākṣarā vai triṣṭub indriyamu vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyā ekādaśa daśata ālabhate daśa vai paśoḥ prāṇā ātmaikādaśaḥ prāṇaireva paśūntsamardhayati vaiśvadevā bhavanti vaiśvadevo aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 2, 6, 1.0 yuñjanti bradhnamaruṣaṃ carantamiti asau ādityo bradhno'ruṣo 'mumevāsmā ādityaṃ yunakti svargasya lokasya samaṣṭyai //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 2.0 tadāhuḥ parāṅvā etasmādyajña eti yasya paśurupākṛto'nyatra vederetīty etaṃ stotaranena pathā punaraśvamāvartayāsi na iti vāyurvai stotā tamevāsmā etatparastāddadhāti tathā nātyeti //
ŚBM, 13, 2, 6, 3.0 apa etasmāt teja indriyam paśavaḥ śrīḥ krāmanti yo'śvamedhena yajate //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 2, 6, 7.0 patnyo'bhyañjanti śriyai etadrūpaṃ yatpatnyaḥ śriyamevāsmiṃstaddadhati nāsmātteja indriyam paśavaḥ śrīrapakrāmanti //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 8.0 yathā vai haviṣo'hutasya skandet evametat paśo skandati yasya niktasya lomāni śīyante yatkācānāvayanti lomānyevāsya saṃbharanti hiraṇmayā bhavanti tasyoktaṃ brāhmaṇam ekaśatam ekaśataṃ kācānāvayanti śatāyurvai puruṣa ātmaikaśata āyuṣyevātmanpratitiṣṭhati bhūrbhuvaḥ svariti prājāpatyābhirāvayanti prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayanti lājīñchācīnyavye gavya ity atiriktam annam aśvāyopāvaharanti prajām ivānnādīṃ kuruta etad annam atta devā etad annam addhi prajāpata iti prajām evānnādyena samardhayati //
ŚBM, 13, 2, 6, 9.0 apa etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 9.0 apa vā etasmāt tejo brahmavarcasaṃ krāmati yo'śvamedhena yajate hotā ca brahmā ca brahmodyaṃ vadata āgneyo vai hotā bārhaspatyo brahmā brahma bṛhaspatis tejaścaivāsminbrahmavarcasaṃ ca samīcī dhatto yūpamabhito vadato yajamāno vai yūpo yajamānamevaitattejasā ca brahmavarcasena cobhayataḥ paridhattaḥ //
ŚBM, 13, 2, 6, 10.0 kaḥ svidekākī caratīti asau āditya ekākī caraty eṣa brahmavarcasam brahmavarcasamevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 11.0 ka u svijjāyate punariti candramā vai jāyate punarāyurevāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 6, 13.0 kimvāvapanam mahaditi ayaṃ vai loka āvapanam mahadasminneva loke pratitiṣṭhati //
ŚBM, 13, 2, 6, 14.0 kā svidāsītpūrvacittiriti dyaurvai vṛṣṭiḥ pūrvacittirdivameva vṛṣṭimavarunddhe //
ŚBM, 13, 2, 6, 15.0 kiṃ svidāsīdbṛhadvaya iti aśvo vai bṛhadvaya āyurevāvarunddhe //
ŚBM, 13, 2, 6, 16.0 kā svidāsītpilippileti śrīrvai pilippilā śriyamevāvarunddhe //
ŚBM, 13, 2, 6, 17.0 kā svidāsītpiśaṃgileti ahorātre vai piśaṃgile ahorātrayoreva pratitiṣṭhati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 3.0 nyagrodhaścamasairiti yatra vai devā yajñenāyajanta ta etāṃścamasānnyaubjaṃste nyañco nyagrodhā rohanti //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 10.0 saṃśito apsvapsujā iti apsuyonirvā aśvaḥ svayaivainaṃ yonyā samardhayati brahmā somapurogava iti somapurogavamevainaṃ svargaṃ lokaṃ gamayati //
ŚBM, 13, 2, 7, 12.0 na u etanmriyase na riṣyasīti praśvāsayatyevainaṃ tad devāṁ ideṣi pathibhiḥ sugebhiriti devayānānevainam patho darśayati yatrāsate sukṛto yatra te yayuriti sukṛdbhirevainaṃ salokaṃ karoti tatra tvā devaḥ savitā dadhātv iti savitaivainaṃ svarge loke dadhāti prajāpataye tvā juṣṭam prokṣāmītyupāṃśvathopagṛhṇāti //
ŚBM, 13, 2, 8, 1.0 devā udañcaḥ svargaṃ lokaṃ na prājānaṃs tamaśvaḥ prājānād yadaśvenodañco yanti svargasya lokasya prajñātyai vāso'dhivāsaṃ hiraṇyamityaśvāyopastṛṇanti yathā nānyasmai paśave tasminnenamadhi saṃjñapayanty anyairevainaṃ tat paśubhirvyākurvanti //
ŚBM, 13, 2, 8, 2.0 ghnanti etatpaśum yadenaṃ saṃjñapayanti prāṇāya svāhāpānāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti prāṇānevāsminnetaddadhāti tatho hāsyaitena jīvataiva paśuneṣṭaṃ bhavati //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ vā ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 4.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha iti patnyaḥ pariyantyapahnuvata evāsmā etad ato nyevāsmai hnuvate 'tho dhuvata evainaṃ triḥ pariyanti trayo vā ime lokā ebhirevainaṃ lokair dhuvate triḥ punaḥ pariyanti ṣaṭ sampadyante ṣaḍ ṛtava ṛtubhirevainaṃ dhuvate //
ŚBM, 13, 2, 8, 5.0 apa etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 8, 5.0 apa vā etebhyaḥ prāṇāḥ krāmanti ye yajñe dhuvanaṃ tanvate nava kṛtvaḥ pariyanti nava vai prāṇāḥ prāṇān evātman dadhate naibhyaḥ prāṇā apakrāmanty āhamajāni garbhadham ā tvamajāsi garbhadhamiti prajā vai paśavo garbhaḥ prajāmeva paśūnātmandhatte tā ubhau caturaḥ padaḥ saṃprasārayāveti mithunasyāvaruddhyai svarge loke prorṇuvāthām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti tasmād evam āha vṛṣā vājī retodhā reto dadhātv iti mithunasyaivāvaruddhyai //
ŚBM, 13, 2, 9, 1.0 apa etasmāt śrī rāṣṭraṃ krāmati yo'śvamedhena yajate //
ŚBM, 13, 2, 9, 2.0 ūrdhvāmenāmucchrāpayeti śrīrvai rāṣṭramaśvamedhaḥ śriyamevāsmai rāṣṭramūrdhvamucchrayati //
ŚBM, 13, 2, 9, 3.0 girau bhāraṃ haranniveti śrīrvai rāṣṭrasya bhāraḥ śriyamevāsmai rāṣṭraṃ saṃnahyaty atho śriyamevāsmin rāṣṭramadhinidadhāti //
ŚBM, 13, 2, 9, 4.0 athāsyai madhyamedhatāmiti śrīrvai rāṣṭrasya madhyaṃ śriyameva rāṣṭre madhyato'nnādyaṃ dadhāti //
ŚBM, 13, 2, 9, 5.0 śīte vāte punanniveti kṣemo vai rāṣṭrasya śītaṃ kṣemamevāsmai karoti //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 6.0 yakāsakau śakuntiketi viḍvai śakuntikāhalagiti vañcatīti viśo vai rāṣṭrāya vañcanty āhanti gabhe paso nigalgalīti dhāraketi viḍvai gabho rāṣṭram paso rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 7.0 mātā ca te pitā ca ta iti iyaṃ vai mātāsau pitābhyāmevainaṃ svargaṃ lokaṃ gamayaty agraṃ vṛkṣasya rohata iti śrīrvai rāṣṭrasyāgraṃ śriyamevainaṃ rāṣṭrasyāgraṃ gamayati pratilāmīti te pitā gabhe muṣṭimataṃsayaditi viḍ vai gabho rāṣṭram muṣṭī rāṣṭrameva viśyāhanti tasmādrāṣṭrī viśaṃ ghātukaḥ //
ŚBM, 13, 2, 9, 8.0 yaddhariṇo yavamattīti viḍvai yavo rāṣṭraṃ hariṇo viśameva rāṣṭrāyādyāṃ karoti tasmādrāṣṭrī viśam atti na puṣṭam paśu manyata iti tasmādrājā paśūnna puṣyati śūdrā yadaryajārā na poṣāya na dhanāyatīti tasmād vaiśīputraṃ nābhiṣiñcati //
ŚBM, 13, 2, 9, 9.0 apa etebhyaḥ prāṇāḥ krāmanti ye yajñe 'pūtāṃ vācaṃ vadanti dadhikrāvṇo akāriṣamiti surabhimatīm ṛcam antato 'nvāhur vācameva punate naibhyaḥ prāṇā apakrāmanti //
ŚBM, 13, 2, 10, 2.0 sūcībhiḥ kalpayanti viśo vai sūcyo rāṣṭramaśvamedho viśaṃ caivāsminrāṣṭraṃ ca samīcī dadhati hiraṇyamayyo bhavanti tasyoktam brāhmaṇam //
ŚBM, 13, 2, 10, 3.0 trayyaḥ sūcyo bhavanti lohamayyo rajatā hariṇyo diśo vai lohamayyo 'vāntaradiśo rajatā ūrdhvā hariṇyas tābhir evainaṃ kalpayanti tiraścībhiś cordhvābhiśca bahurūpā bhavanti tasmādbahurūpā diśo nānārūpā bhavanti tasmānnānārūpā diśaḥ //
ŚBM, 13, 2, 11, 1.0 prajāpatirakāmayata mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahāvapaśyat tāvajuhot tato vai sa mahān bhūyānabhavat sa yaḥ kāmayeta mahānbhūyāntsyāmiti sa etāvaśvamedhe mahimānau grahau juhuyān mahānhaiva bhūyānbhavati //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo vā anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 2, 11, 2.0 vapāmabhito juhoti yajamāno vā aśvamedho rājā mahimā rājyenaivainam ubhayataḥ parigṛhṇāti purastātsvāhākṛtayo anye devā upariṣṭātsvāhākṛtayo 'nye tānevaitat prīṇāti svāhā devebhyo devebhyaḥ svāheti rājñā vapām pariyajati ye caivāsmiṃlloke devā ya u cāmuṣmiṃstānevaitatprīṇāti ta enamubhaye devāḥ prītāḥ svargaṃ lokam abhivahanti //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ etena pāpmānaṃ devā atarannapi vā etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 1.0 prajāpaterakṣyaśvayat tatparāpatat tato'śvaḥ samabhavad yad aśvayat tad aśvasyāśvatvaṃ taddevā aśvamedhenaiva pratyadadhur eṣa ha vai prajāpatiṃ sarvaṃ karoti yo'śvamedhena yajate sarva eva bhavati sarvasya vā eṣā prāyaścittiḥ sarvasya bheṣajaṃ sarvaṃ vā etena pāpmānaṃ devā atarannapi etena brahmahatyāmataraṃs tarati brahmahatyāṃ yo 'śvamedhena yajati //
ŚBM, 13, 3, 1, 2.0 uttaraṃ vai tatprajāpaterakṣyaśvayat tasmāduttarato'śvasyāvadyanti dakṣiṇato'nyeṣām paśūnām //
ŚBM, 13, 3, 1, 3.0 vaitasaḥ kaṭo bhavati apsuyonirvā aśvo 'psujā vetasaḥ svayaivainaṃ yonyā samardhayati //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 1, 4.0 catuṣṭoma stomo bhavati saraḍvā aśvasya sakthyāvṛhat tad devāścatuṣṭomenaiva stomena pratyadadhur yaccatuṣṭoma stomo bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 2, 1.0 parameṇa eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
ŚBM, 13, 3, 2, 1.0 parameṇa vā eṣa stomena jitvā catuṣṭomena kṛtenāyānām uttare 'hannekaviṃśe pratiṣṭhāyām pratitiṣṭhaty ekaviṃśātpratiṣṭhāyā uttaram ahar ṛtūn anvārohaty ṛtavo vai pṛṣṭhānyṛtavaḥ saṃvatsara ṛtuṣveva saṃvatsare pratitiṣṭhati //
ŚBM, 13, 3, 2, 2.0 śakvaryaḥ pṛṣṭham bhavanti anyadanyacchando 'nye'nye atra paśava ālabhyanta uteva grāmyā utevāraṇyā yacchakvaryaḥ pṛṣṭham bhavantyaśvasyaiva sarvatvāyānye paśava ālabhyante 'nye'nye hi stomāḥ kriyante //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo vā aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 2, 3.0 tadāhuḥ naite sarve paśavo yad ajāvayaś cāraṇyāś caite vai sarve paśavo yadgavyā iti gavyā uttame 'hann ālabhata ete vai sarve paśavo yadgavyāḥ sarvāneva paśūnālabhate vaiśvadevā bhavanti vaiśvadevo aśvo'śvasyaiva sarvatvāya bahurūpā bhavanti tasmādbahurūpāḥ paśavo nānārūpā bhavanti tasmānnānārūpāḥ paśavaḥ //
ŚBM, 13, 3, 3, 1.0 yattisro 'nuṣṭubho bhavanti tasmādaśvastribhistiṣṭhaṃstiṣṭhati yaccatasro gāyatryastasmādaśvaḥ sarvaiḥ padbhiḥ pratidadhatpalāyate paramaṃ etacchando yad anuṣṭup paramo'śvaḥ paśūnām paramaś catuṣṭoma stomānām parameṇaivainam paramatāṃ gamayati //
ŚBM, 13, 3, 3, 3.0 ekaviṃśam madhyamamaharbhavati asau āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyām pratiṣṭhāpayati //
ŚBM, 13, 3, 3, 4.0 vāmadevyam maitrāvaruṇasāma bhavati prajāpatirvai vāmadevyam prājāpatyo'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā aśvo yata īśvaro vā aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 5.0 pārthuraśmam brahmasāma bhavati raśminā vā aśvo yata īśvaro aśvo'yato'dhṛto pratiṣṭhitaḥ parām parāvataṃ gantor yat pārthuraśmam brahmasāma bhavatyaśvasyaiva dhṛtyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 6.0 saṃkṛtyachāvākasāma bhavati utsannayajña iva vā eṣa yadaśvamedhaḥ kiṃ vā hyetasya kriyate kiṃ vā na yat saṃkṛtyachāvākasāma bhavatyaśvasyaiva sarvatvāya sarvastomo'tirātra uttamamaharbhavati sarvaṃ vai sarvastomo'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 10.0 śiro etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 4, 3.0 gomṛgakaṇṭhena prathamāmāhutiṃ juhoti paśavo vai gomṛgā rudraḥ sviṣṭakṛt paśūneva rudrādantardadhāti tasmād yatraiṣāśvamedha āhutirhūyate na tatra rudraḥ paśūnabhimanyate //
ŚBM, 13, 3, 4, 4.0 aśvaśaphena dvitīyāmāhutiṃ juhoti paśavo ekaśaphā rudraḥ sviṣṭakṛt paśū... //
ŚBM, 13, 3, 4, 5.0 ayasmayena caruṇā tṛtīyāmāhutiṃ juhoti āyasyo vai prajā rudraḥ sviṣṭakṛt prajā eva rudrād antardadhāti tasmādyatraiṣāśvamedha āhutirhūyate na tatra rudraḥ prajā abhimanyate //
ŚBM, 13, 3, 5, 1.0 sarveṣu vai lokeṣu mṛtyavo'nvāyattās tebhyo yad āhutīrna juhuyālloke loka enam mṛtyurvinded yanmṛtyubhya āhutīrjuhoti loke loka eva mṛtyumapajayati //
ŚBM, 13, 3, 5, 2.0 tad āhuḥ yad amuṣmai svāhāmuṣmai svāheti juhvat saṃcakṣīta bahum mṛtyumamitraṃ kurvīta mṛtyava ātmānam apidadhyāditi mṛtyave svāhetyekasmā evaikāmāhutiṃ juhoty eko ha amuṣmiṃlloke mṛtyuraśanāyaiva tamevāmuṣmiṃlloke 'pajayati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 3.0 brahmahatyāyai svāheti dvitīyāmāhutiṃ juhoti amṛtyurha vā anyo brahmahatyāyai mṛtyur eṣa ha vai sākṣān mṛtyur yadbrahmahatyā sākṣādeva mṛtyumapajayati //
ŚBM, 13, 3, 5, 4.0 etāṃ ha vai muṇḍibha audanyaḥ brahmahatyāyai prāyaścittiṃ vidāṃcakāra yad brahmahatyāyā āhutiṃ juhoti mṛtyumevāhutyā tarpayitvā paripāṇaṃ kṛtvā brahmaghne bheṣajaṃ karoti tasmād yasyaiṣāśvamedha āhutir hūyate'pi yo 'syāparīṣu prajāyām brāhmaiṇaṃ hanti tasmai bheṣajaṃ karoti //
ŚBM, 13, 3, 6, 1.0 aśvasya ālabdhasya medha udakrāmat tad aśvastomīyamabhavad yad aśvastomīyaṃ juhotyaśvameva medhasā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 3.0 aśvastomīyaṃ hutvā dvipadā juhoti aśvo aśvastomīyam puruṣo dvipadā dvipādvai puruṣo dvipratiṣṭhas tad enam pratiṣṭhayā samardhayati //
ŚBM, 13, 3, 6, 3.0 aśvastomīyaṃ hutvā dvipadā juhoti aśvo vā aśvastomīyam puruṣo dvipadā dvipādvai puruṣo dvipratiṣṭhas tad enam pratiṣṭhayā samardhayati //
ŚBM, 13, 3, 6, 4.0 tadāhuḥ aśvastomīyam pūrvaṃ hotavyāṃ3 dvipadā3 iti paśavo aśvastomīyam puruṣo dvipadā yad aśvastomīyaṃ hutvā dvipadā juhoti tasmātpuruṣa upariṣṭātpaśūnadhitiṣṭhati //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 5.0 ṣoḍaśāśvastomīyā juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati yat kanīyasīrvā bhūyasīrvā juhuyātpaśūnmātrayā vyardhayet ṣoḍaśa juhoti ṣoḍaśakalā vai paśavaḥ sā paśūnām mātrā paśūneva mātrayā samardhayati nānyāmuttamāmāhutiṃ juhoti yad anyām uttamāmāhutiṃ juhuyāt pratiṣṭhāyai cyaveta dvipadā uttamā juhoti pratiṣṭhā vai dvipadāḥ pratyeva tiṣṭhati jumbakāya svāhetyavabhṛtha uttamāmāhutiṃ juhoti varuṇo vai jumbakaḥ sākṣādeva varuṇamavayajate śuklasya khalaterviklidhasya piṅgākṣasya mūrdhani juhoty etadvai varuṇasya rūpaṃ rūpeṇaiva varuṇamavayajate //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 7.0 dvādaśaiva brahmaudanānutthāya nirvapet prajāpatir odanaḥ prajāpatiḥ saṃvatsaraḥ prajāpatiryajñaḥ saṃvatsarameva yajñamāpnoty upanāmuka enaṃ yajño bhavati na pāpīyānbhavati //
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
ŚBM, 13, 3, 7, 2.0 eṣa vai vibhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva vibhūtam bhavati //
ŚBM, 13, 3, 7, 3.0 eṣa vai vyaṣṭirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyaṣṭam bhavati //
ŚBM, 13, 3, 7, 4.0 eṣa vai vidhṛtirnāma yajñaḥ yatraitena yajante sarvameva vidhṛtam bhavati //
ŚBM, 13, 3, 7, 5.0 eṣa vai vyāvṛttirnāma yajñaḥ yatraitena yajñena yajante sarvameva vyāvṛttam bhavati //
ŚBM, 13, 3, 7, 6.0 eṣa ūrjasvānnāma yajñaḥ yatraitena yajñena yajante sarvamevorjasvadbhavati //
ŚBM, 13, 3, 7, 7.0 eṣa vai payasvānnāma yajñaḥ yatraitena yajñena yajante sarvameva payasvadbhavati //
ŚBM, 13, 3, 7, 8.0 eṣa vai brahmavarcasī nāma yajñaḥ yatraitena yajñena yajanta ā brāhmaṇo brahmavarcasī jāyate //
ŚBM, 13, 3, 7, 9.0 eṣa ativyādhī nāma yajñaḥ yatraitena yajñena yajanta ā rājanyo'tivyādhī jāyate //
ŚBM, 13, 3, 7, 10.0 eṣa vai dīrgho nāma yajñaḥ yatraitena yajñena yajanta ā dīrghāraṇyaṃ jāyate //
ŚBM, 13, 3, 7, 11.0 eṣa vai kᄆptirnāma yajñaḥ yatraitena yajñena yajante sarvameva kᄆptam bhavati //
ŚBM, 13, 3, 7, 12.0 eṣa vai pratiṣṭhā nāma yajñaḥ yatraitena yajñena yajante sarvameva pratiṣṭhitam bhavati //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 1.0 athātaḥ prāyaścittīnām yadyaśvo vaḍavāṃ skandedvāyavyam payo'nunirvaped vāyurvai retasāṃ vikartā prāṇo vai vāyuḥ prāṇo hi retasāṃ vikartā retasaivāsmiṃstadreto dadhāti //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 3, 8, 3.0 atha yadyakṣatāmayo vindet vaiśvānaraṃ dvādaśakapālam bhūmikapālam puroḍāśamanunirvaped iyaṃ vai vaiśvānara imāmevaitatprīṇātyagado haiva bhavati //
ŚBM, 13, 3, 8, 4.0 atha yadyakṣyāmayo vindet sauryaṃ carumanunirvapet sūryo vai prajānāṃ cakṣuryadā hyevaiṣa udetyathedaṃ sarvaṃ carati cakṣuṣaivāsmiṃstaccakṣurdadhāti sa yaccarurbhavati cakṣuṣā hyayamātmā carati //
ŚBM, 13, 3, 8, 5.0 atha yadyudake mriyeta vāruṇaṃ yavamayaṃ carumanunirvaped varuṇo etaṃ gṛhṇāti yo 'psu mriyate sā yaivainaṃ devatā gṛhṇāti tāmevaitatprīṇāti sāsmai prītānyam ālambhāyānumanyate tayānumatamālabhate sa yadyavamayo bhavati varuṇyā hi yavāḥ //
ŚBM, 13, 3, 8, 6.0 atha yadi naśyet trihaviṣam iṣṭim anunirvaped dyāvāpṛthivyamekakapālam puroḍāśaṃ vāyavyam payaḥ sauryaṃ caruṃ yadvai kiṃca naśyatyantaraiva tad dyāvāpṛthivī naśyati tadvāyurupavātyādityo'bhitapati naitābhyo devatābhya ṛte kiṃ cana naśyati saiṣā pṛthageva naṣṭavedanī sa yadyasyāpyanyannaśyedetayaiva yajetānu haivainadvindatyatha yadyamitrā aśvaṃ vinderanyadi vā mriyeta yadi vāpsvanyamānīya prokṣeyuḥ saiva tatra prāyaścittiḥ //
ŚBM, 13, 4, 1, 1.0 prajāpatir akāmayata sarvānkāmānāpnuyāṃ sarvā vyaṣṭīr vyaśnuvīyeti sa etam aśvamedhaṃ trirātraṃ yajñakratum apaśyat tam āharat tenāyajata teneṣṭvā sarvān kāmān āpnot sarvā vyaṣṭīrvyāśnuta sarvān ha vai kāmānāpnoti sarvā vyaṣṭīr vyaśnute yo'śvamedhena yajate //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u vā eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 2.0 tad āhuḥ kasminn ṛtāvabhyārambha iti grīṣme'bhyārabhetety u haika āhur grīṣmo vai kṣatriyasyartuḥ kṣatriyayajña u eṣa yad aśvamedha iti //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 3.0 tad vai vasanta evābhyārabheta vasanto vai brāhmaṇasyartur ya u vai kaśca yajate brāhmaṇībhūyevaiva yajate tasmād vasanta evābhyārabheta //
ŚBM, 13, 4, 1, 4.0 sā yāsau phālgunī paurṇamāsī bhavati tasyai purastāt ṣaḍahe vā saptāhe vartvija upasamāyanty adhvaryuśca hotā ca brahmā codgātā caitānvā anvanya ṛtvijaḥ //
ŚBM, 13, 4, 1, 6.0 tam ete catvāra ṛtvijaḥ prāśnanti teṣām uktam brāhmaṇaṃ tebhyaś catvāri sahasrāṇi dadāti sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai catvāri ca suvarṇāni śatamānāni hiraṇyāni tasyo evoktam //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 7.0 athāsmā adhvaryur niṣkam pratimuñcan vācayati tejo'si śukram amṛtamiti tejo vai śukram amṛtaṃ hiraṇyaṃ teja evāsmiñchukram amṛtaṃ dadhāty āyuṣpā āyur me pāhīty āyur evāsmin dadhāty athainam āha vācaṃ yaccheti vāgvai yajño yajñasyaivābhyārambhāya //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 10.0 prātarāhutyāṃ hutāyāṃ adhvaryuḥ pūrṇāhutiṃ juhoti sarvaṃ vai pūrṇaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai tasyāṃ vareṇa vācaṃ visṛjate varaṃ dadāmi brahmaṇa iti sarvaṃ vai varaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa eṣa ya eṣa tapati na vā etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 2.0 tad yat sarvarūpo bhavati sarvaṃ vai rūpaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yajjavasamṛddho vīryaṃ vai javo vīryasyāptyai vīryasyāvaruddhyā atha yat sahasrārhaḥ sarvaṃ vai sahasraṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyā atha yat pūrvya eṣa vā aparimitaṃ vīryam abhivardhate yat pūrvyo 'parimitasyaiva vīryasyāvaruddhyā atha yad dakṣiṇāyāṃ dhury apratidhura eṣa vā eṣa ya eṣa tapati na etaṃ kaścana pratipratir etasyaivāvaruddhyai //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater eṣo 'kṣṇaḥ samabhavad dvirūpaṃ vā idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 3.0 tad u hovāca bhāllabeyo dvirūpa evaiṣo 'śvaḥ syāt kṛṣṇasāraṅgaḥ prajāpater vā eṣo 'kṣṇaḥ samabhavad dvirūpaṃ idaṃ cakṣuḥ śuklaṃ caiva kṛṣṇaṃ ca tad enaṃ svena rūpeṇa samardhayatīti //
ŚBM, 13, 4, 2, 6.0 atha sāvitrīm iṣṭiṃ nirvapati savitre prasavitre dvādaśakapālam puroḍāśaṃ savitā vai prasavitā savitā ma imaṃ yajñam prasuvād iti //
ŚBM, 13, 4, 2, 9.0 atha dvitīyāṃ nirvapati savitra āsavitre dvādaśakapālam puroḍāśaṃ savitā āsavitā savitā ma imaṃ yajñam āsuvād iti //
ŚBM, 13, 4, 2, 10.0 tasyai saptadaśa sāmidhenyo bhavanti sadvantāvājyabhāgau sad evāvarunddhe viśvāni deva savitaḥ sa ghā no devaḥ savitā sahāvety upāṃśu haviṣo yājyānuvākye anuṣṭubhau saṃyājye rajataṃ hiraṇyaṃ dakṣiṇā nānārūpatāyā atho utkramāyānapakramāya śatamānam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
ŚBM, 13, 4, 2, 12.0 atha tṛtīyāṃ nirvapati savitre satyaprasavāya dvādaśakapālam puroḍāśam eṣa ha vai satyaḥ prasavo yaḥ savituḥ satyena me prasavenemaṃ yajñam prasuvāditi //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 13.0 tasyai saptadaśaiva sāmidhenyo bhavanti rayimantāvājyabhāgau vīryaṃ vai rayivīryasyāptyai vīryasyāvaruddhyā ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad ity upāṃśu haviṣo yājyānuvākye nitye saṃyājye ned yajñapathād ayānīti kᄆpta eva yajñe 'ntataḥ pratitiṣṭhati triṣṭubhau bhavata indre vai vīryaṃ triṣṭub indriyasyaiva vīryasyāvaruddhyai hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 2, 15.0 etasyāṃ saṃsthitāyām upotthāyādhvaryuśca yajamānaś cāśvasya dakṣiṇe karṇa ājapato vibhūr mātrā prabhūḥ pitreti tasyoktam brāhmaṇam athainam udañcam prāñcam prasṛjata eṣā hobhayeṣāṃ devamanuṣyāṇāṃ dig yad udīcī prācī svāyāmevainaṃ tad diśi dhatto na vai sva āyatane pratiṣṭhito riṣyaty ariṣṭyai //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ vā aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 2, 17.0 sa āhāśāpālāḥ ye vā etasyodṛcaṃ gamiṣyanti rāṣṭraṃ te bhaviṣyanti rājāno bhaviṣyanty abhiṣecanīyā atha ya etasyodṛcaṃ na gamiṣyanty arāṣṭraṃ te bhaviṣyanty arājāno bhaviṣyanti rājanyā viśo 'nabhiṣecanīyās tasmān mā pramadata snātvāccaivainam udakān nirundhīdhvaṃ vaḍavābhyaśca te yad yad brāhmaṇajātam upanigaccheta tat tat pṛccheta brāhmaṇāḥ kiyad yūyam aśvamedhasya vittheti te ye na vidyur jinīyāta tānt sarvaṃ aśvamedhaḥ sarvasyaiṣa na veda yo brāhmaṇaḥ sann aśvamedhasya na veda so 'brāhmaṇo jyeya eva sa pānaṃ karavātha khādaṃ nivapāthātha yat kiṃ ca janapade kṛtānnaṃ sarvaṃ vas tat sutaṃ teṣāṃ rathakārakula eva vo vasatis taddhyaśvasyāyatanamiti //
ŚBM, 13, 4, 3, 15.0 etat pāriplavam sarvāṇi rājyānyācaṣṭe sarvā viśaḥ sarvān vedānt sarvān devānt sarvāṇi bhūtāni sarveṣāṃ ha vai sa eteṣāṃ rājyānāṃ sāyujyaṃ salokatāmaśnute sarvāsāṃ viśām aiśvaryam ādhipatyaṃ gacchati sarvān vedān avarunddhe sarvān devān prītvā sarveṣu bhūteṣv antataḥ pratitiṣṭhati yasyaivaṃvid etaddhotā pāriplavam ākhyānam ācaṣṭe yo vaitad evaṃ vedaitad eva samānam ākhyānam punaḥ punaḥ saṃvatsaram pariplavate tad yat punaḥ punaḥ pariplavate tasmāt pāriplavaṃ ṣaṭtriṃśataṃ daśāhān ācaṣṭe ṣaṭtriṃśadakṣarā bṛhatī bārhatāḥ paśavo bṛhatyaivāsmai paśūnavarunddhe //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 4, 4, 6.0 tad yad eta evaṃ yūpā bhavanti prajāpateḥ prāṇeṣūtkrānteṣu śarīraṃ śvayitum adhriyata tasya yaḥ śleṣmāsīt sa sārdhaṃ samavadrutya madhyato nasta udabhinat sa eṣa vanaspatir abhavad rajjudālas tasmāt sa śleṣmaṇaḥ śleṣmaṇo hi samabhavat tenaivainaṃ tad rūpeṇa samardhayati tad yat so 'gniṣṭho bhavati madhyaṃ etad yūpānāṃ yad agniṣṭho madhyam etat prāṇānāṃ yannāsike sva evainaṃ tad āyatane dadhāti //
ŚBM, 13, 4, 4, 11.0 atha yad ekaviṃśatir bhavanti ekaviṃśatyaratnaya ekaviṃśo eṣa tapati dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśaḥ so 'śvamedha eṣa prajāpatir evam etam prajāpatiṃ yajñaṃ kṛtsnaṃ saṃskṛtya tasminn ekaviṃśatim agnīṣomīyān paśūn ālabhate teṣāṃ samānaṃ karmety etat pūrvedyuḥ karma //
ŚBM, 13, 5, 1, 5.0 ekaviṃśam madhyamamaharbhavati asau āditya ekaviṃśaḥ so 'śvamedhaḥ svenaivainaṃ stomena svāyāṃ devatāyāṃ pratiṣṭhāpayati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 6.0 yad v evaikaviṃśam ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśas tad anenaikaviṃśenātmanaitasminn ekaviṃśe pratiṣṭhāyāṃ pratitiṣṭhati tasmādekaviṃśam //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu vā etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 7.0 yad v evaikaviṃśam ekaviṃśo vai stomānām pratiṣṭhā bahu khalu etad etasminn ahany uccāvacamiva karma kriyate tad yad etad etasminn ahanyuccāvacam bahu karma kriyate tad etasminn ekaviṃśe pratiṣṭhāyām pratiṣṭhitaṃ kriyātā iti tasmād v evaitad ekaviṃśamahaḥ //
ŚBM, 13, 5, 1, 9.0 athāto mādhyandinaṃ savanaṃ atichandāḥ pratipan marutvatīyasya trikadrukeṣu mahiṣo yavāśiram ity atiṣṭhā eṣā chandasāṃ yad atichandā atiṣṭhā aśvamedho yajñānām aśvamedhasyaivāptyai saiṣaiva triḥ śastā tricaḥ sampadyate teno taṃ kāmam āpnoti yas trica idaṃ vaso sutam andha ityanucara eṣa eva nitya ekāhātāna itthā hi soma in made 'vitāsi sunvato vṛktabarhiṣa iti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhātīti marutvatīyam //
ŚBM, 13, 5, 1, 10.0 athāto niṣkevalyam mahānāmnyaḥ pṛṣṭham bhavanti sānurūpāḥ sapragāthāḥ śaṃsati sarve vai kāmā mahānāmnīṣu sarve kāmā aśvamedhe sarveṣāṃ kāmānām āptyā indro madāya vāvṛdhe predam brahma vṛtratūryeṣv āvitheti paṅktīśca ṣaṭpadāśca śastvaikāhike nividaṃ dadhāti kᄆptam mādhyandinaṃ savanam //
ŚBM, 13, 5, 1, 12.0 athāta āgnimārutam mūrdhānaṃ divo aratim pṛthivyā iti vaiśvānarīyaṃ śastvaikāhike nividaṃ dadhāty ā rudrāsa indravantaḥ sajoṣasa iti mārutaṃ śastvaikāhike nividaṃ dadhāti imam ū ṣu vo atithim uṣarbudhamiti navarcaṃ jātavedasīyaṃ śastvaikāhike nividaṃ dadhāti tad yad aikāhikāni nividdhānāni bhavanti pratiṣṭhā vai jyotiṣṭomaḥ pratiṣṭhāyā apracyutyai //
ŚBM, 13, 5, 1, 14.0 athaitān ekaviṃśataye cāturmāsyadevatābhya ekaviṃśatim ekaviṃśatim paśūn ālabhata etāvanto vai sarve devā yāvatyaś cāturmāsyadevatāḥ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti na tathā kuryāt //
ŚBM, 13, 5, 1, 15.0 saptadaśaiva paśūn madhyame yūpa ālabhet prajāpatiḥ saptadaśaḥ sarvaṃ saptadaśaḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai ṣoḍaśa ṣoḍaśetareṣu ṣoḍaśakalam idaṃ sarvaṃ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai trayodaśa trayodaśāraṇyān ākāśeṣv ālabhate trayodaśa māsāḥ saṃvatsaraḥ sarvaṃ saṃvatsaraḥ sarvam aśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 1, 17.0 yad akrandaḥ prathamaṃ jāyamāna iti triḥ prathamayā trir uttamayā tāḥ pañcadaśa sampadyante pañcadaśo vai vajro vīryam vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate tad vai yajamānāyaiva vajraḥ pradīyate yo 'sya stṛtyas taṃ startava upa prāgācchasanam vājyarvopa prāgāt paramaṃ yat sadhastham iti //
ŚBM, 13, 5, 2, 2.0 niṣṭhiteṣu pānnejaneṣu mahiṣīm aśvāyopanipādayanty athaināvadhivāsena saṃprorṇuvanti svarge loke prorṇuvathām ity eṣa vai svargo loko yatra paśuṃ saṃjñapayanti nirāyatyāśvasya śiśnam mahiṣyupasthe nidhatte vṛṣā vājī retodhā reto dadhātviti mithunasyaiva sarvatvāya //
ŚBM, 13, 5, 2, 9.0 sarvāptir eṣā vācaḥ yad abhimethikāḥ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmety utthāpayanti mahiṣīṃ tatastā yathetam pratiparāyanty athetare surabhimatīm ṛcam antato 'nvāhur dadhikrāvṇo akāriṣamiti //
ŚBM, 13, 5, 2, 10.0 apa etebhya āyurdevatāḥ krāmanti ye yajñe pūtām vācam vadanti vācam evaitat punate devayajyāyai devatānām anapakramāya yā ca gomṛge vapā bhavati yā cāje tūpare te aśve pratyavadhāyāharanti nāśvasya vapāstīti vadanto na tathā kuryād aśvasyaiva pratyakṣam meda āharet prajñātā itarāḥ //
ŚBM, 13, 5, 2, 22.0 sarvāptir eṣā vācaḥ yad brahmodyaṃ sarve kāmā aśvamedhe sarvayā vācā sarvān kāmān āpnavāmeti //
ŚBM, 13, 5, 3, 1.0 athāto vapānāṃ homaḥ nānaiva careyur ā vaiśvadevasya vapāyai vaiśvadevasya vapāyāṃ hutāyāṃ tad anv itarā juhuyur iti ha smāha satyakāmo jābālo viśve vai sarve devās tad enān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u vā anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 3.0 kāyasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāha śailāliḥ prajāpatir vai kaḥ prajāpatim u anu sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 4.0 ekaviṃśatiṃ cāturmāsyadevatā anudrutya ekaviṃśatidhā kṛtvā pracareyuriti ha smāha bhāllabeya etāvanto vai sarve devā yāvatyaś cāturmāsyadevatās tad evainānyathādevatam prīṇātīti //
ŚBM, 13, 5, 3, 9.0 tad u hovāca sātyayajñir itarathaiva kuryuḥ patha eva nāpodityamiti pūrvā tveva sthitir ukthyo yajñas tenāntarikṣalokam ṛdhnoti sarvastomo 'tirātra uttamamaharbhavati sarvam vai sarvastomo 'tirātraḥ sarvamaśvamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 5, 4, 1.0 etena hendroto daivāpaḥ śaunakaḥ janamejayam pārikṣitaṃ yājayāṃcakāra teneṣṭvā sarvām pāpakṛtyāṃ sarvāṃ brahmahatyāmapajaghāna sarvāṃ ha vai pāpakṛtyāṃ sarvām brahmahatyāmapahanti yo'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 7.0 ete eva pūrve ahanī aptoryāmo 'tirātras tena haitena kraivya īje pāñcālo rājā krivaya iti ha vai purā pañcālānācakṣate tadetadgāthayābhigītam aśvam medhyamālabhata krivīṇāmatipūruṣaḥ pāñcālaḥ parivakrāyāṃ sahasraśatadakṣiṇamiti //
ŚBM, 13, 5, 4, 25.0 udayanīyāyāṃ saṃsthitāyām ekaviṃśatim vaśā anūbandhyā ālabhate maitrāvaruṇīrvaiśvadevīrbārhaspatyā etāsāṃ devatānāmāptyai tadyadbārhaspatyāntyā bhavanti brahma vai bṛhaspatis tad u brahmaṇyevāntataḥ pratitiṣṭhati //
ŚBM, 13, 5, 4, 26.0 atha yadekaviṃśatirbhavanti ekaviṃśo eṣa ya eṣa tapati dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśa etām abhisampadam //
ŚBM, 13, 6, 1, 2.0 tasya trayoviṃśatirdīkṣāḥ dvādaśopasadaḥ pañca sutyāḥ sa eṣa catvāriṃśadrātraḥ sadīkṣopasatkaś catvāriṃśadakṣarā virāṭ tad virājam abhisaṃpadyate tato virāḍ ajāyata virājo adhi pūruṣa ityeṣā vai sā virāḍ etasyā evaitad virājo yajñam puruṣaṃ janayati //
ŚBM, 13, 6, 1, 3.0 tā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad vā idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 3.0 tā vā etāḥ catasro daśato bhavanti tadyadetāścatasro daśato bhavantyeṣāṃ caiva lokānām āptyai diśāṃ cemameva lokam prathamayā daśatāpnuvannantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaścaturthyā tathaivaitadyajamāna imam eva lokam prathamayā daśatāpnotyantarikṣaṃ dvitīyayā divaṃ tṛtīyayā diśaś caturthyaitāvad idaṃ sarvaṃ yāvad ime ca lokā diśaśca sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 6.0 yad v evaikādaśinā bhavanti ekādaśinī idaṃ sarvaṃ prajāpatirhyekādaśinī sarvaṃ hi prajāpatiḥ sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 1, 7.0 sa eṣa puruṣamedhaḥ pañcarātro yajñakratur bhavati pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsaro yat kiṃ ca pañcavidham adhidevatam adhyātmaṃ tad enena sarvam āpnoti //
ŚBM, 13, 6, 1, 8.0 tasyāgniṣṭomaḥ prathamam ahar bhavati athokthyo 'thātirātro 'thokthyo 'thāgniṣṭomaḥ sa eṣa ubhayatojyotir ubhayataukthyaḥ //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 1, 11.0 athādhyātmam pratiṣṭhaivāsya prathamam ahaḥ pratiṣṭho asya vasanta ṛtur yad ūrdhvam pratiṣṭhāyā avācīnaṃ madhyāt tad dvitīyam ahas tad v asya grīṣma ṛtur madhyam evāsya madhyamam ahar madhyam asya varṣāśaradāvṛtū yad ūrdhvam madhyād avācīnam śīrṣṇas tac caturtham ahas tad v asya hemanta ṛtuḥ śira evāsya pañcamam ahaḥ śiro 'sya śiśira ṛtur evam ime ca lokāḥ saṃvatsaraś cātmā ca puruṣamedham abhisaṃpadyante sarvaṃ ime lokāḥ sarvaṃ saṃvatsaraḥ sarvam ātmā sarvaṃ puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 1.0 atha yasmāt puruṣamedho nāma ime vai lokāḥ pūr ayam eva puruṣo yo 'yam pavate so 'syām puri śete tasmāt puruṣas tasya yad eṣu lokeṣv annaṃ tad asyānnam medhas tad yad asyaitad annam medhas tasmāt puruṣamedho 'tho yad asmin medhyān puruṣān ālabhate tasmād v eva puruṣamedhaḥ //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam vā ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 2.0 tān vai madhyame 'hann ālabhate antarikṣam vai madhyamam ahar antarikṣam u vai sarveṣām bhūtānām āyatanam atho annam ete paśava udaraṃ madhyamam ahar udare tad annaṃ dadhāti //
ŚBM, 13, 6, 2, 3.0 tān vai daśa daśālabhate daśākṣarā virāḍ virāḍ u kṛtsnam annaṃ kṛtsnasyaivānnādyasyāvaruddhyai //
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
ŚBM, 13, 6, 2, 8.0 te vai prājāpatyā bhavanti brahma vai prajāpatir brāhmo hi prajāpatis tasmāt prājāpatyā bhavanti //
ŚBM, 13, 6, 2, 9.0 sa vai paśūn upākariṣyan etās tisraḥ sāvitrīr āhutīr juhoti deva savitas tat savitur vareṇyam viśvāni deva savitar iti savitāram prīṇāti so 'smai prīta etān puruṣān prasauti tena prasūtān ālabhate //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 10.0 brahmaṇe brāhmaṇam ālabhate brahma vai brāhmaṇo brahmeva tad brahmaṇā samardhayati kṣatrāya rājanyaṃ kṣatram vai rājanyaḥ kṣatram eva tat kṣatreṇa samardhayati marudbhyo vaiśyaṃ viśo vai maruto viśam eva tad viśā samardhayati tapase śūdram tapo vai śūdras tapa eva tat tapasā samardhayaty evam etā devatā yathārūpam paśubhiḥ samardhayati tā enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 12.0 niyuktān puruṣān brahmā dakṣiṇataḥ puruṣeṇa nārāyaṇenābhiṣṭauti sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapād ity etena ṣoḍaśarcena ṣoḍaśakalam idaṃ sarvaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyā ittham asīttham asīty upastauty evainam etan mahayaty evātho yathaiṣa tathainam etad āha tat paryagnikṛtāḥ paśavo babhūvur asaṃjñaptāḥ //
ŚBM, 13, 6, 2, 14.0 ājyena juhoti tejo ājyaṃ tejasaivāsmiṃs tat tejo dadhāti //
ŚBM, 13, 6, 2, 16.0 udayanīyāyāṃ saṃsthitāyām ekādaśa vaśā anūbandhyā ālabhate maitrāvaruṇīr vaiśvadevīr bārhaspatyā etāsāṃ devatānām āptyai tad yad bārhaspatyā antyā bhavanti brahma vai bṛhaspatis tad u brahmaṇy evāntataḥ pratitiṣṭhati //
ŚBM, 13, 6, 2, 19.0 atha yadi brāhmaṇo yajet sarvavedasaṃ dadyāt sarvam vai brāhmaṇaḥ sarvaṃ sarvavedasaṃ sarvam puruṣamedhaḥ sarvasyāptyai sarvasyāvaruddhyai //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 1.1 brahma vai svayambhu tapo 'tapyata /
ŚBM, 13, 7, 1, 1.2 tad aikṣata na vai tapasy ānantyamasti /
ŚBM, 13, 7, 1, 2.1 sa eṣa sarvamedho daśarātro yajñakratur bhavati /
ŚBM, 13, 7, 1, 2.5 paramo eṣa yajñakratūnāṃ yat sarvamedhaḥ /
ŚBM, 13, 7, 1, 3.2 agnir agniṣṭud agniṣṭomo /
ŚBM, 13, 7, 1, 3.3 agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 4.2 indro vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 5.2 sūryo vai sarve devāḥ sarveṣām devānām āptyai /
ŚBM, 13, 7, 1, 6.2 viśve vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 7, 1, 10.2 vajro vai triṇavo /
ŚBM, 13, 7, 1, 10.3 vajreṇa khalu vai kṣatraṃ spṛtaṃ /
ŚBM, 13, 7, 1, 11.2 pratiṣṭhā vai trayastriṃśaḥ pratiṣṭhityai //
ŚBM, 13, 7, 1, 12.2 sarvam vai viśvajit sarvapṛṣṭho 'tirātraḥ /
ŚBM, 13, 8, 1, 1.3 yo vai kaśca mriyate sa śavaḥ /
ŚBM, 13, 8, 1, 1.6 śavānnam ha vai tacchmaśānam ity ācakṣate parokṣam /
ŚBM, 13, 8, 1, 1.11 śmaśānnam ha vai tacchmaśānam ity ācakṣate parokṣam //
ŚBM, 13, 8, 1, 2.1 tad vai na kṣipraṃ kuryāt /
ŚBM, 13, 8, 1, 3.3 amāvāsyā ekanakṣatram /
ŚBM, 13, 8, 1, 4.2 svadhā vai śarat /
ŚBM, 13, 8, 1, 4.3 svadho vai pitṝṇām annaṃ /
ŚBM, 13, 8, 1, 6.2 udīcī vai manuṣyāṇām dik /
ŚBM, 13, 8, 1, 6.4 etaddha vai pitaro manuṣyaloka ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 7.2 dakṣiṇāpravaṇo vai pitṛlokaḥ /
ŚBM, 13, 8, 1, 8.4 yad udīcīnapravaṇe karoti tad eva pratyucchritam agham bhavati //
ŚBM, 13, 8, 1, 9.3 annam āpaḥ /
ŚBM, 13, 8, 1, 9.5 amṛtam u āpaḥ /
ŚBM, 13, 8, 1, 11.3 atha yad avatāpy asau ādityaḥ pāpmano 'pahantā /
ŚBM, 13, 8, 1, 13.2 prajā vai citram /
ŚBM, 13, 8, 1, 14.2 reto ūṣāḥ /
ŚBM, 13, 8, 1, 14.4 etaddha vai pitaraḥ prajanana ābhaktā bhavanti yad eṣām prajā bhavati /
ŚBM, 13, 8, 1, 17.2 yad vai yajamāno 'gniṃ cinute 'muṣmai tal lokāya yajñenātmānaṃ saṃskurute /
ŚBM, 13, 8, 1, 18.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 1, 19.4 prajā vai paścāt /
ŚBM, 13, 8, 1, 19.7 prajā uttarā /
ŚBM, 13, 8, 1, 20.5 atho oṣadhiloko vai pitaraḥ /
ŚBM, 13, 8, 2, 4.2 yamo ha asyām avasānasyeṣṭe /
ŚBM, 13, 8, 2, 7.3 tad vai yajuṣāddhā vai tad yad yajur addho tad yad imā diśaḥ //
ŚBM, 13, 8, 2, 7.3 tad vai yajuṣāddhā vai tad yad yajur addho tad yad imā diśaḥ //
ŚBM, 13, 8, 3, 2.2 iyam vai pṛthivī pratiṣṭhā /
ŚBM, 13, 8, 3, 2.4 purādityasyodayāt tira iva vai pitaras tira iva rātriḥ /
ŚBM, 13, 8, 3, 3.4 ayam vai loka upodakaḥ /
ŚBM, 13, 8, 3, 8.2 pratiṣṭhā vai pādaḥ /
ŚBM, 13, 8, 3, 8.5 tira iva vai pitaras tira iva tad yad alakṣaṇam /
ŚBM, 13, 8, 3, 11.1 tad vai na mahat kuryāt nen mahad agham karavāṇīti /
ŚBM, 13, 8, 4, 1.3 brahma vai palāśaḥ /
ŚBM, 13, 8, 4, 2.6 na ha vai sapta sravantīr agham atyetum arhaty aghasyaivānatyayāya //
ŚBM, 13, 8, 4, 5.3 vajro āpaḥ /
ŚBM, 13, 8, 4, 6.4 āgneyo anaḍvān /
ŚBM, 13, 8, 4, 6.6 atho agnir vai patho 'tivoḍhā /
ŚBM, 13, 8, 4, 8.2 agnir āyuṣmān /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 2, 7.2 tasyā uddiśya manasā dadyād evaṃvidhāya vai //
ŚāṅkhGS, 1, 19, 8.1 puṃsi vai puruṣe retas tat striyām anuṣiñcatu /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 1.0 prajāpatir vai saṃvatsaraḥ //
ŚāṅkhĀ, 1, 1, 12.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ saṃvatsarasyaivāptyai //
ŚāṅkhĀ, 1, 1, 13.0 atho prajāpatir vai saṃvatsaraḥ pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 1, 14.0 atho caturviṃśo vai purastāt kṛto bhavati tasyaiṣa gatir yat pañcaviṃśaḥ //
ŚāṅkhĀ, 1, 1, 16.0 aindraṃ etad ahaḥ //
ŚāṅkhĀ, 1, 1, 17.0 indra u vai prajāpatiḥ //
ŚāṅkhĀ, 1, 2, 2.0 dvādaśa vai māsāḥ saṃvatsaraḥ saṃvatsarasyaivāptyai //
ŚāṅkhĀ, 1, 2, 3.0 tasmin vai dve chandasī bhavato gāyatryaścānuṣṭubhaśca //
ŚāṅkhĀ, 1, 2, 6.0 tad vai śastraṃ samṛddhaṃ yat stomena sampadyate //
ŚāṅkhĀ, 1, 2, 7.0 tasmin vai dve chandasī bhavato virājaśca triṣṭubhaśca //
ŚāṅkhĀ, 1, 2, 9.0 catuṣṭayaṃ idaṃ sarvam asyaiva sarvasyāptyai //
ŚāṅkhĀ, 1, 2, 22.0 eṣa u kadvāṃstraiṣṭubhas tṛcakᄆpto vāmadevyaḥ praugaḥ //
ŚāṅkhĀ, 1, 2, 23.0 prajāpatir vai vāmadevaḥ prajāpatāveva tat sarvān kāmān ṛdhnuvanti //
ŚāṅkhĀ, 1, 2, 27.0 brahma ekāhaḥ //
ŚāṅkhĀ, 1, 3, 7.0 indra u vai vasukraḥ //
ŚāṅkhĀ, 1, 4, 4.0 tā aṣṭau bhavanti //
ŚāṅkhĀ, 1, 4, 5.0 etābhir vai devāḥ sarvā aṣṭīr āśnuvata //
ŚāṅkhĀ, 1, 4, 8.0 parimādaḥ āpo vai parimādaḥ //
ŚāṅkhĀ, 1, 4, 10.0 atha vai parimādaḥ //
ŚāṅkhĀ, 1, 4, 12.0 āpo annasyāyataḥ pūrvā āyanti //
ŚāṅkhĀ, 1, 4, 14.0 atha vai parimādo yan nakhāni dantās tanūr lomānīti //
ŚāṅkhĀ, 1, 4, 26.0 ayaṃ agnir arkaḥ //
ŚāṅkhĀ, 1, 5, 1.0 tāni etāni sapta devacchandāṃsi bhavanti //
ŚāṅkhĀ, 1, 5, 3.0 atho aindraṃ etad ahaḥ //
ŚāṅkhĀ, 1, 5, 12.0 tirohito ha eṣa etasmin parama ukthe parama āśiṣo vadati saṃ mahān mahatyādadhād iti //
ŚāṅkhĀ, 1, 5, 13.0 agnir vai mahān iyaṃ pṛthivī mahatī //
ŚāṅkhĀ, 1, 5, 16.0 vāyur vai devo 'ntarikṣaṃ devī //
ŚāṅkhĀ, 1, 6, 1.0 viśvāmitro ha indrasya priyaṃ dhāmopajagāma śastreṇa ca vratacaryayā //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad aham asmi yad etad avocaṃ yad vā ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 12.0 taṃ hendra uvācaitad vā aham asmi yad etad avocaṃ yad ṛṣe 'to bhūyo 'tapās tadeva tat syād yad aham iti //
ŚāṅkhĀ, 1, 6, 13.0 tad indro vyāhṛtīr ūce tā upāptā āsann iti //
ŚāṅkhĀ, 1, 7, 1.0 tad audumbaraṃ bhavati //
ŚāṅkhĀ, 1, 7, 2.0 ūrg annādyam udumbara ūrjo 'nnādyasyopāptyai //
ŚāṅkhĀ, 1, 7, 5.0 rājyaṃ ha idam u haiva cakṣate //
ŚāṅkhĀ, 1, 7, 8.0 svārājyaṃ ha vai rājyād adhitarām iva //
ŚāṅkhĀ, 1, 7, 11.0 sāmrājyaṃ ha vai svārājyād adhitarām iva //
ŚāṅkhĀ, 1, 7, 14.0 kāmapraṃ ha vai sarveṣāṃ parārdhyam //
ŚāṅkhĀ, 1, 7, 16.0 udyatataro ha eṣo 'smāllokād bhavati //
ŚāṅkhĀ, 1, 7, 21.0 prajāpatir etad ārohati vāyuḥ preṅkhayati yajjīvam //
ŚāṅkhĀ, 1, 8, 3.0 prāṇo vai suparṇaḥ //
ŚāṅkhĀ, 1, 8, 11.0 sa yāvato ha eṣa etasmād devarathāt pratisaṃkhyāya nirdhūnute niṣ ṭad dhūnute //
ŚāṅkhĀ, 1, 8, 15.0 vāyur eṣa prāṇo bhūtvaitad ukthaṃ śaṃsati //
ŚāṅkhĀ, 1, 8, 18.0 gurau eṣa yukto bhavati ya etasyāhnaḥ śastraṃ prāpnoti tasya gurau yuktasyeśvaraḥ prāṇo yadi nāpaparājetoḥ //
ŚāṅkhĀ, 1, 8, 21.0 na ha etasyai devatāyai digdhena nāsinā na paraśunā na kenacanāvatardo 'sti //
ŚāṅkhĀ, 2, 1, 2.0 prāṇo vai hiṃkāraḥ prāṇenaivaitad ukthaṃ pratipadyate //
ŚāṅkhĀ, 2, 1, 3.0 atho ūrg vai raso hiṃkāra ūrjam eva tad rasam etasmin ukthe dadhāti //
ŚāṅkhĀ, 2, 1, 4.0 atho amṛtatvaṃ vai hiṃkāro 'mṛtatvam eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 6.0 etad vai pratyakṣaṃ sāma yad rājanam //
ŚāṅkhĀ, 2, 1, 9.0 anirukta u vai prajāpatiḥ //
ŚāṅkhĀ, 2, 1, 12.0 ko vai prajāpatiḥ //
ŚāṅkhĀ, 2, 1, 15.0 vāg etad ahar manas tūṣṇīṃśaṃsaḥ //
ŚāṅkhĀ, 2, 1, 22.0 ātmā vai pañcaviṃśaḥ prajā paśava upasargaḥ //
ŚāṅkhĀ, 2, 1, 31.0 so 'yaṃ mukhasya vivaras tena vācaṃ vadati mukhena vai vācaṃ vadati //
ŚāṅkhĀ, 2, 1, 33.0 atho āpo vai sūdadohā adbhir vā imāni parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 1, 33.0 atho āpo vai sūdadohā adbhir imāni parvāṇi saṃhitāni bhavanti //
ŚāṅkhĀ, 2, 1, 34.0 atho amṛtatvaṃ vai sūdadohā amṛtatvaṃ eva tad ātman dhatte //
ŚāṅkhĀ, 2, 1, 35.0 atha vai sūdadohā āhāvasyaitad rūpam //
ŚāṅkhĀ, 2, 1, 36.0 tad yathā ha vai dāruṇaḥ śleṣma saṃśleṣaṇaṃ syāt paricarmaṇyaṃ vaivam eva sūdadohāḥ sarveṣāṃ vedānāṃ śaṃśleṣiṇī //
ŚāṅkhĀ, 2, 2, 2.0 tāni vai trīṇi tṛcāni bhavanti //
ŚāṅkhĀ, 2, 2, 3.0 trīṇi asya śīrṣṇaḥ kapālāni bhavanti //
ŚāṅkhĀ, 2, 2, 6.0 nava vai śirasi prāṇāḥ //
ŚāṅkhĀ, 2, 3, 2.0 tā vai tisra ṛco bhavanti //
ŚāṅkhĀ, 2, 3, 3.0 trīṇi āsāṃ grīvāṇāṃ parvāṇi bhavanti //
ŚāṅkhĀ, 2, 4, 2.0 sā vai triṣṭub bhavati //
ŚāṅkhĀ, 2, 4, 8.0 iyaṃ vai dhāyyā //
ŚāṅkhĀ, 2, 4, 10.0 sā vai dakṣiṇe bhāge dhīyate //
ŚāṅkhĀ, 2, 5, 2.0 tā vai tisra ṛco bhavanti //
ŚāṅkhĀ, 2, 5, 3.0 trīṇi asya pāṇeḥ parvāṇi bhavanti //
ŚāṅkhĀ, 2, 5, 8.0 atha uttaraḥ pakṣo bārhataḥ //
ŚāṅkhĀ, 2, 5, 10.0 tau etau pakṣau bārhatarāthantarau caturviṃśau //
ŚāṅkhĀ, 2, 5, 11.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ saṃvatsarasyāptyai //
ŚāṅkhĀ, 2, 6, 3.0 ekaviṃśatir asyānūkasya parvāṇi bhavanti //
ŚāṅkhĀ, 2, 6, 5.0 tāni vai sapta tṛcāni bhavanti //
ŚāṅkhĀ, 2, 6, 6.0 sapta vai chandāṃsi sarveṣām eva chandasām āptyai //
ŚāṅkhĀ, 2, 7, 4.0 madhye idam ātmano 'nnaṃ dhīyate //
ŚāṅkhĀ, 2, 10, 4.0 tā etā aśītayaḥ saṃśastāḥ saptaviṃśatiśatāny ṛcāṃ sampadyante //
ŚāṅkhĀ, 2, 10, 5.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇāṃ tad aśītibhiḥ saṃvatsarasyāhorātrāṇy āpnoti //
ŚāṅkhĀ, 2, 11, 2.0 udaraṃ vai vaśaḥ //
ŚāṅkhĀ, 2, 12, 2.0 pratiṣṭhānīyaṃ vai chando dvipadāḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 13, 2.0 pratiṣṭhe indrāgnī pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 14, 2.0 pratiṣṭhā āvapanaṃ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 15, 2.0 vāg etad ahar vāg anuṣṭub vācyeva tad vācaṃ pratiṣṭhāpayati //
ŚāṅkhĀ, 2, 16, 5.0 saptaviṃśatir vai nakṣatrāṇi //
ŚāṅkhĀ, 2, 16, 12.0 sarve vai kāmā etasmin antarukthe //
ŚāṅkhĀ, 2, 16, 19.0 pratiṣṭhā evāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 17, 2.0 tasya etasya bṛhatīsahasrasya ṣaṭtriṃśad akṣarāṇāṃ sahasrāṇi bhavanti //
ŚāṅkhĀ, 2, 17, 6.0 vāg etad ahaḥ //
ŚāṅkhĀ, 2, 17, 11.0 bārhato eṣa ya eṣa tapati //
ŚāṅkhĀ, 2, 17, 14.0 trayo ime lokāḥ //
ŚāṅkhĀ, 2, 17, 17.0 pratiṣṭhā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 17, 23.0 prājāpatyaṃ etad ahaḥ //
ŚāṅkhĀ, 2, 18, 18.0 pratiṣṭhā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 18, 20.0 pratiṣṭhā ekāhaḥ pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 18, 28.0 brahma agniṣṭomaḥ //
ŚāṅkhĀ, 3, 1, 1.0 citro ha vai gāṅgyāyanir yakṣyamāṇa āruṇiṃ vavre //
ŚāṅkhĀ, 3, 2, 1.0 sa hovāca ye vai ke cāsmāllokāt prayanti candramasam eva te sarve gacchanti //
ŚāṅkhĀ, 3, 2, 4.0 etad vai svargasya lokasya dvāraṃ yaccandramāḥ //
ŚāṅkhĀ, 3, 3, 7.0 tasya etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 3, 10.0 vijarāṃ ayaṃ nadīṃ prāpat //
ŚāṅkhĀ, 3, 3, 11.0 na ayaṃ jarayiṣyatīti //
ŚāṅkhĀ, 3, 7, 26.0 tam āhāpo vai khalu me loko 'yaṃ te 'sāv iti //
ŚāṅkhĀ, 4, 1, 2.0 tasya etasya prāṇasya brahmaṇo mano dūtam cakṣur goptṛ śrotraṃ śrāvayitṛ vāk pariveṣṭrī //
ŚāṅkhĀ, 4, 1, 3.0 sa yo ha etasya prāṇasya brahmaṇo mano dūtaṃ veda dūtavān bhavati //
ŚāṅkhĀ, 4, 1, 7.0 tasmai etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 2, 2.0 tasya etasya prāṇasya brahmaṇo vāk parastāc cakṣur ārundhate //
ŚāṅkhĀ, 4, 2, 6.0 tasmai etasmai prāṇāya brahmaṇa etā devatā ayācamānāya baliṃ haranti //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 5, 3.0 yāvad vai puruṣo bhāṣate na tāvat prāṇituṃ śaknoti //
ŚāṅkhĀ, 4, 5, 5.0 yāvad vai puruṣaḥ prāṇiti na tāvad bhāṣituṃ śaknoti //
ŚāṅkhĀ, 4, 11, 1.3 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
ŚāṅkhĀ, 4, 11, 2.2 tejo vai putranāmāsi sa jīva śaradaḥ śatam /
ŚāṅkhĀ, 4, 12, 2.0 etad vai brahma dīpyate yad agnir jvalati //
ŚāṅkhĀ, 4, 12, 5.0 etad vai brahma dīpyate yad ādityo dṛśyate //
ŚāṅkhĀ, 4, 12, 8.0 etad vai brahma dīpyate yaccandramā dṛśyate //
ŚāṅkhĀ, 4, 12, 11.0 etad vai brahma dīpyate yad vidyud vidyotate //
ŚāṅkhĀ, 4, 12, 14.0 tā etāḥ sarvā devatā vāyum eva praviśya vāyau mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 13, 1.0 etad vai brahma dīpyate yad vācā vadati //
ŚāṅkhĀ, 4, 13, 5.0 etad vai brahma dīpyate yaccakṣuṣā paśyati //
ŚāṅkhĀ, 4, 13, 9.0 etad vai brahma dīpyate yacchrotreṇa śṛṇoti //
ŚāṅkhĀ, 4, 13, 13.0 etad vai brahma dīpyate yanmanasā dhyāyati //
ŚāṅkhĀ, 4, 13, 17.0 tā etāḥ sarvā devatāḥ prāṇam eva praviśya prāṇe mṛtvā na mṛcchante //
ŚāṅkhĀ, 4, 13, 19.0 tad yad iha evaṃ vidvāṃsam ubhau parvatāv abhipravarteyātāṃ dakṣiṇaścottaraś ca tustūrṣamāṇau na hainaṃ stṛṇvīyātām //
ŚāṅkhĀ, 4, 14, 2.0 etā ha vai devatā ahaṃśreyase vivadamānā asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 14, 14.0 tā etāḥ sarvā devatāḥ prāṇe niḥśreyasaṃ viditvā prāṇam eva prajñātmānam abhisaṃbhūya sahaivaitaiḥ sarvair asmāccharīrād uccakramuḥ //
ŚāṅkhĀ, 4, 15, 30.0 yad u upābhigadaḥ syāt samāsenaiva brūyāt //
ŚāṅkhĀ, 4, 15, 39.0 yadyu vai preyāt tathaivainaṃ samāpayeyuḥ yathā samāpayitavyo bhavati yathā samāpayitavyo bhavati //
ŚāṅkhĀ, 5, 1, 1.0 pratardano ha vai daivodāsir indrasya priyaṃ dhāmopajagāma yuddhena ca pauruṣeṇa ca //
ŚāṅkhĀ, 5, 1, 4.0 taṃ indra uvāca na vai varo 'varasmai vṛṇīte //
ŚāṅkhĀ, 5, 1, 6.0 avaro vai kila ma iti hovāca pratardanaḥ //
ŚāṅkhĀ, 5, 1, 14.0 sa yo māṃ veda na ha vai tasya kena ca karmaṇā loko mīyate na steyena na bhrūṇahatyayā na mātṛvadhena na pitṛvadhena //
ŚāṅkhĀ, 5, 2, 4.0 prāṇo āyuḥ //
ŚāṅkhĀ, 5, 2, 9.0 taddhaika āhur ekabhūyaṃ vai prāṇā gacchantīti //
ŚāṅkhĀ, 5, 2, 11.0 ekabhūyaṃ vai prāṇā bhūtvaivaikaikam etāni sarvāṇi prajñāpayantīti //
ŚāṅkhĀ, 5, 3, 15.0 yo vai prāṇaḥ sā prajñā //
ŚāṅkhĀ, 5, 3, 16.0 yā vai prajñā sa prāṇaḥ //
ŚāṅkhĀ, 5, 3, 29.0 yo vai prāṇaḥ sā prajñā //
ŚāṅkhĀ, 5, 3, 30.0 yā vai prajñā sa prāṇaḥ //
ŚāṅkhĀ, 5, 8, 21.0 tā etā daśaiva bhūtamātrā adhiprajñam //
ŚāṅkhĀ, 6, 1, 5.0 janako janaka iti u janā dhāvantīti //
ŚāṅkhĀ, 6, 3, 3.0 bṛhan pāṇḍaravāsā atiṣṭhāḥ sarveṣāṃ bhūtānāṃ mūrdheti aham etam upāsa iti //
ŚāṅkhĀ, 6, 4, 3.0 annasyātmeti aham etam upāsa iti //
ŚāṅkhĀ, 6, 5, 3.0 satyasyātmeti aham etam upāsa iti //
ŚāṅkhĀ, 6, 6, 3.0 śabdasyātmeti aham etam upāsa iti //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti aham etam upāsa iti //
ŚāṅkhĀ, 6, 7, 4.0 sa yo haitam evam upāste jiṣṇur ha aparājiṣṇur anyatastyajāyī bhavati //
ŚāṅkhĀ, 6, 8, 3.0 pūrṇam apravarti brahmeti aham etam upāsa iti //
ŚāṅkhĀ, 6, 9, 3.0 viṣāsahir iti aham etam upāsa iti //
ŚāṅkhĀ, 6, 10, 3.0 tejasa ātmeti aham etam upāsa iti //
ŚāṅkhĀ, 6, 11, 3.0 pratirūpa iti aham etam upāsa iti //
ŚāṅkhĀ, 6, 12, 3.0 dvitīyo 'napaga iti aham etam upāsa iti //
ŚāṅkhĀ, 6, 13, 3.0 asur iti aham etam upāsa iti //
ŚāṅkhĀ, 6, 14, 3.0 mṛtyur iti aham etam upāsa iti //
ŚāṅkhĀ, 6, 15, 3.0 yamo rājeti aham etam upāsa iti //
ŚāṅkhĀ, 6, 16, 3.0 prajāpatir iti aham etam upāsa iti //
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti aham etam upāsa iti //
ŚāṅkhĀ, 6, 18, 3.0 satyasyātmā vidyuta ātmā tejasa ātmeti aham etam upāsa iti //
ŚāṅkhĀ, 6, 19, 4.0 taṃ hovācājātaśatruḥ mṛṣā vai khalu mā saṃvādayiṣṭhā brahma te bravāṇīti //
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
ŚāṅkhĀ, 6, 19, 5.0 sa hovāca yo vai bālāka eteṣāṃ puruṣāṇāṃ kartā yasya vaitat karma sa vai veditavya iti //
ŚāṅkhĀ, 6, 20, 13.0 sa yāvaddha indra etam ātmānaṃ na vijajñe tāvad enam asurā abhibabhūvuḥ //
ŚāṅkhĀ, 7, 2, 9.0 atha ha smāsya putra āha dīrghaḥ manasā agre kīrtayati tad vācā vadati //
ŚāṅkhĀ, 7, 3, 2.0 sa yadi nirbhujaḥ khalu vai vayaṃ madhyamo vāk prāṇena mātā jāyā prajñā vāg bṛhadgatirvālisarvamuttamam //
ŚāṅkhĀ, 7, 13, 1.0 atha vai vayaṃ brūmo nirbhujavaktrāḥ sma iti ha smāha hvastro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 19, 2.0 vācā vai vedāḥ saṃdhīyante vācā chandāṃsi vācā mitrāṇi saṃdadhati //
ŚāṅkhĀ, 7, 19, 9.0 vāg vai mātā prāṇo vatsaḥ //
ŚāṅkhĀ, 7, 20, 2.0 vāg vai rathaṃtarasya rūpaṃ prāṇo bṛhataḥ //
ŚāṅkhĀ, 8, 1, 6.0 sapta vai viṃśatiśatāni saṃvatsarasyāhorātrāṇām //
ŚāṅkhĀ, 8, 2, 11.0 eṣa u ha vai saṃpratiprāṇo yan majjā etad retaḥ na vā ṛte prāṇād retasaḥ siddhir asti //
ŚāṅkhĀ, 8, 2, 11.0 eṣa u ha vai saṃpratiprāṇo yan majjā etad retaḥ na ṛte prāṇād retasaḥ siddhir asti //
ŚāṅkhĀ, 8, 2, 12.0 yad ṛte prāṇād retaḥ sicyeta tat pūyen na sambhavet //
ŚāṅkhĀ, 8, 10, 4.0 tasyai etasyai vīṇāyai yā tviṣiḥ sā saṃhiteti kātyāyanīputro jātūkarṇyaḥ //
ŚāṅkhĀ, 8, 11, 3.0 tasyai etasyai saṃhitāyai ṇakāro balaṃ ṣakāraḥ prāṇa ātmā saṃhitā //
ŚāṅkhĀ, 8, 11, 7.0 tau etau ṇakāraṣakārau vidvān anusaṃhitam ṛco 'dhīyītāyuṣyam iti vidyād evam eva vidyāt //
ŚāṅkhĀ, 8, 11, 11.0 etaddha sma vai tad vidvāṃsa āhuḥ kāvaṣeyāḥ kimarthā vayaṃ yakṣyāmahe kimarthā vayam adhyeṣyāmahe vāci hi prāṇaṃ juhumaḥ prāṇe vācaṃ yo hy eva prabhavaḥ sa evāpyaya iti //
ŚāṅkhĀ, 9, 2, 1.0 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca svānāṃ bhavati //
ŚāṅkhĀ, 9, 2, 1.0 yo ha vai jyeṣṭhaṃ ca śreṣṭhaṃ ca veda jyeṣṭhaś ca ha vai śreṣṭhaś ca svānāṃ bhavati //
ŚāṅkhĀ, 9, 2, 2.0 prāṇo vai jyeṣṭhaś ca śreṣṭhaś ca //
ŚāṅkhĀ, 9, 2, 3.0 yo ha vai vasiṣṭhāṃ veda vasiṣṭho ha svānāṃ bhavati vāg vai vasiṣṭhā //
ŚāṅkhĀ, 9, 2, 3.0 yo ha vai vasiṣṭhāṃ veda vasiṣṭho ha svānāṃ bhavati vāg vai vasiṣṭhā //
ŚāṅkhĀ, 9, 2, 4.0 yo ha vai pratiṣṭhāṃ veda prati ha tiṣṭhaty asmiṃśca loke 'muṣmiṃśca cakṣur ha pratiṣṭhā //
ŚāṅkhĀ, 9, 2, 5.0 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ sampadyante śrotraṃ ha vā u saṃpat //
ŚāṅkhĀ, 9, 2, 5.0 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ sampadyante śrotraṃ ha u saṃpat //
ŚāṅkhĀ, 9, 2, 6.0 yo ha āyatanaṃ vedāyatano ha svānāṃ bhavati mano vā āyatanam //
ŚāṅkhĀ, 9, 2, 6.0 yo ha vā āyatanaṃ vedāyatano ha svānāṃ bhavati mano āyatanam //
ŚāṅkhĀ, 9, 2, 7.0 atha hemā devatāḥ prajāpatiṃ pitaram etyābruvan ko vai naḥ śreṣṭha iti //
ŚāṅkhĀ, 9, 2, 8.0 sa hovāca prajāpatir yasmin va utkrānte śarīraṃ pāpiṣṭham iva manyate sa vai śreṣṭha iti //
ŚāṅkhĀ, 9, 7, 7.0 tasmād ayam aśiṣyan purastāccopariṣṭāccādbhiḥ paridadhāti //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 1, 4.0 etāsu ha vai sarvāsu hutaṃ bhavati ya evaṃ vidvān aśnāti ca pibati cāśayati ca pāyayati ca //
ŚāṅkhĀ, 11, 1, 1.0 prajāpatir imaṃ puruṣam udañcata //
Ṛgveda
ṚV, 1, 105, 2.1 artham id u arthina ā jāyā yuvate patim /
ṚV, 1, 162, 21.1 na u etan mriyase na riṣyasi devāṁ id eṣi pathibhiḥ sugebhiḥ /
ṚV, 2, 33, 9.2 īśānād asya bhuvanasya bhūrer na u yoṣad rudrād asuryam //
ṚV, 2, 33, 10.2 arhann idaṃ dayase viśvam abhvaṃ na ojīyo rudra tvad asti //
ṚV, 5, 40, 9.1 yaṃ vai sūryaṃ svarbhānus tamasāvidhyad āsuraḥ /
ṚV, 5, 44, 7.1 vety agrur janivān ati spṛdhaḥ samaryatā manasā sūryaḥ kaviḥ /
ṚV, 5, 73, 9.1 satyam id u aśvinā yuvām āhur mayobhuvā /
ṚV, 7, 20, 2.2 kartā sudāse aha u lokaṃ dātā vasu muhur ā dāśuṣe bhūt //
ṚV, 7, 20, 4.2 ni vajram indro harivān mimikṣan sam andhasā madeṣu uvoca //
ṚV, 7, 85, 2.1 spardhante u devahūye atra yeṣu dhvajeṣu didyavaḥ patanti /
ṚV, 7, 104, 13.1 na u somo vṛjinaṃ hinoti na kṣatriyam mithuyā dhārayantam /
ṚV, 8, 23, 13.1 yad u viśpatiḥ śitaḥ suprīto manuṣo viśi /
ṚV, 8, 58, 2.2 ekaivoṣāḥ sarvam idaṃ vi bhāty ekaṃ idaṃ vi babhūva sarvam //
ṚV, 8, 62, 12.1 satyam id u taṃ vayam indraṃ stavāma nānṛtam /
ṚV, 8, 76, 4.1 ayaṃ ha yena idaṃ svar marutvatā jitam /
ṚV, 9, 112, 1.1 nānānaṃ u no dhiyo vi vratāni janānām /
ṚV, 10, 10, 12.1 na u te tanvā tanvaṃ sam papṛcyām pāpam āhur yaḥ svasāraṃ nigacchāt /
ṚV, 10, 27, 5.1 na u māṃ vṛjane vārayante na parvatāso yad aham manasye /
ṚV, 10, 32, 7.2 etad vai bhadram anuśāsanasyota srutiṃ vindaty añjasīnām //
ṚV, 10, 95, 15.2 na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃ hṛdayāny etā //
ṚV, 10, 109, 6.1 punar vai devā adaduḥ punar manuṣyā uta /
ṚV, 10, 117, 1.1 na u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ /
ṚV, 10, 119, 1.1 iti iti me mano gām aśvaṃ sanuyām iti /
ṚV, 10, 137, 6.1 āpa id u bheṣajīr āpo amīvacātanīḥ /
ṚV, 10, 164, 2.1 bhadraṃ vai varaṃ vṛṇate bhadraṃ yuñjanti dakṣiṇam /
Ṛgvedakhilāni
ṚVKh, 4, 7, 1.2 ghṛtācī nāma asi sā devānām asi svasā //
ṚVKh, 4, 7, 4.2 jayantī pratyātiṣṭhantī saṃjeyā nāma asi //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 1.1 brahma ca idam agre subrahma cāstām //
ṢB, 1, 1, 4.1 agnir vai brahmāsāv ādityaḥ subrahma //
ṢB, 1, 1, 6.1 eṣa vai yajñasya saṃdhir yatraiṣa utkaraḥ //
ṢB, 1, 1, 11.1 yad āhendrāgacchety etad asya pratyakṣaṃ nāma tenaivainaṃ tad āhvayati //
ṢB, 1, 1, 13.1 pūrvapakṣāparapakṣau indrasya harī /
ṢB, 1, 2, 8.1 tad etat subrahmaṇyām āhūya yajamānaṃ vācayati rakṣasām apahatyai //
ṢB, 1, 2, 9.10 paraṃ rajaso vai brahmaṇaḥ sthānam /
ṢB, 1, 2, 11.1 eṣa vai brahma subrahma cāpnoti ya etad ano yuktaṃ subrahmaṇyāya dadāti //
ṢB, 1, 3, 15.1 adha iva anyāny aṅgāny uparīva mūrdhā adha ivāsmād anye svā bhavanty uparīva svānāṃ bhavati /
ṢB, 1, 3, 16.1 yajño atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 16.1 yajño vā atha jajña ity āhur eṣa vāva jāta eṣo 'valuptajarāyur eṣa ārtvijīno ya etaṃ vedam anubrūte yadā vā etaṃ vedam anubrūte atha hainaṃ śṛṇvanty asāv anvavocateti tad vai sa jāyate //
ṢB, 1, 3, 23.1 tad āhuḥ savanānāṃ ca eta udānāḥ prāṇānāṃ cotsṛṣṭir iti //
ṢB, 1, 4, 5.1 kṣatraṃ vai stotraṃ viṭ śastraṃ kṣatreṇaivāsmai viśam anuvīryam anuvartmānaṃ karoty atho stutaśastrayor eva samārambhāyāvyavasraṃsāya saṃtatyai //
ṢB, 1, 4, 6.1 etaddha smāha glāvo maitreyaḥ prāhṇe adyāhaṃ pāpavasīyasaṃ vyākariṣyāmīti sa ha sma sadasy evopavasathye 'hany udaṅ āsīno viśvarūpā gāyati //
ṢB, 1, 4, 8.1 taṃ ced brūyus tamo vai tvam agāsīr na jyotir iti //
ṢB, 1, 4, 11.1 gāye sahasravartanīti sāma vai sahasravartani sahasrasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 4, 12.1 gāyatraṃ traiṣṭubhaṃ jagad iti gāyatraṃ vai prātaḥsavanaṃ traiṣṭubhaṃ mādhyaṃdinaṃ savanaṃ jāgataṃ tṛtīyasavanaṃ savanāny eva tad yathāsthānaṃ yathārūpaṃ kalpayati //
ṢB, 1, 4, 16.1 asitamṛgā ha sma vai purā kaśyapā udgāyanty atha ha yuvānam anūcānaṃ kusurubindam auddālakiṃ brāhmaṇā udgīthāya vavre /
ṢB, 1, 4, 16.2 te hocuḥ pari vai no 'yam ārtvijyam ādatte hantemam anuvyāharāmeti taṃ hānuvyāhariṣyanta upaniṣeduḥ /
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ vā ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 4, 16.3 sa hovāca brāhmaṇā namo vo astu prāhṇe vā ahaṃ yajñaṃ samasthāpayaṃ yathā tu vai grāmasya yātasya śīrṇaṃ vā bhagnaṃ vā anu samāvahed evaṃ ahaṃ yajñasyāto 'dhikariṣyāmīti /
ṢB, 1, 5, 1.1 indro ha vai viśvāmitrāyoktham uvāca /
ṢB, 1, 5, 2.1 tad etad vāsiṣṭhaṃ brahma //
ṢB, 1, 5, 5.1 athārdhabhāg vai manaḥ prāṇānām /
ṢB, 1, 5, 7.1 prajāpatir imāṃs trīn vedān asṛjata /
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad vā imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 8.2 ayaṃ vai loko gārhapatyo 'yaṃ loka ṛgvedas tad imaṃ ca lokam ṛgvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 9.2 antarikṣaloko anvāhāryapacano 'ntarikṣaloko yajurvedaḥ /
ṢB, 1, 5, 9.3 tad antarikṣalokaṃ ca yajurvedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 10.2 svargo vai loka āhavanīyaḥ /
ṢB, 1, 5, 10.4 tad vai svargaṃ ca lokaṃ sāmavedaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 13.6 tad ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 5, 14.1 varuṇo etad viṣṇau yajñam upārpayati //
ṢB, 1, 5, 15.1 yad yajña ulbaṇaṃ kriyate tad apa upaninayed yayor ojasā skabhitā rajāṃsi vīryebhir vīratamā śaviṣṭhā yā patyete apratītā sahobhir viṣṇū agan varuṇā pūrvahūtau svāheti tad ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 5.1 etaddha sma vai tad vidvān āha yāvad vā ṛcā hotā karoti hotṛṣv eva tāvad yajñaḥ /
ṢB, 1, 6, 5.1 etaddha sma vai tad vidvān āha yāvad ṛcā hotā karoti hotṛṣv eva tāvad yajñaḥ /
ṢB, 1, 6, 20.5 tad ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 6, 21.1 atha yad vai kiṃca yajñe mṛnmayaṃ bhidyeta tad abhimṛśed bhūmir bhūmim agān mātā mātaram apyagāt /
ṢB, 1, 6, 21.3 tad ātmānaṃ ca yajamānaṃ ca svena rasena samardhayati //
ṢB, 1, 7, 1.1 ghnantīva etat somaṃ rājānaṃ preva mīyate /
ṢB, 1, 7, 2.1 sādhyānāṃ vai devānāṃ sattram āsīnānāṃ śarkarā akṣasu jajñire /
ṢB, 1, 7, 3.2 janaṃ etasmād annādyaṃ krāmati /
ṢB, 2, 1, 5.1 vajro vai hiṃkāro balam iva reto yaddhiṃkuryād vajreṇa hiṃkāreṇa retaḥ siktaṃ vicchindyāt //
ṢB, 2, 1, 18.2 paśavo vai jagatī /
ṢB, 2, 1, 26.1 niruktena vai vāco bhuñjate 'niruktam asyā upajīvanti /
ṢB, 2, 1, 32.1 iheva ca eṣa iheva ca manasā gacchati /
ṢB, 2, 1, 36.1 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
ṢB, 2, 2, 1.1 tā etā devalokāya yujyante yat parācyaḥ //
ṢB, 2, 2, 12.2 caturdhā idaṃ puruṣo vīryāya vikṛto jāyate /
ṢB, 2, 2, 17.2 paśavo iḍā /
ṢB, 2, 2, 26.2 iyaṃ vai rathantaram asyām eva pratitiṣṭhati //
ṢB, 2, 3, 1.1 devāś ca asurāś caiṣu lokeṣv aspardhanta /
ṢB, 2, 3, 5.1 yo vai dhurāṃ dhūstvaṃ veda dhurā dhurā bhrātṛvyād vasīyān bhavati /
ṢB, 2, 3, 5.2 etad vai dhurāṃ dhūstvaṃ yan nānāvīryā nānārūpā nānāchandasyā nānādevatyāḥ samānaṃ hiṃkāram abhisaṃpadyante /
ṢB, 2, 3, 5.3 etad vai dhurāṃ dhūstvam /
ṢB, 2, 3, 6.1 yo vai dhūrṣu mahāvrataṃ veda sarvā asmin puṇyā vāco vadanti //
ṢB, 2, 3, 8.1 yo evaṃ dhuro vidvān athāsāṃ vrataṃ caraty āgamiṣyato 'sya pūrvedyuḥ puṇyā kīrtir āgacchati //
ṢB, 2, 3, 11.1 yasya vai dhuro vigītās tasya saṃgītāḥ //
ṢB, 2, 3, 12.1 yasya etā bahiṣpavamāne vigīyāntarājyeṣu saṃgāyanti tasya vai dhuro vigītās tasya saṃgītāḥ //
ṢB, 2, 3, 12.1 yasya vā etā bahiṣpavamāne vigīyāntarājyeṣu saṃgāyanti tasya vai dhuro vigītās tasya saṃgītāḥ //
ṢB, 2, 3, 15.1 yo evaṃ dhuro vedānapajayyam ātmane ca yajamānāya ca lokaṃ jayaty ati yajamānam ātmānaṃ mṛtyuṃ paraṃ svargaṃ lokaṃ harati //
Aṣṭasāhasrikā
ASāh, 1, 27.9 tatkiṃ manyase subhūte api nu tatra kenacitkaściddhato vā mṛto vā nāśito antarhito vā subhūtirāha no hīdaṃ bhagavan /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 1, 64.0 vai vāveti ca chandasi //
Buddhacarita
BCar, 1, 35.1 icchedasau vai pṛthivīśriyaṃ cet nyāyena jitvā pṛthivīṃ samagrām /
Carakasaṃhitā
Ca, Sū., 17, 95.1 duṣṭaraktātimātratvāt sa vai śīghraṃ vidahyate /
Ca, Sū., 22, 4.2 svedanaṃ stambhanaṃ caiva jānīte yaḥ sa vai bhiṣak //
Ca, Sū., 23, 31.1 sadyaḥkṣīṇo hi sadyo vai tarpaṇenopacīyate /
Ca, Sū., 29, 4.2 jānīye yaḥ sa vai vidvān prāṇābhisara ucyate //
Ca, Sū., 30, 27.5 na hyāyurvedasyābhūtvotpattir upalabhyate anyatrāvabodhopadeśābhyām etadvai dvayam adhikṛtyotpattimupadiśantyeke /
Ca, Sū., 30, 77.2 kiṃ vai vakṣyati saṃjalpe kuṇḍabhedī jaḍo yathā //
Ca, Vim., 3, 20.2 tadyathā yadā vai deśanagaranigamajanapadapradhānā dharmam utkramyādharmeṇa prajāṃ vartayanti tadāśritopāśritāḥ paurajanapadā vyavahāropajīvinaśca tamadharmam abhivardhayanti tataḥ so'dharmaḥ prasabhaṃ dharmam antardhatte tataste 'ntarhitadharmāṇo devatābhirapi tyajyante teṣāṃ tathāntarhitadharmaṇām adharmapradhānānām apakrāntadevatānām ṛtavo vyāpadyante tena nāpo yathākālaṃ devo varṣati na vā varṣati vikṛtaṃ vā varṣati vātā na samyagabhivānti kṣitirvyāpadyate salilānyupaśuṣyanti oṣadhayaḥ svabhāvaṃ parihāyāpadyante vikṛtiṃ tata uddhvaṃsante janapadāḥ spṛśyābhyavahāryadoṣāt //
Ca, Śār., 1, 33.1 bhedātkāryendriyārthānāṃ bahvyo vai buddhayaḥ smṛtāḥ /
Ca, Indr., 4, 18.1 yaśca paśyatyadṛśyān vai dṛśyān yaśca na paśyati /
Ca, Indr., 6, 5.1 yasya vai bhāṣamāṇasya rujatyūrdhvamuro bhṛśam /
Ca, Cik., 3, 20.1 sṛṣṭvā lalāṭe cakṣurvai dagdhvā tānasurān prabhuḥ /
Ca, Cik., 3, 90.2 prāksūtritasya vakṣyāmi lakṣaṇaṃ vai pṛthak pṛthak //
Ca, Cik., 2, 4, 40.1 narte vai ṣoḍaśād varṣāt saptatyāḥ parato na ca /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Lalitavistara
LalVis, 3, 43.2 māyāya devīya samā kuto 'ntarī pratirūpa sā vai jananī maharṣeḥ //
LalVis, 5, 3.16 ito vai bhāvī dvātriṃśallakṣaṇopetaḥ //
LalVis, 6, 22.2 vayaṃ hi bodhisattvasya veśma vai māpayāmahe //
LalVis, 6, 45.8 mohaṃ te vai yānti sma //
LalVis, 11, 9.1 yā śrī ca vaiśravaṇe ca vai nivasate yā vā sahasrekṣaṇe lokānāṃ paripālakeṣu catuṣū yā cāsurendraśriyā /
LalVis, 12, 41.2 daṇḍapāṇeśca śākyasya duhitā gopā nāma śākyakanyā jayapatākā sthāpitābhūd yo atra asidhanuṣkalāpayuddhasālambheṣu jeṣyati tasyaiṣā bhaviṣyatīti //
LalVis, 12, 92.1 gacchan vai śobhate ārya āgacchannapi śobhate /
Mahābhārata
MBh, 1, 1, 1.24 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ /
MBh, 1, 1, 10.2 kathitāścāpi vidhivad yā vaiśampāyanena vai //
MBh, 1, 1, 15.7 śrutaṃ vai bhāratākhyānaṃ vedārthaiścopabṛṃhitam /
MBh, 1, 1, 57.2 evaṃ vai saṃgrahādhyāyaḥ pūrvam eva maharṣiṇā /
MBh, 1, 1, 63.34 tapoviśiṣṭād api vai vasiṣṭhān munipuṃgavāt /
MBh, 1, 1, 63.50 saṃgrahādhyāyabījo vai paulomāstīkamūlavān /
MBh, 1, 1, 65.2 gandharvayakṣarakṣāṃsi śrāvayāmāsa vai śukaḥ /
MBh, 1, 1, 65.5 ekaṃ śatasahasraṃ tu mayoktaṃ vai nibodhata /
MBh, 1, 1, 103.1 yadāśrauṣaṃ dhanur āyamya citraṃ viddhaṃ lakṣyaṃ pātitaṃ vai pṛthivyām /
MBh, 1, 1, 125.1 yadāśrauṣaṃ kaśmalenābhipanne rathopasthe sīdamāne 'rjune vai /
MBh, 1, 1, 157.1 yadāśrauṣaṃ droṇaputreṇa garbhe vairāṭyā vai pātyamāne mahāstre /
MBh, 1, 1, 165.1 śrutavān asi vai rājño mahotsāhān mahābalān /
MBh, 1, 2, 11.1 evaṃ nāmābhinirvṛttaṃ tasya deśasya vai dvijāḥ /
MBh, 1, 2, 25.1 sametāstatra vai deśe tatraiva nidhanaṃ gatāḥ /
MBh, 1, 2, 110.2 svarge pravṛttir ākhyātā lomaśenārjunasya vai /
MBh, 1, 2, 146.1 pratyākhyānaṃ ca kṛṣṇasya rājñā duryodhanena vai /
MBh, 1, 2, 171.2 yatraivānunayaḥ prokto mādhavenārjunasya vai /
MBh, 1, 2, 184.2 priyaṃ tasyāścikīrṣan vai gadām ādāya vīryavān /
MBh, 1, 2, 187.4 etad vai daśamaṃ parva sauptikaṃ samudāhṛtam /
MBh, 1, 2, 233.14 rājaśulkāṃ ca vai kṛṣṇaḥ satyabhāmām athodvahat /
MBh, 1, 2, 233.29 adhyāyānāṃ sahasraṃ tu kīrtitaṃ vai dvijottamāḥ /
MBh, 1, 2, 233.30 aṣṭādaśasahasrāṇi ślokānāṃ kīrtitāni vai /
MBh, 1, 2, 233.46 eṣā vai parvaṇāṃ saṃkhyā ślokā granthe yathākramam /
MBh, 1, 2, 233.52 eṣā vai parvaṇāṃ saṃkhyā khilānyāha tataḥ param //
MBh, 1, 4, 11.1 ṛtvikṣvatha sadasyeṣu sa vai gṛhapatistataḥ /
MBh, 1, 5, 6.4 bhṛgur maharṣir bhagavān brahmaṇā vai svayaṃbhuvā /
MBh, 1, 5, 6.26 jamadagnestu vai pañca āsan putrā mahātmanaḥ /
MBh, 1, 5, 18.1 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai /
MBh, 1, 6, 12.2 bhasmībhūtaṃ ca tad rakṣo mām utsṛjya papāta vai //
MBh, 1, 7, 7.2 devatāḥ pitaraścaiva tena tṛptā bhavanti vai //
MBh, 1, 7, 16.1 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare /
MBh, 1, 8, 15.1 nāpaśyata prasuptaṃ vai bhujagaṃ tiryag āyatam /
MBh, 1, 9, 5.1 yathā janmaprabhṛti vai yatātmāhaṃ dhṛtavrataḥ /
MBh, 1, 10, 1.3 tatra me samayo ghora ātmanoraga vai kṛtaḥ //
MBh, 1, 11, 1.2 sakhā babhūva me pūrvaṃ khagamo nāma vai dvijaḥ /
MBh, 1, 11, 2.2 agnihotre prasaktaḥ san bhīṣitaḥ pramumoha vai //
MBh, 1, 11, 6.2 sakheti hasatedaṃ te narmārthaṃ vai kṛtaṃ mayā //
MBh, 1, 11, 8.2 nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃcana //
MBh, 1, 11, 15.1 kṣatriyasya tu yo dharmaḥ sa neheṣyati vai tava /
MBh, 1, 11, 15.2 kṣatriyasya tu yo dharmaḥ sa te nārhati vai dvija /
MBh, 1, 11, 16.1 tad idaṃ kṣatriyasyāsīt karma vai śṛṇu me ruro /
MBh, 1, 11, 17.3 āstīkād dvijamukhyād vai sarpasatre dvijottama //
MBh, 1, 13, 19.2 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ /
MBh, 1, 13, 23.2 na dārān vai kariṣyāmi sadā me bhāvitaṃ manaḥ /
MBh, 1, 13, 28.1 tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai /
MBh, 1, 13, 40.1 tasmin pravṛtte satre tu sarpāṇām antakāya vai /
MBh, 1, 14, 4.3 yathā śrutaṃ kathayataḥ sakāśād vai pitur mayā //
MBh, 1, 16, 4.1 tam uddhartuṃ na śaktā vai sarve devagaṇāstadā /
MBh, 1, 16, 11.2 tasya śailasya cāgraṃ vai yantreṇendro 'bhyapīḍayat //
MBh, 1, 16, 15.22 devāḥ prītāḥ punar jagmuścakrur vai karma tat tathā /
MBh, 1, 16, 15.23 mathyamāne 'mṛtasyārthe bhūyo vai devadānavaiḥ //
MBh, 1, 16, 27.10 apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai /
MBh, 1, 16, 27.14 brahmā provāca deveśaṃ kaṇṭhe dhāraya vai prabho /
MBh, 1, 16, 36.7 airāvataḥ sa vai nāgo nāgānāṃ pravaraḥ śubhaḥ /
MBh, 1, 17, 8.1 tato vairavinirbandhaḥ kṛto rāhumukhena vai /
MBh, 1, 17, 19.2 cintayāmāsa vai cakraṃ viṣṇur dānavasūdanam //
MBh, 1, 17, 21.2 mumoca vai capalam udagravegavan mahāprabhaṃ paranagarāvadāraṇam //
MBh, 1, 18, 5.2 evaṃ te samayaṃ kṛtvā dāsībhāvāya vai mithaḥ /
MBh, 1, 18, 11.2 teṣāṃ tīkṣṇaviṣatvāddhi prajānāṃ ca hitāya vai /
MBh, 1, 20, 1.3 niḥsnehā vai dahen mātā asaṃprāptamanorathā /
MBh, 1, 21, 13.2 tvaṃ muhūrtastithiśca tvaṃ lavastvaṃ vai punaḥ kṣaṇaḥ //
MBh, 1, 23, 1.3 suparṇenohyamānāste jagmustaṃ deśam āśu vai /
MBh, 1, 24, 4.2 evamādibhī rūpaistu satāṃ vai brāhmaṇo mataḥ /
MBh, 1, 25, 7.13 mātur dāsyavimokṣārtham āhariṣye tam adya vai //
MBh, 1, 25, 8.1 mātrā cāsmi samādiṣṭo niṣādān bhakṣayeti vai /
MBh, 1, 25, 10.7 pitror arthavibhāge vai samutpannāṃ purāṇḍaja /
MBh, 1, 27, 2.1 kaśyapasya dvijāteśca kathaṃ vai pakṣirāṭ sutaḥ /
MBh, 1, 27, 23.1 tad idaṃ saphalaṃ karma tvayā vai pratigṛhyatām /
MBh, 1, 29, 20.3 mūle ca śatrur nakulaḥ phaṇīnāṃ te vai trayaḥ sarpaviṣāpahāḥ smṛtāḥ /
MBh, 1, 30, 14.3 sa cānvamodat tat sarvaṃ yathoktaṃ garuḍena vai /
MBh, 1, 32, 1.2 jātā vai bhujagāstāta vīryavanto durāsadāḥ /
MBh, 1, 32, 6.2 kim idaṃ kuruṣe śeṣa prajānāṃ svasti vai kuru //
MBh, 1, 32, 13.3 mātuścāpyaparādhād vai bhrātṝṇāṃ te mahad bhayam //
MBh, 1, 32, 25.1 suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ /
MBh, 1, 33, 23.2 janaṃ daśantu vai sarvam evaṃ trāso bhaviṣyati //
MBh, 1, 33, 28.1 eṣā vai naiṣṭhikī buddhiḥ sarveṣām eva saṃmatā /
MBh, 1, 35, 2.2 jaratkāruṃ svasāraṃ vai paraṃ harṣam avāpa ca //
MBh, 1, 35, 8.2 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ /
MBh, 1, 36, 3.2 jareti kṣayam āhur vai dāruṇaṃ kārusaṃjñitam /
MBh, 1, 36, 13.1 na hi tena mṛgo viddho jīvan gacchati vai vanam /
MBh, 1, 36, 22.2 brahmāṇam upatasthe vai kāle kāle susaṃyataḥ /
MBh, 1, 37, 16.1 sa tam ālakṣya pitaraṃ śṛṅgī skandhagatena vai /
MBh, 1, 37, 23.1 yadi rājā na rakṣeta pīḍā vai naḥ parā bhavet /
MBh, 1, 37, 26.3 arājake janapade doṣā jāyanti vai sadā /
MBh, 1, 37, 26.4 udvṛttaṃ satataṃ lokaṃ rājā daṇḍena śāsti vai /
MBh, 1, 38, 11.1 mayā tu śamam āsthāya yacchakyaṃ kartum adya vai /
MBh, 1, 38, 11.2 tat kariṣye 'dya tātāhaṃ preṣayiṣye nṛpāya vai /
MBh, 1, 38, 19.1 tena śapto 'si rājendra pitur ajñātam adya vai /
MBh, 1, 38, 19.2 takṣakaḥ saptarātreṇa mṛtyuste vai bhaviṣyati //
MBh, 1, 38, 25.1 na hi mṛtyuṃ tathā rājā śrutvā vai so 'nvatapyata /
MBh, 1, 38, 26.2 bhūyaḥ prasādaṃ bhagavān karotviti mameti vai /
MBh, 1, 38, 27.1 tasmiṃśca gatamātre vai rājā gauramukhe tadā /
MBh, 1, 38, 29.2 brāhmaṇān siddhamantrāṃśca sarvato vai nyaveśayat //
MBh, 1, 39, 16.4 yatteyaṃ ca pragṛhya vai vinivarte bhujaṃgama //
MBh, 1, 39, 28.1 bhakṣayantu bhavanto vai svādūnīmāni sarvaśaḥ /
MBh, 1, 39, 29.2 vidhinā samprayukto vai ṛṣivākyena tena tu /
MBh, 1, 39, 31.2 takṣako nāma bhūtvā vai tathā parihṛtaṃ bhavet //
MBh, 1, 40, 11.2 bhāvena rāmā ramayāṃbabhūva vai vihārakāleṣvavarodhasundarī //
MBh, 1, 41, 4.1 ekatantvavaśiṣṭaṃ vai vīraṇastambam āśritān /
MBh, 1, 41, 14.1 lambatām iha nastāta na jñānaṃ pratibhāti vai /
MBh, 1, 41, 15.3 śocasyupetya kāruṇyācchṛṇu ye vai vayaṃ dvija //
MBh, 1, 41, 17.1 pranaṣṭaṃ nastapaḥ puṇyaṃ na hi nastantur asti vai /
MBh, 1, 41, 23.1 yāni paśyasi vai brahman mūlānīhāsya vīrudhaḥ /
MBh, 1, 41, 27.2 chinnaḥ kālena so 'pyatra gantā vai narakaṃ tataḥ //
MBh, 1, 42, 1.5 mama pūrve bhavanto vai pitaraḥ sapitāmahāḥ /
MBh, 1, 42, 4.3 ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai /
MBh, 1, 42, 4.3 ūrdhvaretāḥ śarīraṃ vai prāpayeyam amutra vai /
MBh, 1, 42, 4.4 na dārān vai kariṣye 'ham iti me bhāvitaṃ manaḥ //
MBh, 1, 42, 8.3 tatra cotpatsyate jantur bhavatāṃ tāraṇāya vai /
MBh, 1, 42, 16.1 tataste pannagā ye vai jaratkārau samāhitāḥ /
MBh, 1, 42, 19.1 asanāmeti vai matvā bharaṇe cāvicārite /
MBh, 1, 42, 20.5 avijñātāya vai dattā svasā rājīvalocanā /
MBh, 1, 43, 2.5 na bhariṣye 'ham etāṃ vai eṣa me samayaḥ kṛtaḥ /
MBh, 1, 43, 6.1 śayanaṃ tatra vai kᄆptaṃ spardhyāstaraṇasaṃvṛtam /
MBh, 1, 43, 16.2 dharmalopo garīyān vai syād atretyakaron manaḥ //
MBh, 1, 46, 16.2 yatra rājā kuruśreṣṭhaḥ parikṣin nāma vai dvija /
MBh, 1, 46, 16.3 takṣakeṇa bhujaṃgena dhakṣyate kila tatra vai //
MBh, 1, 46, 18.5 ityuktvā takṣakastatra so 'daśad vai vanaspatim /
MBh, 1, 46, 25.9 yad vṛkṣaṃ jīvayāmāsa kāśyapastakṣakeṇa vai /
MBh, 1, 46, 25.14 vicintyaivaṃ kṛtā tena dhruvaṃ tuṣṭir dvijasya vai /
MBh, 1, 46, 35.2 niściteyaṃ mama matir yā vai tāṃ me nibodhata //
MBh, 1, 48, 16.2 bhayaṃ nāgendra tasmād vai sarpasatrāt kathaṃcana //
MBh, 1, 49, 20.1 taṃ vai nṛpavaraṃ gatvā dīkṣitaṃ janamejayam /
MBh, 1, 50, 2.1 śakrasya yajñaḥ śatasaṃkhya uktas tathāparastulyasaṃkhyaḥ śataṃ vai /
MBh, 1, 50, 16.4 gaṅgā devī mānayāmāsa yo vai //
MBh, 1, 51, 12.2 ayam āyāti vai tūrṇaṃ takṣakaste vaśaṃ nṛpa /
MBh, 1, 52, 6.3 anye ca bahavo vipra tathā vai kulasaṃbhavāḥ /
MBh, 1, 53, 6.2 yathā tiṣṭheta vai kaścid gocakrasyāntarā naraḥ //
MBh, 1, 53, 18.2 ta āstīke vai prītimanto babhūvur ūcuścainaṃ varam iṣṭaṃ vṛṇīṣva //
MBh, 1, 53, 22.2 guṇavān vai mahātejāḥ kāryakartā mahāyaśāḥ /
MBh, 1, 53, 30.2 tvatta icchāmahe śrotuṃ saute tvaṃ vai vicakṣaṇaḥ //
MBh, 1, 53, 33.2 tām ahaṃ vidhivat puṇyāṃ śrotum icchāmi vai kathām //
MBh, 1, 55, 3.5 janamejayena rājñā vai kimarthaṃ sūtanandana /
MBh, 1, 55, 3.7 pūrvajānāṃ kathāṃ māṃ vai tan no vada mahāmate /
MBh, 1, 55, 3.15 prokṣayāmāsa teṣāṃ vai nidrāntaṃ tu cikīrṣavān /
MBh, 1, 55, 3.20 brahmahatyāṣṭādaśa vai kṛtāstvayā narādhipa /
MBh, 1, 55, 31.2 sa vai saṃvatsarān daśa dve caiva tu vane vasan /
MBh, 1, 55, 31.3 vanaṃ prasthāpayāmāsa bhrātaraṃ vai dhanaṃjayam /
MBh, 1, 55, 32.1 sa vai saṃvatsaraṃ pūrṇaṃ māsaṃ caikaṃ vane 'vasat /
MBh, 1, 56, 1.2 kathitaṃ vai samāsena tvayā sarvaṃ dvijottama /
MBh, 1, 56, 6.2 bhrātṝṇāṃ kleśam āyātaṃ gatavān vai paraṃtapaḥ /
MBh, 1, 56, 6.3 parikliśyann api krodhaṃ dhṛtavān vai dvijottama //
MBh, 1, 56, 26.4 ya idaṃ mānavo loke puṇyān vai brāhmaṇāñ śucīn /
MBh, 1, 56, 31.11 sarvathā vartamānā vai na te śocyāḥ kṛtākṛtaiḥ /
MBh, 1, 56, 33.8 parvāṇyaṣṭādaśemāni vyāsena kathitāni vai /
MBh, 1, 57, 4.1 indratvam arho rājāyaṃ tapasetyanucintya vai /
MBh, 1, 57, 14.2 cariṣyasyuparistho vai devo vigrahavān iva //
MBh, 1, 57, 26.2 bhūmidānādibhir dānair yathā pūtā bhavanti vai /
MBh, 1, 57, 40.2 idaṃ vṛthā pariskannaṃ reto vai na bhaved iti /
MBh, 1, 57, 43.2 girikāyāḥ prayacchāśu tasyā hyārtavam adya vai //
MBh, 1, 57, 56.2 tīrthayātrāṃ parikrāmann apaśyad vai parāśaraḥ //
MBh, 1, 57, 68.89 sutātvaṃ tava samprāptāṃ satīṃ bhikṣāṃ dadasva vai /
MBh, 1, 57, 77.2 aṇīmāṇḍavya iti vai vikhyātaḥ sumahāyaśāḥ //
MBh, 1, 59, 7.4 mānavānāṃ ca sarveṣāṃ tathā vai yakṣarakṣasām //
MBh, 1, 60, 44.3 āsīt tasya sukanyā vai bhāryā cāpi mahātmanaḥ //
MBh, 1, 60, 65.1 tathā duhitarau rājan surabhir vai vyajāyata /
MBh, 1, 61, 51.1 ṣaṣṭhastu matimān yo vai teṣām āsīn mahāsuraḥ /
MBh, 1, 61, 86.23 ekaṃ vaṃśakaraṃ vīraṃ putraṃ vai janayiṣyati /
MBh, 1, 61, 88.11 agram agre pratijñāya svasyāpatyasya vai tadā /
MBh, 1, 61, 88.28 nigūhayantī jātaṃ vai bandhupakṣabhayāt tadā /
MBh, 1, 61, 93.1 gaṇastvapsarasāṃ yo vai mayā rājan prakīrtitaḥ /
MBh, 1, 63, 1.5 taṃ vai puruṣasiṃhasya bhagavan vistaraṃ tvaham /
MBh, 1, 63, 19.2 cacāra sa vinighnan vai vanyāṃstatra mṛgadvijān //
MBh, 1, 64, 6.2 ṣaṭpadair vāpy anākīrṇas tasmin vai kānane 'bhavat //
MBh, 1, 64, 41.2 nātṛpyat prekṣamāṇo vai tapodhanagaṇair yutam //
MBh, 1, 65, 25.1 sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya /
MBh, 1, 65, 32.2 muniḥ pāreti nadyā vai nāma cakre tadā prabhuḥ //
MBh, 1, 66, 7.10 menakā gantukāmā vai śuśrāva jalanisvanam /
MBh, 1, 66, 12.4 viśvāmitrasutāṃ brahman nyāsabhūtāṃ bharasva vai /
MBh, 1, 67, 18.4 rājaputryā yad uktaṃ vai na vṛthā kartum utsahe /
MBh, 1, 67, 32.3 ṛtavo bahavaste vai gatā vyarthāḥ śucismite /
MBh, 1, 68, 9.52 niḥsṛtān kuñjarān nityaṃ bāhubhyāṃ sampramathya vai /
MBh, 1, 68, 9.54 evaṃvidhāni cānyāni kṛtvā vai purunandana /
MBh, 1, 68, 9.63 pativratānāṃ devā vai tuṣṭāḥ sarvavarapradāḥ /
MBh, 1, 68, 9.67 śakuntalāṃ tathoktvā vai śākuntalam athābravīt /
MBh, 1, 68, 9.70 manasā bhartṛkāmā vai vāgbhir uktvā pṛthagvidham /
MBh, 1, 68, 9.71 gantuṃ necchati kalyāṇī tasmāt tāta vahasva vai /
MBh, 1, 68, 13.46 tato vai nāgarāḥ sarve samāhūya parasparam /
MBh, 1, 68, 13.77 adṛṣṭapūrvān paśyan vai rājamārgeṇa pauravaḥ /
MBh, 1, 68, 13.86 jaghanaṃ suviśālaṃ vai ūrū karikaropamau /
MBh, 1, 68, 22.2 tapasā saṃbhṛtaṃ tejo dhārayāmāsa vai tadā //
MBh, 1, 68, 43.1 kāntāreṣvapi viśrāmo narasyādhvanikasya vai /
MBh, 1, 68, 46.3 poṣaṇārthaṃ śarīrasya pātheyaṃ svargatasya vai //
MBh, 1, 68, 50.4 śarīraṃ lokayātrāṃ vai dharmaṃ svargam ṛṣīn pitṝn //
MBh, 1, 68, 54.5 malayāccandanaṃ jātam atiśītaṃ vadanti vai /
MBh, 1, 68, 62.2 ātmā vai putranāmāsi sa jīva śaradaḥ śatam /
MBh, 1, 68, 69.10 sā vai saṃbhāvitā rājann anukrośān maharṣiṇā /
MBh, 1, 68, 69.11 tenaiva svasutevāhaṃ rājan vai varavarṇinī /
MBh, 1, 69, 16.1 svayam utpādya vai putraṃ sadṛśaṃ yo 'vamanyate /
MBh, 1, 69, 18.2 kṛtān anyāsu cotpannān putrān vai manur abravīt /
MBh, 1, 69, 25.8 amitraṃ vāpi mitraṃ vā sa vai uttamapūruṣaḥ //
MBh, 1, 69, 26.8 tāteti bhāṣamāṇaṃ vai mā sma rājan vṛthā kṛthāḥ /
MBh, 1, 69, 28.5 prasthitaivānavadyāṅgī saha putreṇa vai vanam /
MBh, 1, 69, 34.1 tacchrutvā pauravo rājā vyāhṛtaṃ vai divaukasām /
MBh, 1, 69, 40.1 kṛto lokaparokṣo 'yaṃ saṃbandho vai tvayā saha /
MBh, 1, 69, 40.3 kṛto lokasamakṣo 'dya saṃbandho vai punaḥ kṛtaḥ /
MBh, 1, 69, 51.6 tasmācchrotavyam etad vai śrāvayecca prayatnataḥ /
MBh, 1, 70, 16.2 sā vai tasyābhavan mātā pitā ceti hi naḥ śrutam //
MBh, 1, 70, 37.1 yayātir abravīt taṃ vai jarā me pratigṛhyatām /
MBh, 1, 71, 3.3 taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā //
MBh, 1, 71, 5.1 surāṇām asurāṇāṃ ca samajāyata vai mithaḥ /
MBh, 1, 71, 53.2 kāvyaḥ svayaṃ vākyam idaṃ jagāda surāpānaṃ prati vai jātaśaṅkaḥ //
MBh, 1, 71, 55.1 mayā cemāṃ vipradharmoktisīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MBh, 1, 72, 9.2 guruputrasya putro vai na tu tvam asi me pituḥ /
MBh, 1, 73, 23.10 sarvalokaguruḥ kāvyastvaṃ tasya duhitāsi vai /
MBh, 1, 73, 25.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MBh, 1, 74, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MBh, 1, 74, 12.10 parasya vai marmasu ye patanti tān paṇḍito nāvasṛjet pareṣu /
MBh, 1, 76, 24.5 yadṛcchayāgnir dahati manasā hanti vai dvijaḥ //
MBh, 1, 76, 34.4 tāṃ pūjayethā mā caināṃ śayane vai samāhvaya /
MBh, 1, 78, 1.7 pannagīvograrūpā vai devayānī mamāpyabhūt /
MBh, 1, 78, 3.4 apatyārthe sa tu mayā vṛto vai cāruhāsini //
MBh, 1, 78, 7.3 apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt //
MBh, 1, 78, 14.5 kiṃ na brūta kumārā vaḥ pitaraṃ vai dvijarṣabham /
MBh, 1, 78, 15.4 śarmiṣṭhā nānṛtaṃ brūyād devayāni kṣamasva vai /
MBh, 1, 78, 31.2 ṛtuṃ vai yācamānāyā bhagavan nānyacetasā /
MBh, 1, 78, 32.1 ṛtuṃ vai yācamānāyā na dadāti pumān vṛtaḥ /
MBh, 1, 79, 6.6 jarāṃ grahītuṃ dharmajña tasmād anyaṃ vṛṇīṣva vai //
MBh, 1, 79, 7.3 tasmād arājyabhāk tāta prajā te vai bhaviṣyati /
MBh, 1, 79, 8.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MBh, 1, 79, 23.16 ekaṃ varṣasahasraṃ vai careyaṃ tava rūpadhṛk /
MBh, 1, 79, 23.18 dattvā ca pratipatsye vai pāpmānaṃ jarayā saha /
MBh, 1, 79, 25.2 kaṃcit kālaṃ careyaṃ vai viṣayān vayasā tava //
MBh, 1, 79, 27.4 guror vai vacanaṃ puṇyaṃ svargyam āyuṣkaraṃ nṛṇām /
MBh, 1, 82, 5.20 tvaṃ hi vai dharmado rājan kathyase dharmam uttamam /
MBh, 1, 83, 4.3 iccheyaṃ vai suralokād vihīnaḥ satāṃ madhye patituṃ devarāja //
MBh, 1, 84, 3.3 yo vai vidvān vayasā san sma vṛddhaḥ sa eva pūjyo bhavati dvijānām //
MBh, 1, 84, 5.1 abhūd dhanaṃ me vipulaṃ mahad vai viceṣṭamāno nādhigantā tad asmi /
MBh, 1, 84, 11.2 kiṃ kuryāṃ vai kiṃ ca kṛtvā na tapye tasmāt saṃtāpaṃ varjayāmyapramattaḥ /
MBh, 1, 84, 13.2 rājāham āsam iha sārvabhaumas tato lokān mahato 'jayaṃ vai /
MBh, 1, 85, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tad vai brūhi kṣetravit tvaṃ mato me //
MBh, 1, 85, 8.2 tān vai tudanti prapatataḥ prapātaṃ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ //
MBh, 1, 85, 10.2 asraṃ retaḥ puṣpaphalānupṛktam anveti tad vai puruṣeṇa sṛṣṭam /
MBh, 1, 85, 10.3 sa vai tasyā raja āpadyate vai sa garbhabhūtaḥ samupaiti tatra //
MBh, 1, 85, 10.3 sa vai tasyā raja āpadyate vai sa garbhabhūtaḥ samupaiti tatra //
MBh, 1, 87, 4.1 yad vai nṛśaṃsaṃ tad apathyam āhur yaḥ sevate dharmam anarthabuddhiḥ /
MBh, 1, 87, 9.3 tāvallokā divi te saṃsthitā vai tathā vijānīhi narendrasiṃha //
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 87, 17.4 sa vai dhīmān satyasaṃdhaḥ kṛtātmā rājā bhavellokapālo mahimnā /
MBh, 1, 88, 2.3 lokāstāvanto divi saṃsthitā vai te nāntavantaḥ pratipālayanti //
MBh, 1, 88, 3.2 tāṃste dadāmi pata mā prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 88, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi vṛthā gṛhītaṃ śiśukācchaṅkamānaḥ /
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 88, 5.3 ahaṃ na tān vai pratigantā narendra sarve lokāstava te vai bhavantu //
MBh, 1, 88, 12.26 tadā vasumanāpṛcchan mātaraṃ vai tapasvinīm /
MBh, 1, 88, 19.3 evaṃvṛtto hrīniṣedhaśca yasmāt tasmācchibir atyagād vai rathena //
MBh, 1, 89, 11.4 etān vai suṣuve sādhvī antinārād yaśasvinī //
MBh, 1, 89, 16.2 duḥṣantāllakṣmaṇāyāṃ tu jajñe vai janamejayaḥ /
MBh, 1, 91, 6.5 sā te vai mānuṣe loke vipriyāṇyācariṣyati /
MBh, 1, 91, 8.3 bhāvaṃ manasi vai kṛtvā jagāma nṛpatiṃ patim //
MBh, 1, 91, 11.1 tām ūcur vasavo devāḥ śaptāḥ smo vai mahānadi /
MBh, 1, 91, 18.2 jātān kumārān svān apsu prakṣeptuṃ vai tvam arhasi /
MBh, 1, 92, 43.2 diviṣṭhān mānuṣāṃścaiva bhogān bhuṅkte sma vai nṛpaḥ /
MBh, 1, 92, 45.5 jātaṃ jātaṃ ca vai hanti sā strī sapta varān sutān /
MBh, 1, 93, 3.1 īśānāḥ sarvalokasya vasavaste ca vai katham /
MBh, 1, 93, 13.1 tatraikasya tu bhāryā vai vasor vāsavavikrama /
MBh, 1, 93, 14.2 dive vai darśayāmāsa tāṃ gāṃ govṛṣabhekṣaṇa /
MBh, 1, 93, 19.1 asyāḥ kṣīraṃ piben martyaḥ svādu yo vai sumadhyame /
MBh, 1, 93, 31.1 yasmān me vasavo jahrur gāṃ vai dogdhrīṃ suvāladhim /
MBh, 1, 93, 33.4 evaṃ śaptāstatastena muninā yāmunena vai /
MBh, 1, 93, 35.3 cakāra ca na teṣāṃ vai prasādaṃ bhagavān ṛṣiḥ /
MBh, 1, 93, 36.2 anu saṃvatsarācchāpamokṣaṃ vai samavāpsyatha //
MBh, 1, 94, 10.2 vasan sāgaraparyantām anvaśād vai vasuṃdharām //
MBh, 1, 94, 55.6 vyādhim icchāmi te jñātuṃ pratikuryāṃ hi tatra vai /
MBh, 1, 94, 55.8 sa taṃ kāmam avācyaṃ vai dāśakanyāṃ pratīdṛśam /
MBh, 1, 94, 64.6 sūtaṃ bhūyo 'pi saṃtapta āhvayāmāsa vai pituḥ /
MBh, 1, 94, 64.8 tam uvāca mahāprājño bhīṣmo vai sārathiṃ pituḥ /
MBh, 1, 94, 64.10 abhijānāsi yadi vai kasyāṃ bhāvo nṛpasya tu /
MBh, 1, 94, 88.4 yāvat prāṇā dhriyante vai mama dehaṃ samāśritāḥ /
MBh, 1, 95, 5.2 sthāpayāmāsa vai rājye satyavatyā mate sthitaḥ //
MBh, 1, 95, 7.3 tvaṃ vai sadṛśanāmāsi yuddhaṃ dehi nṛpātmaja /
MBh, 1, 96, 3.2 śuśrāva sahitā rājan vṛṇvatīr vai svayaṃvaram //
MBh, 1, 96, 31.10 kanyārthaṃ vai tataḥ sālvaṃ prāvartata mahābalaḥ /
MBh, 1, 96, 53.18 pratiṣṭhitaḥ śaṃtanor vai tāta yasya tvam anvayaḥ /
MBh, 1, 96, 53.25 aham apyūrdhvaretā vai nivṛtto dārakarmaṇi /
MBh, 1, 96, 53.26 na saṃbandhastad āvābhyāṃ bhavitā vai kathaṃcana /
MBh, 1, 96, 53.73 so 'sya bhīṣmasya nidhane kāraṇaṃ vai bhaviṣyati /
MBh, 1, 96, 53.109 yaścaināṃ srajam ādāya svayaṃ vai pratimokṣate /
MBh, 1, 97, 13.2 tvam apatyaṃ prati ca me pratijñāṃ vettha vai parām /
MBh, 1, 98, 1.6 śatāni daśa bāhūnāṃ nikṛttānyarjunasya vai //
MBh, 1, 98, 16.1 sa vai dīrghatamā nāma śāpād ṛṣir ajāyata /
MBh, 1, 98, 17.32 akīrtiḥ parivādaśca nityakālaṃ bhavantu vai /
MBh, 1, 98, 32.7 evaṃ baleḥ purā vaṃśaḥ prakhyāto vai maharṣijaḥ /
MBh, 1, 99, 3.24 tat satyavati satyaṃ vai punar eva bravīmi te /
MBh, 1, 99, 21.2 kṛṣṇadvaipāyanaṃ kālī cintayāmāsa vai munim /
MBh, 1, 100, 11.2 alabdhalābhaḥ putro 'yaṃ yadyandho vai bhaviṣyati /
MBh, 1, 100, 13.4 bhūyo niyojayāmāsa saṃtānāya kulasya vai /
MBh, 1, 100, 21.4 tasya putrā maheṣvāsā janiṣyantīha pañca vai /
MBh, 1, 100, 21.11 kārayāmāsa vai bhīṣmo brāhmaṇair vedapāragaiḥ /
MBh, 1, 100, 21.18 tāṃ samādhāya vai bhūyaḥ snuṣāṃ satyavatī tadā //
MBh, 1, 101, 25.5 na bhaviṣyatyadharmo 'tra na prajñāsyati vai diśaḥ //
MBh, 1, 102, 8.1 tan mahodadhivat pūrṇaṃ nagaraṃ vai vyarocata /
MBh, 1, 104, 17.12 śakro māṃ viprarūpeṇa yadi vai yācate dvija /
MBh, 1, 104, 17.15 taṃ devadevaṃ jānan vai na śaknomyavamantraṇe /
MBh, 1, 104, 20.5 ityuktvāntardadhe śakro varaṃ dattvā tu tasya vai //
MBh, 1, 105, 2.3 ādityam iva sarveṣāṃ rājñāṃ pracchādya vai prabhāḥ /
MBh, 1, 105, 22.2 abhyanandanta vai pāṇḍum āśīrvādaiḥ pṛthagvidhaiḥ /
MBh, 1, 106, 2.1 vidurāya ca vai pāṇḍuḥ preṣayāmāsa tad dhanam /
MBh, 1, 107, 2.2 devebhyaḥ samapadyanta saṃtānāya kulasya vai //
MBh, 1, 107, 16.2 iyaṃ ca me māṃsapeśī jātā putraśatāya vai //
MBh, 1, 107, 21.3 śaśāsa caiva kṛṣṇo vai garbhāṇāṃ rakṣaṇaṃ tadā //
MBh, 1, 107, 31.3 ekena kuru vai kṣemaṃ lokasya ca kulasya ca //
MBh, 1, 107, 37.33 kṛtakṛtyā bhaveyaṃ vai putradauhitrasaṃvṛtā /
MBh, 1, 109, 15.2 agastyasyābhicāreṇa yuṣmākaṃ vai vapā hutā //
MBh, 1, 109, 16.2 na ripūn vai samuddiśya vimuñcanti purā śarān /
MBh, 1, 111, 17.2 tathaivāsmin mama kṣetre kathaṃ vai sambhavet prajā //
MBh, 1, 111, 18.2 asti vai tava dharmātman vidma devopamaṃ śubham /
MBh, 1, 111, 21.10 brāhmaṇaṃ guṇavantaṃ vai cintayāmāsa dharmavit //
MBh, 1, 111, 27.1 ime vai bandhudāyādāḥ ṣaṭ putrā dharmadarśane /
MBh, 1, 111, 30.1 pūrvapūrvatamābhāve matvā lipseta vai sutam /
MBh, 1, 112, 8.1 tasmiṃśca yajamāne vai dharmātmani mahātmani /
MBh, 1, 112, 31.2 aṣṭamīṃ ṛtusnātā saṃviśethā mayā saha //
MBh, 1, 113, 10.29 sadṛśī mama gotreṇa vahāmyenāṃ kṣamasva vai /
MBh, 1, 113, 20.2 uddālakasya putreṇa dharmyā vai śvetaketunā /
MBh, 1, 113, 24.1 ata etāni sarvāṇi kāraṇāni samīkṣya vai /
MBh, 1, 113, 40.40 sarvasyānugrahaścaiva vyāso vai vedapāragaḥ /
MBh, 1, 113, 42.2 upacārābhicārābhyāṃ dharmam ārādhayasva vai //
MBh, 1, 114, 1.3 āhvayāmāsa vai kuntī garbhārthaṃ dharmam acyutam //
MBh, 1, 114, 2.2 jānatī dharmam agryaṃ vai mantrair vaśam upānayat /
MBh, 1, 114, 3.1 saṃgamya sā tu dharmeṇa yogamūrtidhareṇa vai /
MBh, 1, 114, 32.2 medasā sarvabhūtānāṃ tṛptiṃ yāsyati vai parām //
MBh, 1, 114, 49.2 nanṛtur vai mahābhāgā jaguścāyatalocanāḥ //
MBh, 1, 115, 14.3 dharmaṃ vai dharmaśāstroktaṃ yathā vadasi tat tathā /
MBh, 1, 115, 28.23 tam āgataṃ dvijaśreṣṭhaṃ kāśyapaṃ vai purohitam /
MBh, 1, 115, 28.52 bhīmasenaḥ pañcadaśe bībhatsur vai caturdaśe /
MBh, 1, 116, 12.3 kṣaṇenābhyapatad rājā rājadhānīṃ yamasya vai //
MBh, 1, 116, 22.33 hā rājan mama mandāyāḥ kathaṃ mādrīṃ sametya vai /
MBh, 1, 116, 22.61 śākamūlaphalair vanyair bharaṇaṃ vai tvayā kṛtam /
MBh, 1, 116, 30.52 tasmāt sarve kurudhvaṃ vai guruvṛttim atandritāḥ /
MBh, 1, 118, 17.3 anyonyaṃ vai samāśliṣya anujagmuḥ sahasraśaḥ /
MBh, 1, 119, 30.4 nyavedayaṃstat puruṣā dhārtarāṣṭrāya vai tadā /
MBh, 1, 119, 30.29 pratīcchitaṃ ca bhīmena taṃ vai doṣam ajānatā /
MBh, 1, 119, 34.4 sa niḥsaṃjño jalasyāntam atha vai pāṇḍavo 'viśat /
MBh, 1, 119, 38.7 ayaṃ naro vai nāgendra apsu baddhvā praveśitaḥ /
MBh, 1, 119, 38.11 pothayantaṃ mahābāhuṃ taṃ vai tvaṃ jñātum arhasi /
MBh, 1, 119, 43.24 gaṅgāṃ vai mānayāmo 'dya udyānavanaśobhitām /
MBh, 1, 119, 43.46 prākṣipad vai svayaṃ bhakṣyaṃ vaktre bhīmasya pāpakṛt /
MBh, 1, 119, 43.62 sa niḥsaṃjño jalasyāntam avāg vai pāṇḍavo 'viśat /
MBh, 1, 119, 43.72 ayaṃ naro vai nāgendra hyapsu baddhvā praveśitaḥ /
MBh, 1, 119, 43.76 pothayāno mahābāhustaṃ vai tvaṃ jñātum arhasi /
MBh, 1, 119, 43.103 abhivādyābruvaṃste vai amba bhīma ihāgataḥ /
MBh, 1, 119, 43.135 yadā tvavagamaṃste vai pāṇḍavāstasya karma tat /
MBh, 1, 121, 7.5 sa vai yukto gurur iha yadīcchet kṛpaṇaḥ sukham /
MBh, 1, 122, 13.1 papāta kūpe sā vīṭā teṣāṃ vai krīḍatāṃ tadā /
MBh, 1, 122, 13.4 dṛṣṭvā te vai kumārāśca taṃ yatnāt paryavārayan /
MBh, 1, 123, 6.13 śiśukaṃ vidhyatemaṃ vai jalasthaṃ baddhacakṣuṣaḥ /
MBh, 1, 123, 37.6 evaṃ kartavyam iti vai ekalavyam abhāṣata //
MBh, 1, 123, 47.2 śīghraṃ bhavantaḥ sarve vai dhanūṃṣyādāya satvarāḥ /
MBh, 1, 128, 1.4 gurvarthaṃ dakṣiṇākāle prāpte 'manyata vai guruḥ /
MBh, 1, 128, 1.5 kṛtāstrāṃśca tataḥ śiṣyāṃścodayāmāsa vai guruḥ /
MBh, 1, 128, 1.10 evam uktāstataste vai śiṣyā droṇam upāgaman /
MBh, 1, 128, 4.67 tataste hanyamānā vai pāñcālāḥ sṛñjayāstathā /
MBh, 1, 128, 4.88 pāñcālaṃ vai pariprepsur dhanaṃjayam abhidravat /
MBh, 1, 128, 17.2 putrajanma parīpsan vai sa rājā tad adhārayat /
MBh, 1, 130, 1.17 kanīyān api sa jyeṣṭhaḥ śreṣṭhaḥ śreyān kulasya vai /
MBh, 1, 131, 10.2 idaṃ vai hāstinapuraṃ sukhinaḥ punar eṣyatha /
MBh, 1, 135, 7.2 abhijānāmi saumya tvāṃ suhṛdaṃ vidurasya vai //
MBh, 1, 135, 18.2 sa vai svargād ihāyātaḥ indrasyātipriyaṃkaraḥ /
MBh, 1, 136, 19.33 pāṇḍavāśca mahātmānaḥ pratisaṃdiśya vai kaveḥ /
MBh, 1, 137, 14.7 udakaṃ kartukāmā vai pāṇḍavānāṃ mahātmanām /
MBh, 1, 137, 16.72 tataḥ khanakam āhūya suraṅgāṃ vai bile tadā /
MBh, 1, 140, 19.2 eṣa tān adya vai sarvān haniṣyāmi tvayā saha //
MBh, 1, 142, 20.6 ayam asmān na no hanyājjātu vai pārtha rākṣasaḥ /
MBh, 1, 143, 2.3 hiḍimbe vraja panthānaṃ tvaṃ vai bhrātṛniṣevitam //
MBh, 1, 143, 7.2 so 'yam abhyāgataḥ kālo bhavitā me sukhāya vai //
MBh, 1, 143, 16.23 rākṣasyeṣā hi vākyena dharmaṃ vadati sādhu vai /
MBh, 1, 143, 27.15 ānīya vai svake gehe darśayāmāsa mātaram /
MBh, 1, 144, 7.4 vivāsitāśca mātrā vai pāpair durmantraṇaiḥ sadā //
MBh, 1, 144, 11.3 etad vai śālihotrasya tapasā nirmitaṃ saraḥ /
MBh, 1, 144, 12.9 avaśyaṃ labhate kartā phalaṃ vai puṇyapāpayoḥ /
MBh, 1, 145, 7.11 evam eṣa sadā bhuktvā mātre vadati vai rahaḥ /
MBh, 1, 145, 26.1 yatitaṃ vai mayā pūrvaṃ yathā tvaṃ vettha brāhmaṇi /
MBh, 1, 145, 29.5 mām eva preṣaya tvaṃ tu bakāya karam adya vai /
MBh, 1, 146, 2.2 avaśyabhāvinyarthe vai saṃtāpo neha vidyate //
MBh, 1, 146, 3.2 vyathāṃ jahi subuddhyā tvaṃ svayaṃ yāsyāmi tatra vai //
MBh, 1, 146, 13.1 sāhaṃ vicālyamānā vai prārthyamānā durātmabhiḥ /
MBh, 1, 147, 6.2 tān svayaṃ vai paritrāsye rakṣantī jīvitaṃ pituḥ //
MBh, 1, 148, 3.4 bako nāma sa nāmnā vai duṣṭātmā rākṣasādhamaḥ /
MBh, 1, 148, 3.6 pralambakaḥ kāmarūpī rākṣaso vai mahābalaḥ /
MBh, 1, 150, 6.2 lokavṛttiviruddhaṃ vai putratyāgāt kṛtaṃ tvayā //
MBh, 1, 151, 1.14 vyavasyeyaṃ mama prāṇair yuṣmān rakṣitum adya vai /
MBh, 1, 151, 1.45 tāvad eva hi bhokṣye 'haṃ durlabhaṃ vai punar bhavet /
MBh, 1, 151, 25.26 anena dhanuṣā yo vai śareṇemaṃ jalecaram /
MBh, 1, 151, 25.69 bhāradvājasya hantāraṃ devīṃ cāpyarjunasya vai /
MBh, 1, 152, 19.9 na vai na sambhavet sarvaṃ brāhmaṇeṣu mahātmasu /
MBh, 1, 154, 18.2 samānīya tadā vidvān drupadasyāsukhāya vai /
MBh, 1, 155, 2.1 putrajanma parīpsan vai śokopahatacetanaḥ /
MBh, 1, 155, 19.2 taṃ vai gacchasva nṛpate sa tvāṃ saṃyājayiṣyati //
MBh, 1, 155, 22.2 tasmād droṇaḥ parājaiṣīn māṃ vai sa sakhivigrahe //
MBh, 1, 155, 31.2 ācakhyau karma vaitānaṃ tadā putraphalāya vai /
MBh, 1, 155, 40.2 rājñaḥ śokāpaho jāta eṣa droṇavadhāya vai /
MBh, 1, 155, 47.1 tau dṛṣṭvā pṛṣatī yājaṃ prapede vai sutārthinī /
MBh, 1, 155, 47.2 na vai mad anyāṃ jananīṃ jānīyātām imāviti //
MBh, 1, 157, 16.28 gacchāmastatra vai draṣṭuṃ taṃ caivāsyāḥ svayaṃvaram /
MBh, 1, 157, 16.39 etat kautūhalaṃ tatra dṛṣṭvā vai pratigṛhya ca /
MBh, 1, 158, 9.1 lobhāt pracāraṃ caratastāsu velāsu vai narān /
MBh, 1, 158, 32.5 dṛṣṭvovāca mahābāhuḥ phālgunaṃ vai yudhiṣṭhiraḥ /
MBh, 1, 158, 48.2 loke yat sādhanaṃ kiṃcit sā vai vajratanuḥ smṛtā //
MBh, 1, 158, 49.2 vaiśyā vai dānavajrāśca karmavajrā yavīyasaḥ //
MBh, 1, 158, 53.2 saṃyogo vai prītikaraḥ saṃsatsu pratidṛśyate /
MBh, 1, 159, 3.4 iyam agnimatāṃ śreṣṭha dharṣituṃ vai kṛtā matiḥ /
MBh, 1, 160, 3.3 viśrutāṃ triṣu lokeṣu śrāvayāmāsa vai kathām //
MBh, 1, 160, 7.1 vivasvato vai kaunteya sāvitryavarajā vibho /
MBh, 1, 160, 16.2 nṛpottamāya kauravya viśrutābhijanāya vai //
MBh, 1, 164, 4.3 subhikṣaṃ rājyaṃ labdhaṃ vai vasiṣṭhasya tapobalāt /
MBh, 1, 164, 11.5 tathā dvijasahāyād vai na gandharvā na rākṣasāḥ /
MBh, 1, 165, 38.4 tasya taccaturaṅgaṃ vai balaṃ paramaduḥsaham /
MBh, 1, 166, 16.1 sa tu śaptastadā tena śaktinā vai nṛpottamaḥ /
MBh, 1, 166, 30.1 sa tat saṃskṛtya vidhivad annopahitam āśu vai /
MBh, 1, 168, 4.2 mokṣayāmāsa vai ghorād rākṣasād rājasattamam //
MBh, 1, 170, 17.1 nikhātaṃ taddhi vai vittaṃ kenacid bhṛguveśmani /
MBh, 1, 171, 12.1 rājabhiśceśvaraiścaiva yadi vai pitaro mama /
MBh, 1, 172, 13.3 sarvam etad vasiṣṭhasya viditaṃ vai mahāmune //
MBh, 1, 173, 2.3 kāraṇaṃ kiṃ puraskṛtya bhāryā vai saṃniyojitā //
MBh, 1, 173, 12.6 tadāsi rakṣitastvaṃ vai viṣṇunā prabhaviṣṇunā //
MBh, 1, 174, 1.2 asmākam anurūpo vai yaḥ syād gandharva vedavit /
MBh, 1, 176, 9.7 vaiyyāghrapadyasograṃ vai sṛñjayasya mahīpateḥ /
MBh, 1, 176, 29.11 ninyur maṇistambhayutāṃ vedīṃ vai supariṣkṛtām /
MBh, 1, 178, 17.21 tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ /
MBh, 1, 178, 17.44 tato vaikartanaḥ karṇo vṛṣā vai sūtanandanaḥ /
MBh, 1, 179, 13.6 āropayatu śīghraṃ vai tathetyūcur dvijarṣabhāḥ /
MBh, 1, 181, 8.5 na kaścid aśvaṃ na gajaṃ rathaṃ vāpyāruroha vai /
MBh, 1, 181, 17.1 ātmapracchādanārthaṃ vai bāhuvīryam upāśritaḥ /
MBh, 1, 181, 25.19 nivartantāṃ bhavanto vai kuto vipreṣu vigrahaḥ /
MBh, 1, 181, 40.4 āgatastu gṛhadvāri yatra tiṣṭhati vai pṛthā //
MBh, 1, 182, 14.2 dvaipāyanavacaḥ kṛtsnaṃ saṃsmaran vai nararṣabha //
MBh, 1, 185, 19.2 yad arjuno vai pṛthudīrghabāhur dharmeṇa vindeta sutāṃ mameti /
MBh, 1, 185, 19.3 tad vai śrutvā pāṇḍavāḥ sarva eva rājñā yad uktaṃ drupadena vākyam /
MBh, 1, 186, 3.8 sa vai tathoktastu yudhiṣṭhireṇa pāñcālarājasya purohitāgryaḥ /
MBh, 1, 187, 23.1 ahaṃ cāpyaniviṣṭo vai bhīmasenaśca pāṇḍavaḥ /
MBh, 1, 188, 22.25 sā dharmataḥ pāṇḍuputrair avāptā bhāryā kṛṣṇā modatāṃ vai kulaṃ te /
MBh, 1, 188, 22.47 tāṃ tathetyabravīd dhīmān brahmarṣir vai mahātapāḥ /
MBh, 1, 188, 22.80 śṛṇu rājan yathā hyasyā datto rudreṇa vai varaḥ /
MBh, 1, 188, 22.85 maudgalyasya maharṣeśca ramamāṇasya vai tayā /
MBh, 1, 189, 1.2 purā vai naimiṣāraṇye devāḥ satram upāsate /
MBh, 1, 189, 5.3 mā vo martyasakāśād vai bhayaṃ bhavatu karhicit //
MBh, 1, 189, 11.2 tasyāśrubinduḥ patito jale vai tat padmam āsīd atha tatra kāñcanam //
MBh, 1, 189, 12.1 tad adbhutaṃ prekṣya vajrī tadānīm apṛcchat tāṃ yoṣitam antikād vai /
MBh, 1, 189, 20.2 sa tān abhiprekṣya babhūva duḥkhitaḥ kaccin nāhaṃ bhavitā vai yatheme //
MBh, 1, 189, 28.5 śāntiścaturthasteṣāṃ vai tejasvī pañcamaḥ smṛtaḥ //
MBh, 1, 189, 45.2 ekaṃ patiṃ guṇopetaṃ tvatto 'rhāmīti vai tadā /
MBh, 1, 189, 49.20 tebhyo naitantavebhyastu rājaśārdūla vai tadā /
MBh, 1, 190, 1.4 na vai śakyaṃ vihitasyāpayātuṃ tad evedam upapannaṃ vidhānam //
MBh, 1, 192, 7.2 karmaṇā sunṛśaṃsena purocanakṛtena vai /
MBh, 1, 192, 7.18 so 'lpavīryabalo rājā drupado vai mato mama /
MBh, 1, 192, 7.35 prakṛtīḥ sapta vai jñātvā ātmanaśca parasya ca /
MBh, 1, 192, 7.51 maulamitrabalānāṃ ca kālajño vai yudhiṣṭhiraḥ /
MBh, 1, 192, 7.95 rathe vai dviguṇaṃ nāgād vasu dāsyanti pārthivāḥ /
MBh, 1, 192, 7.99 yaśo rakṣata bhadraṃ vo jeṣyāmo vai vayaṃ puram /
MBh, 1, 192, 7.129 rathān vai meghanirghoṣān yuktān paramavājibhiḥ /
MBh, 1, 192, 7.141 vṛṣasenād avarajaṃ subāhuṃ vai dhanaṃjayaḥ /
MBh, 1, 192, 7.180 tat prakampitam atyarthaṃ dṛṣṭvā vai saubalo balam /
MBh, 1, 192, 7.200 muhūrtam abhavad vairaṃ teṣāṃ vai pāṇḍavaiḥ saha /
MBh, 1, 192, 20.3 ānīyatāṃ vai kṛṣṇeti putraṃ duryodhanaṃ tadā //
MBh, 1, 193, 17.1 preṣyatāṃ vāpi rādheyasteṣām āgamanāya vai /
MBh, 1, 194, 25.2 dhṛtarāṣṭro mahārāja mantrayāmāsa vai tadā //
MBh, 1, 196, 14.1 duṣṭena manasā yo vai pracchannenāntarātmanā /
MBh, 1, 197, 17.8 āgamiṣyanti sarve vai yādavāḥ śalabhā iva //
MBh, 1, 199, 11.7 rathānāṃ ca sahasraṃ vai suvarṇamaṇicitritam /
MBh, 1, 199, 25.66 puraṃ rāṣṭraṃ samṛddhaṃ vai dhanadhānyaiḥ samāvṛtam /
MBh, 1, 199, 27.2 maṇḍayāṃcakrire tad vai puraṃ svargavad acyutāḥ /
MBh, 1, 199, 49.22 ādṛtya tasya vākyāni śāsanaṃ kuru tasya vai /
MBh, 1, 200, 9.22 jāmbūnadamaye divye gaṇḍūpadamukhena vai /
MBh, 1, 203, 19.1 tvatkṛte darśanād eva rūpasaṃpatkṛtena vai /
MBh, 1, 204, 8.3 nāmāpi tasyāḥ saṃhāraṃ vikāraṃ ca karoti vai /
MBh, 1, 208, 13.1 kā vai tvam asi kalyāṇi kuto vāsi jalecarī /
MBh, 1, 208, 17.1 tasya vai tapasā rājaṃstad vanaṃ tejasāvṛtam /
MBh, 1, 208, 20.1 gāyantyo vai hasantyaśca lobhayantyaśca taṃ dvijam /
MBh, 1, 208, 20.4 bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ /
MBh, 1, 209, 17.1 dakṣiṇe sāgarānūpe pañca tīrthāni santi vai /
MBh, 1, 209, 20.1 etāstu mama vai sakhyaścatasro 'nyā jale sthitāḥ /
MBh, 1, 209, 24.19 tasmād bharasva putraṃ vai pūruvaṃśavivardhanam /
MBh, 1, 210, 15.3 tathetyuktvā vāsudevo bhojanaṃ vai śaśāsa ha /
MBh, 1, 211, 23.2 hara svayaṃvare hyasyāḥ ko vai veda cikīrṣitam /
MBh, 1, 211, 25.1 dharmarājāya tat sarvam indraprasthagatāya vai /
MBh, 1, 212, 1.42 ityevam abruvaṃste vai rauhiṇeyaṃ tu yādavāḥ /
MBh, 1, 212, 1.164 tadā prabhṛti tāṃ bhadrāṃ cintayan vai dhanaṃjayaḥ /
MBh, 1, 212, 1.257 karaṇaṃ ca muhūrtaṃ ca lagnasaṃpad yathādya vai /
MBh, 1, 212, 1.420 pārthasya vai sārathitve bhavethā ityaśikṣayan /
MBh, 1, 213, 40.2 haraṇaṃ vai subhadrāyā jñātideyaṃ mahāyaśāḥ //
MBh, 1, 213, 43.5 dadau śatasahasraṃ vai kanyādhanam anuttamam //
MBh, 1, 214, 9.3 rañjayāmāsa vai prītyā prītidānair anuttamaiḥ //
MBh, 1, 215, 5.1 nāham annaṃ bubhukṣe vai pāvakaṃ māṃ nibodhatam /
MBh, 1, 215, 11.42 tava karmāṇyajasraṃ vai vartante pārthivottama /
MBh, 1, 216, 7.3 prādād vai dhanuratnaṃ tad akṣayyau ca maheṣudhī //
MBh, 1, 216, 19.2 ye 'śṛṇvan kūjitaṃ tatra teṣāṃ vai vyathitaṃ manaḥ //
MBh, 1, 219, 29.2 nirīkṣituṃ vai śaknoti kaścid yoddhuṃ kutaḥ punaḥ //
MBh, 1, 219, 36.2 dehavān vai jaṭī bhūtvā nadaṃśca jalado yathā /
MBh, 1, 219, 36.3 jñātvā taṃ dānavendrāṇāṃ mayaṃ vai śilpināṃ varam /
MBh, 1, 221, 13.2 tad vai kartuṃ paraḥ kālo mātar eṣa bhavet tava //
MBh, 1, 221, 14.1 mā vai kulavināśāya snehaṃ kārṣīḥ suteṣu naḥ /
MBh, 1, 222, 5.2 ahaṃ vai śyenam āyāntam adrākṣaṃ bilam antikāt /
MBh, 1, 222, 10.2 na vidma vai vayaṃ mātar hṛtam ākhum itaḥ purā /
MBh, 1, 222, 15.3 samāgamaśca bhavitā tvaṃ vai śokaṃ ca mā kṛthāḥ //
MBh, 1, 223, 4.2 jyeṣṭhastrātā bhavati vai jyeṣṭho muñcati kṛcchrataḥ /
MBh, 1, 223, 11.2 ṛṣīn asmān bālakān pālayasva pareṇāsmān praihi vai havyavāha //
MBh, 1, 223, 18.1 idaṃ vai sadma tigmāṃśo varuṇasya parāyaṇam /
MBh, 1, 223, 21.1 ṛṣir droṇastvam asi vai brahmaitad vyāhṛtaṃ tvayā /
MBh, 1, 224, 20.2 atha te sarva evainaṃ nābhyanandanta vai sutāḥ /
MBh, 2, 0, 1.12 sa cakāra yad ūrdhvaṃ vai karma pratyayakārakam /
MBh, 2, 1, 3.3 ahaṃ hi viśvakarmā vai asurāṇāṃ paraṃtapa /
MBh, 2, 1, 6.1 ahaṃ hi viśvakarmā vai dānavānāṃ mahākaviḥ /
MBh, 2, 1, 6.2 so 'haṃ vai tvatkṛte kiṃcit kartum icchāmi pāṇḍava /
MBh, 2, 1, 6.9 bilāni ramaṇīyāni sukhayuktāni vai bhṛśam /
MBh, 2, 1, 10.1 codayāmāsa taṃ kṛṣṇaḥ sabhā vai kriyatām iti /
MBh, 2, 1, 10.4 anavāpyāṃ manuṣyeṇa tādṛśīṃ kuru vai sabhām /
MBh, 2, 1, 11.2 manuṣyaloke kṛtsne 'smiṃstādṛśīṃ kuru vai sabhām //
MBh, 2, 1, 12.2 āsurānmānuṣāṃścaiva tāṃ sabhāṃ kuru vai maya //
MBh, 2, 2, 23.20 vidhivat kalpayāmāsa sabhāṃ dharmasutāya vai //
MBh, 2, 3, 6.1 sā vai śatasahasrasya saṃmitā sarvaghātinī /
MBh, 2, 5, 88.1 kaccit tava gṛhe 'nnāni svādūnyaśnanti vai dvijāḥ /
MBh, 2, 5, 100.2 kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam /
MBh, 2, 5, 100.2 kathaṃ vai saphalā vedāḥ kathaṃ vai saphalaṃ dhanam /
MBh, 2, 5, 100.3 kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam /
MBh, 2, 5, 100.3 kathaṃ vai saphalā dārāḥ kathaṃ vai saphalaṃ śrutam /
MBh, 2, 8, 11.3 sunītho niśaṭho rājā nalo vai niṣadhādhipaḥ /
MBh, 2, 10, 22.33 sarvānnidhīn pragṛhyātha upāstāṃ vai dhaneśvaram //
MBh, 2, 11, 29.3 prādhā kadrūśca vai devyau devatānāṃ ca mātaraḥ /
MBh, 2, 11, 29.8 etāścānyāśca vai devya upatasthuḥ prajāpatim //
MBh, 2, 11, 30.4 catvāro mūrtimanto vai trayaścāpyaśarīriṇaḥ /
MBh, 2, 11, 43.3 vaivasvatasabhāyāṃ tu yathā vadasi vai prabho //
MBh, 2, 11, 52.8 sā ca kāle mahābhāgā janmamāsaṃ praviśya vai /
MBh, 2, 11, 52.10 sa vai rājā hariścandrastraiśaṅkava iti smṛtaḥ //
MBh, 2, 11, 66.3 tvayīṣṭavati putre 'haṃ hariścandravad āśu vai /
MBh, 2, 13, 7.2 idānīm eva vai rājañ jarāsaṃdho mahīpatiḥ /
MBh, 2, 13, 45.1 yadā tvabhyetya pitaraṃ sā vai rājīvalocanā /
MBh, 2, 14, 6.8 arjunād vā mahābāho hantuṃ śakyo na veti vai /
MBh, 2, 15, 1.2 samrāḍguṇam abhīpsan vai yuṣmān svārthaparāyaṇaḥ /
MBh, 2, 16, 1.3 yā vai yuktā matiḥ seyam arjunena pradarśitā //
MBh, 2, 16, 8.2 antarātmeva bhūtānāṃ tatkṣaye vai balakṣayaḥ /
MBh, 2, 17, 1.5 gṛhadevīti nāmnā vai purā sṛṣṭā svayaṃbhuvā /
MBh, 2, 17, 24.6 jāto vai vairanirbandhaḥ kṛṣṇena saha tasya vai /
MBh, 2, 17, 24.6 jāto vai vairanirbandhaḥ kṛṣṇena saha tasya vai /
MBh, 2, 17, 24.9 tiṣṭhato mathurāyāṃ vai kṛṣṇasyādbhutakarmaṇaḥ /
MBh, 2, 20, 6.3 vahate tanniyogād vai vayam abhyutthitāstrayaḥ //
MBh, 2, 20, 25.2 nājitān vai narapatīn aham ādadmi kāṃścana /
MBh, 2, 21, 4.2 upatasthe jarāsaṃdhaṃ yuyutsuṃ vai purohitaḥ //
MBh, 2, 22, 12.1 te vai ratnabhujaṃ kṛṣṇaṃ ratnārhaṃ pṛthivīśvarāḥ /
MBh, 2, 28, 16.3 sahadevasya yajñārthaṃ ghaṭamānasya vai dvija //
MBh, 2, 28, 17.3 śrūyate nigṛhīto vai purastāt pāradārikaḥ //
MBh, 2, 28, 21.2 abhayaṃ ca sa jagrāha svasainye vai mahīpatiḥ //
MBh, 2, 28, 41.1 bhīṣmakāya sa dharmātmā sākṣād indrasakhāya vai /
MBh, 2, 32, 6.2 dakṣiṇānāṃ ca vai dāne kṛpaṃ rājā nyayojayat /
MBh, 2, 35, 2.1 nedaṃ yuktaṃ mahīpāla yādṛśaṃ vai tvam uktavān /
MBh, 2, 35, 27.2 sa vai paśyed yathādharmaṃ na tathā cedirāḍ ayam //
MBh, 2, 40, 4.2 tasmād asmānna bhetavyam avyagraḥ pāhi vai śiśum //
MBh, 2, 42, 30.3 tathā ca kṛtavantaste bhrātur vai śāsanaṃ tadā //
MBh, 2, 42, 44.2 evaṃ sampūjitāste vai jagmur viprāśca sarvaśaḥ //
MBh, 2, 42, 47.2 tava prasādād govinda prāptavān asmi vai kratum //
MBh, 2, 42, 54.1 tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam /
MBh, 2, 43, 5.1 tataḥ sphāṭikatoyāṃ vai sphāṭikāmbujaśobhitām /
MBh, 2, 45, 5.1 na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam /
MBh, 2, 45, 13.2 kleśānmumukṣuḥ parajān sa vai puruṣa ucyate //
MBh, 2, 45, 14.1 saṃtoṣo vai śriyaṃ hanti abhimānaśca bhārata /
MBh, 2, 45, 32.2 sarvaratnānyupādāya pārthivā vai janeśvara //
MBh, 2, 45, 48.2 dhṛtarāṣṭro mahārāja prāhiṇod vidurāya vai //
MBh, 2, 46, 13.1 pitrā mātrā ca putrasya yad vai kāryaṃ paraṃ smṛtam /
MBh, 2, 48, 4.1 te vai pipīlikaṃ nāma varadattaṃ pipīlikaiḥ /
MBh, 2, 48, 29.2 rājyaṃ ca kṛtsnaṃ pārthebhyo yajñārthaṃ vai niveditam //
MBh, 2, 49, 1.2 āryāstu ye vai rājānaḥ satyasaṃdhā mahāvratāḥ /
MBh, 2, 49, 10.2 nāradaṃ vai puraskṛtya devalaṃ cāsitaṃ munim //
MBh, 2, 50, 1.2 tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ /
MBh, 2, 50, 6.2 svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate //
MBh, 2, 50, 10.2 jānan vai mohayasi māṃ nāvi naur iva saṃyatā /
MBh, 2, 50, 15.2 sa vai dharmo 'stvadharmo vā svavṛttau bharatarṣabha //
MBh, 2, 50, 17.2 tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam //
MBh, 2, 50, 22.1 nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate /
MBh, 2, 50, 26.2 edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ //
MBh, 2, 51, 10.3 vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam //
MBh, 2, 51, 11.2 tad vai pravṛttaṃ tu yathā kathaṃcid vimokṣayeccāpyasisāyakāṃśca //
MBh, 2, 52, 4.1 taṃ vai rājā satyadhṛtir mahātmā ajātaśatrur viduraṃ yathāvat /
MBh, 2, 52, 10.2 dyūte kṣattaḥ kalaho vidyate naḥ ko vai dyūtaṃ rocayed budhyamānaḥ /
MBh, 2, 52, 16.2 āhūto 'haṃ na nivarte kadācit tad āhitaṃ śāśvataṃ vai vrataṃ me //
MBh, 2, 53, 4.3 mahāmatir yaśca jānāti dyūtaṃ sa vai sarvaṃ sahate prakriyāsu //
MBh, 2, 53, 6.3 imāni lokadvārāṇi yo vai saṃcarate sadā //
MBh, 2, 53, 7.1 idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha /
MBh, 2, 53, 9.2 tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param //
MBh, 2, 54, 13.2 maṇīn hema ca bibhratyaḥ sarvā vai sūkṣmavāsasaḥ //
MBh, 2, 54, 28.3 pañcadrauṇika ekaikaḥ suvarṇasyāhatasya vai /
MBh, 2, 55, 2.1 yad vai purā jātamātro rurāva gomāyuvad visvaraṃ pāpacetāḥ /
MBh, 2, 55, 3.1 gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase /
MBh, 2, 55, 4.1 madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate /
MBh, 2, 57, 16.2 striyaśca rājañ jaḍapaṅgukāṃśca pṛccha tvaṃ vai tādṛśāṃścaiva mūḍhān //
MBh, 2, 58, 17.2 adharmaṃ carase nūnaṃ yo nāvekṣasi vai nayam /
MBh, 2, 58, 31.2 asti vai te priyā devī glaha eko 'parājitaḥ /
MBh, 2, 60, 5.2 kathaṃ tvevaṃ vadasi prātikāmin ko vai dīvyed bhāryayā rājaputraḥ /
MBh, 2, 60, 12.2 na vai samṛddhiṃ pālayate laghīyān yat tvaṃ sabhām eṣyasi rājaputri //
MBh, 2, 61, 27.1 dṛśyante vai vikarṇe hi vaikṛtāni bahūnyapi /
MBh, 2, 61, 53.2 taṃ vai satyena dharmeṇa sabhyāḥ praśamayantyuta //
MBh, 2, 61, 62.1 sa vai vivadanād bhītaḥ sudhanvānaṃ vyalokayat /
MBh, 2, 61, 63.1 yadi vai vakṣyasi mṛṣā prahlādātha na vakṣyasi /
MBh, 2, 61, 65.2 tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca /
MBh, 2, 61, 66.1 yo vai praśnaṃ na vibrūyād vitathaṃ vāpi nirdiśet /
MBh, 2, 61, 66.2 ke vai tasya pare lokāstanmamācakṣva pṛcchataḥ //
MBh, 2, 61, 70.1 ardhaṃ harati vai śreṣṭhaḥ pādo bhavati kartṛṣu /
MBh, 2, 61, 75.1 etāni vai samānyāhur duḥkhāni tridaśeśvarāḥ /
MBh, 2, 61, 77.3 śreyān sudhanvā tvatto vai mattaḥ śreyāṃstathāṅgirāḥ //
MBh, 2, 61, 80.2 evaṃ vai paramaṃ dharmaṃ śrutvā sarve sabhāsadaḥ /
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 63, 3.2 anavadyā vai patiṣu kāmavṛttir nityaṃ dāsye viditaṃ vai tavāstu //
MBh, 2, 63, 6.2 tad vai śrutvā bhīmaseno 'tyamarṣī bhṛśaṃ niśaśvāsa tadārtarūpaḥ /
MBh, 2, 63, 20.2 bhīmasya vākye tadvad evārjunasya sthito 'haṃ vai yamayoścaivam eva /
MBh, 2, 63, 29.1 manasvinam ajānanto mā vai brūyuḥ kumārakāḥ /
MBh, 2, 63, 29.2 eṣa vai dāsaputreti prativindhyaṃ tam āgatam //
MBh, 2, 64, 4.2 tad vai śrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ /
MBh, 2, 64, 5.1 trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt /
MBh, 2, 64, 6.1 amedhye vai gataprāṇe śūnye jñātibhir ujjhite /
MBh, 2, 65, 8.2 pratijalpanti vai dhīrāḥ sadā uttamapūruṣāḥ //
MBh, 2, 66, 34.1 na vai vṛddho bālamatir bhaved rājan kathaṃcana /
MBh, 2, 67, 17.2 kathaṃ vai madvidho rājā svadharmam anupālayan /
MBh, 2, 68, 10.2 akārṣīd vai duṣkṛtaṃ neha santi klībāḥ pārthāḥ patayo yājñasenyāḥ //
MBh, 2, 68, 15.1 tad vai śrutvā bhīmaseno 'tyamarṣī nirbhartsyoccaistaṃ nigṛhyaiva roṣāt /
MBh, 2, 69, 7.2 nādharmeṇa jitaḥ kaścid vyathate vai parājayāt //
MBh, 2, 69, 8.1 tvaṃ vai dharmān vijānīṣe yudhāṃ vettā dhanaṃjayaḥ /
MBh, 2, 69, 11.1 eṣa vai sarvakalyāṇaḥ samādhistava bhārata /
MBh, 2, 71, 36.1 dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ /
MBh, 3, 2, 14.3 tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ /
MBh, 3, 2, 63.1 ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā /
MBh, 3, 2, 78.2 tapasā siddhim anviccha dvijānāṃ bharaṇāya vai //
MBh, 3, 3, 29.1 etad vai kīrtanīyasya sūryasyaiva mahātmanaḥ /
MBh, 3, 5, 5.1 sa vai dharmo vipraluptaḥ sabhāyāṃ pāpātmabhiḥ saubaleyapradhānaiḥ /
MBh, 3, 5, 7.1 tad vai sarvaṃ pāṇḍuputrā labhantāṃ yat tad rājann atisṛṣṭaṃ tvayāsīt /
MBh, 3, 5, 12.2 tāpo na te vai bhavitā prītiyogāt tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ /
MBh, 3, 5, 18.2 svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan //
MBh, 3, 6, 13.2 tad vai pathyaṃ tanmano nābhyupaiti tataś cāhaṃ kṣamam anyanna manye //
MBh, 3, 6, 16.1 dhruvaṃ vināśo nṛpa kauravāṇāṃ na vai śreyo dhṛtarāṣṭraḥ paraiti /
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
MBh, 3, 6, 22.3 yaccāpy anyad deśakālopapannaṃ tad vai vācyaṃ tat kariṣyāmi kṛtsnam //
MBh, 3, 7, 5.1 tam ānayasva dharmajñaṃ mama bhrātaram āśu vai /
MBh, 3, 10, 1.3 manye tad vidhinākramya kārito 'smīti vai mune //
MBh, 3, 10, 12.3 kṛcchrād udvahate bhāraṃ taṃ vai śocāmi vāsava //
MBh, 3, 11, 4.2 ayam āyāti vai rājan maitreyo bhagavān ṛṣiḥ /
MBh, 3, 12, 22.2 ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ //
MBh, 3, 12, 36.1 yadi tena purā mukto bhīmaseno bakena vai /
MBh, 3, 13, 21.2 ayajo bhūritejā vai kṛṣṇa caitrarathe vane //
MBh, 3, 18, 4.1 sa vidyuccalitaṃ cāpaṃ viharan vai talāt talam /
MBh, 3, 18, 10.1 sa roṣamadamatto vai kāmagād avaruhya ca /
MBh, 3, 18, 22.2 nanāda siṃhanādaṃ vai nādenāpūrayanmahīm //
MBh, 3, 19, 13.1 na sa vṛṣṇikule jāto yo vai tyajati saṃgaram /
MBh, 3, 19, 14.1 tathā striyaṃ vai yo hanti vṛddhaṃ bālaṃ tathaiva ca /
MBh, 3, 19, 26.1 sa ca saṃbhāvayan māṃ vai nivṛtto hṛdikātmajaḥ /
MBh, 3, 21, 30.2 jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam //
MBh, 3, 22, 11.2 viṣaṇṇaḥ sannakaṇṭho vai tannibodha yudhiṣṭhira //
MBh, 3, 23, 5.1 tato 'straṃ śabdasāhaṃ vai tvaramāṇo mahāhave /
MBh, 3, 23, 25.1 naiṣa mārdavasādhyo vai mato nāpi sakhā tava /
MBh, 3, 27, 12.2 nādhyagacchad balir loke tīrtham anyatra vai dvijāt //
MBh, 3, 28, 7.1 caturṇām eva pāpānām aśru vai nāpatattadā /
MBh, 3, 28, 14.1 yā vai tvā kauśikair vastraiḥ śubhrair bahudhanaiḥ purā /
MBh, 3, 29, 23.2 sa vai sukham avāpnoti loke 'muṣminn ihaiva ca //
MBh, 3, 29, 26.2 na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai //
MBh, 3, 30, 16.1 tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ /
MBh, 3, 32, 25.2 dānam ārjavam etāni yadi syur aphalāni vai //
MBh, 3, 32, 30.1 tvayy etad vai vijānīhi janma kṛṣṇe yathāśrutam /
MBh, 3, 32, 35.2 prasannair mānasair yuktāḥ paśyantyetāni vai dvijāḥ //
MBh, 3, 33, 20.1 yaddhyayaṃ puruṣaḥ kiṃcit kurute vai śubhāśubham /
MBh, 3, 34, 49.1 pratiṣiddhā hi te yācñā yayā sidhyati vai dvijaḥ /
MBh, 3, 36, 4.2 sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān //
MBh, 3, 36, 20.1 aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt /
MBh, 3, 39, 29.2 yat tvasya kāṅkṣitaṃ sarvaṃ tat kariṣye 'ham adya vai //
MBh, 3, 40, 40.2 yuddhasyāntam abhīpsan vai vegenābhijagāma tam //
MBh, 3, 41, 1.2 naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān /
MBh, 3, 41, 5.1 prītimān asmi vai pārtha tava satyaparākrama /
MBh, 3, 43, 30.1 tārārūpāṇi yānīha dṛśyante dyutimanti vai /
MBh, 3, 45, 7.2 tad arjayasva kaunteya śreyo vai te bhaviṣyati //
MBh, 3, 45, 15.2 nāyaṃ kevalamartyo vai kṣatriyatvam upāgataḥ //
MBh, 3, 47, 1.2 yad idaṃ śocitaṃ rājñā dhṛtarāṣṭreṇa vai mune /
MBh, 3, 47, 12.1 tathā teṣāṃ vasatāṃ kāmyake vai vihīnānām arjunenotsukānām /
MBh, 3, 50, 23.1 sā tān adbhutarūpān vai dṛṣṭvā sakhīgaṇāvṛtā /
MBh, 3, 50, 27.1 tasya vai yadi bhāryā tvaṃ bhavethā varavarṇini /
MBh, 3, 52, 2.1 ke vai bhavantaḥ kaścāsau yasyāhaṃ dūta īpsitaḥ /
MBh, 3, 52, 3.2 amarān vai nibodhāsmān damayantyartham āgatān //
MBh, 3, 52, 5.1 sa vai tvam āgatān asmān damayantyai nivedaya /
MBh, 3, 55, 10.2 evaṃguṇaṃ nalaṃ yo vai kāmayecchapituṃ kale //
MBh, 3, 56, 4.2 gatvā puṣkaram āhedam ehi dīvya nalena vai //
MBh, 3, 57, 13.2 tathā tathāsya dyūte vai rāgo bhūyo 'bhivardhate //
MBh, 3, 58, 8.1 puṣkaras tu mahārāja ghoṣayāmāsa vai pure /
MBh, 3, 59, 6.1 sa vai vivastro malino vikacaḥ pāṃsuguṇṭhitaḥ /
MBh, 3, 61, 49.2 anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam //
MBh, 3, 61, 79.1 tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai /
MBh, 3, 61, 122.1 ahaṃ sārthasya netā vai sārthavāhaḥ śucismite /
MBh, 3, 62, 1.3 agacchat tena vai sārdhaṃ bhartṛdarśanalālasā //
MBh, 3, 63, 15.2 tāvat tvayi mahārāja duḥkhaṃ vai sa nivatsyati //
MBh, 3, 63, 20.1 sa te 'kṣahṛdayaṃ dātā rājāśvahṛdayena vai /
MBh, 3, 64, 7.2 etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka //
MBh, 3, 64, 13.1 sa vai kenacid arthena tayā mando vyayujyata /
MBh, 3, 64, 15.1 sa vai bhraman mahīṃ sarvāṃ kvacid āsādya kiṃcana /
MBh, 3, 65, 6.1 tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ /
MBh, 3, 65, 21.1 kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā /
MBh, 3, 66, 3.1 sa vai dyūte jito bhrātrā hṛtarājyo mahīpatiḥ /
MBh, 3, 66, 16.1 ajñāyamānāpi satī sukham asmyuṣiteha vai /
MBh, 3, 67, 1.3 naravīrasya vai tasya nalasyānayane yata //
MBh, 3, 67, 10.1 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī /
MBh, 3, 67, 11.2 prasādaṃ kuru vai vīra prativākyaṃ dadasva ca //
MBh, 3, 68, 1.2 atha dīrghasya kālasya parṇādo nāma vai dvijaḥ /
MBh, 3, 68, 24.1 evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt /
MBh, 3, 69, 7.3 ṛtuparṇasya vai kāmam ātmārthaṃ ca karomyaham //
MBh, 3, 69, 20.2 sūtam āropya vārṣṇeyaṃ javam āsthāya vai param //
MBh, 3, 70, 26.3 evam uktvā dadau vidyām ṛtuparṇo nalāya vai //
MBh, 3, 70, 34.3 kalis tvanyena nādṛśyat kathayan naiṣadhena vai //
MBh, 3, 71, 10.1 yadi vai tasya vīrasya bāhvor nādyāham antaram /
MBh, 3, 72, 7.1 kadā vai prasthitā yūyaṃ kimartham iha cāgatāḥ /
MBh, 3, 72, 8.3 dvitīyo damayantyā vai śvobhūta iti bhāmini //
MBh, 3, 72, 11.2 puṇyaślokasya vai sūto vārṣṇeya iti viśrutaḥ /
MBh, 3, 72, 16.2 na hi vai tāni liṅgāni nalaṃ śaṃsanti karhicit //
MBh, 3, 72, 19.1 sā vai yathā samādiṣṭā tatrāste tvatpratīkṣiṇī /
MBh, 3, 72, 20.2 prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca //
MBh, 3, 73, 1.3 śaṅkamānā nalaṃ taṃ vai keśinīm idam abravīt //
MBh, 3, 74, 6.1 sā vai pitrābhyanujñātā mātrā ca bharatarṣabha /
MBh, 3, 75, 10.1 ete devās trayaḥ kṛtsnaṃ trailokyaṃ dhārayanti vai /
MBh, 3, 77, 5.2 eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara //
MBh, 3, 77, 8.2 dvairathenāstu vai śāntis tava vā mama vā nṛpa //
MBh, 3, 77, 17.2 paṇāvaḥ kiṃ vyāharase jitvā vai vyāhariṣyasi //
MBh, 3, 78, 12.2 śroṣyanti cāpyabhīkṣṇaṃ vai nālakṣmīs tān bhajiṣyati /
MBh, 3, 78, 22.2 anvaśocata kaunteyaḥ priyaṃ vai bhrātaraṃ jayam //
MBh, 3, 79, 7.2 mudam aprāpnuvanto vai kāmyake nyavasaṃs tadā //
MBh, 3, 80, 11.3 pulastyasya sakāśād vai sarvam etad upaśrutam //
MBh, 3, 80, 42.1 daśa koṭisahasrāṇi tīrthānāṃ vai mahīpate /
MBh, 3, 80, 50.2 tad vai dadyād brāhmaṇāya śraddhāvān anasūyakaḥ /
MBh, 3, 80, 65.2 yatra praviṣṭamātro vai pāpebhyo vipramucyate //
MBh, 3, 80, 67.2 hayamedhasya yajñasya phalaṃ prāpnoti tatra vai //
MBh, 3, 80, 74.2 pṛthivyāṃ yatra vai chidraṃ pūrvam āsīd yudhiṣṭhira //
MBh, 3, 80, 100.2 tatra snātvā tu yonyāṃ vai naro bharatasattama //
MBh, 3, 80, 121.2 snāyante bharataśreṣṭha vṛttāṃ vai kārttikīṃ sadā //
MBh, 3, 81, 21.2 jāmadagnyena rāmeṇa āhṛte vai mahātmanā /
MBh, 3, 81, 31.2 pitaras tasya vai prītā dāsyanti bhuvi durlabham /
MBh, 3, 81, 34.2 svavaṃśam uddhared rājan snātvā vai vaṃśamūlake //
MBh, 3, 81, 49.2 keśān abhyukṣya vai tasmin pūto bhavati bhārata //
MBh, 3, 81, 80.2 snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate //
MBh, 3, 81, 99.1 sa vai śākarasaṃ dṛṣṭvā harṣāviṣṭo mahātapāḥ /
MBh, 3, 81, 100.1 tatas tasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 3, 81, 101.2 vijñapto vai mahādeva ṛṣer arthe narādhipa /
MBh, 3, 81, 104.3 yaṃ dṛṣṭvāhaṃ pranṛtto vai harṣeṇa mahatānvitaḥ //
MBh, 3, 81, 105.3 ahaṃ vai vismayaṃ vipra na gacchāmīti paśya mām //
MBh, 3, 81, 112.2 tvatprasādān mahādeva tapo me na kṣareta vai /
MBh, 3, 81, 121.2 pṛthūdakam iti khyātaṃ kārttikeyasya vai nṛpa /
MBh, 3, 82, 52.1 tato vai brāhmaṇīṃ gatvā brahmacārī jitendriyaḥ /
MBh, 3, 82, 72.2 pitṝṇāṃ tatra vai dattam akṣayaṃ bhavati prabho //
MBh, 3, 82, 131.1 śikharaṃ vai mahādevyā gauryās trailokyaviśrutam /
MBh, 3, 83, 49.1 ājyabhāgena vai tatra tarpitās tu yathāvidhi /
MBh, 3, 83, 95.1 avāpsyasi ca lokān vai vasūnāṃ vāsavopama /
MBh, 3, 83, 106.1 eṣa vai lomaśo nāma devarṣir amitadyutiḥ /
MBh, 3, 87, 1.2 avantiṣu pratīcyāṃ vai kīrtayiṣyāmi te diśi /
MBh, 3, 87, 7.1 hradinī puṇyatīrthā ca rājarṣes tatra vai sarit /
MBh, 3, 88, 1.2 udīcyāṃ rājaśārdūla diśi puṇyāni yāni vai /
MBh, 3, 88, 12.2 viśākhayūpe 'tapyanta tasmāt puṇyatamaḥ sa vai //
MBh, 3, 88, 16.1 yajamānasya vai devāñjamadagner mahātmanaḥ /
MBh, 3, 91, 19.2 manasā kṛtaśaucā vai śuddhās tīrthāni gacchata //
MBh, 3, 91, 21.1 mano hyaduṣṭaṃ śūrāṇāṃ paryāptaṃ vai narādhipa /
MBh, 3, 92, 1.2 na vai nirguṇam ātmānaṃ manye devarṣisattama /
MBh, 3, 93, 21.1 tatra vai dakṣiṇākāle brahmaghoṣo divaṃ gataḥ /
MBh, 3, 94, 2.1 tatra vai lomaśaṃ rājā papraccha vadatāṃ varaḥ /
MBh, 3, 94, 11.2 pitṝn dadarśa garte vai lambamānān adhomukhān //
MBh, 3, 94, 27.1 vaidarbhīṃ tu tathāyuktāṃ yuvatīṃ prekṣya vai pitā /
MBh, 3, 95, 19.2 na vai dhanāni vidyante lopāmudre tathā mama /
MBh, 3, 96, 19.1 ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi /
MBh, 3, 97, 13.1 mahyaṃ tato vai dviguṇaṃ rathaścaiva hiraṇmayaḥ /
MBh, 3, 98, 8.1 taṃ gatvā sahitāḥ sarve varaṃ vai samprayācata /
MBh, 3, 98, 9.2 svānyasthīni prayaccheti trailokyasya hitāya vai /
MBh, 3, 98, 11.1 tena vajreṇa vai vṛtraṃ vadhiṣyati śatakratuḥ /
MBh, 3, 98, 24.1 tato hatāriḥ sagaṇaḥ sukhaṃ vai praśādhi kṛtsnaṃ tridivaṃ diviṣṭhaḥ /
MBh, 3, 101, 5.2 vināśaṃ nādhigaccheyus tvayā vai parirakṣitāḥ //
MBh, 3, 103, 2.1 eṣa lokahitārthaṃ vai pibāmi varuṇālayam /
MBh, 3, 104, 2.2 jñātīn vai kāraṇaṃ kṛtvā mahārājño bhagīrathāt //
MBh, 3, 104, 3.2 kathaṃ vai jñātayo brahman kāraṇaṃ cātra kiṃ mune /
MBh, 3, 106, 20.3 jagāma duḥkhāt taṃ deśaṃ yatra vai dāritā mahī //
MBh, 3, 107, 19.2 teṣām arthe 'bhiyācāmi tvām ahaṃ vai mahānadi //
MBh, 3, 109, 8.1 sa vai saṃbhāṣyamāṇo 'nyaiḥ kopād girim uvāca ha /
MBh, 3, 109, 18.2 kuruśreṣṭhābhiṣekaṃ vai tasmāt kuru sahānujaḥ //
MBh, 3, 110, 8.2 lobhayāmāsa yā ceto mṛgabhūtasya tasya vai //
MBh, 3, 110, 9.2 kathaṃ vai viṣaye tasya nāvarṣat pākaśāsanaḥ //
MBh, 3, 110, 19.1 etasminn eva kāle tu sakhā daśarathasya vai /
MBh, 3, 110, 20.2 sa brāhmaṇaiḥ parityaktas tadā vai jagatīpatiḥ //
MBh, 3, 110, 21.2 na vavarṣa sahasrākṣas tato 'pīḍyanta vai prajāḥ //
MBh, 3, 111, 4.2 cārayāmāsa puruṣair vihāraṃ tasya vai muneḥ //
MBh, 3, 111, 7.3 kaccid bhavān ramate cāśrame 'smiṃs tvāṃ vai draṣṭuṃ sāmpratam āgato 'smi //
MBh, 3, 111, 9.3 pādyaṃ vai te sampradāsyāmi kāmād yathādharmaṃ phalamūlāni caiva //
MBh, 3, 111, 22.1 na vai yathāpūrvam ivāsi putra cintāparaścāsi vicetanaś ca /
MBh, 3, 112, 1.2 ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī /
MBh, 3, 112, 15.1 toyāni caivātirasāni mahyaṃ prādāt sa vai pātum udārarūpaḥ /
MBh, 3, 113, 4.2 mālyāni caitāni na vai munīnāṃ smṛtāni citrojjvalagandhavanti //
MBh, 3, 113, 6.1 yadā punaḥ kāśyapo vai jagāma phalānyāhartuṃ vidhinā śrāmaṇena /
MBh, 3, 113, 13.2 kiṃ te priyaṃ vai kriyatāṃ maharṣe dāsāḥ sma sarve tava vāci baddhāḥ //
MBh, 3, 113, 16.1 sa vai śrāntaḥ kṣudhitaḥ kāśyapas tān ghoṣān samāsāditavān samṛddhān /
MBh, 3, 114, 4.3 yatrāyajata dharmo 'pi devāñśaraṇametya vai //
MBh, 3, 114, 6.2 atra vai ṛṣayo'nye'pi purā kratubhir ījire //
MBh, 3, 114, 16.2 triśataṃ vai sahasrāṇi yojanānāṃ yudhiṣṭhira /
MBh, 3, 114, 18.2 saparvatavanoddeśā dakṣiṇā vai svayambhuvā //
MBh, 3, 114, 23.2 āruhyātra mahārāja vīryavān vai bhaviṣyasi //
MBh, 3, 115, 16.1 tasmai prādāt sahasraṃ vai vājināṃ varuṇas tadā /
MBh, 3, 115, 17.1 gaṅgāyāṃ kanyakubje vai dadau satyavatīṃ tadā /
MBh, 3, 115, 22.1 sā vai prasādayāmāsa taṃ guruṃ putrakāraṇāt /
MBh, 3, 115, 23.2 ṛtau tvaṃ caiva mātā ca snāte puṃsavanāya vai /
MBh, 3, 115, 25.2 brāhmaṇaḥ kṣatravṛttir vai tava putro bhaviṣyati //
MBh, 3, 115, 29.1 sa vardhamānas tejasvī vedasyādhyayanena vai /
MBh, 3, 116, 5.1 phalāhāreṣu sarveṣu gateṣvatha suteṣu vai /
MBh, 3, 116, 8.2 praviveśāśramaṃ trastā tāṃ vai bhartānvabudhyata //
MBh, 3, 116, 17.1 sa vavre mātur utthānam asmṛtiṃ ca vadhasya vai /
MBh, 3, 120, 13.3 ko nāma sāmbasya raṇe manuṣyo gatvāntaraṃ vai bhujayor dhareta //
MBh, 3, 120, 25.2 yotsyāma vikramya parāṃs tadā vai suyodhanas tyakṣyati jīvalokam //
MBh, 3, 121, 10.1 bhavet saṃkhyeyam etad vai yad etat parikīrtitam /
MBh, 3, 121, 15.2 sa payoṣṇyāṃ naraśreṣṭhaḥ snātvā vai bhrātṛbhiḥ saha /
MBh, 3, 122, 11.3 tām ābabhāṣe kalyāṇīṃ sā cāsya na śṛṇoti vai //
MBh, 3, 123, 3.1 kasya tvam asi vāmoru kiṃ vane vai karoṣi ca /
MBh, 3, 124, 11.1 ṛte tvāṃ vibudhāṃścānyān kathaṃ vai nārhataḥ savam /
MBh, 3, 125, 13.1 ārcīkaparvataś caiva nivāso vai manīṣiṇām /
MBh, 3, 125, 18.1 iha te vai carūn prāśnannṛṣayaś ca viśāṃ pate /
MBh, 3, 126, 4.3 yathā māndhātṛśabdo vai lokeṣu parigīyate //
MBh, 3, 126, 21.2 abbhakṣaṇaṃ tvayā rājann ayuktaṃ kṛtam adya vai //
MBh, 3, 127, 3.1 sa vai yatnena mahatā tāsu putraṃ mahīpatiḥ /
MBh, 3, 127, 17.2 asti vai tādṛśaṃ karma yena putraśataṃ bhavet /
MBh, 3, 129, 1.2 asmin kila svayaṃ rājanniṣṭavān vai prajāpatiḥ /
MBh, 3, 129, 10.2 etad vai te divā vṛttaṃ rātrau vṛttam ato 'nyathā //
MBh, 3, 129, 13.2 etad vai nākapṛṣṭhasya dvāram āhur manīṣiṇaḥ //
MBh, 3, 129, 22.2 kuror vai yajñaśīlasya kṣetram etan mahātmanaḥ //
MBh, 3, 130, 2.2 iha ye vai mariṣyanti te vai svargajito narāḥ //
MBh, 3, 130, 2.2 iha ye vai mariṣyanti te vai svargajito narāḥ //
MBh, 3, 130, 5.1 eṣa vai camasodbhedo yatra dṛśyā sarasvatī /
MBh, 3, 130, 6.2 lopāmudrā samāgamya bhartāram avṛṇīta vai //
MBh, 3, 130, 13.1 eṣa vātikaṣaṇḍo vai prakhyātaḥ satyavikramaḥ /
MBh, 3, 130, 17.2 uśīnaro vai yatreṣṭvā vāsavād atyaricyata //
MBh, 3, 131, 1.3 sa vai dharmaviruddhaṃ tvaṃ kasmāt karma cikīrṣasi //
MBh, 3, 131, 20.2 rājyaṃ śibīnām ṛddhaṃ vai śādhi pakṣigaṇārcita /
MBh, 3, 131, 32.1 atra vai satataṃ devā munayaś ca sanātanāḥ /
MBh, 3, 132, 7.1 taṃ vai viprāḥ paryabhavaṃś ca śiṣyās taṃ ca jñātvā viprakāraṃ guruḥ saḥ /
MBh, 3, 132, 7.2 tasmai prādāt sadya eva śrutaṃ ca bhāryāṃ ca vai duhitaraṃ svāṃ sujātām //
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 3, 132, 10.1 sa vai tathā vakra evābhyajāyad aṣṭāvakraḥ prathito vai maharṣiḥ /
MBh, 3, 132, 10.2 tasyāsīd vai mātulaḥ śvetaketuḥ sa tena tulyo vayasā babhūva //
MBh, 3, 132, 13.1 uktas tvevaṃ bhāryayā vai kahoḍo vittasyārthe janakam athābhyagacchat /
MBh, 3, 132, 13.2 sa vai tadā vādavidā nigṛhya nimajjito bandinehāpsu vipraḥ //
MBh, 3, 132, 18.2 tad vai tattvaṃ sarvam ājñāya mātur ityabravīcchvetaketuṃ sa vipraḥ //
MBh, 3, 133, 2.3 na pāvako vidyate vai laghīyān indro 'pi nityaṃ namate brāhmaṇānām //
MBh, 3, 133, 3.2 yajñaṃ draṣṭuṃ prāptavantau sva tāta kautūhalaṃ nau balavad vai vivṛddham /
MBh, 3, 133, 4.1 aindradyumner yajñadṛśāv ihāvāṃ vivakṣū vai janakendraṃ didṛkṣū /
MBh, 3, 133, 4.2 na vai krodhād vyādhinaivottamena saṃyojaya dvārapāla kṣaṇena //
MBh, 3, 133, 5.3 na vai bālāḥ praviśantyatra viprā vṛddhā vidvāṃsaḥ praviśanti dvijāgryāḥ //
MBh, 3, 133, 18.1 sa tacchrutvā brāhmaṇānāṃ sakāśād brahmodyaṃ vai kathayitum āgato 'smi /
MBh, 3, 133, 22.3 tat triṣaṣṭiśatāraṃ vai cakraṃ pātu sadāgati //
MBh, 3, 134, 1.3 na vai vivitsāntaram asti vādināṃ mahājale haṃsaninādinām iva //
MBh, 3, 134, 3.3 padāhatasyeva śiro 'bhihatya nādaṣṭo vai mokṣyase tan nibodha //
MBh, 3, 134, 4.1 yo vai darpāt saṃhananopapannaḥ sudurbalaḥ parvatam āvihanti /
MBh, 3, 134, 8.2 dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaḥ parvataś ca /
MBh, 3, 134, 9.2 triḥ sūyate karmaṇā vai prajeyaṃ trayo yuktā vājapeyaṃ vahanti /
MBh, 3, 134, 22.2 anena vai brāhmaṇāḥ śuśruvāṃso vāde jitvā salile majjitāḥ kila /
MBh, 3, 134, 23.2 ahaṃ putro varuṇasyota rājñas tatrāsa sattraṃ dvādaśavārṣikaṃ vai /
MBh, 3, 135, 19.2 dvijānām anadhītā vai vedāḥ suragaṇārcita /
MBh, 3, 135, 25.2 upetya balabhid devo vārayāmāsa vai punaḥ //
MBh, 3, 135, 26.2 pratibhāsyanti vai vedās tava caiva pituś ca te //
MBh, 3, 136, 1.2 pratibhāsyanti vai vedā mama tātasya cobhayoḥ /
MBh, 3, 137, 15.2 yavakrīḥ sahasotthāya prādravad yena vai saraḥ //
MBh, 3, 137, 18.1 sa vai praviśamānas tu śūdreṇāndhena rakṣiṇā /
MBh, 3, 138, 10.2 dvijānām anadhītā vai vedāḥ sampratibhāntviti //
MBh, 3, 138, 16.1 sukhino vai narā yeṣāṃ jātyā putro na vidyate /
MBh, 3, 139, 2.1 tena raibhyasya vai putrāvarvāvasuparāvasū /
MBh, 3, 139, 6.1 mṛgaṃ tu manyamānena pitā vai tena hiṃsitaḥ /
MBh, 3, 139, 10.2 karotu vai bhavān sattraṃ bṛhaddyumnasya dhīmataḥ /
MBh, 3, 139, 21.2 maivaṃ kṛthā yavakrīta yathā vadasi vai mune /
MBh, 3, 140, 3.1 etad vai mānuṣeṇādya na śakyaṃ draṣṭum apyuta /
MBh, 3, 141, 13.2 na jātu vinivarteta matajño hyaham asya vai //
MBh, 3, 142, 1.3 nāsti bhūtasya nāśo vai paśyatāsmān vanecarān //
MBh, 3, 142, 8.1 taṃ vai śyāmaṃ guḍākeśaṃ siṃhavikrāntagāminam /
MBh, 3, 144, 13.1 sukhaṃ prāpsyati pāñcālī pāṇḍavān prāpya vai patīn /
MBh, 3, 147, 35.2 pratyāgataścāpi punar nāma tatra prakāśya vai //
MBh, 3, 148, 11.1 na tatra dharmāḥ sīdanti na kṣīyante ca vai prajāḥ /
MBh, 3, 148, 25.1 pracalanti na vai dharmāt tapodānaparāyaṇāḥ /
MBh, 3, 148, 26.2 viṣṇur vai pītatāṃ yāti caturdhā veda eva ca //
MBh, 3, 149, 2.3 tad rūpaṃ darśayāmāsa yad vai sāgaralaṅghane //
MBh, 3, 149, 3.1 bhrātuḥ priyam abhīpsan vai cakāra sumahad vapuḥ /
MBh, 3, 149, 14.1 vismayaś caiva me vīra sumahān manaso 'dya vai /
MBh, 3, 149, 26.2 dharmo vai vedituṃ śakyo bṛhaspatisamair api //
MBh, 3, 149, 33.2 supravṛttais tribhir hyetair dharmaiḥ sūyanti vai prajāḥ //
MBh, 3, 149, 35.2 pālanaṃ kṣatriyāṇāṃ vai vaiśyadharmaś ca poṣaṇam //
MBh, 3, 154, 7.2 ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ //
MBh, 3, 157, 11.1 ārṣṭiṣeṇāśrame teṣāṃ vasatāṃ vai mahātmanām /
MBh, 3, 159, 3.2 kṣatriyaḥ kṣatriyaśreṣṭha pṛthivīm anuśāsti vai //
MBh, 3, 160, 7.1 ataś codyantam ādityam upatiṣṭhanti vai prajāḥ /
MBh, 3, 160, 20.1 tad vai jyotīṃṣi sarvāṇi prāpya bhāsanti no 'pi ca /
MBh, 3, 161, 29.1 saṃkṣepato vai sa viśuddhakarmā tebhyaḥ samākhyāya divi praveśam /
MBh, 3, 162, 5.2 āgatya ca sahasrākṣo rathād avaruroha vai //
MBh, 3, 164, 20.2 ataḥ paraṃ tvahaṃ vai tvāṃ darśaye bharatarṣabha //
MBh, 3, 164, 56.1 śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam /
MBh, 3, 166, 23.1 te vai mām anurūpābhir madhurābhir jayaiṣiṇaḥ /
MBh, 3, 170, 5.2 apṛcchaṃ mātaliṃ rājan kim idaṃ dṛśyateti vai //
MBh, 3, 170, 28.2 paryabhramanta vai rājann asurāḥ kālacoditāḥ //
MBh, 3, 170, 32.1 neme śakyā mānuṣeṇa yuddheneti pracintya vai /
MBh, 3, 170, 65.1 tato māṃ devarājo vai samāśvāsya punaḥ punaḥ /
MBh, 3, 172, 7.1 atha prayokṣyamāṇena divyānyastrāṇi tena vai /
MBh, 3, 174, 6.2 āsedur atyarthamanoramaṃ vai tam āśramāgryaṃ vṛṣaparvaṇas te //
MBh, 3, 175, 17.1 tena saṃspṛṣṭamātrasya bhīmasenasya vai tadā /
MBh, 3, 177, 20.3 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 3, 177, 24.1 evaṃ vai sukhaduḥkhābhyāṃ hīnam asti padaṃ kvacit /
MBh, 3, 178, 9.2 tisro vai gatayo rājan paridṛṣṭāḥ svakarmabhiḥ /
MBh, 3, 178, 10.1 tatra vai mānuṣāllokād dānādibhir atandritaḥ /
MBh, 3, 178, 23.2 eṣa vai rājaśārdūla vidhiḥ kṣetrajñabhāvanaḥ //
MBh, 3, 178, 36.2 sa mām apanayo rājan bhraṃśayāmāsa vai śriyaḥ //
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 179, 15.1 te vai mumudire vīrāḥ prasannasalilāṃ śivām /
MBh, 3, 182, 4.3 sa tena nihato 'raṇye manyamānena vai mṛgam //
MBh, 3, 182, 5.2 jagāma haihayānāṃ vai sakāśaṃ prathitātmanām //
MBh, 3, 182, 6.2 teṣāṃ ca tad yathāvṛttaṃ kathayāmāsa vai tadā //
MBh, 3, 182, 14.2 mahad āścaryam iti vai vibruvāṇā mahīpate //
MBh, 3, 182, 20.1 etad vai leśamātraṃ vaḥ samākhyātaṃ vimatsarāḥ /
MBh, 3, 183, 5.3 eṣa vai paramo dharmo dharmavidbhir udāhṛtaḥ //
MBh, 3, 183, 8.2 mayoktām anyathā brūyustatas te vai nirarthakām //
MBh, 3, 183, 12.3 atra naḥ prathamaṃ sthātā mahendro vai prajāpatiḥ //
MBh, 3, 183, 20.2 sanatkumāraṃ dharmajñaṃ saṃśayacchedanāya vai //
MBh, 3, 183, 22.3 rājā vai prathamo dharmaḥ prajānāṃ patir eva ca /
MBh, 3, 184, 5.3 sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyāt prītiyogam //
MBh, 3, 184, 14.2 apūrṇam aśrotriyam āha tārkṣya na vai tādṛg juhuyād agnihotram //
MBh, 3, 184, 22.2 taṃ vai paraṃ vedavidaḥ prapannāḥ paraṃ parebhyaḥ prathitaṃ purāṇam /
MBh, 3, 185, 23.2 āsīd yatheṣṭahāryaś ca sparśagandhasukhaś ca vai //
MBh, 3, 185, 26.2 sarvam eva mahābhāga pralayaṃ vai gamiṣyati //
MBh, 3, 186, 38.2 nṛpāṇāṃ pṛthivīpāla pratigṛhṇanti vai dvijāḥ //
MBh, 3, 186, 68.3 vidyunmālāpinaddhāṅgāḥ samuttiṣṭhanti vai ghanāḥ //
MBh, 3, 186, 73.2 dhārābhiḥ pūrayanto vai codyamānā mahātmanā //
MBh, 3, 186, 81.2 nyagrodhaṃ sumahāntaṃ vai viśālaṃ pṛthivīpate //
MBh, 3, 186, 114.2 āste manujaśārdūla kṛtsnam ādāya vai jagat //
MBh, 3, 187, 34.1 kālacakraṃ nayāmyeko brahmann aham arūpi vai /
MBh, 3, 187, 45.2 tāvat tvam iha viprarṣe viśrabdhaś cara vai sukham //
MBh, 3, 188, 58.2 trātāram alabhanto vai bhramiṣyanti mahīm imām //
MBh, 3, 189, 7.1 tato 'dharmavināśo vai dharmavṛddhiśca bhārata /
MBh, 3, 189, 20.2 kathaṃ ca vartamāno vai na cyaveyaṃ svadharmataḥ //
MBh, 3, 190, 61.3 tābhyāṃ yāhi tvaṃ yatra kāmo maharṣe chandāṃsi vai tvādṛśaṃ saṃvahanti //
MBh, 3, 190, 62.2 chandāṃsi vai mādṛśaṃ saṃvahanti loke 'muṣmin pārthiva yāni santi /
MBh, 3, 190, 69.2 tato viditvā nṛpatiṃ nipātitam ikṣvākavo vai dalam abhyaṣiñcan //
MBh, 3, 190, 77.2 ikṣvākavaḥ paśyata māṃ gṛhītaṃ na vai śaknomyeṣa śaraṃ vimoktum /
MBh, 3, 190, 77.3 na cāsya kartuṃ nāśam abhyutsahāmi āyuṣmān vai jīvatu vāmadevaḥ //
MBh, 3, 193, 13.2 prajānāṃ pālane yo vai purā rājarṣibhiḥ kṛtaḥ /
MBh, 3, 193, 14.2 mamāśramasamīpe vai sameṣu marudhanvasu //
MBh, 3, 193, 21.1 krūrasya svapatas tasya vālukāntarhitasya vai /
MBh, 3, 194, 3.2 priyaṃ vai sarvam etat te kariṣyati na saṃśayaḥ //
MBh, 3, 194, 22.2 etad icchāmyahaṃ kāmaṃ prāptuṃ lokahitāya vai //
MBh, 3, 195, 3.2 avadhyo 'haṃ bhaveyaṃ vai vara eṣa vṛto mayā //
MBh, 3, 195, 6.2 babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam //
MBh, 3, 195, 19.2 kuvalāśvasya putrais tu tasmin vai vālukārṇave //
MBh, 3, 195, 28.2 dadāha bharataśreṣṭha sarvalokābhayāya vai //
MBh, 3, 196, 8.3 duṣkaraṃ bata kurvanti pitaro mātaraś ca vai //
MBh, 3, 197, 8.1 dehīti yācamāno vai tiṣṭhetyuktaḥ striyā tataḥ /
MBh, 3, 197, 36.2 svādhyāye cāpramatto vai taṃ devā brāhmaṇaṃ viduḥ //
MBh, 3, 198, 2.2 śraddadhānena bhāvyaṃ vai gacchāmi mithilām aham //
MBh, 3, 198, 18.2 karmaitad vai na sadṛśaṃ bhavataḥ pratibhāti me /
MBh, 3, 198, 39.2 yathārhaṃ pratipūjā ca sarvabhūteṣu vai dayā /
MBh, 3, 198, 53.1 yathādityaḥ samudyan vai tamaḥ sarvaṃ vyapohati /
MBh, 3, 199, 2.3 doṣasyaitasya vai brahman vighāte yatnavān aham //
MBh, 3, 199, 7.1 rājño mahānase pūrvaṃ rantidevasya vai dvija /
MBh, 3, 199, 21.1 adhyākramya paśūṃś cāpi ghnanti vai bhakṣayanti ca /
MBh, 3, 199, 28.2 ke na hiṃsanti jīvan vai loke 'smin dvijasattama /
MBh, 3, 199, 28.3 bahu saṃcintya iha vai nāsti kaścid ahiṃsakaḥ //
MBh, 3, 199, 30.2 mahāghorāṇi karmāṇi kṛtvā lajjanti vai na ca //
MBh, 3, 200, 6.1 viṣamāṃ ca daśāṃ prāpya devān garhati vai bhṛśam /
MBh, 3, 200, 19.2 nāpriyaṃ pratipaśyeyur vaśitvaṃ yadi vai bhavet //
MBh, 3, 200, 22.2 karmaṇāṃ prākṛtānāṃ vai iha siddhiḥ pradṛśyate //
MBh, 3, 200, 42.2 asaṃkleśena lokasya vṛttiṃ lipseta vai dvija //
MBh, 3, 200, 44.3 tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai //
MBh, 3, 201, 13.2 brāhmaṇā vai mahābhāgāḥ pitaro 'grabhujaḥ sadā /
MBh, 3, 203, 39.2 etat pavitraṃ yajñānāṃ tapo vai saṃkramo mataḥ //
MBh, 3, 203, 42.2 yad bhūtahitam atyantaṃ tad vai satyaṃ paraṃ matam //
MBh, 3, 204, 25.2 atandritaḥ sadā vipra śuśrūṣāṃ vai karomyaham //
MBh, 3, 205, 21.2 anatikramaṇīyā hi brāhmaṇā vai dvijottama /
MBh, 3, 206, 7.1 śaraṃ coddhṛtavān asmi tasya vai dvijasattama /
MBh, 3, 206, 10.1 karmadoṣaś ca vai vidvann ātmajātikṛtena vai /
MBh, 3, 206, 10.1 karmadoṣaś ca vai vidvann ātmajātikṛtena vai /
MBh, 3, 206, 10.2 kaṃcit kālaṃ mṛṣyatāṃ vai tato 'si bhavitā dvijaḥ /
MBh, 3, 206, 26.1 na śocāmi ca vai vidvan kālākāṅkṣī sthito 'smyaham /
MBh, 3, 210, 19.2 mitravindāya vai tasya havir adhvaryavo viduḥ /
MBh, 3, 211, 17.2 so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ /
MBh, 3, 211, 24.2 iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye //
MBh, 3, 211, 25.2 iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye //
MBh, 3, 212, 10.1 bhakṣyā vai vividhair bhāvair bhaviṣyatha śarīriṇām /
MBh, 3, 212, 20.2 vicaran vividhān deśān bhramamāṇas tu tatra vai //
MBh, 3, 213, 12.2 evam uktvā gadāṃ keśī cikṣependravadhāya vai /
MBh, 3, 213, 22.2 kīdṛśaṃ vai balaṃ devi patyus tava bhaviṣyati /
MBh, 3, 213, 40.3 āgamyāhavanīyaṃ vai tair dvijair mantrato hutam //
MBh, 3, 215, 3.3 na tu tat svāhayā karma kṛtaṃ jānāti vai janaḥ //
MBh, 3, 215, 11.1 viśvāmitraś cakāraitat karma lokahitāya vai /
MBh, 3, 215, 12.2 abravīcca munīn sarvān nāparādhyanti vai striyaḥ /
MBh, 3, 217, 9.3 āryā palālā vai mitrā saptaitāḥ śiśumātaraḥ //
MBh, 3, 219, 13.3 snuṣayā pūjyamānā vai devi vatsyasi nityadā //
MBh, 3, 219, 29.2 so 'pi bālāñśiśūn ghoro bādhate vai mahāgrahaḥ //
MBh, 3, 219, 36.1 ime tvaṣṭādaśānye vai grahā māṃsamadhupriyāḥ /
MBh, 3, 219, 56.1 kaścit krīḍitukāmo vai bhoktukāmas tathāparaḥ /
MBh, 3, 220, 20.1 yāni krīḍanakānyasya devair dattāni vai tadā /
MBh, 3, 221, 22.2 vyāpṛtas tu śmaśāne yo nityaṃ rudrasya vai sakhā /
MBh, 3, 222, 53.2 sukhaṃ sarvaṃ parityajya rātryahāni ghaṭāmi vai //
MBh, 3, 222, 54.2 ekāhaṃ vedmi kośaṃ vai patīnāṃ dharmacāriṇām //
MBh, 3, 229, 11.2 ramaṇīyeṣu deśeṣu grāhayāmāsa vai mṛgān //
MBh, 3, 229, 19.1 tatra gandharvarājo vai pūrvam eva viśāṃ pate /
MBh, 3, 232, 9.1 etān āsthāya vai tāta gandharvān yoddhum āhave /
MBh, 3, 232, 18.1 etāvaddhi mayā śakyaṃ saṃdeṣṭuṃ vai vṛkodara /
MBh, 3, 237, 13.2 dhanaṃjayasakhātmānaṃ darśayāmāsa vai tadā //
MBh, 3, 238, 10.2 iha prāyam upāsiṣye yūyaṃ vrajata vai gṛhān /
MBh, 3, 238, 44.2 bhavatas te sabhāyāṃ vai preṣyatāṃ pūrvam āgatāḥ //
MBh, 3, 239, 19.1 te svapakṣakṣayaṃ taṃ tu jñātvā duryodhanasya vai /
MBh, 3, 240, 18.2 tatrāpi vihito 'smābhir vadhopāyo 'rjunasya vai //
MBh, 3, 241, 18.2 abhiprāyas tu me kaścit taṃ vai śṛṇu yathātatham //
MBh, 3, 241, 27.1 dīrghāyur jīvati ca vai dhṛtarāṣṭraḥ pitā tava /
MBh, 3, 247, 11.1 śabdāḥ śrutimanogrāhyāḥ sarvatas tatra vai mune /
MBh, 3, 247, 14.2 teṣāṃ na ca rajo vastraṃ bādhate tatra vai mune //
MBh, 3, 250, 3.1 ekā hyahaṃ samprati tena vācaṃ dadāni vai bhadra nibodha cedam /
MBh, 3, 251, 5.2 eṣā vai draupadī kṛṣṇā rājaputrī yaśasvinī /
MBh, 3, 251, 16.1 na vai prājñā gataśrīkaṃ bhartāram upayuñjate /
MBh, 3, 253, 20.2 spṛśyācchubhaṃ kaścid akṛtyakārī śvā vai puroḍāśam ivopayuṅkṣīt /
MBh, 3, 253, 20.3 etāni vartmānyanuyāta śīghraṃ mā vaḥ kālaḥ kṣipram ihātyagād vai //
MBh, 3, 253, 23.1 tato 'paśyaṃstasya sainyasya reṇum uddhūtaṃ vai vājikhurapraṇunnam /
MBh, 3, 254, 13.1 yo vai na kāmān na bhayān na lobhāt tyajed dharmaṃ na nṛśaṃsaṃ ca kuryāt /
MBh, 3, 254, 15.1 prāṇair garīyāṃsam anuvrataṃ vai sa eṣa vīro nakulaḥ patir me /
MBh, 3, 254, 20.1 ityete vai kathitāḥ pāṇḍuputrā yāṃstvaṃ mohād avamanya pravṛttaḥ /
MBh, 3, 255, 33.1 sa tasmin saṃkule sainye draupadīm avatārya vai /
MBh, 3, 255, 56.3 palāyanakṛtotsāhaḥ prādravad yena vai vanam //
MBh, 3, 256, 16.1 rājānaṃ cābravīd bhīmo draupadyai kathayeti vai /
MBh, 3, 258, 14.1 sa jajñe viśravā nāma tasyātmārdhena vai dvijaḥ /
MBh, 3, 258, 14.2 pratīkārāya sakrodhas tato vaiśravaṇasya vai //
MBh, 3, 259, 3.2 rākṣasīḥ pradadau tisraḥ pitur vai paricārikāḥ //
MBh, 3, 259, 19.1 kharaḥ śūrpaṇakhā caiva teṣāṃ vai tapyatāṃ tapaḥ /
MBh, 3, 262, 6.1 alaṃ te rāmam āsādya vīryajño hyasmi tasya vai /
MBh, 3, 262, 25.2 hatā vai strīsvabhāvena śuddhacāritrabhūṣaṇam //
MBh, 3, 264, 63.2 mayā vināśaliṅgāni svapne dṛṣṭāni tasya vai //
MBh, 3, 266, 6.2 sarvavānaragopucchā yam ṛkṣāśca bhajanti vai //
MBh, 3, 266, 24.1 gatās tu dakṣiṇām āśāṃ ye vai vānarapuṃgavāḥ /
MBh, 3, 266, 50.2 vyasanaṃ bhavataścedaṃ saṃkṣepād vai niveditam //
MBh, 3, 267, 29.1 vistīrṇaṃ caiva naḥ sainyaṃ hanyācchidreṣu vai paraḥ /
MBh, 3, 267, 46.2 bhrātā vai rākṣasendrasya caturbhiḥ sacivaiḥ saha //
MBh, 3, 268, 36.2 nakhair dantaiśca vīrāṇāṃ khādatāṃ vai parasparam //
MBh, 3, 275, 26.2 bho bho rāghava satyaṃ vai vāyur asmi sadāgatiḥ /
MBh, 3, 275, 28.2 rasā vai matprasūtā hi bhūtadeheṣu rāghava /
MBh, 3, 275, 28.3 ahaṃ vai tvāṃ prabravīmi maithilī pratigṛhyatām //
MBh, 3, 277, 16.3 jñātvā putrārtham ukto vai tava hetoḥ pitāmahaḥ //
MBh, 3, 278, 29.1 nānyasmin puruṣe santi ye satyavati vai guṇāḥ /
MBh, 3, 281, 2.1 tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata /
MBh, 3, 281, 24.2 mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmāt santo dharmam āhuḥ pradhānam //
MBh, 3, 281, 62.2 proṣyāgata iva premṇā punaḥ punar udīkṣya vai //
MBh, 3, 281, 97.1 na smarāmyuktapūrvāṃ vai svaireṣvapyanṛtāṃ giram /
MBh, 3, 281, 100.3 patim utthāpayāmāsa bāhubhyāṃ parigṛhya vai //
MBh, 3, 282, 18.2 yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ /
MBh, 3, 282, 22.3 sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate //
MBh, 3, 282, 39.2 pañca vai tena me dattā varāḥ śṛṇuta tān mama //
MBh, 3, 283, 12.2 tad vai putraśataṃ jajñe śūrāṇām anivartinām //
MBh, 3, 284, 14.1 taṃ tvām evaṃvidhaṃ jñātvā svayaṃ vai pākaśāsanaḥ /
MBh, 3, 284, 25.1 vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso /
MBh, 3, 284, 33.2 dhātrā lokeśvara yathā kīrtir āyur narasya vai //
MBh, 3, 286, 2.2 tatheṣṭā vai sadā bhaktyā yathā tvaṃ gopate mama //
MBh, 3, 286, 4.2 jānīta iti vai kṛtvā bhagavān āha maddhitam //
MBh, 3, 286, 11.1 niyamena pradadyāstvaṃ kuṇḍale vai śatakratoḥ /
MBh, 3, 286, 20.2 śaktim evābhikāṅkṣan vai vāsavaṃ pratyapālayat //
MBh, 3, 287, 11.1 upasthāsyati sā tvāṃ vai pūjayānavamanya ca /
MBh, 3, 287, 22.2 pṛthe bāleti kṛtvā vai sutā cāsi mameti ca //
MBh, 3, 288, 4.1 lābho mamaiṣa rājendra yad vai pūjayatī dvijān /
MBh, 3, 289, 19.3 taṃ vai dvijātipravaraṃ tadā śāpabhayān nṛpa //
MBh, 3, 289, 20.1 tatas tām anavadyāṅgīṃ grāhayāmāsa vai dvijaḥ /
MBh, 3, 290, 2.1 ayaṃ vai kīdṛśastena mama datto mahātmanā /
MBh, 3, 290, 14.1 sā tvam ātmapradānaṃ vai kuruṣva gajagāmini /
MBh, 3, 290, 21.2 gaccha tvaṃ vai gopate svaṃ vimānaṃ kanyābhāvād duḥkha eṣopacāraḥ //
MBh, 3, 290, 25.1 na cāpi yuktaṃ gantuṃ hi mayā mithyākṛtena vai /
MBh, 3, 291, 5.2 kathaṃ tvakāryaṃ kuryāṃ vai pradānaṃ hyātmanaḥ svayam //
MBh, 3, 291, 19.3 mama putrasya yaṃ vai tvaṃ matta utpādayiṣyasi //
MBh, 3, 291, 21.3 te 'sya dāsyāmi vai bhīru varma caivedam uttamam //
MBh, 3, 291, 25.2 sādhayiṣyāmi suśroṇi putraṃ vai janayiṣyasi /
MBh, 3, 293, 1.2 etasminneva kāle tu dhṛtarāṣṭrasya vai sakhā /
MBh, 3, 293, 4.2 tato nivedayāmāsa sūtasyādhirathasya vai //
MBh, 3, 294, 8.2 naivānyaṃ sa dvijaśreṣṭhaḥ kāmayāmāsa vai varam //
MBh, 3, 294, 9.1 yadā nānyaṃ pravṛṇute varaṃ vai dvijasattamaḥ /
MBh, 3, 294, 36.2 dṛṣṭvā sarve siddhasaṃghāś ca nedur na hyasyāsīd duḥkhajo vai vikāraḥ //
MBh, 3, 296, 26.1 kaunteya yadi vai praśnān mayoktān pratipatsyase /
MBh, 3, 297, 23.3 balāt toyaṃ jihīrṣantastato vai sūditā mayā //
MBh, 3, 297, 34.3 bhayaṃ vai mānuṣo bhāvaḥ parityāgo 'satām iva //
MBh, 3, 297, 36.2 prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ /
MBh, 3, 297, 36.2 prāṇo vai yajñiyaṃ sāma mano vai yajñiyaṃ yajuḥ /
MBh, 3, 297, 65.2 atītānāgate cobhe sa vai sarvadhanī naraḥ //
MBh, 3, 297, 69.1 yasya nāgasahasreṇa daśasaṃkhyena vai balam /
MBh, 3, 299, 18.1 viṣṇunā vasatā cāpi gṛhe daśarathasya vai /
MBh, 4, 1, 1.18 namo vai brahmanidhaye vāsiṣṭhāya namo namaḥ //
MBh, 4, 1, 20.2 śṛṇudhvaṃ yat kariṣyāmi karma vai kurunandanāḥ /
MBh, 4, 2, 6.1 na tvetān yudhyamānān vai haniṣyāmi kathaṃcana /
MBh, 4, 2, 19.3 grahāṇām iva vai sūryo nakṣatrāṇāṃ niśākaraḥ /
MBh, 4, 2, 21.4 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare /
MBh, 4, 4, 40.1 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret /
MBh, 4, 5, 2.3 nivṛttavanavāsā vai svarāṣṭraṃ prepsavastadā /
MBh, 4, 5, 6.13 so 'haṃ gharmābhitapto vai nainām ādātum utsahe /
MBh, 4, 5, 6.19 śrānto gharmābhitapto vai nainām ādātum utsahe //
MBh, 4, 5, 24.26 nyāsaṃ mahādevasamīpato vai /
MBh, 4, 5, 26.1 yatra cāpaśyata sa vai tiro varṣāṇi varṣati /
MBh, 4, 5, 28.2 yayā jātā sma vṛddhā sma iti vai vyāharanti te /
MBh, 4, 5, 28.4 samāsajjānā vṛkṣe 'sminn iti vai vyāharanti te /
MBh, 4, 8, 4.2 karma cecchāmi vai kartuṃ tasya yo māṃ pupukṣati //
MBh, 4, 8, 9.3 preṣayanti ca vai dāsīr dāsāṃścaivaṃvidhān bahūn //
MBh, 4, 8, 20.2 mūrdhni tvāṃ vāsayeyaṃ vai saṃśayo me na vidyate /
MBh, 4, 9, 2.2 samupasthāya vai rājā papraccha kurunandanam //
MBh, 4, 9, 9.2 teṣāṃ gosaṃkhya āsaṃ vai tantipāleti māṃ viduḥ //
MBh, 4, 10, 7.1 vṛddho hyahaṃ vai parihārakāmaḥ sarvānmatsyāṃstarasā pālayasva /
MBh, 4, 10, 9.2 bṛhannaḍāṃ vai naradeva viddhi māṃ sutaṃ sutāṃ vā pitṛmātṛvarjitām //
MBh, 4, 11, 2.1 sa vai hayān aikṣata tāṃstatastataḥ samīkṣamāṇaṃ ca dadarśa matsyarāṭ /
MBh, 4, 11, 9.2 yad asti kiṃcinmama vājivāhanaṃ tad astu sarvaṃ tvadadhīnam adya vai /
MBh, 4, 11, 10.1 idaṃ taveṣṭaṃ yadi vai suropama bravīhi yat te prasamīkṣitaṃ vasu /
MBh, 4, 12, 1.3 ata ūrdhvaṃ mahāvīryāḥ kim akurvanta vai dvija //
MBh, 4, 13, 5.1 sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai /
MBh, 4, 15, 26.2 nāham etena yuktā vai hantuṃ matsya tavāntike /
MBh, 4, 15, 41.2 anye vai taṃ vadhiṣyanti yeṣām āgaḥ karoti saḥ /
MBh, 4, 16, 2.1 kṛtvā śaucaṃ yathānyāyaṃ kṛṣṇā vai tanumadhyamā /
MBh, 4, 16, 4.1 ityevaṃ cintayitvā sā bhīmaṃ vai manasāgamat /
MBh, 4, 16, 6.1 sā vai mahānase prāpya bhīmasenaṃ śucismitā /
MBh, 4, 16, 16.2 gaccha vai śayanāyaiva purā nānyo 'vabudhyate //
MBh, 4, 17, 8.2 nityam evāha duṣṭātmā bhāryā mama bhaveti vai //
MBh, 4, 18, 15.1 yaṃ sma rājasahasrāṇi tejasāpratimāni vai /
MBh, 4, 19, 13.1 nūnaṃ hi bālayā dhātur mayā vai vipriyaṃ kṛtam /
MBh, 4, 19, 17.1 aśakyā vedituṃ pārtha prāṇināṃ vai gatir naraiḥ /
MBh, 4, 19, 19.1 paśya pāṇḍava me 'vasthāṃ yathā nārhāmi vai tathā /
MBh, 4, 20, 29.2 tava caiva samakṣaṃ vai bhīmasena mahābala //
MBh, 4, 21, 3.1 yaiṣā nartanaśālā vai matsyarājena kāritā /
MBh, 4, 21, 9.2 aham eva hi matsyānāṃ rājā vai vāhinīpatiḥ //
MBh, 4, 21, 35.2 yathā na saṃtyajethāstvaṃ satyaṃ vai matkṛte vibho /
MBh, 4, 21, 62.1 tathā sa kīcakaṃ hatvā gatvā roṣasya vai śamam /
MBh, 4, 23, 2.1 yathā vajreṇa vai dīrṇaṃ parvatasya mahacchiraḥ /
MBh, 4, 23, 5.2 vināśam eti vai kṣipraṃ tathā nītir vidhīyatām //
MBh, 4, 23, 20.3 icchāmi vai tava śrotuṃ sarvam eva yathātatham //
MBh, 4, 23, 21.2 bṛhannaḍe kiṃ nu tava sairandhryā kāryam adya vai /
MBh, 4, 24, 5.1 atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ /
MBh, 4, 27, 9.1 yat tu śakyam ihāsmābhistān vai saṃcintya pāṇḍavān /
MBh, 4, 30, 2.1 vyatītaḥ samayaḥ samyag vasatāṃ vai purottame /
MBh, 4, 32, 1.3 vyatiṣṭhan vai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ //
MBh, 4, 32, 37.2 yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā /
MBh, 4, 33, 11.1 rājaputra hitaprepsuḥ kṣipraṃ niryāhi vai svayam /
MBh, 4, 34, 17.1 yadi vai sārathiḥ sa syāt kurūn sarvān asaṃśayam /
MBh, 4, 36, 2.1 samavetān kurūn yāvajjigīṣūn avajitya vai /
MBh, 4, 36, 21.1 na ced vijitya gāstāstvaṃ gṛhān vai pratiyāsyasi /
MBh, 4, 36, 44.2 ahaṃ vai kurubhir yotsyāmyavajeṣyāmi te paśūn //
MBh, 4, 38, 11.2 kathaṃ vā vyavahāryaṃ vai kurvīthāstvaṃ bṛhannaḍe //
MBh, 4, 38, 45.2 tejasā prajvalanto vai nakulasyaitad āyudham //
MBh, 4, 39, 20.2 kṛṣṇāvadātasya sataḥ priyatvād bālakasya vai //
MBh, 4, 40, 4.3 ahaṃ vai kurubhir yotsyāmy avajeṣyāmi te paśūn //
MBh, 4, 40, 12.3 carāmi brahmacaryaṃ vai satyam etad bravīmi te //
MBh, 4, 42, 11.1 saptamīm aparāhṇe vai tathā nastaiḥ samāhitam /
MBh, 4, 42, 26.1 ācāryā vai kāruṇikāḥ prājñāścāpāyadarśinaḥ /
MBh, 4, 42, 30.2 vidhīyatāṃ tathā nītir yathā vadhyeta vai paraḥ //
MBh, 4, 43, 9.2 dṛśyatām adya vai vyoma khadyotair iva saṃvṛtam //
MBh, 4, 44, 16.1 akṛtāstraḥ kṛtāstraṃ vai balavantaṃ sudurbalaḥ /
MBh, 4, 46, 1.2 sādhu paśyati vai droṇaḥ kṛpaḥ sādhvanupaśyati /
MBh, 4, 46, 11.2 mukhyo bhedo hi teṣāṃ vai pāpiṣṭho viduṣāṃ mataḥ //
MBh, 4, 46, 14.3 tenaivāhaṃ prasanno vai param atra vidhīyatām //
MBh, 4, 48, 2.1 dadṛśuste dhvajāgraṃ vai śuśruvuśca rathasvanam /
MBh, 4, 48, 12.3 taṃ jitvā vinivartiṣye gāḥ samādāya vai punaḥ //
MBh, 4, 50, 6.2 ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 4, 50, 9.2 ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ //
MBh, 4, 50, 12.1 yasya nāgo dhvajāgre vai hemaketanasaṃśritaḥ /
MBh, 4, 55, 7.3 atiśete hi vai vācaṃ karmeti prathitaṃ bhuvi //
MBh, 4, 61, 20.1 ayaṃ kathaṃsvid bhavatāṃ vimuktas taṃ vai prabadhnīta yathā na mucyet /
MBh, 4, 63, 34.1 śrutaste yadi vā dṛṣṭaḥ pāṇḍavo vai yudhiṣṭhiraḥ /
MBh, 4, 66, 5.1 gandharva eṣa vai hantā kīcakānāṃ durātmanām /
MBh, 4, 66, 25.2 diṣṭyā ca pāritaṃ kṛcchram ajñātaṃ vai durātmabhiḥ //
MBh, 4, 67, 9.2 jāmātā tava yukto vai bhartā ca duhitus tava //
MBh, 5, 3, 2.1 santi vai puruṣāḥ śūrāḥ santi kāpuruṣāstathā /
MBh, 5, 4, 6.1 mṛdu vai manyate pāpo bhāṣyamāṇam aśaktijam /
MBh, 5, 6, 7.2 na kasyāṃcid avasthāyāṃ rājyaṃ dāsyanti vai svayam //
MBh, 5, 6, 12.1 bhidyamāneṣu ca sveṣu lambamāne ca vai tvayi /
MBh, 5, 7, 25.1 na ca tad vākyam uktaṃ vai keśavaḥ pratyapadyata /
MBh, 5, 7, 26.1 nāhaṃ sahāyaḥ pārthānāṃ nāpi duryodhanasya vai /
MBh, 5, 8, 12.2 satyavāg bhava kalyāṇa varo vai mama dīyatām /
MBh, 5, 8, 22.1 duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai /
MBh, 5, 8, 33.1 yacca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha /
MBh, 5, 8, 33.2 paruṣāṇi ca vākyāni sūtaputrakṛtāni vai //
MBh, 5, 9, 3.2 sa putraṃ vai triśirasam indradrohāt kilāsṛjat //
MBh, 5, 9, 10.1 yathā sa sajet triśirāḥ kāmabhogeṣu vai bhṛśam /
MBh, 5, 9, 27.2 mā bhaistvaṃ kṣipram etad vai kuruṣva vacanaṃ mama /
MBh, 5, 9, 28.2 kaṃ bhavantam ahaṃ vidyāṃ ghorakarmāṇam adya vai /
MBh, 5, 9, 32.1 adyāpi cāham udvignastakṣann asmād bibhemi vai /
MBh, 5, 10, 22.1 saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ /
MBh, 5, 10, 22.2 tejasor hi dvayor devāḥ sakhyaṃ vai bhavitā katham //
MBh, 5, 11, 1.3 ayaṃ vai nahuṣaḥ śrīmān devarājye 'bhiṣicyatām /
MBh, 5, 11, 18.2 uktavān asi māṃ pūrvam ṛtāṃ tāṃ kuru vai giram //
MBh, 5, 12, 7.1 bahūni ca nṛśaṃsāni kṛtānīndreṇa vai purā /
MBh, 5, 12, 18.1 nāham etat kariṣyāmi gacchadhvaṃ vai surottamāḥ /
MBh, 5, 12, 20.2 bhītaṃ prapannaṃ pradadāti yo vai na tasya havyaṃ pratigṛhṇanti devāḥ //
MBh, 5, 12, 22.1 etad evaṃ vijānan vai na dāsyāmi śacīm imām /
MBh, 5, 13, 10.1 brahmahatyābhibhūto vai śakraḥ suragaṇeśvaraḥ /
MBh, 5, 13, 16.2 vavṛte pāvanārthaṃ vai brahmahatyāpaho nṛpa //
MBh, 5, 15, 8.2 satyena vai śape devi kartāsmi vacanaṃ tava //
MBh, 5, 16, 26.1 tejoharaṃ dṛṣṭiviṣaṃ sughoraṃ mā tvaṃ paśyer nahuṣaṃ vai kadācit /
MBh, 5, 16, 28.1 te vai samāgamya mahendram ūcur diṣṭyā tvāṣṭro nihataścaiva vṛtraḥ /
MBh, 5, 16, 28.2 diṣṭyā ca tvāṃ kuśalinam akṣataṃ ca paśyāmo vai nihatāriṃ ca śakra //
MBh, 5, 16, 30.2 tvaṃ ced rājannahuṣaṃ parājayes tad vai vayaṃ bhāgam arhāma śakra //
MBh, 5, 16, 32.2 tam āha śakro bhavitāgne tavāpi aindrāgno vai bhāga eko mahākratau //
MBh, 5, 17, 2.1 so 'bravīd arcya devendraṃ diṣṭyā vai vardhate bhavān /
MBh, 5, 17, 9.1 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām /
MBh, 5, 17, 13.2 aduṣṭaṃ dūṣayasi vai yacca mūrdhnyaspṛśaḥ padā //
MBh, 5, 19, 4.2 tailadhautaiḥ prakāśadbhistad aśobhata vai balam //
MBh, 5, 20, 9.1 tad apyanumataṃ karma tathāyuktam anena vai /
MBh, 5, 22, 18.1 sahoṣitaś caritārtho vayaḥsthaḥ śālveyānām adhipo vai virāṭaḥ /
MBh, 5, 23, 16.1 kaccid rājā dhṛtarāṣṭraḥ saputra upekṣate brāhmaṇātikramān vai /
MBh, 5, 23, 23.2 vāmenāsyan dakṣiṇenaiva yo vai mahābalaṃ kaccid enaṃ smaranti //
MBh, 5, 23, 24.1 udyann ayaṃ nakulaḥ preṣito vai gāvalgaṇe saṃjaya paśyataste /
MBh, 5, 25, 8.1 te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ ye vaḥ putrāḥ suhṛdo bāndhavāśca /
MBh, 5, 25, 8.2 upakruṣṭaṃ jīvitaṃ saṃtyajeyus tataḥ kurūṇāṃ niyato vai bhavaḥ syāt //
MBh, 5, 25, 12.1 mahad balaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantum akṣīyamāṇaḥ /
MBh, 5, 26, 1.3 ayuddhaṃ vai tāta yuddhād garīyaḥ kastallabdhvā jātu yudhyeta sūta //
MBh, 5, 26, 19.1 āśaṃsate vai dhṛtarāṣṭraḥ saputro mahārājyam asapatnaṃ pṛthivyām /
MBh, 5, 27, 12.1 iha kṣetre kriyate pārtha kāryaṃ na vai kiṃcid vidyate pretya kāryam /
MBh, 5, 27, 13.2 na kartavyaṃ vidyate tatra kiṃcid anyatra vai indriyaprīṇanārthāt //
MBh, 5, 27, 27.2 apākrameḥ sampradāya svam ebhyo mā gāstvaṃ vai devayānāt patho 'dya //
MBh, 5, 28, 12.1 vṛṣṇyandhakā hyugrasenādayo vai kṛṣṇapraṇītāḥ sarva evendrakalpāḥ /
MBh, 5, 29, 6.1 yā vai vidyāḥ sādhayantīha karma tāsāṃ phalaṃ vidyate netarāsām /
MBh, 5, 29, 6.2 tatreha vai dṛṣṭaphalaṃ tu karma pītvodakaṃ śāmyati tṛṣṇayārtaḥ //
MBh, 5, 29, 22.1 tathā rājanyo rakṣaṇaṃ vai prajānāṃ kṛtvā dharmeṇāpramatto 'tha dattvā /
MBh, 5, 29, 28.2 ubhau garhyau bhavataḥ saṃjayaitau kiṃ vai pṛthak tvaṃ dhṛtarāṣṭrasya putre /
MBh, 5, 29, 29.1 bhāgaḥ punaḥ pāṇḍavānāṃ niviṣṭas taṃ no 'kasmād ādadīran pare vai /
MBh, 5, 29, 39.2 parājito nakulaḥ kiṃ tavāsti kṛṣṇayā tvaṃ dīvya vai yājñasenyā //
MBh, 5, 30, 8.2 abhivādyā vai madvacanena vṛddhās tathetareṣāṃ kuśalaṃ vadethāḥ //
MBh, 5, 30, 12.2 tvaṃ mām abhīkṣṇaṃ parikīrtayan vai kṛpasya pādau saṃjaya pāṇinā spṛśeḥ //
MBh, 5, 30, 15.2 praśāstā vai pṛthivī yena sarvā suyodhanaṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 17.2 na tasya yuddhaṃ rocate vai kadācid vaiśyāputraṃ kuśalaṃ tāta pṛccheḥ //
MBh, 5, 30, 29.1 sa eva bhaktaḥ sa guruḥ sa bhṛtyaḥ sa vai pitā sa ca mātā suhṛcca /
MBh, 5, 30, 38.1 kaccid vṛttir vartate vai purāṇī kaccid bhogān dhārtarāṣṭro dadāti /
MBh, 5, 33, 17.2 yam arthānnāpakarṣanti sa vai paṇḍita ucyate //
MBh, 5, 33, 18.2 kṛtam evāsya jānanti sa vai paṇḍita ucyate //
MBh, 5, 33, 19.2 samṛddhir asamṛddhir vā sa vai paṇḍita ucyate //
MBh, 5, 33, 20.2 kāmād arthaṃ vṛṇīte yaḥ sa vai paṇḍita ucyate //
MBh, 5, 33, 24.2 avandhyakālo vaśyātmā sa vai paṇḍita ucyate //
MBh, 5, 33, 28.2 āśu granthasya vaktā ca sa vai paṇḍita ucyate //
MBh, 5, 33, 94.1 na sve sukhe vai kurute praharṣaṃ nānyasya duḥkhe bhavati pratītaḥ /
MBh, 5, 34, 2.2 yanmanyase pathyam adīnasattva śreyaskaraṃ brūhi tad vai kurūṇām //
MBh, 5, 34, 64.2 sa vai saṃbhṛtasaṃbhāraḥ satataṃ sukham edhate //
MBh, 5, 35, 7.2 prājāpatyā hi vai śreṣṭhā vayaṃ keśini sattamāḥ /
MBh, 5, 35, 17.1 kiṃ vai sahaiva carato na purā carataḥ saha /
MBh, 5, 35, 27.2 mattaḥ śreyān aṅgirā vai sudhanvā tvad virocana /
MBh, 5, 35, 27.3 mātāsya śreyasī mātustasmāt tvaṃ tena vai jitaḥ //
MBh, 5, 36, 2.2 sādhyā devā mahāprājñaṃ paryapṛcchanta vai purā //
MBh, 5, 36, 19.2 nirākaroti mitrāṇi yo vai so 'dhamapūruṣaḥ //
MBh, 5, 36, 21.1 prāpnoti vai vittam asadbalena nityotthānāt prajñayā pauruṣeṇa /
MBh, 5, 36, 22.3 pṛcchāmi tvāṃ vidura praśnam etaṃ bhavanti vai kāni mahākulāni //
MBh, 5, 36, 34.1 sūkṣmo 'pi bhāraṃ nṛpate syandano vai śakto voḍhuṃ na tathānye mahījāḥ /
MBh, 5, 36, 35.2 yasminmitre pitarīvāśvasīta tad vai mitraṃ saṃgatānītarāṇi //
MBh, 5, 36, 37.1 calacittasya vai puṃso vṛddhān anupasevataḥ /
MBh, 5, 36, 53.1 svāstīrṇāni śayanāni prapannā na vai bhinnā jātu nidrāṃ labhante /
MBh, 5, 36, 54.1 na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ /
MBh, 5, 36, 54.1 na vai bhinnā jātu caranti dharmaṃ na vai sukhaṃ prāpnuvantīha bhinnāḥ /
MBh, 5, 36, 54.2 na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti //
MBh, 5, 36, 54.2 na vai bhinnā gauravaṃ mānayanti na vai bhinnāḥ praśamaṃ rocayanti //
MBh, 5, 36, 55.1 na vai teṣāṃ svadate pathyam uktaṃ yogakṣemaṃ kalpate nota teṣām /
MBh, 5, 36, 55.2 bhinnānāṃ vai manujendra parāyaṇaṃ na vidyate kiṃcid anyad vināśāt //
MBh, 5, 36, 67.1 rogārditā na phalānyādriyante na vai labhante viṣayeṣu tattvam /
MBh, 5, 37, 8.2 śatāyur uktaḥ puruṣaḥ sarvavedeṣu vai yadā /
MBh, 5, 37, 28.2 senājīvī coddhṛtabhakta eva vyavahāre vai varjanīyāḥ syur ete //
MBh, 5, 40, 17.2 tad vai mahāmohanam indriyāṇāṃ budhyasva mā tvāṃ pralabheta rājan //
MBh, 5, 41, 2.2 dhṛtarāṣṭra kumāro vai yaḥ purāṇaḥ sanātanaḥ /
MBh, 5, 42, 4.2 pramādaṃ vai mṛtyum ahaṃ bravīmi sadāpramādam amṛtatvaṃ bravīmi //
MBh, 5, 42, 5.1 pramādād vai asurāḥ parābhavann apramādād brahmabhūtā bhavanti /
MBh, 5, 42, 5.2 na vai mṛtyur vyāghra ivātti jantūn na hyasya rūpam upalabhyate ha //
MBh, 5, 42, 9.2 sa vai mṛtyur mṛtyur ivātti bhūtvā evaṃ vidvān yo vinihanti kāmān //
MBh, 5, 42, 12.1 abhidhyā vai prathamaṃ hanti cainaṃ kāmakrodhau gṛhya cainaṃ tu paścāt /
MBh, 5, 42, 13.2 krodhāllobhānmohamayāntarātmā sa vai mṛtyustvaccharīre ya eṣaḥ //
MBh, 5, 42, 22.1 yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye /
MBh, 5, 42, 30.1 na vai mānaṃ ca maunaṃ ca sahitau carataḥ sadā /
MBh, 5, 43, 28.1 anaibhṛtyena vai tasya dīkṣitavratam ācaret /
MBh, 5, 43, 28.3 jñānaṃ vai nāma pratyakṣaṃ parokṣaṃ jāyate tapaḥ //
MBh, 5, 43, 34.2 abhyāvarteta brahmāsya antarātmani vai śritam //
MBh, 5, 43, 37.1 satye vai brāhmaṇastiṣṭhan brahma paśyati kṣatriya /
MBh, 5, 44, 11.2 itīva manyeta na bhāṣayeta sa vai caturtho brahmacaryasya pādaḥ //
MBh, 5, 45, 1.3 tad vai devā upāsante yasmād arko virājate /
MBh, 5, 45, 11.1 tasmād vai vāyur āyātastasmiṃśca prayataḥ sadā /
MBh, 5, 45, 15.2 yo vai taṃ puruṣaṃ veda tasyehātmā na riṣyate /
MBh, 5, 45, 20.2 samānam etad amṛtasya vidyād evaṃyukto madhu tad vai parīpset /
MBh, 5, 47, 4.1 ye vai rājānaḥ pāṇḍavāyodhanāya samānītāḥ śṛṇvatāṃ cāpi teṣām /
MBh, 5, 47, 45.2 draṣṭā yuddhe sātyaker vai suyodhanas tadā tapsyatyakṛtātmā sa mandaḥ //
MBh, 5, 47, 85.2 mithyāglahe nirjitā vai nṛśaṃsaiḥ saṃvatsarān dvādaśa pāṇḍuputrāḥ //
MBh, 5, 49, 17.2 yo vai sarvānmahīpālān vaśe cakre dhanurdharaḥ /
MBh, 5, 50, 52.1 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān /
MBh, 5, 50, 52.1 sa vai śocāmi sarvān vai ye yuyutsanti pāṇḍavān /
MBh, 5, 51, 1.2 yasya vai nānṛtā vācaḥ pravṛttā anuśuśrumaḥ /
MBh, 5, 55, 9.1 sarvā diśo yojanamātram antaraṃ sa tiryag ūrdhvaṃ ca rurodha vai dhvajaḥ /
MBh, 5, 57, 12.1 ahaṃ ca tāta karṇaśca raṇayajñaṃ vitatya vai /
MBh, 5, 58, 4.1 naivābhimanyur na yamau taṃ deśam abhiyānti vai /
MBh, 5, 59, 3.2 śaktiṃ saṃkhyātum ārebhe tadā vai manujādhipaḥ //
MBh, 5, 61, 8.2 śrutvaiva tat karma niyantum ātmā śakyastvayā vai saha bāndhavena //
MBh, 5, 62, 12.3 yatra vai vivadiṣyete tatra me vaśam eṣyataḥ //
MBh, 5, 62, 25.1 acakṣur labhate cakṣur vṛddho bhavati vai yuvā /
MBh, 5, 67, 12.1 jānātyeṣa hṛṣīkeśaṃ purāṇaṃ yacca vai navam /
MBh, 5, 69, 1.2 cakṣuṣmatāṃ vai spṛhayāmi saṃjaya drakṣyanti ye vāsudevaṃ samīpe /
MBh, 5, 69, 3.2 nihantāraṃ kṣobhaṇaṃ śātravāṇāṃ muṣṇantaṃ ca dviṣatāṃ vai yaśāṃsi //
MBh, 5, 77, 3.1 tatra vai pauruṣaṃ brūyur āsekaṃ yatnakāritam /
MBh, 5, 77, 12.1 mama cāpi sa vadhyo vai jagataścāpi bhārata /
MBh, 5, 80, 32.2 dhārtarāṣṭreṣu vai kopaḥ sarvaḥ kṛṣṇa vidhīyatām //
MBh, 5, 81, 51.1 yad asmākaṃ vibho vṛttaṃ purā vai mantraniścaye /
MBh, 5, 81, 70.2 tvaṃ ca yādavaśārdūla sabhāyāṃ vai sameṣyatha //
MBh, 5, 81, 72.2 yāhyavighnena vai vīra drakṣyāmastvāṃ sabhāgatam //
MBh, 5, 83, 10.1 yathā prītir mahābāho tvayi jāyeta tasya vai /
MBh, 5, 83, 17.1 etad vidhāya vai sarvaṃ devārham atimānuṣam /
MBh, 5, 87, 5.1 sa vai pathi samāgamya bhīṣmeṇākliṣṭakarmaṇā /
MBh, 5, 88, 15.2 na smopayānti nidrāṃ vai atadarhā janārdana //
MBh, 5, 93, 28.1 saṃyuge vai mahārāja dṛśyate sumahān kṣayaḥ /
MBh, 5, 94, 10.1 pratiṣidhyamāno 'pyasakṛt pṛcchatyeva sa vai dvijān /
MBh, 5, 95, 5.2 kṣayaṃ gacchanti vai sarve sṛjyante ca punaḥ punaḥ //
MBh, 5, 97, 17.2 ā prajānāṃ nisargād vai nodbhidyati na sarpati //
MBh, 5, 97, 18.1 nāsya jātiṃ nisargaṃ vā kathyamānaṃ śṛṇomi vai /
MBh, 5, 99, 3.2 vardhitāni prasūtyā vai vinatākulakartṛbhiḥ //
MBh, 5, 99, 6.2 jñātisaṃkṣayakartṛtvād brāhmaṇyaṃ na labhanti vai //
MBh, 5, 100, 9.1 paścimā vāruṇī dik ca dhāryate vai subhadrayā /
MBh, 5, 101, 18.2 mātalistvekam avyagraḥ satataṃ saṃnirīkṣya vai /
MBh, 5, 101, 26.1 kriyatām atra yatno hi prītimān asmyanena vai /
MBh, 5, 102, 14.3 bhakṣito vainateyena duḥkhārtāstena vai vayam //
MBh, 5, 102, 16.2 tena harṣaḥ pranaṣṭo me suparṇavacanena vai //
MBh, 5, 103, 30.1 tataścakre sa bhagavān prasādaṃ vai garutmataḥ /
MBh, 5, 104, 5.2 durlabho vai suhṛcchrotā durlabhaśca hitaḥ suhṛt /
MBh, 5, 104, 10.1 viśvāmitro 'tha saṃbhrāntaḥ śrapayāmāsa vai carum /
MBh, 5, 106, 6.1 yatra pūrvaṃ prasūtā vai dākṣāyaṇyaḥ prajāḥ striyaḥ /
MBh, 5, 106, 16.2 udayaṃstān hi sarvān vai krodhāddhanti vibhāvasuḥ //
MBh, 5, 107, 9.2 gandharvā gānti gāthā vai cittabuddhiharā dvija //
MBh, 5, 108, 4.1 atra pītvā samastān vai varuṇasya rasāṃstu ṣaṭ /
MBh, 5, 109, 2.2 mārgaḥ paścimapūrvābhyāṃ digbhyāṃ vai madhyamaḥ smṛtaḥ //
MBh, 5, 109, 5.1 atra vai himavatpṛṣṭhe nityam āste maheśvaraḥ /
MBh, 5, 109, 12.2 atra tiṣṭhati vai svātir atrāsyā udayaḥ smṛtaḥ //
MBh, 5, 109, 23.2 kasya kāryaṃ kim iti vai parikrośanti gālava //
MBh, 5, 110, 4.2 tam āha vinatāsūnur ārohasveti vai dvijam /
MBh, 5, 111, 8.1 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija /
MBh, 5, 112, 6.2 abhigacchāvahe taṃ vai tasyāsti vibhavo bhuvi //
MBh, 5, 113, 14.2 ahaṃ dauhitravān syāṃ vai vara eṣa mama prabho //
MBh, 5, 113, 17.2 cintayānaḥ kṣamaṃ dāne rājñāṃ vai śulkato 'gamat //
MBh, 5, 114, 9.1 so 'ham ekam apatyaṃ vai janayiṣyāmi gālava /
MBh, 5, 114, 12.1 nṛpebhyo hi caturbhyaste pūrṇānyaṣṭau śatāni vai /
MBh, 5, 117, 1.3 diṣṭyā kṛtārthaṃ paśyāmi bhavantam iha vai dvija //
MBh, 5, 117, 4.1 purā hi kanyakubje vai gādheḥ satyavatīṃ sutām /
MBh, 5, 117, 6.2 aśvatīrthe hayāṃl labdhvā dattavān pārthivāya vai //
MBh, 5, 117, 9.1 imām aśvaśatābhyāṃ vai dvābhyāṃ tasmai nivedaya /
MBh, 5, 117, 11.2 aśvānāṃ kāṅkṣitārthānāṃ ṣaḍ imāni śatāni vai /
MBh, 5, 117, 12.1 asyāṃ rājarṣibhiḥ putrā jātā vai dhārmikāstrayaḥ /
MBh, 5, 117, 16.1 pratigṛhṇāmi te kanyām ekaputraphalāya vai /
MBh, 5, 119, 11.2 yayātir upajighran vai nipapāta mahīṃ prati //
MBh, 5, 120, 17.1 dauhitrāḥ svena dharmeṇa yajñadānakṛtena vai /
MBh, 5, 126, 8.1 kaścānyo jñātibhāryāṃ vai viprakartuṃ tathārhati /
MBh, 5, 131, 4.1 vidurā nāma vai satyā jagarhe putram aurasam /
MBh, 5, 131, 8.1 supūrā vai kunadikā supūro mūṣikāñjaliḥ /
MBh, 5, 131, 22.2 janān yo 'bhibhavatyanyān karmaṇā hi sa vai pumān //
MBh, 5, 131, 31.1 saṃtoṣo vai śriyaṃ hanti tathānukrośa eva ca /
MBh, 5, 132, 4.1 santi vai sindhurājasya saṃtuṣṭā bahavo janāḥ /
MBh, 5, 132, 28.2 pralabdhasya hi śatror vai śeṣaṃ kurvanti sādhavaḥ //
MBh, 5, 132, 37.1 yo vai kaścid ihājātaḥ kṣatriyaḥ kṣatradharmavit /
MBh, 5, 133, 7.2 avidyā vai mahatyasti yām imāṃ saṃśritāḥ prajāḥ //
MBh, 5, 133, 14.1 ātmānaṃ vā parityajya śatrūn vā vinipātya vai /
MBh, 5, 133, 18.3 codyaṃ māṃ codayasyetad bhṛśaṃ vai codayāmi te //
MBh, 5, 133, 19.1 atha tvāṃ pūjayiṣyāmi hatvā vai sarvasaindhavān /
MBh, 5, 134, 10.1 tādṛśā hi sahāyā vai puruṣasya bubhūṣataḥ /
MBh, 5, 135, 19.1 taṃ vai brūhi mahābāho sarvaśastrabhṛtāṃ varam /
MBh, 5, 136, 23.2 śivāścāśivanirghoṣā dīptāṃ sevanti vai diśam //
MBh, 5, 137, 2.1 taṃ vai vimanasaṃ dṛṣṭvā samprekṣyānyonyam antikāt /
MBh, 5, 139, 10.1 nāma me vasuṣeṇeti kārayāmāsa vai dvijaiḥ /
MBh, 5, 140, 19.2 yad vo manīṣitaṃ tad vai sarvaṃ sampādayāmi vaḥ //
MBh, 5, 142, 7.1 adharmeṇa hi dharmiṣṭhaṃ hṛtaṃ vai rājyam īdṛśam /
MBh, 5, 142, 11.2 vartsyate suhṛdāṃ hyeṣāṃ yuddhe 'smin vai parābhavaḥ //
MBh, 5, 143, 10.1 karṇārjunau vai bhavatāṃ yathā rāmajanārdanau /
MBh, 5, 144, 8.1 na vai mama hitaṃ pūrvaṃ mātṛvacceṣṭitaṃ tvayā /
MBh, 5, 144, 9.1 kṛṣṇena sahitāt ko vai na vyatheta dhanaṃjayāt /
MBh, 5, 144, 11.2 ahaṃ vai dhārtarāṣṭrāṇāṃ kuryāṃ tad aphalaṃ katham //
MBh, 5, 144, 18.2 balaṃ ca śaktiṃ cāsthāya na vai tvayyanṛtaṃ vade //
MBh, 5, 144, 24.1 evaṃ vai bhāvyam etena kṣayaṃ yāsyanti kauravāḥ /
MBh, 5, 145, 14.1 mayā vai śrāvite vākye jahāsa dhṛtarāṣṭrajaḥ /
MBh, 5, 145, 17.2 ekaputram aputraṃ vai pravadanti manīṣiṇaḥ //
MBh, 5, 145, 28.2 prajānāṃ krośatīnāṃ vai naivākṣubhyata me manaḥ /
MBh, 5, 145, 30.2 sa tvam asmaddhitārthaṃ vai rājā bhava mahāmate //
MBh, 5, 145, 35.2 apatyārtham ayācaṃ vai prasādaṃ kṛtavāṃśca saḥ /
MBh, 5, 145, 36.1 andhaḥ karaṇahīneti na vai rājā pitā tava /
MBh, 5, 146, 21.1 ete naśyanti kuravo duryodhanakṛtena vai /
MBh, 5, 146, 33.1 yad vai brūte kurumukhyo mahātmā devavrataḥ satyasaṃdho manīṣī /
MBh, 5, 146, 35.1 nyāyāgataṃ rājyam idaṃ kurūṇāṃ yudhiṣṭhiraḥ śāstu vai dharmaputraḥ /
MBh, 5, 147, 3.2 somād babhūva ṣaṣṭho vai yayātir nahuṣātmajaḥ //
MBh, 5, 148, 3.2 prayādhvaṃ vai kurukṣetraṃ puṣyo 'dyeti punaḥ punaḥ //
MBh, 5, 149, 3.2 akṣauhiṇyastu saptaitāḥ sametā vijayāya vai //
MBh, 5, 151, 2.2 kathaṃ ca vartamānā vai svadharmānna cyavemahi //
MBh, 5, 154, 9.2 nāyakāstava senāyām abhiṣicyantu sapta vai //
MBh, 5, 155, 1.3 hiraṇyalomno nṛpateḥ sākṣād indrasakhasya vai //
MBh, 5, 156, 7.1 evaṃ gate vai yad bhāvi tad bhaviṣyati saṃjaya /
MBh, 5, 158, 29.2 na vai mokṣastadā vo 'bhūd vinā kṛṣṇām aninditām //
MBh, 5, 160, 3.1 svavīryaṃ yaḥ samāśritya samāhvayati vai parān /
MBh, 5, 160, 3.2 abhītaḥ pūrayañ śaktiṃ sa vai puruṣa ucyate //
MBh, 5, 161, 9.2 samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe //
MBh, 5, 162, 26.2 spardhate vāsudevena yo vai nityaṃ raṇe raṇe //
MBh, 5, 163, 4.2 rathavaṃśena śatrūṇāṃ kadanaṃ vai kariṣyati //
MBh, 5, 165, 10.3 marṣayāmi ca tat sarvaṃ duryodhanakṛtena vai //
MBh, 5, 166, 13.2 prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati //
MBh, 5, 166, 33.2 vajrādīni ca mukhyāni nānāpraharaṇāni vai //
MBh, 5, 167, 3.2 saṃsmaran vai parikleśaṃ svapitur vikramiṣyati //
MBh, 5, 168, 5.1 eṣa yotsyati saṃgrāme sūdayan vai parān raṇe /
MBh, 5, 170, 5.2 citrāṅgadaṃ bhrātaraṃ vai mahārājye 'bhyaṣecayam //
MBh, 5, 170, 22.1 ato 'haṃ tāśca kanyā vai bhrātur arthāya bhārata /
MBh, 5, 171, 7.1 kathaṃ mām anyakāmāṃ tvaṃ rājañ śāstram adhītya vai /
MBh, 5, 172, 5.1 gaccha bhadre punastatra sakāśaṃ bhāratasya vai /
MBh, 5, 172, 5.2 nāham icchāmi bhīṣmeṇa gṛhītāṃ tvāṃ prasahya vai //
MBh, 5, 174, 1.3 tāṃ kanyāṃ cintayanto vai kiṃ kāryam iti dharmiṇaḥ //
MBh, 5, 174, 9.2 āśrame vai vasantyāste na bhaveyuḥ pitur gṛhe //
MBh, 5, 174, 21.1 duḥkhaṃ chetsyāmi te 'haṃ vai mayi vartasva putrike /
MBh, 5, 174, 26.2 etad icchāmyahaṃ śrotum atha yāsyāmi tatra vai //
MBh, 5, 175, 2.1 mahendre vai giriśreṣṭhe rāmaṃ nityam upāsate /
MBh, 5, 175, 11.2 akṛtavraṇa śakyo vai draṣṭuṃ vedavidāṃ varaḥ //
MBh, 5, 176, 10.1 yadi tvām āpageyo vai na nayed gajasāhvayam /
MBh, 5, 177, 2.1 kāśye kāmaṃ na gṛhṇāmi śastraṃ vai varavarṇini /
MBh, 5, 177, 12.2 jitvā vai kṣatriyān sarvān brāhmaṇeṣu pratiśrutam //
MBh, 5, 177, 13.2 brahmadviḍ bhavitā taṃ vai haniṣyāmīti bhārgava //
MBh, 5, 178, 36.1 yaccāpi katthase rāma bahuśaḥ pariṣatsu vai /
MBh, 5, 179, 25.1 kiṃ na vai kṣatriyaharo haratulyaparākramaḥ /
MBh, 5, 180, 4.1 sūto me mātariśvā vai kavacaṃ vedamātaraḥ /
MBh, 5, 180, 12.1 tato 'haṃ bāṇapāteṣu triṣu vāhānnigṛhya vai /
MBh, 5, 181, 16.1 tato mām apayātaṃ vai bhṛśaṃ viddham acetasam /
MBh, 5, 183, 16.1 hayāśca me saṃgṛhītāstayā vai mahānadyā saṃyati kauravendra /
MBh, 5, 183, 27.2 kālyaṃ kālyaṃ viṃśatiṃ vai dināni tathaiva cānyāni dināni trīṇi //
MBh, 5, 184, 8.1 ta eva māṃ mahārāja svapnadarśanam etya vai /
MBh, 5, 184, 15.2 astreṇa dayitenājau bhīṣma saṃbodhanena vai //
MBh, 5, 185, 1.3 taṃ ca saṃcintya vai svapnam avāpaṃ harṣam uttamam //
MBh, 5, 185, 4.2 hyastanenaiva kopena śaktiṃ vai prāhiṇonmayi //
MBh, 5, 185, 17.1 tayor brahmāstrayor āsīd antarā vai samāgamaḥ /
MBh, 5, 186, 5.1 tato 'paśyaṃ diviṣṭhān vai tān aṣṭau brahmavādinaḥ /
MBh, 5, 186, 8.1 tato rāmo ruṣito rājaputra dṛṣṭvā tad astraṃ vinivartitaṃ vai /
MBh, 5, 186, 18.2 kathaṃ tvayā raṇe jetuṃ rāma śakyo nivarta vai //
MBh, 5, 186, 20.2 bhīṣmamṛtyur yathākālaṃ vihito vai svayaṃbhuvā //
MBh, 5, 186, 31.2 adrākṣaṃ dīpyamānān vai grahān aṣṭāvivoditān //
MBh, 5, 186, 33.1 dṛṣṭvā nivartitaṃ rāmaṃ suhṛdvākyena tena vai /
MBh, 5, 187, 1.3 yathā mayā paraṃ śaktyā kṛtaṃ vai pauruṣaṃ mahat //
MBh, 5, 187, 28.2 āplāvayata gātrāṇi tīvram āsthāya vai tapaḥ //
MBh, 5, 187, 34.1 yadi bhīṣmavināśāya kāśye carasi vai vratam /
MBh, 5, 188, 6.2 bhīṣme praticikīrṣāmi nāsmi vāryeti vai punaḥ //
MBh, 5, 189, 3.1 etasmin eva kāle tu drupado vai mahīpatiḥ /
MBh, 5, 189, 13.2 khyāpayāmāsa rājendra putro jāto mameti vai //
MBh, 5, 190, 14.3 kanyāṃ pañcālarājasya sutāṃ tāṃ vai śikhaṇḍinīm //
MBh, 5, 191, 7.1 tatra vai niścitaṃ teṣām abhūd rājñāṃ mahātmanām /
MBh, 5, 191, 10.1 sa prakṛtyā ca vai bhīruḥ kilbiṣī ca narādhipaḥ /
MBh, 5, 191, 12.2 pāñcālarājo dayitāṃ mātaraṃ vai śikhaṇḍinaḥ //
MBh, 5, 191, 20.1 jānatāpi narendreṇa khyāpanārthaṃ parasya vai /
MBh, 5, 192, 2.2 kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ //
MBh, 5, 192, 5.2 mantraṃ rājā mantrayāmāsa rājan yad yad yuktaṃ rakṣaṇe vai prajānām //
MBh, 5, 192, 6.1 saṃbandhakaṃ caiva samarthya tasmin dāśārṇake vai nṛpatau narendra /
MBh, 5, 192, 6.2 svayaṃ kṛtvā vipralambhaṃ yathāvan mantraikāgro niścayaṃ vai jagāma //
MBh, 5, 192, 15.2 parasparavirodhāt tu nānayoḥ siddhir asti vai //
MBh, 5, 192, 30.1 yāvad eva sa rājā vai nopayāti puraṃ mama /
MBh, 5, 193, 14.2 yad vai kanyāṃ svakanyārthe vṛtavān asi durmate /
MBh, 5, 193, 24.1 āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama /
MBh, 5, 193, 48.2 samaye cāgamat taṃ vai śikhaṇḍī sa kṣapācaram //
MBh, 5, 195, 12.2 kairāte dvandvayuddhe vai tad idaṃ mayi vartate //
MBh, 6, 3, 24.2 saptarṣīṇām udārāṇāṃ samavacchādya vai prabhām //
MBh, 6, 4, 8.1 luptaprajñaḥ pareṇāsi dharmaṃ darśaya vai sutān /
MBh, 6, 5, 15.1 ete vai paśavo rājan grāmyāraṇyāścaturdaśa /
MBh, 6, 6, 8.1 anyonyaṃ nābhivartante sāmyaṃ bhavati vai yadā /
MBh, 6, 7, 4.1 ete vai parvatā rājan siddhacāraṇasevitāḥ /
MBh, 6, 7, 12.2 sa vai vicintayāmāsa sauvarṇān prekṣya vāyasān //
MBh, 6, 7, 28.2 śataṃ varṣasahasrāṇāṃ śirasā vai maheśvaraḥ //
MBh, 6, 7, 48.1 rakṣāṃsi vai himavati hemakūṭe tu guhyakāḥ /
MBh, 6, 8, 9.1 mithunaṃ jāyamānaṃ vai samaṃ tacca pravardhate /
MBh, 6, 9, 8.1 śṛṅgāṇi vai śṛṅgavatastrīṇyeva manujādhipa /
MBh, 6, 12, 20.1 śyāmo yasmāt pravṛtto vai tat te vakṣyāmi bhārata /
MBh, 6, 13, 12.2 tṛtīyaṃ vai rathākāraṃ caturthaṃ pālanaṃ smṛtam //
MBh, 6, 13, 35.1 tatra vai vāyavo vānti digbhyaḥ sarvābhya eva ca /
MBh, 6, 13, 37.2 āgacchanti mahārāja tatastiṣṭhanti vai prajāḥ //
MBh, 6, 13, 38.2 paro vai vistaro 'tyarthaṃ tvayā saṃjaya kīrtitaḥ /
MBh, 6, 13, 40.2 yojanānāṃ sahasrāṇi viṣkambho dvādaśāsya vai //
MBh, 6, 19, 8.2 sa naḥ puro yotsyati vai bhīmaḥ praharatāṃ varaḥ //
MBh, 6, 20, 15.2 yenārjunastena rājan kṛtāstrāḥ prayātā vai te trigartāśca śūrāḥ //
MBh, 6, 41, 11.2 kiṃ te vyavasitaṃ rājan yad asmān apahāya vai /
MBh, 6, 41, 14.2 asmin raṇasamūhe vai vartamāne mahābhaye /
MBh, 6, 41, 74.3 śapeyaṃ tvāṃ mahārāja parābhāvāya vai raṇe //
MBh, 6, 41, 84.1 vāsudevastu rādheyam āhave 'bhijagāma vai /
MBh, 6, 43, 33.1 tasya vai dakṣiṇaṃ vīro nirbibheda raṇe bhujam /
MBh, 6, 43, 50.2 tāvanyonyaṃ hayān hatvā dhanuṣī vinikṛtya vai //
MBh, 6, 43, 52.1 drupadastu tato rājā saindhavaṃ vai jayadratham /
MBh, 6, 43, 64.2 viddhvā nākampayata vai mainākam iva parvatam //
MBh, 6, 45, 44.2 abhyadhāvajjighāṃsan vai śalyaṃ madrādhipaṃ balī //
MBh, 6, 50, 30.1 nikṛtya tu raṇe bhīmastomarān vai caturdaśa /
MBh, 6, 51, 34.2 sa sa vai viśikhaistīkṣṇaiḥ paralokāya nīyate //
MBh, 6, 54, 39.1 etacchrutvā vaco bhīṣmaḥ prahasan vai muhur muhuḥ /
MBh, 6, 55, 21.1 sa nṛtyan vai rathopasthe darśayan pāṇilāghavam /
MBh, 6, 55, 121.2 nadī sughorā naradehaphenā pravartitā tatra raṇājire vai //
MBh, 6, 58, 19.3 te vai samīyuḥ saṃgrāme rājan durmantrite tava //
MBh, 6, 59, 26.2 taṃ vai caturbhiḥ pratividhya vīro naptā śiner abhyapatad rathena //
MBh, 6, 61, 14.4 na vai vibhīṣikāṃ kāṃcid rājan kurvanti pāṇḍavāḥ //
MBh, 6, 61, 33.1 na ca me krośatastāta śrutavān asi vai purā /
MBh, 6, 61, 66.2 aniruddho 'sṛjanmāṃ vai brahmāṇaṃ lokadhāriṇam //
MBh, 6, 61, 68.1 tatrāsuravadhaṃ kṛtvā sarvalokasukhāya vai /
MBh, 6, 62, 16.2 etat puruṣasaṃjñaṃ vai gīyate jñāyate na ca //
MBh, 6, 62, 32.1 tasmād bravīmi te rājann eṣa vai śāśvato 'vyayaḥ /
MBh, 6, 63, 4.2 apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ /
MBh, 6, 63, 17.2 evam āhur hṛṣīkeśaṃ munayo vai narādhipa //
MBh, 6, 64, 3.3 purāṇe bhairavaṃ rūpaṃ viṣṇo bhūtapateti vai //
MBh, 6, 68, 26.1 tataḥ saṃdhāya vai tīkṣṇaṃ śaraṃ paramadāruṇam /
MBh, 6, 69, 19.2 rarājorasi vai sūryo grahair iva samāvṛtaḥ //
MBh, 6, 75, 57.2 nāśayāmāsa senāṃ vai bhīṣmasteṣāṃ mahātmanām /
MBh, 6, 76, 16.2 samuddhataṃ vai taruṇārkavarṇaṃ rajo babhau chādayat sūryaraśmīn //
MBh, 6, 78, 28.1 sa hatāśvād avaplutya rathād vai rathināṃ varaḥ /
MBh, 6, 79, 5.1 gaṅgāyāḥ suranadyā vai svādubhūtaṃ yathodakam /
MBh, 6, 79, 45.2 aśvān vai caturo rājaṃścaturbhiḥ sāyakottamaiḥ /
MBh, 6, 80, 10.2 trīṃl lokān adya saṃkruddho nṛpo 'yaṃ dhakṣyatīti vai //
MBh, 6, 83, 3.2 bhīṣmaśca rathināṃ śreṣṭho bhāradvājaśca vai dvijaḥ //
MBh, 6, 83, 31.3 abhyadravanta samare te 'nyonyaṃ vai samantataḥ //
MBh, 6, 86, 29.2 jaghnuste vai parānīkaṃ durjayaṃ samare paraiḥ //
MBh, 6, 86, 45.2 vairiṇaṃ bhīmasenasya pūrvaṃ bakavadhena vai //
MBh, 6, 86, 54.2 saṃgrāme vyavatiṣṭhetāṃ yathā vai vṛtravāsavau //
MBh, 6, 91, 45.1 tataḥ prāgjyotiṣaḥ kruddhastomarān vai caturdaśa /
MBh, 6, 93, 10.1 pāṇḍaveṣu dayāṃ rājan sadā bhīṣmaḥ karoti vai /
MBh, 6, 94, 2.2 śvasamāno yathā nāgaḥ praṇunno vai śalākayā //
MBh, 6, 94, 15.2 tān vā nihatya saṃgrāme prītiṃ dāsyāmi vai tava //
MBh, 6, 94, 16.2 varadānāt pumāñ jātaḥ saiṣā vai strī śikhaṇḍinī //
MBh, 6, 94, 17.2 yāsau prāṅ nirmitā dhātrā saiṣā vai strī śikhaṇḍinī //
MBh, 6, 95, 1.2 prabhātāyāṃ tu śarvaryāṃ prātar utthāya vai nṛpaḥ /
MBh, 6, 95, 51.1 jvalitāśca maholkā vai samāhatya divākaram /
MBh, 6, 96, 29.2 nātidūre sthitastasya drāvayāmāsa vai camūm //
MBh, 6, 96, 32.2 vyadrāvayad raṇe rakṣo darśayad vai parākramam //
MBh, 6, 97, 10.2 rathābhyāṃ rathināṃ śreṣṭhau yathā vai devadānavau /
MBh, 6, 98, 19.2 pātayan vai tarugaṇān vinighnaṃścaiva sainikān //
MBh, 6, 101, 29.1 tad āpatad vai sahasā śalyasya sumahad balam /
MBh, 6, 102, 62.2 nijagrāha mahābāhur bāhubhyāṃ parigṛhya vai //
MBh, 6, 103, 15.1 yathā ghoro mahānāgastakṣako vai viṣolbaṇaḥ /
MBh, 6, 103, 19.1 vanaṃ yāsyāmi durdharṣa śreyo me tatra vai gatam /
MBh, 6, 103, 33.2 māṃsānyutkṛtya vai dadyām arjunārthe mahīpate //
MBh, 6, 103, 49.2 pituḥ pitaram iṣṭaṃ vai dhig astu kṣatrajīvikām //
MBh, 6, 103, 53.1 evaṃ saṃmantrya vai vīrāḥ pāṇḍavāḥ pāṇḍupūrvaja /
MBh, 6, 104, 43.2 mayā śrutaṃ ca te yuddhaṃ jāmadagnyena vai saha //
MBh, 6, 106, 27.1 yathā vārayate velā kṣubhitaṃ vai mahārṇavam /
MBh, 6, 107, 11.3 yamadaṇḍopamāṃ ghorāṃ prāhiṇot sātyakāya vai //
MBh, 6, 108, 41.1 eṣa cāpi raṇe bhīṣmo dahate vai mahācamūm /
MBh, 6, 109, 27.2 prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham //
MBh, 6, 109, 43.1 athārjuno raṇe bhīṣmaṃ yodhayan vai mahāratham /
MBh, 6, 110, 9.2 nanāda balavannādaṃ nādayan vai nabhastalam //
MBh, 6, 111, 20.1 na vai bhīṣmād bhayaṃ kiṃcit kartavyaṃ yudhi sṛñjayāḥ /
MBh, 6, 111, 33.1 tasminn atimahābhīme senayor vai parākrame /
MBh, 6, 112, 94.2 tathā jajvāla putraste pāṇḍavān vai vinirdahan //
MBh, 6, 113, 6.2 trātāraṃ nādhyagacchad vai majjamāneva naur jale //
MBh, 6, 113, 7.2 tathā pāṇḍusutānāṃ vai bhīṣmo marmāṇyakṛntata //
MBh, 6, 113, 19.2 sampradattāstraśikṣā vai parānīkavināśinī //
MBh, 6, 113, 28.1 sa kṛtvā sumahat karma tasmin vai daśame 'hani /
MBh, 6, 114, 90.2 maharṣīn haṃsarūpeṇa preṣayāmāsa tatra vai //
MBh, 6, 114, 95.2 samprekṣya vai mahābuddhiścintayitvā ca bhārata //
MBh, 6, 115, 23.2 duḥśāsanaṃ mahārāja kim ayaṃ vakṣyatīti vai //
MBh, 6, 115, 36.2 dīyatām upadhānaṃ vai yad yuktam iha manyase //
MBh, 6, 115, 46.2 svaptavyaṃ kṣatriyeṇājau śaratalpagatena vai //
MBh, 6, 115, 48.2 ye tadā pārayiṣyanti te māṃ drakṣyanti vai nṛpāḥ //
MBh, 6, 116, 2.2 abhivādyopatasthur vai kṣatriyāḥ kṣatriyarṣabham //
MBh, 6, 116, 34.1 na vai śrutaṃ dhārtarāṣṭreṇa vākyaṃ saṃbodhyamānaṃ vidureṇa caiva /
MBh, 6, 116, 35.2 sa śeṣyate vai nihataścirāya śāstrātigo bhīmabalābhibhūtaḥ //
MBh, 6, 116, 39.2 kṛṣṇo vā devakīputro nānyo vai veda kaścana /
MBh, 6, 116, 44.2 yudhiṣṭhiro hi tāvad vai saṃdhiste tāta yujyatām //
MBh, 6, 117, 24.1 avaśyabhāvī vai yo 'rtho na sa śakyo nivartitum /
MBh, 7, 1, 33.2 sāmātyabandhuḥ karṇo vai tam āhvayata māciram //
MBh, 7, 2, 13.1 hatapradhānaṃ tvidam ārtarūpaṃ parair hatotsāham anātham adya vai /
MBh, 7, 2, 37.1 hutāśanābhaḥ sa hutāśanaprabhe śubhaḥ śubhe vai svarathe dhanurdharaḥ /
MBh, 7, 6, 18.2 yathā prajvalitaḥ sūryo yugānte vai vasuṃdharām //
MBh, 7, 7, 21.1 tān vai sarathahastyaśvān prāhiṇod yamasādanam /
MBh, 7, 9, 7.2 āyād ajātaśatrur vai kastaṃ droṇād avārayat //
MBh, 7, 9, 12.1 tarasaivābhipatyātha yo vai droṇam upādravat /
MBh, 7, 9, 19.1 kaccid gāṇḍīvaśabdena na praṇaśyata vai balam /
MBh, 7, 10, 29.1 ete vai balavantaśca vṛṣṇivīrāḥ prahāriṇaḥ /
MBh, 7, 10, 34.2 vārṣṇeyo 'rthāya teṣāṃ vai gṛhṇīyācchastram uttamam //
MBh, 7, 15, 24.1 saṃvārya tu raṇe droṇaḥ kumāraṃ vai mahābalaḥ /
MBh, 7, 15, 35.2 prāhasat sahasā hṛṣṭastrāsayan vai yatavratam //
MBh, 7, 15, 40.2 adya rājā dhārtarāṣṭraḥ kṛtārtho vai bhaviṣyati /
MBh, 7, 15, 51.2 pṛṣṭhataḥ sarvasainyānāṃ mudito vai sakeśavaḥ //
MBh, 7, 16, 29.1 ye vai lokāścānṛtānāṃ ye caiva brahmaghātinām /
MBh, 7, 16, 32.1 jāyāṃ ca ṛtukāle vai ye mohād abhigacchatām /
MBh, 7, 16, 44.2 ayaṃ vai satyajid rājann adya te rakṣitā yudhi /
MBh, 7, 17, 22.1 sudhanvano dhanuśchittvā hayān vai nyavadhīccharaiḥ /
MBh, 7, 17, 28.2 gatvā dauryodhanaṃ sainyaṃ kiṃ vai vakṣyatha mukhyagāḥ //
MBh, 7, 21, 27.3 kākā iva mahānāgaṃ mā vai hanyur yatavratam //
MBh, 7, 23, 2.2 tasminn eva tu sarvārthā dṛśyante vai pṛthagvidhāḥ //
MBh, 7, 28, 7.1 so 'rkaraśminibhāṃstīkṣṇāṃstomarān vai caturdaśa /
MBh, 7, 28, 30.1 avocaṃ caitad astraṃ vai hyamoghaṃ bhavatu kṣame /
MBh, 7, 29, 31.1 nāpaśyāma tatastvetat sainyaṃ vai tamasāvṛtam /
MBh, 7, 33, 14.2 sarve raktapatākāśca sarve vai hemamālinaḥ //
MBh, 7, 34, 26.2 adya drakṣyanti bhūtāni dviṣatsainyāni vai mayā //
MBh, 7, 36, 20.2 vidarśayan vai sumahacchikṣaurasakṛtaṃ balam //
MBh, 7, 39, 5.2 tat tvām idam anuprāptaṃ tat kopād vai mahātmanām //
MBh, 7, 44, 22.2 tumburupramukhebhyo vai tenāmohayatāhitān //
MBh, 7, 45, 14.1 saṃkruddho vai mahābāhur daṇḍāhata ivoragaḥ /
MBh, 7, 47, 35.2 ārjunir vyacarad vyomni bhṛśaṃ vai pakṣirāḍ iva //
MBh, 7, 50, 53.1 raṇe vinihataṃ śrutvā śokārtā vai vinaṃkṣyati /
MBh, 7, 50, 56.2 kiṃ nadadhvam adharmajñāḥ pārthe vai dṛśyatāṃ balam //
MBh, 7, 50, 59.1 iti tān prati bhāṣan vai vaiśyāputro mahāmatiḥ /
MBh, 7, 50, 62.1 sarveṣām eṣa vai panthāḥ śūrāṇām anivartinām /
MBh, 7, 50, 63.1 eṣā vai yudhyamānānāṃ śūrāṇām anivartinām /
MBh, 7, 53, 5.1 tvayā vai sampratijñāte sindhurājavadhe tadā /
MBh, 7, 53, 30.1 bhūyaśca cintayiṣyāmi nītim ātmahitāya vai /
MBh, 7, 53, 43.2 upāttam astraṃ ghoraṃ vai tad draṣṭāro narā yudhi //
MBh, 7, 53, 51.1 yathā hi lakṣma candre vai samudre ca yathā jalam /
MBh, 7, 53, 54.1 dhruvaṃ vai brāhmaṇe satyaṃ dhruvā sādhuṣu saṃnatiḥ /
MBh, 7, 55, 37.2 sarve te vai gatiṃ yāntu abhimanyor yaśasvinaḥ //
MBh, 7, 56, 32.2 āropya vai rathe sūta sarvopakaraṇāni ca //
MBh, 7, 58, 31.2 abhipraṇamya śirasā dvāḥstho dharmātmajāya vai /
MBh, 7, 60, 9.2 hṛṣṭā viniryayuste vai yudhiṣṭhiraniveśanāt //
MBh, 7, 61, 41.1 ka etāñ jātu yudhyeta loke 'smin vai jijīviṣuḥ /
MBh, 7, 63, 33.2 ahitahṛdayabhedanaṃ mahad vai śakaṭam avekṣya kṛtaṃ nananda rājā //
MBh, 7, 64, 15.2 yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ //
MBh, 7, 64, 53.1 yathodayan vai gagane sūryo hanti mahat tamaḥ /
MBh, 7, 65, 31.2 samprādravanmahārāja vyathitaṃ vai sanāyakam //
MBh, 7, 66, 1.3 sindhurājaṃ parīpsan vai droṇānīkam upādravat //
MBh, 7, 66, 8.2 sarathāśvadhvajaṃ tīkṣṇaiḥ prahasan vai sasārathim //
MBh, 7, 66, 42.2 anyonyaṃ vai prārthayatāṃ yodhānām arjunasya ca //
MBh, 7, 67, 47.1 nāsti cāpy amaratvaṃ vai manuṣyasya kathaṃcana /
MBh, 7, 67, 48.2 astrasyāsya prabhāvād vai vyetu te mānaso jvaraḥ //
MBh, 7, 68, 23.2 pratasthe tatra tatraiva yodhayan vai mahārathān //
MBh, 7, 68, 56.2 prāviśad bhāratīṃ senāṃ saṃkruddho vai dhanaṃjayaḥ /
MBh, 7, 69, 55.1 sa tasyaiva prasādād vai hanyād eva ripur balī /
MBh, 7, 73, 9.1 etaṃ vai brāhmaṇaṃ krūraṃ svakarmaṇyanavasthitam /
MBh, 7, 74, 38.1 mama tvanantaraṃ kṛtyaṃ yad vai tat saṃnibodha me /
MBh, 7, 77, 10.2 jahyenaṃ vai mahābāho yathā vṛtraṃ puraṃdaraḥ //
MBh, 7, 78, 14.1 jānaṃstvam api vai kṛṣṇa māṃ vimohayase katham /
MBh, 7, 78, 15.2 na tvevaṃ veda vai kaścid yathā tvaṃ madhusūdana //
MBh, 7, 81, 14.2 śaraiḥ suniśitaistīkṣṇaiḥ kampayan vai muhur muhuḥ //
MBh, 7, 81, 25.1 keciccainam amanyanta tathā vai vimukhīkṛtam /
MBh, 7, 84, 29.2 ripuṃ nihatyābhinananda vai tadā alambusaṃ pakvam alambusaṃ yathā //
MBh, 7, 86, 25.2 tasmai tvāṃ visṛjeyaṃ vai sa tvāṃ rakṣed yathārjunaḥ //
MBh, 7, 86, 34.1 mayi cāpyapayāte vai gacchamāne 'rjunaṃ prati /
MBh, 7, 87, 5.2 yo vai priyataro rājan satyam etad bravīmi te //
MBh, 7, 87, 52.1 tasmād vai vājino mukhyā viśrāntāḥ śubhalakṣaṇāḥ /
MBh, 7, 89, 19.2 vikramo hi raṇe teṣāṃ na tathā dṛśyate 'dya vai //
MBh, 7, 89, 29.2 dṛṣṭvā kāṃ vai dhṛtiṃ yuddhe pratyapadyanta māmakāḥ //
MBh, 7, 90, 8.1 yathodvṛttaṃ dhārayate velā vai salilārṇavam /
MBh, 7, 90, 22.3 śaktiṃ vinihatāṃ dṛṣṭvā bhīmaścukrodha vai bhṛśam //
MBh, 7, 91, 8.2 tataḥ prāyād vai tvaritaḥ sātyakiḥ satyavikramaḥ //
MBh, 7, 91, 34.1 acintayan vai sa śarānnātyarthaṃ saṃbhramād balī /
MBh, 7, 91, 37.1 jalasaṃdhastu tat tyaktvā saśaraṃ vai śarāsanam /
MBh, 7, 92, 32.2 avidhyat sādhudāntān vai saindhavān sātvatasya ha //
MBh, 7, 93, 18.2 taṃ vai na mamṛṣe droṇaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 7, 95, 10.1 yādṛśāni nimittāni mama prādurbhavanti vai /
MBh, 7, 95, 30.3 śaśāṅkasaṃnikāśān vai vājino 'cūcudad bhṛśam //
MBh, 7, 96, 9.1 hārdikyamakarānmuktaṃ tīrṇaṃ vai sainyasāgaram /
MBh, 7, 96, 15.1 nādayan vai diśaḥ sarvā rathaghoṣeṇa sārathe /
MBh, 7, 97, 5.2 ekasya bahubhir yuddhaṃ śatrubhir vai mahārathaiḥ //
MBh, 7, 98, 25.2 drāvayāmāsa yodhān vai śataśo 'tha sahasraśaḥ //
MBh, 7, 98, 48.1 taṃ vai tathāgataṃ dṛṣṭvā dhṛṣṭadyumnaḥ parākramī /
MBh, 7, 100, 3.2 eko vai bahulāḥ senāḥ pramṛdnan puruṣarṣabhaḥ //
MBh, 7, 100, 7.2 etadantāḥ samūhā vai bhaviṣyanti mahītale //
MBh, 7, 101, 12.1 tato droṇo mahārāja kekayaṃ vai viśeṣayan /
MBh, 7, 102, 10.1 tad idaṃ hyekam evāsīd dvidhā jātaṃ mamādya vai /
MBh, 7, 102, 35.1 tasya vai gamanaṃ vidmo bhīma nāvartanaṃ punaḥ /
MBh, 7, 102, 81.2 anīkaṃ na tu śakyaṃ bhoḥ praveṣṭum iha vai tvayā //
MBh, 7, 102, 82.2 kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan //
MBh, 7, 102, 84.1 yena vai paramāṃ pūjāṃ kurvatā mānito hyasi /
MBh, 7, 102, 101.1 tato vai rathaghoṣeṇa garjitena mṛgā iva /
MBh, 7, 103, 27.1 tataḥ pārtho mahānādaṃ muñcan vai mādhavaśca ha /
MBh, 7, 103, 31.1 tathā tu nardamāne vai bhīmasene raṇotkaṭe /
MBh, 7, 103, 40.1 gandharvarājaṃ balinaṃ duryodhanakṛtena vai /
MBh, 7, 104, 2.1 na hi paśyāmyahaṃ taṃ vai triṣu lokeṣu saṃjaya /
MBh, 7, 106, 5.1 bhayānna śete satataṃ cintayan vai mahāratham /
MBh, 7, 106, 25.1 sa yathāvanmahārāja vidyayā vai supūjitaḥ /
MBh, 7, 114, 54.2 vihāyasaṃ prākramad vai karṇasya vyathayanmanaḥ //
MBh, 7, 116, 22.1 kurusainyād vimukto vai siṃho madhyād gavām iva /
MBh, 7, 117, 10.2 yathā rāmānujenājau rāvaṇir lakṣmaṇena vai //
MBh, 7, 119, 10.1 tatra vai devakīṃ devīṃ vasudevārtham āptavān /
MBh, 7, 120, 14.2 jīvituṃ notsaheran vai bhrātaro 'sya sahānugāḥ //
MBh, 7, 120, 16.2 kāryākāryam ajānan vai pratijñāṃ kṛtavān raṇe //
MBh, 7, 122, 19.2 pratyasto bahubhir bāṇair daśadharmagatena vai //
MBh, 7, 122, 21.1 upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ /
MBh, 7, 122, 22.2 ghnanti tān eva durvṛttāste vai nirayagāminaḥ //
MBh, 7, 122, 68.1 tathā tu virathe karṇe putrān vai tava pārthiva /
MBh, 7, 123, 1.3 kiṃ vai bhīmastadākārṣīt tanmamācakṣva saṃjaya //
MBh, 7, 123, 2.2 viratho bhīmaseno vai karṇavākśalyapīḍitaḥ /
MBh, 7, 123, 11.2 yuddhadharmaṃ vijānan vai yudhyantam apalāyinam /
MBh, 7, 124, 24.2 yātā mṛtyuvaśaṃ te vai yeṣāṃ kruddho 'si pāṇḍava //
MBh, 7, 126, 30.1 yaccāpaśyaṃ hataṃ bhīṣmaṃ paśyataste 'nujasya vai /
MBh, 7, 127, 9.1 yadyadāsyam anujñāṃ vai pūrvam eva gṛhān prati /
MBh, 7, 130, 1.3 amṛṣyamāṇe saṃrabdhe kā vo 'bhūd vai matistadā //
MBh, 7, 130, 6.2 śiśire kampamānā vai kṛśā gāva ivābhibho //
MBh, 7, 130, 21.2 sarvāṇyasthīni sahasā prāpatan vai pṛthak pṛthak //
MBh, 7, 132, 12.2 pīḍayan vai mahātmānaṃ vivyādha raṇamūrdhani //
MBh, 7, 132, 31.2 prāduścakre 'stram aindraṃ vai prājāpatyaṃ ca bhārata /
MBh, 7, 133, 19.2 anuktvā vikramed yastu tad vai satpuruṣavratam //
MBh, 7, 133, 32.3 yadā kṣipasi vai kṛṣṇau dharmarājaṃ ca pāṇḍavam //
MBh, 7, 133, 45.2 ete cānye ca bahavo guṇāḥ pāṇḍusuteṣu vai //
MBh, 7, 133, 47.1 mamāpyamoghā datteyaṃ śaktiḥ śakreṇa vai dvija /
MBh, 7, 134, 71.2 ācāryaḥ pāṇḍuputrān vai putravat parirakṣati /
MBh, 7, 135, 49.2 tribhiśca niśitair bāṇair hatvā trīn vai mahārathān //
MBh, 7, 137, 50.2 parjanya iva gharmānte nādayan vai diśo daśa //
MBh, 7, 138, 10.2 tataḥ sarvāṇi sainyāni hataśiṣṭāni yāni vai /
MBh, 7, 138, 11.2 svayaṃ tu sarvāṇi balāni rājan rājābhyayād gopayan vai niśāyām //
MBh, 7, 139, 4.2 dahyamāneva lokānām abhāve vai vasuṃdharā //
MBh, 7, 148, 12.2 bāhū cicheda vai karṇaḥ śiraścaiva sakuṇḍalam //
MBh, 7, 150, 69.2 tataḥ so 'streṇa śailendro vikṣipto vai vyanaśyata //
MBh, 7, 150, 97.1 evaṃ sa vai mahāmāyo māyayā lāghavena ca /
MBh, 7, 153, 40.1 sa taṃ dṛṣṭvā vinihataṃ bhīmasenātmajena vai /
MBh, 7, 154, 8.1 jyānemighoṣastanayitnumān vai dhanustaḍinmaṇḍalaketuśṛṅgaḥ /
MBh, 7, 154, 22.2 na vai kiṃcid vyāpatat tatra bhūtaṃ tamobhūte sāyakair antarikṣe //
MBh, 7, 154, 23.2 adṛśyad vai lāghavāt sūtaputraḥ sarvaṃ bāṇaiśchādayāno 'ntarikṣam //
MBh, 7, 154, 39.2 māyāḥ sṛṣṭāstatra ghaṭotkacena nāmuñcan vai yācamānaṃ na bhītam //
MBh, 7, 154, 40.2 te vai bhagnāḥ sahasā vyadravanta prākrośantaḥ kauravāḥ sarva eva //
MBh, 7, 154, 51.1 sa vadhyamāno rakṣasā vai niśīthe dṛṣṭvā rājannaśyamānaṃ balaṃ ca /
MBh, 7, 154, 52.1 sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam /
MBh, 7, 154, 53.2 yāṃ vai prādāt sūtaputrāya śakraḥ śaktiṃ śreṣṭhāṃ kuṇḍalābhyāṃ nimāya //
MBh, 7, 154, 54.1 tāṃ vai śaktiṃ lelihānāṃ pradīptāṃ pāśair yuktām antakasyeva rātrim /
MBh, 7, 155, 6.2 śokasthāne pare prāpte haiḍimbasya vadhena vai //
MBh, 7, 155, 19.2 prādācchakrāya karṇo vai tena vaikartanaḥ smṛtaḥ //
MBh, 7, 156, 8.2 asmadvadhārthaṃ cikṣepa gadāṃ vai lohitāmukhīm //
MBh, 7, 156, 10.2 pratighātārtham astraṃ vai sthūṇākarṇam avāsṛjat //
MBh, 7, 157, 8.2 manye vidvan vāsudevasya tadvad yuddhe lābhaḥ karṇahaiḍimbayor vai //
MBh, 7, 158, 9.2 pārthe vā śakrakalpe vai vadhārthaṃ vāsavīṃ prabho //
MBh, 7, 160, 11.2 tad vai kartāsmi kauravya vacanāt tava nānyathā //
MBh, 7, 164, 28.2 kva sā krīḍā gatāsmākaṃ bālye vai śinipuṃgava /
MBh, 7, 164, 75.1 śaṅkamānaḥ sa tanmithyā vīryajñaḥ svasutasya vai /
MBh, 7, 164, 78.1 taṃ vai viṃśatisāhasrāḥ pāñcālānāṃ nararṣabhāḥ /
MBh, 7, 164, 139.1 so 'tiṣṭhad yugamadhye vai yugasaṃnahaneṣu ca /
MBh, 7, 165, 6.1 eṣa vai pārṣato vīro bhāradvājena saṃgataḥ /
MBh, 7, 167, 46.2 na tvenaṃ yudhyamānaṃ vai hanyād api śatakratuḥ //
MBh, 7, 169, 53.1 pārṣatasya kṣama tvaṃ vai kṣamatāṃ tava pārṣataḥ /
MBh, 7, 170, 21.2 tathā tathā tad astraṃ vai vyavardhata janādhipa //
MBh, 7, 170, 22.1 vadhyamānāstathāstreṇa tena nārāyaṇena vai /
MBh, 7, 171, 47.2 yuyudhānena vai drauṇiḥ prahasan vākyam abravīt //
MBh, 7, 172, 22.2 uccāvacā nipetur vai garuḍānilaraṃhasaḥ //
MBh, 7, 172, 43.2 āvāsaṃ ca sarasvatyāḥ sa vai vyāsaṃ dadarśa ha //
MBh, 7, 172, 62.2 sa tanniṣṭhastapasā dharmam īḍyaṃ tadbhaktyā vai viśvarūpaṃ dadarśa /
MBh, 7, 172, 72.1 astauṣaṃ tvāṃ tava saṃmānam icchan vicinvan vai savṛṣaṃ devavarya /
MBh, 7, 172, 87.2 ātmayogāśca tasmin vai śāstrayogāśca śāśvatāḥ //
MBh, 8, 2, 9.2 bhavet kim atra citraṃ vai yudhyadhvaṃ sarvatomukhāḥ //
MBh, 8, 2, 11.1 yasya vai yudhi saṃtrāsāt kuntīputro dhanaṃjayaḥ /
MBh, 8, 3, 1.3 śokasyāntam apaśyan vai hataṃ matvā suyodhanam /
MBh, 8, 3, 12.2 kaccid duryodhanaḥ sūta na gato vai yamakṣayam /
MBh, 8, 4, 11.1 sindhurāṣṭramukhānīha daśa rāṣṭrāṇi yasya vai /
MBh, 8, 4, 97.2 vyavasthitaḥ kurumitro narendra vyabhre sūryo bhrājamāno yathā vai //
MBh, 8, 5, 15.1 yo nāmanyata vai nityam acyutaṃ na dhanaṃjayam /
MBh, 8, 5, 62.2 aśrauṣam aham etad vai bhīṣmadroṇau nipātitau //
MBh, 8, 5, 63.2 nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te //
MBh, 8, 7, 15.1 makarasya tu tuṇḍe vai karṇo rājan vyavasthitaḥ /
MBh, 8, 7, 34.2 dhārtarāṣṭrān hatān mene sakarṇān vai janādhipa //
MBh, 8, 7, 41.2 tayoḥ pakṣaiḥ prapakṣaiś ca nirjagmur vai yuyutsavaḥ //
MBh, 8, 8, 28.2 pragṛhya caiva dhanuṣī jaghnatur vai parasparam //
MBh, 8, 10, 8.1 śrutakarmāṇam atha vai nārācena stanāntare /
MBh, 8, 11, 32.1 śrūyante sma tadā vācaḥ siddhānāṃ vai muhur muhuḥ /
MBh, 8, 14, 27.2 pṛthivyāṃ pārthivānāṃ vai duryodhanakṛte mahān //
MBh, 8, 17, 46.2 duryodhanabalaṃ hṛṣṭaḥ prāmathad vai samantataḥ //
MBh, 8, 17, 48.2 karṇo vaikartano rājan vārayāmāsa vai tadā //
MBh, 8, 17, 91.1 tam abhidrutya rādheyaḥ prahasan vai punaḥ punaḥ /
MBh, 8, 18, 56.1 vepathuṃ ca śarīre me romaharṣaṃ ca paśya vai /
MBh, 8, 19, 48.3 na hi te samaraṃ cakruḥ pṛṣṭhato vai kathaṃcana //
MBh, 8, 20, 6.2 duryodhanas tu dṛṣṭvā vai dharmarājaṃ yudhiṣṭhiram /
MBh, 8, 20, 31.2 pratyapadyata rājānaṃ magnaṃ vai vyasanārṇave //
MBh, 8, 22, 37.1 yena daityagaṇān rājañ jitavān vai śatakratuḥ /
MBh, 8, 22, 38.3 yathendraḥ samare sarvān daiteyān vai samāgatān //
MBh, 8, 22, 48.1 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ /
MBh, 8, 22, 54.2 tathā śalyo 'pi jānīte hayānāṃ vai mahārathaḥ //
MBh, 8, 23, 36.1 brahmakṣatrasya vihitāḥ sūtā vai paricārakāḥ /
MBh, 8, 24, 8.3 varam anyaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate //
MBh, 8, 24, 18.1 pureṣu cābhavan rājan rājāno vai pṛthak pṛthak /
MBh, 8, 24, 57.3 na tv eko 'haṃ vadhe teṣāṃ samartho vai suradviṣām //
MBh, 8, 24, 64.2 haniṣyāmi rathenājau tān ripūn vai divaukasaḥ //
MBh, 8, 24, 107.3 saṃyacchāmi hayān eṣa yudhyato vai kapardinaḥ //
MBh, 8, 24, 152.1 prītaś ca bhagavān devaḥ karmaṇā tena tasya vai /
MBh, 8, 26, 30.3 drakṣyasy adyety avocad vai śalyaṃ karṇo nareśvara //
MBh, 8, 26, 54.2 ato vidvann abhiyāsyāmi pārthaṃ diṣṭaṃ na śakyaṃ vyativartituṃ vai //
MBh, 8, 26, 69.1 idam aparam upasthitaṃ punas tava nidhanāya suyuddham adya vai /
MBh, 8, 26, 74.1 tataḥ prāyāt prītimān vai rathena vaiyāghreṇa śvetayujātha karṇaḥ /
MBh, 8, 27, 31.1 yadā vai tvāṃ phalgunaveganunnā jyācoditā hastavatā visṛṣṭāḥ /
MBh, 8, 28, 4.1 nāham ātmani kiṃcid vai kilbiṣaṃ karṇa saṃsmare /
MBh, 8, 28, 62.2 avadhyau vadatoḥ kṛṣṇau saṃnidhau vai mahīkṣitām //
MBh, 8, 29, 4.1 avātsaṃ vai brāhmaṇacchadmanāhaṃ rāme purā divyam astraṃ cikīrṣuḥ /
MBh, 8, 29, 11.2 surāsurān vai yudhi yo jayeta tenādya me paśya yuddhaṃ sughoram //
MBh, 8, 30, 59.2 tasmān nāryo bhaviṣyanti bandhakyo vai kuleṣu vaḥ /
MBh, 8, 30, 71.2 tad bhaved vai tava malaṃ yady asmān na vimuñcasi //
MBh, 8, 30, 73.2 prācyā dāsā vṛṣalā dākṣiṇātyāḥ stenā bāhlīkāḥ saṃkarā vai surāṣṭrāḥ //
MBh, 8, 30, 82.1 etaj jñātvā joṣam āssva pratīpaṃ mā sma vai kṛthāḥ /
MBh, 8, 31, 30.1 tad etad vai samālokya pratyamitraṃ mahad balam /
MBh, 8, 33, 45.2 tān yodhān abravīt kruddho hatainaṃ vai sahasraśaḥ //
MBh, 8, 34, 9.1 rājānam adya bhavatāṃ nyāsabhūtaṃ dadāmi vai /
MBh, 8, 34, 15.2 abhyavartata vai karṇaṃ krodhadīpto vṛkodaraḥ //
MBh, 8, 34, 25.2 sa vai sampatsyate karṇa satyam etad bravīmi te //
MBh, 8, 35, 32.2 vihāya samare bhīmaṃ dudruvur vai diśo daśa //
MBh, 8, 36, 34.2 nṛtyanti vai bhūtagaṇāḥ saṃtṛptā māṃsaśoṇitaiḥ //
MBh, 8, 37, 8.2 nanāda sumahan nādaṃ bhīṣayan vai nanarda ca //
MBh, 8, 37, 26.2 te vai vidudruvur nāgā dṛṣṭvā tān khacarān nṛpa //
MBh, 8, 39, 29.2 nihatān menire sarvān pāṇḍūn droṇasutena vai //
MBh, 8, 39, 36.2 pārtho 'payātaḥ śīghraṃ vai vihāya mahatīṃ camūm //
MBh, 8, 40, 56.2 cakruḥ sma tādṛśaṃ karma yādṛśaṃ vai kṛtaṃ raṇe //
MBh, 8, 40, 61.1 vaiśvānaraṃ yathā dīptaṃ dahyante prāpya vai janāḥ /
MBh, 8, 40, 115.1 siddhacāraṇasaṃghāś ca saṃpetur vai samantataḥ /
MBh, 8, 42, 24.2 adya tvā patsyate tad vai yathā hy akuśalaṃ tathā //
MBh, 8, 42, 30.2 dṛśyante vai mahārāja śaraiś channāḥ sahasraśaḥ //
MBh, 8, 42, 45.2 śarāṃś cikṣepa vai pārtho drauṇiṃ prati mahābalaḥ //
MBh, 8, 43, 12.2 karṇasya ceṣuvego vai parvatān api dārayet //
MBh, 8, 43, 25.2 śarair vidhvaṃsayati vai nalinīm iva kuñjaraḥ //
MBh, 8, 43, 38.2 udayaṃ parvataṃ yadvacchobhayan vai divākaraḥ //
MBh, 8, 46, 25.2 rāmatulyas tathāstre yaḥ sa kathaṃ vai niṣūditaḥ //
MBh, 8, 46, 37.2 ahaṃ hantā phalgunasyeti mohāt kacciddhatas tasya na vai tathā rathaḥ //
MBh, 8, 47, 12.2 yotsye bhṛśaṃ bhārata sūtaputram asmin saṃgrāme yadi vai dṛśyate 'dya //
MBh, 8, 47, 13.2 pratiśrutyākurvatāṃ vai gatir yā kaṣṭāṃ gaccheyaṃ tām ahaṃ rājasiṃha //
MBh, 8, 48, 8.1 asmāt paro na bhavitā dhanurdharo na vai bhūtaḥ kaścana jātu jetā /
MBh, 8, 49, 15.1 akāryāṇāṃ ca kāryāṇāṃ saṃyogaṃ yaḥ karoti vai /
MBh, 8, 49, 90.2 ahaṃ haniṣye svaśarīram eva prasahya yenāhitam ācaraṃ vai //
MBh, 8, 49, 110.1 tasmāt tvaṃ vai mahābāho mama pārthasya cobhayoḥ /
MBh, 8, 50, 4.2 narakaṃ ghorarūpaṃ ca bhrātur jyeṣṭhasya vai vadhāt //
MBh, 8, 50, 9.1 tato 'rjuno mahārāja lajjayā vai samanvitaḥ /
MBh, 8, 50, 17.1 tam adya yadi vai vīra na haniṣyasi sūtajam /
MBh, 8, 50, 36.2 āyudhāni ca sarvāṇi sajyantāṃ vai mahārathe //
MBh, 8, 50, 43.3 pradakṣiṇam akurvanta tadā vai pāṇḍunandanam //
MBh, 8, 51, 4.2 tvāṃ vai śatruṃ samāsādya vinaṣṭā raṇamūrdhani //
MBh, 8, 51, 66.1 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān /
MBh, 8, 52, 4.1 tvatsahāyo hy ahaṃ kṛṣṇa trīṃl lokān vai samāgatān /
MBh, 8, 52, 13.1 adyāsau saubalaḥ kṛṣṇa glahaṃ jānātu vai śarān /
MBh, 8, 52, 16.1 ye vai ṣaṇḍhatilās tatra bhavitāro 'dya te tilāḥ /
MBh, 8, 53, 14.1 hiraṇyavarmā niśitaiḥ pṛṣatkais tavātmajānām anilātmajo vai /
MBh, 8, 54, 4.2 te vai nipetus tapanīyapuṅkhā dvidhā tridhā bhīmaśarair nikṛttāḥ //
MBh, 8, 54, 6.1 te vadhyamānāś ca narendramukhyā nirbhinnā vai bhīmasenapravekaiḥ /
MBh, 8, 54, 8.2 vyāttānanasyāpatato yathaiva kālasya kāle harataḥ prajā vai //
MBh, 8, 54, 25.3 nīlād dhanād vidyutam uccarantīṃ tathāpaśyaṃ visphurad vai dhanus tat //
MBh, 8, 54, 26.1 kapir hy asau vīkṣyate sarvato vai dhvajāgram āruhya dhanaṃjayasya /
MBh, 8, 55, 19.2 arjunaṃ samabhityajya dudruvur vai diśo bhayāt //
MBh, 8, 55, 22.1 tasya śabdo mahān āsīt parān abhimukhasya vai /
MBh, 8, 56, 56.2 anāśayetāṃ balinaḥ pāñcālān vai tatas tataḥ /
MBh, 8, 57, 48.3 bhayaṃ me vai jāyate sādhvasaṃ ca dṛṣṭvā kṛṣṇāv ekarathe sametau //
MBh, 8, 58, 12.3 apaviddhāyudhair mārgaḥ stīrṇo 'bhūt phalgunena vai //
MBh, 8, 61, 2.2 sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai //
MBh, 8, 61, 16.1 duḥśāsane yad raṇe saṃśrutaṃ me tad vai sarvaṃ kṛtam adyeha vīrau /
MBh, 8, 62, 36.2 suvarṇajālāvatatā babhur gajās tathā yathā vai jaladāḥ savidyutaḥ //
MBh, 8, 62, 57.2 nanāda nādaṃ sumahānubhāvo viddhveva śakraṃ namuciḥ purā vai //
MBh, 8, 64, 25.2 tavānuyātrāṃ ca tathā kariṣyati prasīda rājañ jagataḥ śamāya vai //
MBh, 8, 66, 9.2 hato 'si vai phalguna ity avocat tatas tvarann ūrjitam utsasarja //
MBh, 8, 67, 9.2 mumoca karṇam uddiśya tat prajajvāla vai bhṛśam //
MBh, 8, 69, 2.2 vadhaṃ vai karṇavṛtrābhyāṃ kathayiṣyanti mānavāḥ //
MBh, 8, 69, 8.2 yāvad āvedyate rājñe hataḥ karṇo 'rjunena vai //
MBh, 9, 1, 1.3 alpāvaśiṣṭāḥ kuravaḥ kim akurvata vai dvija //
MBh, 9, 1, 19.1 ā kumāraṃ naravyāghra tat puraṃ vai samantataḥ /
MBh, 9, 1, 36.1 kālena nihataṃ sarvaṃ jagad vai bharatarṣabha /
MBh, 9, 1, 36.2 duryodhanaṃ vai purataḥ kṛtvā vairasya bhārata //
MBh, 9, 2, 3.2 kṣemiṇaścāvyayāṃścaiva tvattaḥ sūta śṛṇomi vai //
MBh, 9, 2, 8.2 na labhe vai kva cicchāntiṃ putrādhibhir abhiplutaḥ //
MBh, 9, 2, 27.1 yaśca teṣāṃ praṇetā vai vāsudevo mahābalaḥ /
MBh, 9, 2, 55.1 pūrvam evāham ukto vai vidureṇa mahātmanā /
MBh, 9, 3, 10.1 na yuddhadharmācchreyān vai panthā rājendra vidyate /
MBh, 9, 3, 11.2 saṃbandhibāndhavāścaiva yodhyā vai kṣatrajīvinā //
MBh, 9, 3, 42.1 hīyamānena vai saṃdhiḥ paryeṣṭavyaḥ samena ca /
MBh, 9, 4, 22.1 uparyupari rājñāṃ vai jvalito bhāskaro yathā /
MBh, 9, 6, 35.1 na caivātra dayā kāryā mātulo 'yaṃ mameti vai /
MBh, 9, 7, 13.2 droṇasya bhīṣmasya ca vai rādheyasya ca me śrutam /
MBh, 9, 7, 31.1 gautamaṃ bhīmaseno vai somakāśca mahārathāḥ /
MBh, 9, 9, 2.1 eṣa tiṣṭhati vai rājā pāṇḍuputro yudhiṣṭhiraḥ /
MBh, 9, 9, 13.2 tribhiḥ śarair asaṃbhrānto lalāṭe vai samarpayat //
MBh, 9, 9, 17.2 nakulo 'pyagrasat tāṃ vai carmaṇā laghuvikramaḥ //
MBh, 9, 11, 12.2 dīpyamāneva vai rājan sasṛje pāvakārciṣaḥ //
MBh, 9, 11, 30.2 prāsena cekitānaṃ vai vivyādha hṛdaye bhṛśam //
MBh, 9, 11, 46.2 iti sma vācaḥ śrūyante tava teṣāṃ ca vai bale //
MBh, 9, 11, 48.1 tasya pārtho mahārāja nārācān vai caturdaśa /
MBh, 9, 11, 53.2 nijaghāna tato rājaṃścedīn vai pañcaviṃśatim //
MBh, 9, 11, 57.1 pāṇḍuputreṇa vai tasya ketuṃ chinnaṃ mahātmanā /
MBh, 9, 12, 21.1 tān āpatata evāśu pañcānāṃ vai bhujacyutān /
MBh, 9, 13, 36.1 vikarṣan vai dhanuḥ śreṣṭhaṃ sarvabhārasahaṃ dṛḍham /
MBh, 9, 14, 4.2 saptatyā viśikhānāṃ vai duryodhanam apīḍayat //
MBh, 9, 14, 30.3 yādṛśo vai purā vṛttaḥ śambarāmararājayoḥ //
MBh, 9, 14, 39.2 yad ekaḥ samare śūro yodhayāmāsa vai bahūn //
MBh, 9, 16, 39.1 nirīkṣito vai naradeva rājñā pūtātmanā nirhṛtakalmaṣeṇa /
MBh, 9, 17, 25.3 prayayau siṃhanādena kampayan vai vasuṃdharām //
MBh, 9, 18, 61.1 na yuddhadharmācchreyān vai panthāḥ svargasya kauravāḥ /
MBh, 9, 18, 65.2 javenābhyapatan hṛṣṭā yato vai tāvakaṃ balam //
MBh, 9, 19, 5.1 tataḥ śarān vai sṛjato mahāraṇe yodhāṃśca rājannayato yamāya /
MBh, 9, 19, 6.2 sahasraśo vai vicarantam ekaṃ yathā mahendrasya gajaṃ samīpe //
MBh, 9, 19, 11.1 tatastu taṃ vai dviradaṃ mahātmā pratyudyayau tvaramāṇo jayāya /
MBh, 9, 19, 11.2 jambho yathā śakrasamāgame vai nāgendram airāvaṇam indravāhyam //
MBh, 9, 19, 12.2 taṃ vai dvipaṃ preṣayāmāsa tūrṇaṃ vadhāya rājan drupadātmajasya //
MBh, 9, 19, 19.2 sa saṃgṛhīto rathibhir gajo vai cacāla tair vāryamāṇaśca saṃkhye //
MBh, 9, 21, 4.2 sa sa bāṇaiścito 'bhūd vai putreṇa tava bhārata //
MBh, 9, 21, 43.2 yathāprāgryaṃ yathājyeṣṭhaṃ madhyāhne vai sudāruṇe /
MBh, 9, 23, 24.2 saputre vai naravyāghre naivāśāmyata vaiśasam //
MBh, 9, 23, 43.1 tad idaṃ vacanaṃ teṣāṃ niruktaṃ vai janārdana /
MBh, 9, 23, 63.1 tasyeṣavaḥ prāṇaharāḥ sumuktā nāsajan vai varmasu rukmapuṅkhāḥ /
MBh, 9, 24, 18.2 bāṇasaṃghān anekān vai preṣayāmāsa bhārata //
MBh, 9, 24, 33.2 gṛdhrapakṣaiḥ śitair bāṇair jaghnur vai gajayodhinaḥ //
MBh, 9, 25, 30.3 te tu taṃ vai samāsādya parivavruḥ samantataḥ //
MBh, 9, 26, 19.3 tān vai sarvān haniṣyāmi yadyapi syur amānuṣāḥ //
MBh, 9, 26, 21.1 nikṛtyā vai durācāro yāni ratnāni saubalaḥ /
MBh, 9, 26, 23.1 samāptam adya vai karma sarvaṃ kṛṣṇa bhaviṣyati /
MBh, 9, 26, 25.1 mama hyetad aśaktaṃ vai vājivṛndam ariṃdama /
MBh, 9, 27, 3.2 sāyakānāṃ navatyā vai sahadevam avākirat //
MBh, 9, 27, 39.2 śīryamāṇā yathā dīptā gaganād vai śatahradā //
MBh, 9, 27, 42.1 tān vai vimanaso dṛṣṭvā mādrīputraḥ pratāpavān /
MBh, 9, 28, 65.1 tatastā yoṣito rājan krandantyo vai muhur muhuḥ /
MBh, 9, 28, 85.1 vinā rājñaḥ praveśād vai kim asi tvam ihāgataḥ /
MBh, 9, 29, 25.2 nirbandhaṃ paramaṃ cakrustadā vai yuddhakāṅkṣiṇaḥ //
MBh, 9, 29, 41.2 tasmai tat sarvam ācakhyur yad vṛttaṃ yacca vai śrutam //
MBh, 9, 29, 50.2 anvayustvaritāste vai rājānaṃ śrāntavāhanāḥ //
MBh, 9, 29, 57.2 ājagāma mahārāja tava putravadhāya vai //
MBh, 9, 29, 61.2 tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho //
MBh, 9, 30, 23.1 kathaṃ pāram agatvā hi yuddhe tvaṃ vai jijīviṣuḥ /
MBh, 9, 31, 43.2 pratyuvāca tatastān vai pāṇḍavān sahakeśavān //
MBh, 9, 31, 53.2 taṃ hatvā vai bhavān rājā hato vā svargam āpnuhi /
MBh, 9, 31, 60.3 gṛhṇātu sa gadāṃ yo vai yudhyate 'dya mayā saha //
MBh, 9, 32, 16.2 vijayo vai dhruvaṃ kṛṣṇa dharmarājasya dṛśyate //
MBh, 9, 33, 5.1 catvāriṃśad ahānyadya dve ca me niḥsṛtasya vai /
MBh, 9, 33, 5.3 śiṣyayor vai gadāyuddhaṃ draṣṭukāmo 'smi mādhava //
MBh, 9, 34, 15.3 ānayadhvaṃ dvārakāyā agnīn vai yājakāṃstathā //
MBh, 9, 34, 17.2 ṛtvijaścānayadhvaṃ vai śataśaśca dvijarṣabhān //
MBh, 9, 34, 30.1 dogdhrīśca dhenūśca sahasraśo vai suvāsasaḥ kāñcanabaddhaśṛṅgīḥ /
MBh, 9, 34, 35.3 mayocyamānāṃ śṛṇu vai puṇyāṃ rājendra kṛtsnaśaḥ //
MBh, 9, 34, 40.3 sa saptaviṃśatiṃ kanyā dakṣaḥ somāya vai dadau //
MBh, 9, 34, 41.2 patnyo vai tasya rājendra somasya śubhalakṣaṇāḥ //
MBh, 9, 34, 54.2 tasmānnastrāhi sarvā vai yathā naḥ soma āviśet //
MBh, 9, 34, 57.2 na cāmucyata śāpād vai kṣayaṃ caivābhyagacchata //
MBh, 9, 34, 67.3 punar vardhiṣyate devāstad vai satyaṃ vaco mama //
MBh, 9, 34, 73.2 gaccha yuktaḥ sadā bhūtvā kuru vai śāsanaṃ mama //
MBh, 9, 35, 4.2 tatastau vai śaśāpātha trito brāhmaṇasattamaḥ //
MBh, 9, 35, 20.2 kathaṃ na syur imā gāva āvābhyāṃ vai vinā tritam //
MBh, 9, 35, 23.2 trito 'pi gacchatāṃ kāmam āvābhyāṃ vai vinākṛtaḥ //
MBh, 9, 35, 25.2 tadbhayād apasarpan vai tasmin kūpe papāta ha /
MBh, 9, 35, 35.1 sa cāviśad divaṃ rājan svaraḥ śaikṣastritasya vai /
MBh, 9, 35, 49.2 tasmād rūpeṇa teṣāṃ vai daṃṣṭriṇām abhitaścarau //
MBh, 9, 35, 52.2 dattvā ca vividhān dāyān pūjayitvā ca vai dvijān //
MBh, 9, 36, 16.2 sarasvatyāḥ śubhe tīrthe vihitā vai mahātmanā /
MBh, 9, 36, 27.2 āplutya salile cāpi pūjayāmāsa vai dvijān //
MBh, 9, 36, 35.1 yatra bhūyo nivavṛte prāṅmukhā vai sarasvatī /
MBh, 9, 36, 40.2 nivṛtte naimiṣeye vai satre dvādaśavārṣike /
MBh, 9, 36, 41.2 tīrthāni nagarāyante kūle vai dakṣiṇe tadā //
MBh, 9, 36, 47.1 āsan vai munayastatra sarasvatyāḥ samīpataḥ /
MBh, 9, 36, 49.1 tato yajñopavītaiste tat tīrthaṃ nirmimāya vai /
MBh, 9, 37, 5.2 vitate yajñavāṭe vai sameteṣu dvijātiṣu //
MBh, 9, 37, 12.2 pitāmahena yajatā āhūtā puṣkareṣu vai /
MBh, 9, 37, 16.2 te samāgamya munayaḥ sasmarur vai sarasvatīm //
MBh, 9, 37, 31.1 tad retaḥ sa tu jagrāha kalaśe vai mahātapāḥ /
MBh, 9, 37, 35.1 tatastasmin pranṛtte vai sthāvaraṃ jaṅgamaṃ ca yat /
MBh, 9, 37, 36.2 vijñapto vai mahādeva ṛṣer arthe narādhipa /
MBh, 9, 37, 38.1 bho bho brāhmaṇa dharmajña kimarthaṃ narinartsi vai /
MBh, 9, 37, 38.2 harṣasthānaṃ kimarthaṃ vai tavedaṃ munisattama /
MBh, 9, 37, 39.3 yaṃ dṛṣṭvā vai pranṛtto 'haṃ harṣeṇa mahatā vibho //
MBh, 9, 37, 47.2 bhagavaṃstvatprasādād vai tapo me na kṣared iti //
MBh, 9, 38, 5.2 rākṣasasya mahārāja rāmakṣiptasya vai purā //
MBh, 9, 38, 9.2 purā vai daṇḍakāraṇye rāghaveṇa mahātmanā /
MBh, 9, 38, 11.1 mahodarasya tal lagnaṃ jaṅghāyāṃ vai yadṛcchayā /
MBh, 9, 38, 25.1 tataḥ sarvān upādāya tanayān vai mahātapāḥ /
MBh, 9, 38, 26.2 taṃ vai tīrtham upāninyuḥ sarasvatyāstapodhanam //
MBh, 9, 38, 27.1 sa taiḥ putraistadā dhīmān ānīto vai sarasvatīm /
MBh, 9, 39, 5.2 tato vai tapasā tena prāpya vedān anuttamān //
MBh, 9, 39, 11.2 tapasā vai sutaptena brāhmaṇatvam avāptavān //
MBh, 9, 40, 2.2 krodhena mahatāviṣṭo dharmātmā vai pratāpavān //
MBh, 9, 40, 3.2 vṛtte viśvajito 'nte vai pāñcālān ṛṣayo 'gaman //
MBh, 9, 40, 9.2 aho bata nṛśaṃsaṃ vai vākyam ukto 'smi saṃsadi //
MBh, 9, 40, 11.1 sa utkṛtya mṛtānāṃ vai māṃsāni dvijasattamaḥ /
MBh, 9, 41, 1.2 vasiṣṭhasyāpavāho vai bhīmavegaḥ kathaṃ nu saḥ /
MBh, 9, 41, 4.1 āśramo vai vasiṣṭhasya sthāṇutīrthe 'bhavanmahān /
MBh, 9, 42, 10.2 duḥkhitām atha tāṃ dṛṣṭvā ta ūcur vai tapodhanāḥ //
MBh, 9, 42, 14.3 ūcustān vai munīn sarvān kṛpāyuktān punaḥ punaḥ //
MBh, 9, 42, 27.3 katham asmiṃśca tīrthe vai āplutyākalmaṣo 'bhavat //
MBh, 9, 42, 35.1 ityuktaḥ sa sarasvatyāḥ kuñje vai janamejaya /
MBh, 9, 43, 20.1 anvāste ca nadī devaṃ gaṅgā vai saritāṃ varā /
MBh, 9, 43, 51.2 samantapañcake yā vai triṣu lokeṣu viśrutā //
MBh, 9, 44, 19.1 abhyaṣiñcan kumāraṃ vai samprahṛṣṭā divaukasaḥ /
MBh, 9, 44, 20.1 purā yathā mahārāja varuṇaṃ vai jaleśvaram /
MBh, 9, 44, 42.2 himavān pradadau rājan hutāśanasutāya vai //
MBh, 9, 46, 6.2 tathā tvam api sarvāsāṃ saritāṃ vai patir bhava //
MBh, 9, 47, 10.2 śakrastoṣayitavyo vai mayā tribhuvaneśvaraḥ //
MBh, 9, 47, 12.1 ugraṃ tapaścarasi vai viditā me 'si suvrate /
MBh, 9, 47, 29.1 tataste vai mahābhāgā gatvā tatra susaṃśitāḥ /
MBh, 9, 47, 49.2 arundhatyā varastasyā yo datto vai mahātmanā //
MBh, 9, 48, 8.3 pradadau dakṣiṇārthaṃ ca pṛthivīṃ vai sasāgarām //
MBh, 9, 48, 11.2 putro 'diter mahābhāgo varuṇo vai sitaprabhaḥ //
MBh, 9, 48, 18.1 tasyā nadyāstu tīre vai sarve devāḥ savāsavāḥ /
MBh, 9, 49, 18.2 kalaśaṃ jalapūrṇaṃ vai gṛhītvā janamejaya //
MBh, 9, 49, 26.2 apaśyad vai divaṃ yāntaṃ jaigīṣavyaṃ sa devalaḥ //
MBh, 9, 49, 63.1 athābravīd ṛṣivaro devān vai nāradastadā /
MBh, 9, 50, 13.2 tat kukṣiṇā vai brahmarṣe tvadbhaktyā dhṛtavatyaham //
MBh, 9, 50, 18.1 ityuktvā sa tu tuṣṭāva vacobhir vai mahānadīm /
MBh, 9, 50, 26.2 yad vai teṣāṃ bhaved yogyaṃ vadhāya vibudhadviṣām //
MBh, 9, 51, 3.3 sa taptvā vipulaṃ rājaṃstapo vai tapatāṃ varaḥ /
MBh, 9, 51, 10.2 cakāra gamane buddhiṃ paralokāya vai tadā //
MBh, 9, 52, 11.1 yadi hyatra pramītā vai svargaṃ gacchanti mānavāḥ /
MBh, 9, 52, 17.2 kurukṣetre nibaddhāṃ vai tāṃ śṛṇuṣva halāyudha //
MBh, 9, 53, 14.2 ṛṣibhiścaiva siddhaiśca sahito vai mahābalaḥ /
MBh, 9, 53, 25.1 priyān prāṇān parityajya priyārthaṃ kauravasya vai /
MBh, 9, 55, 37.1 naiva duryodhanaḥ kṣudra kenacit tvadvidhena vai /
MBh, 9, 56, 19.1 evaṃ tau vicarantau tu nyaghnatāṃ vai parasparam /
MBh, 9, 56, 30.2 bhayaṃ viveśa pāṇḍūn vai sarvān eva sasomakān //
MBh, 9, 57, 4.2 anyāyena tu yudhyan vai hanyād eṣa suyodhanam //
MBh, 9, 57, 29.2 gadānipātai rājendra takṣator vai parasparam //
MBh, 9, 59, 35.3 kāmam astvevam iti vai kṛcchrād yadukulodvahaḥ //
MBh, 9, 60, 27.1 kaṃsadāsasya dāyāda na te lajjāstyanena vai /
MBh, 9, 60, 35.2 vyaṃsanenāśvasenasya pannagendrasutasya vai //
MBh, 9, 61, 1.3 śaṅkhān pradhmāpayanto vai hṛṣṭāḥ parighabāhavaḥ //
MBh, 9, 62, 5.1 na caitat kāraṇaṃ brahmann alpaṃ vai pratibhāti me /
MBh, 9, 62, 6.1 tattvato vai samācakṣva sarvam adhvaryusattama /
MBh, 9, 63, 16.2 evaṃ kuryānnaro yo hi sa vai saṃjaya pūjitaḥ //
MBh, 9, 64, 20.2 yad vai lokagurur bhūtvā bhavān etāṃ daśāṃ gataḥ //
MBh, 9, 64, 36.2 na tathā tena tapyāmi yathā rājaṃs tvayādya vai //
MBh, 10, 1, 22.2 dadṛśur dvipadāṃ śreṣṭhāḥ śreṣṭhaṃ taṃ vai vanaspatim //
MBh, 10, 1, 33.1 na lebhe sa tu nidrāṃ vai dahyamāno 'timanyunā /
MBh, 10, 3, 33.1 adya pāñcālarājasya dhṛṣṭadyumnasya vai niśi /
MBh, 10, 4, 9.2 prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān //
MBh, 10, 5, 25.2 kāmaṃ kīṭaḥ pataṃgo vā janma prāpya bhavāmi vai //
MBh, 10, 5, 33.1 taṃ tathaiva haniṣyāmi nyastavarmāṇam adya vai /
MBh, 10, 6, 15.2 sa tadāsādya bhūtaṃ vai vilayaṃ tūlavad yayau //
MBh, 10, 6, 25.2 na hi daivād garīyo vai mānuṣaṃ karma kathyate //
MBh, 10, 7, 56.1 tvayi sarvāṇi bhūtāni sarvabhūteṣu cāsi vai /
MBh, 10, 8, 11.2 prasuptā vai suviśvastāḥ svasainyaparivāritāḥ //
MBh, 10, 8, 29.2 abruvan dīnakaṇṭhena kṣipram ādravateti vai //
MBh, 10, 8, 77.2 dhanuṣpāṇiḥ śarair anyān preṣayad vai yamakṣayam //
MBh, 10, 9, 14.1 yo vai mūrdhāvasiktānām agre yātaḥ paraṃtapaḥ /
MBh, 10, 9, 39.2 yad vai tvāṃ nānugacchāmastena tapsyāmahe vayam //
MBh, 10, 9, 40.2 kiṃ nāma tad bhavet karma yena tvānuvrajema vai //
MBh, 10, 9, 54.2 tena manye maghavatā samam ātmānam adya vai //
MBh, 10, 9, 58.2 ṛṣidattaṃ pranaṣṭaṃ tad divyadarśitvam adya vai //
MBh, 10, 11, 10.2 ātmajān kṣatradharmeṇa sampradāya yamāya vai //
MBh, 10, 11, 25.1 yathaitānyakṛthāḥ pārtha mahākarmāṇi vai purā /
MBh, 10, 15, 2.2 prayuktam astram astreṇa śāmyatām iti vai mayā //
MBh, 10, 15, 16.2 apāṇḍavāyeti mune vahnitejo 'numantrya vai //
MBh, 10, 17, 14.2 sthāṇur eṣa jale magno visrabdhaḥ kuru vai kṛtim //
MBh, 10, 17, 24.2 prajāḥ sṛṣṭāḥ pareṇemāḥ kiṃ kariṣyāmyanena vai //
MBh, 10, 18, 1.2 tato devayuge 'tīte devā vai samakalpayan /
MBh, 10, 18, 3.1 tā vai rudram ajānantyo yāthātathyena devatāḥ /
MBh, 11, 1, 7.2 sahitāstava putreṇa sarve vai nidhanaṃ gatāḥ //
MBh, 11, 1, 11.1 kiṃ nu bandhuvihīnasya jīvitena mamādya vai /
MBh, 11, 1, 12.1 hṛtarājyo hatasuhṛddhatacakṣuśca vai tathā /
MBh, 11, 1, 24.3 śalyaśca yena vai sarvaṃ śalyabhūtaṃ kṛtaṃ jagat //
MBh, 11, 1, 28.2 yathā nātītam arthaṃ vai paścāttāpena yujyate //
MBh, 11, 1, 36.2 jahīhi manyuṃ buddhyā vai dhārayātmānam ātmanā //
MBh, 11, 3, 6.1 yathā jīrṇam ajīrṇaṃ vā vastraṃ tyaktvā tu vai naraḥ /
MBh, 11, 4, 15.1 evaṃ sarvaṃ viditvā vai yastattvam anuvartate /
MBh, 11, 5, 5.2 abhyucchrayaśca romṇāṃ vai vikriyāśca paraṃtapa //
MBh, 11, 5, 7.2 na ca niryāti vai dūraṃ na ca tair viprayujyate //
MBh, 11, 6, 6.2 yā sā nārī bṛhatkāyā adhitiṣṭhati tatra vai /
MBh, 11, 6, 12.2 te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ //
MBh, 11, 6, 12.2 te vai saṃsāracakrasya pāśāṃśchindanti vai budhāḥ //
MBh, 11, 8, 24.1 dhṛtarāṣṭrasya putrāṇāṃ yastu jyeṣṭhaḥ śatasya vai /
MBh, 11, 8, 41.2 sa kathaṃ tvayi rājendra kṛpāṃ vai na kariṣyati //
MBh, 11, 15, 10.2 bāṣpam āhārayad devī vastreṇāvṛtya vai mukham //
MBh, 11, 15, 13.4 kiṃ nu rājyena vai kāryaṃ vihīnāyāḥ sutair mama //
MBh, 11, 16, 12.1 kravyādair bhakṣyamāṇān vai gomāyubaḍavāyasaiḥ /
MBh, 11, 16, 43.1 raktotpalavanānīva vibhānti rucirāṇi vai /
MBh, 11, 17, 8.1 ityevam abruvaṃ pūrvaṃ nainaṃ śocāmi vai prabho /
MBh, 11, 23, 32.2 anapetāni vai śūrād yathaivādau prajāpateḥ //
MBh, 11, 23, 36.2 upāste vai mṛdhe droṇaṃ jaṭilā brahmacāriṇī //
MBh, 11, 24, 27.2 evam asyāpi durbuddher lokāḥ śastreṇa vai jitāḥ //
MBh, 11, 25, 5.2 klāntānām api nārīṇāṃ na śrīr jahati vai tanum //
MBh, 11, 26, 18.3 tanme vada mahābāho śrotavyaṃ yadi vai mayā //
MBh, 11, 26, 20.2 divyaṃ cakṣur api prāptaṃ jñānayogena vai purā //
MBh, 12, 1, 23.2 sa jyeṣṭhaputraḥ kuntyā vai bhrātāsmākaṃ ca mātṛjaḥ //
MBh, 12, 1, 26.2 asmākaṃ śamakāmā vai tvaṃ ca putro mametyatha //
MBh, 12, 2, 8.1 sa sakhyam agamad bālye rājñā duryodhanena vai /
MBh, 12, 2, 28.1 nedaṃ madvyāhṛtaṃ kuryāt sarvaloko 'pi vai mṛṣā /
MBh, 12, 3, 3.2 cakāra vai dhanurvede yatnam adbhutavikramaḥ //
MBh, 12, 3, 5.1 suṣvāpa jāmadagnyo vai visrambhotpannasauhṛdaḥ /
MBh, 12, 8, 11.1 ākiṃcanyam anāśāsyam iti vai nahuṣo 'bravīt /
MBh, 12, 8, 24.2 sa vai rājan kṛśo nāma na śarīrakṛśaḥ kṛśaḥ //
MBh, 12, 10, 6.1 prāṇasyānnam idaṃ sarvam iti vai kavayo viduḥ /
MBh, 12, 10, 16.2 kathaṃ vai nānupaśyeyur janāḥ paśyanti yādṛśam //
MBh, 12, 11, 7.3 ucchiṣṭabhojino mandān anye vai vighasāśinaḥ //
MBh, 12, 11, 8.3 śakune brūhi yacchreyo bhṛśaṃ vai śraddadhāma te //
MBh, 12, 11, 19.2 saṃvibhajya guroścaryāṃ tad vai duṣkaram ucyate //
MBh, 12, 11, 20.1 devā vai duṣkaraṃ kṛtvā vibhūtiṃ paramāṃ gatāḥ /
MBh, 12, 12, 7.2 kṛtātmasu mahārāja sa vai tyāgī smṛto naraḥ //
MBh, 12, 12, 12.1 samīkṣate tu yo 'rthaṃ vai kāmaṃ svargaṃ ca bhārata /
MBh, 12, 14, 17.2 nigrahānugrahau cobhau sa vai dharmavid ucyate //
MBh, 12, 15, 46.2 kāryastatra na śoko vai bhuṅkṣva bhogān yajasva ca //
MBh, 12, 17, 15.2 vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ //
MBh, 12, 17, 21.1 yastu vācaṃ vijānāti bahumānam iyāt sa vai /
MBh, 12, 18, 25.2 sadaiva yācamāno vai tathā śāmyati na dvijaḥ //
MBh, 12, 18, 30.2 samaḥ śatrau ca mitre ca sa vai mukto mahīpate //
MBh, 12, 19, 26.1 tapasā mahad āpnoti buddhyā vai vindate mahat /
MBh, 12, 20, 13.1 āvikṣitaḥ pārthivo vai maruttaḥ svṛddhyā martyo yo 'jayad devarājam /
MBh, 12, 21, 2.1 saṃtoṣo vai svargatamaḥ saṃtoṣaḥ paramaṃ sukham /
MBh, 12, 22, 11.1 indro vai brahmaṇaḥ putraḥ karmaṇā kṣatriyo 'bhavat /
MBh, 12, 24, 9.3 gaccha rājānam āsādya svakarma prathayasva vai //
MBh, 12, 24, 18.3 nānyaṃ vai varayāmāsa tasmād daṇḍād ṛte varam //
MBh, 12, 24, 28.2 sa rājā pāṇḍavaśreṣṭha śreṣṭho vai tena karmaṇā /
MBh, 12, 25, 24.1 yat karma vai nigrahe śātravāṇāṃ yogaścāgryaḥ pālane mānavānām /
MBh, 12, 26, 35.2 cāturvarṇyaṃ sthāpayitvā svadharme pūtātmā vai modate devaloke //
MBh, 12, 27, 4.1 yasyāṅke krīḍamānena mayā vai parivartitam /
MBh, 12, 28, 17.2 avarjanīyāste 'rthā vai kāṅkṣitāśca tato 'nyathā //
MBh, 12, 29, 19.1 āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ /
MBh, 12, 29, 32.1 yasya yajñeṣu rājendra śatasaṃkhyeṣu vai punaḥ /
MBh, 12, 29, 39.3 adakṣiṇam ayajvānaṃ taṃ vai saṃśāmya mā śucaḥ //
MBh, 12, 29, 46.2 yo 'nvakampata vai nityaṃ prajāḥ putrān ivaurasān //
MBh, 12, 29, 65.1 imāṃ vai vasusampannāṃ vasudhāṃ vasudhādhipaḥ /
MBh, 12, 29, 76.2 anyonyam abruvan devāḥ kam ayaṃ dhāsyatīti vai //
MBh, 12, 29, 108.2 utthāyotthāya vai prādāt sahasraṃ parivatsarān //
MBh, 12, 29, 117.2 tubhyaṃ tubhyaṃ niṣkam iti yatrākrośanti vai dvijāḥ /
MBh, 12, 29, 130.1 prathayiṣyati vai lokān pṛthur ityeva śabditaḥ /
MBh, 12, 29, 137.1 kiṃ vai tūṣṇīṃ dhyāyasi sṛñjaya tvaṃ na me rājan vācam imāṃ śṛṇoṣi /
MBh, 12, 30, 3.1 utāho nāmamātraṃ vai suvarṇaṣṭhīvino 'bhavat /
MBh, 12, 30, 19.1 kṛtvā samayam avyagro bhavān vai sahito mayā /
MBh, 12, 30, 20.1 anyonyasya sa ākhyeya iti tad vai mṛṣā kṛtam /
MBh, 12, 30, 36.3 adyaprabhṛti vai vāsaṃ svarge nāvāpsyasīti ha //
MBh, 12, 30, 42.2 eṣa vakṣyati vai pṛṣṭo yathā vṛttaṃ narottama //
MBh, 12, 32, 3.1 anutiṣṭhasva vai rājan pitṛpaitāmahaṃ padam /
MBh, 12, 34, 16.2 saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ //
MBh, 12, 36, 10.2 sādhubhyo vai daridrebhyo dattvā mucyeta kilbiṣāt //
MBh, 12, 36, 15.2 samitiṃ brāhmaṇair gacched iti vai brāhmaṇī śrutiḥ //
MBh, 12, 37, 5.2 kāryākāryaṃ ca naḥ sarvaṃ śaṃsa vai tvaṃ prajāpate //
MBh, 12, 37, 37.1 na vai deyam anukrośād dīnāyāpyapakāriṇe /
MBh, 12, 39, 26.2 dhig bhavantaṃ kunṛpatiṃ jñātighātinam astu vai //
MBh, 12, 39, 28.1 iti te vai dvijāḥ śrutvā tasya ghorasya rakṣasaḥ /
MBh, 12, 39, 44.1 tān uvācāvyayo devo vihitaṃ tatra vai mayā /
MBh, 12, 41, 9.2 viduraṃ buddhisampannaṃ prītimān vai samādiśat //
MBh, 12, 47, 3.1 nivṛttamātre tvayana uttare vai divākare /
MBh, 12, 47, 22.1 yaṃ vai viśvasya kartāraṃ jagatastasthuṣāṃ patim /
MBh, 12, 49, 17.1 tām ṛcīkastadā dṛṣṭvā dhyānayogena vai tataḥ /
MBh, 12, 49, 39.2 nimittam avaliptā vai nṛśaṃsāścaiva nityadā //
MBh, 12, 49, 41.1 tato 'rjunasya bāhūṃstu chittvā vai pauruṣānvitaḥ /
MBh, 12, 49, 60.2 kṛtvā brāhmaṇasaṃsthāṃ vai praviveśa mahāvanam //
MBh, 12, 50, 16.1 susūkṣmo 'pīha dehe vai śalyo janayate rujam /
MBh, 12, 50, 30.1 tad asya tapyamānasya jñātīnāṃ saṃkṣayeṇa vai /
MBh, 12, 56, 2.1 rājyaṃ vai paramo dharma iti dharmavido viduḥ /
MBh, 12, 56, 6.1 atra vai sampramūḍhe tu dharme rājarṣisevite /
MBh, 12, 56, 16.1 vipanne ca samārambhe saṃtāpaṃ mā sma vai kṛthāḥ /
MBh, 12, 56, 17.1 na hi satyād ṛte kiṃcid rājñāṃ vai siddhikāraṇam /
MBh, 12, 56, 38.1 bārhaspatye ca śāstre vai ślokā viniyatāḥ purā /
MBh, 12, 57, 1.2 nityodyuktena vai rājñā bhavitavyaṃ yudhiṣṭhira /
MBh, 12, 58, 4.2 rājñāṃ rājīvatāmrākṣa sādhanaṃ cātra vai śṛṇu //
MBh, 12, 58, 23.1 yadyapyasya vipattiḥ syād rakṣamāṇasya vai prajāḥ /
MBh, 12, 59, 18.2 kāmo nāmāparastatra samapadyata vai prabho //
MBh, 12, 59, 93.2 eko yo 'rhati martyebhyaḥ śraiṣṭhyaṃ taṃ vai samādiśa //
MBh, 12, 59, 94.2 taijasaṃ vai virajasaṃ so 'sṛjanmānasaṃ sutam //
MBh, 12, 59, 97.1 prajāpateḥ kardamasya anaṅgo nāma vai sutaḥ /
MBh, 12, 59, 98.1 anaṅgaputro 'tibalo nītimān adhigamya vai /
MBh, 12, 59, 108.2 tad ahaṃ vai kariṣyāmi nātra kāryā vicāraṇā //
MBh, 12, 59, 109.2 niyato yatra dharmo vai tam aśaṅkaḥ samācara //
MBh, 12, 60, 22.3 rakṣayā sa hi teṣāṃ vai mahat sukham avāpnuyāt //
MBh, 12, 60, 47.2 vahniṃ juhoti dharmeṇa śraddhā vai kāraṇaṃ mahat //
MBh, 12, 61, 4.1 sadāro vāpyadāro ātmavān saṃyatendriyaḥ /
MBh, 12, 63, 7.2 tathā viprasyāśramāḥ sarva eva purā rājan brahmaṇā vai nisṛṣṭāḥ //
MBh, 12, 63, 8.2 ṛjur mṛdur anṛśaṃsaḥ kṣamāvān sa vai vipro netaraḥ pāpakarmā //
MBh, 12, 63, 10.2 sarvāścejyāḥ sarvalokakriyāśca sadyaḥ sarve cāśramasthā na vai syuḥ //
MBh, 12, 64, 22.1 karmaṇā vai purā devā ṛṣayaścāmitaujasaḥ /
MBh, 12, 64, 24.2 cāturvarṇyaṃ cāturāśramyadharmāḥ sarve na syur brahmaṇo vai vināśāt //
MBh, 12, 65, 3.1 tyāgaṃ śreṣṭhaṃ munayo vai vadanti sarvaśreṣṭho yaḥ śarīraṃ tyajeta /
MBh, 12, 65, 7.1 nirmaryāde nityam arthe vinaṣṭān āhustān vai paśubhūtānmanuṣyān /
MBh, 12, 66, 30.1 ātmopamastu bhūteṣu yo vai bhavati mānavaḥ /
MBh, 12, 66, 36.2 anutiṣṭha tvam enaṃ vai pūrvair dṛṣṭaṃ sanātanam //
MBh, 12, 68, 29.1 anayāḥ sampravarteran bhaved vai varṇasaṃkaraḥ /
MBh, 12, 68, 35.1 vārtāmūlo hyayaṃ lokastrayyā vai dhāryate sadā /
MBh, 12, 69, 15.1 ajñāyamāno hīnatve kuryāt saṃdhiṃ pareṇa vai /
MBh, 12, 69, 25.2 tannādadīta sahasā paurāṇāṃ rakṣaṇāya vai //
MBh, 12, 69, 36.2 vināśayed vā sarvasvaṃ balenātha svakena vai //
MBh, 12, 69, 48.1 mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet /
MBh, 12, 69, 48.2 praghoṣayed athaivaṃ ca rakṣaṇārthaṃ purasya vai //
MBh, 12, 69, 57.2 caturvidhāṃśca vaidyān vai saṃgṛhṇīyād viśeṣataḥ //
MBh, 12, 73, 11.2 gurur hi sarvavarṇānāṃ jyeṣṭhaḥ śreṣṭhaśca vai dvijaḥ //
MBh, 12, 74, 20.2 na vai vātaṃ parivṛnoti kaścin na jīmūto varṣati naiva dāvaḥ /
MBh, 12, 74, 25.3 pretyaitayor antaravān viśeṣo yo vai puṇyaṃ carate yaśca pāpam //
MBh, 12, 77, 12.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 78, 4.1 yasya sma viṣaye rājñaḥ steno bhavati vai dvijaḥ /
MBh, 12, 78, 31.2 priyātithyāstathā dārāste vai svargajito narāḥ //
MBh, 12, 79, 38.2 anāthāḥ pālyamānā vai dasyubhiḥ paripīḍitāḥ //
MBh, 12, 80, 18.2 avyavasthā ca sarvatra tad vai nāśanam ātmanaḥ //
MBh, 12, 81, 7.1 na hi rājñā pramādo vai kartavyo mitrarakṣaṇe /
MBh, 12, 81, 17.2 tasmin kurvīta viśvāsaṃ yathā pitari vai tathā //
MBh, 12, 81, 24.2 viśvāsaste bhavet tatra yathā pitari vai tathā //
MBh, 12, 82, 5.1 dāsyam aiśvaryavādena jñātīnāṃ vai karomyaham /
MBh, 12, 82, 9.1 yasya na syur na vai sa syād yasya syuḥ kṛcchram eva tat /
MBh, 12, 86, 17.2 nātho vai bhūmipo nityam anāthānāṃ nṛṇāṃ bhavet //
MBh, 12, 88, 4.2 tān brūyād daśapāyāsau sa tu viṃśatipāya vai //
MBh, 12, 91, 4.1 rājā carati vai dharmaṃ devatvāyaiva gacchati /
MBh, 12, 91, 21.1 brāhmaṇān vai tadāsūyād yadā vairocano baliḥ /
MBh, 12, 92, 16.1 abalaṃ vai balācchreyo yaccātibalavad balam /
MBh, 12, 92, 34.1 kṛpaṇānāthavṛddhānāṃ yadāśru vyapamārṣṭi vai /
MBh, 12, 92, 47.1 tatastvaṃ sarvabhūtānāṃ dharmaṃ vetsyasi vai param /
MBh, 12, 93, 4.2 yena vṛttena vai tiṣṭhanna cyaveyaṃ svadharmataḥ //
MBh, 12, 94, 13.2 bhaktaṃ bhajeta nṛpatistad vai vṛttaṃ satām iha //
MBh, 12, 94, 31.2 sa vai vyasanam āsādya gādham ārto na vindati //
MBh, 12, 95, 9.1 na vai dviṣantaḥ kṣīyante rājño nityam api ghnataḥ /
MBh, 12, 96, 15.1 yo vai jayatyadharmeṇa kṣatriyo vardhamānakaḥ /
MBh, 12, 97, 17.2 pūjārhāḥ pūjitā yasya sa vai lokajid ucyate //
MBh, 12, 98, 6.1 yathaiva kṣetranirdātā nirdan vai kṣetram ekadā /
MBh, 12, 99, 4.2 uparyupari gacchantaṃ svaṃ vai senāpatiṃ prabhum //
MBh, 12, 99, 47.1 vṛddhaṃ balaṃ na hantavyaṃ naiva strī na ca vai dvijaḥ /
MBh, 12, 103, 29.1 kṣamā vai sādhumāyā hi na hi sādhvakṣamā sadā /
MBh, 12, 105, 20.1 ye tu viṃśativarṣā vai triṃśadvarṣāśca mānavāḥ /
MBh, 12, 105, 24.2 kiṃ nu tvaṃ tair na vai śreyāṃstulyo vā buddhipauruṣaiḥ //
MBh, 12, 106, 8.1 vartamānaḥ svaśāstre vai saṃyatātmā jitendriyaḥ /
MBh, 12, 109, 10.2 nityaṃ paricareccaiva tad vai sukṛtam uttamam /
MBh, 12, 109, 19.2 taṃ vai manye pitaraṃ mātaraṃ ca tasmai na druhyet kṛtam asya jānan //
MBh, 12, 113, 5.1 tapasastasya cānte vai prītimān abhavat prabhuḥ /
MBh, 12, 113, 13.1 yadā tvabudhyatātmānaṃ bhakṣyamāṇaṃ sa vai paśuḥ /
MBh, 12, 115, 3.2 duṣkṛtaṃ cātmano marṣī ruṣyatyevāpamārṣṭi vai //
MBh, 12, 115, 14.1 parivādaṃ bruvāṇo hi durātmā vai mahātmane /
MBh, 12, 117, 36.1 sa evaṃ śarabhasthāne nyasto vai muninā tadā /
MBh, 12, 120, 5.2 madhyasthaḥ sattvam ātiṣṭhaṃstathā vai sukham ṛcchati //
MBh, 12, 120, 49.2 imān vidadhyād vyanusṛtya yo vai rājā mahīṃ pālayituṃ sa śaktaḥ //
MBh, 12, 121, 33.1 na syād yadīha daṇḍo vai pramatheyuḥ parasparam /
MBh, 12, 121, 53.2 trīn dhārayati lokān vai satyātmā bhūtivardhanaḥ //
MBh, 12, 121, 54.3 yaśca vedaḥ sa vai dharmo yaśca dharmaḥ sa satpathaḥ //
MBh, 12, 122, 8.1 vasuhomo 'pi rājño vai gām arghyaṃ ca nyavedayat /
MBh, 12, 122, 20.2 gamyāgamyaṃ tadā nāsīt parasvaṃ svaṃ ca vai samam //
MBh, 12, 122, 23.1 atra sādhvanukampāṃ vai kartum arhasi kevalam /
MBh, 12, 122, 23.2 saṃkaro na bhaved atra yathā vai tad vidhīyatām //
MBh, 12, 122, 39.3 taṃ dadau sūryaputrastu manur vai rakṣaṇātmakam //
MBh, 12, 124, 15.2 na hi kiṃcid asādhyaṃ vai loke śīlavatāṃ bhavet //
MBh, 12, 124, 40.1 kṛtam ityeva daityendram uvāca sa ca vai dvijaḥ /
MBh, 12, 124, 47.3 ityuktvāntarhitaṃ tad vai śakraṃ cānvaviśat prabho //
MBh, 12, 125, 27.1 kiṃ nu duḥkham ato 'nyad vai yad ahaṃ śramakarśitaḥ /
MBh, 12, 126, 14.1 smaran putram araṇye vai naṣṭaṃ paramadurmanāḥ /
MBh, 12, 126, 35.2 tasyā vai durlabhatvāt tu prārthitāḥ pārthivā mayā //
MBh, 12, 127, 5.2 tam apaśyat sutapasam ṛṣiṃ vai gautamaṃ munim //
MBh, 12, 128, 16.1 adharmo jāyate yasmin iti vai kavayo viduḥ /
MBh, 12, 128, 16.2 anantaraḥ kṣatriyasya iti vai vicikitsase //
MBh, 12, 128, 21.1 yathā vai brāhmaṇaḥ sīdann ayājyam api yājayet /
MBh, 12, 128, 34.2 avṛttyāntyamanuṣyo 'pi yo vai veda śiber vacaḥ //
MBh, 12, 130, 12.1 na vācyaḥ parivādo vai na śrotavyaḥ kathaṃcana /
MBh, 12, 130, 13.1 na vai satāṃ vṛttam etat parivādo na paiśunam /
MBh, 12, 130, 14.2 dhuram udyamya vahatastathā varteta vai nṛpaḥ /
MBh, 12, 133, 16.1 sarvabhūteṣvapi ca vai brāhmaṇo mokṣam arhati /
MBh, 12, 134, 5.1 yo vai na devānna pitṝnna martyān haviṣārcati /
MBh, 12, 135, 17.2 sa vinaśyati vai kṣipraṃ dīrghasūtro yathā jhaṣaḥ //
MBh, 12, 136, 10.1 etad vai sarvakṛtyānāṃ paraṃ kṛtyaṃ paraṃtapa /
MBh, 12, 136, 41.2 tasmād imam ahaṃ śatruṃ mārjāraṃ saṃśrayāmi vai //
MBh, 12, 136, 56.2 ciroṣitāvihāvāṃ vai vṛkṣe 'smin viditaṃ hi te //
MBh, 12, 136, 84.2 chindantaṃ vai tadā pāśān atvarantaṃ tvarānvitaḥ //
MBh, 12, 136, 96.2 yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā //
MBh, 12, 137, 2.2 kathaṃ vai nāśvasan rājā śatrūñ jayati pārthiva //
MBh, 12, 137, 6.1 rutajñā sarvabhūtānāṃ yathā vai jīvajīvakaḥ /
MBh, 12, 137, 20.2 asti vai kṛtam asmābhir asti pratikṛtaṃ tvayā /
MBh, 12, 137, 31.2 yatkṛte pratikuryād vai na sa tatrāparādhnuyāt /
MBh, 12, 137, 61.1 na duḥkhaṃ paraduḥkhe vai kecid āhur abuddhayaḥ /
MBh, 12, 139, 61.1 yathā yathā vai jīveddhi tat kartavyam apīḍayā /
MBh, 12, 139, 62.2 vyavasye buddhipūrvaṃ vai tad bhavān anumanyatām //
MBh, 12, 139, 66.2 pañca pañcanakhā bhakṣyā brahmakṣatrasya vai dvija /
MBh, 12, 139, 67.2 agastyenāsuro jagdho vātāpiḥ kṣudhitena vai /
MBh, 12, 139, 68.3 na nūnaṃ kāryam etad vai hara kāmaṃ śvajāghanīm //
MBh, 12, 139, 69.2 śiṣṭā vai kāraṇaṃ dharme tadvṛttam anuvartaye /
MBh, 12, 139, 70.3 nāvṛttam anukāryaṃ vai mā chalenānṛtaṃ kṛthāḥ //
MBh, 12, 139, 72.3 sa vai dharmo yatra na pāpam asti sarvair upāyair hi sa rakṣitavyaḥ //
MBh, 12, 139, 74.3 sarvān kāmān prāpnuvantīha vidvan priyasva kāmaṃ sahitaḥ kṣudhā vai //
MBh, 12, 139, 82.3 prapūtātmā dharmam evābhipatsye yad etayor guru tad vai bravīhi //
MBh, 12, 140, 10.2 tad vai yathātathaṃ buddhvā jñānam ādadate satām //
MBh, 12, 140, 28.2 viharanti parasvāni sa vai kṣatriyapāṃsanaḥ //
MBh, 12, 140, 30.2 ubhayasyāviśeṣajñastad vai kṣatraṃ napuṃsakam //
MBh, 12, 140, 32.2 ugre karmaṇi sṛṣṭo 'si tasmād rājyaṃ praśādhi vai //
MBh, 12, 141, 13.1 sa vai kṣārakam ādāya dvijān hatvā vane sadā /
MBh, 12, 141, 20.2 pūrito hi jalaughena mārgastasya vanasya vai //
MBh, 12, 142, 7.2 yasya vai tādṛśī bhāryā dhanyaḥ sa manujo bhuvi //
MBh, 12, 142, 11.1 evaṃ vilapatastasya dvijasyārtasya tatra vai /
MBh, 12, 142, 19.2 tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai /
MBh, 12, 142, 22.1 taṃ vai śākunikaṃ dṛṣṭvā vidhidṛṣṭena karmaṇā /
MBh, 12, 142, 41.1 tataḥ satyapratijño vai sa pakṣī prahasann iva /
MBh, 12, 144, 2.2 sarvā vai vidhavā nārī bahuputrāpi khecara /
MBh, 12, 144, 7.2 visṛjya dhanasarvasvaṃ bhartā vai śaraṇaṃ striyāḥ //
MBh, 12, 145, 1.2 vimānasthau tu tau rājaṃl lubdhako vai dadarśa ha /
MBh, 12, 147, 10.3 iti vai paṇḍito bhūtvā bhūtānāṃ nopatapyati //
MBh, 12, 147, 14.1 tad vai pāratrikaṃ cāru brāhmaṇānām akupyatām /
MBh, 12, 148, 14.1 yathā kumāraḥ satyo vai na puṇyo na ca pāpakṛt /
MBh, 12, 148, 16.1 yat tveva rājño jyāyo vai kāryāṇāṃ tad vadāmi te /
MBh, 12, 149, 2.2 kulasarvasvabhūtaṃ vai rudantaḥ śokavihvalāḥ //
MBh, 12, 149, 5.2 samānītāni kālena kiṃ te vai jātvabāndhavāḥ //
MBh, 12, 149, 11.2 gamyatāṃ svam adhiṣṭhānaṃ sutasnehaṃ visṛjya vai //
MBh, 12, 149, 30.1 tapaḥ kuruta vai tīvraṃ mucyadhvaṃ yena kilbiṣāt /
MBh, 12, 149, 44.2 krośatāṃ vai bhṛśaṃ duḥkhaṃ vivatsānāṃ gavām iva //
MBh, 12, 149, 54.2 utsṛjyeha prayātā vai bāndhavā bhṛśaduḥkhitāḥ //
MBh, 12, 149, 56.1 bhrāntajīvasya vai bāṣpaṃ kasmāddhitvā na gacchatha /
MBh, 12, 149, 57.2 tasmād enaṃ samutsṛjya svagṛhān gacchatāśu vai //
MBh, 12, 149, 61.1 na snehasya virodho 'sti vilāparuditasya vai /
MBh, 12, 149, 61.2 mṛtasyāsya parityāgāt tāpo vai bhavitā dhruvam //
MBh, 12, 149, 71.1 na vai mūrtipradānena na jambukaśatair api /
MBh, 12, 149, 73.1 na ca bāṣpavimokṣeṇa na cāśvāsakṛtena vai /
MBh, 12, 149, 109.2 jīvaṃ tasmai kumārāya prādād varṣaśatāya vai //
MBh, 12, 149, 115.2 babhūvur bharataśreṣṭha prasādācchaṃkarasya vai //
MBh, 12, 150, 9.2 na vai prabhagnān paśyāmi mārutena kathaṃcana //
MBh, 12, 150, 26.1 sa mayā bahuśo bhagnaḥ prabhañjan vai prabhañjanaḥ /
MBh, 12, 150, 36.1 tasmāt te vai namasyanti śvasanaṃ drumasattamāḥ /
MBh, 12, 151, 11.1 mayi vai tyajyatāṃ krodhaḥ kiṃ me kruddhaḥ kariṣyasi /
MBh, 12, 151, 21.1 tataḥ kruddhaḥ śvasan vāyuḥ pātayan vai mahādrumān /
MBh, 12, 151, 27.2 śoceddhi vairaṃ kurvāṇo yathā vai śalmalistathā //
MBh, 12, 153, 1.3 ajñānam api vai tāta śrotum icchāmi tattvataḥ //
MBh, 12, 158, 13.2 sadā vivarjanīyo vai puruṣeṇa bubhūṣatā //
MBh, 12, 159, 2.1 ete vai sādhavo dṛṣṭā brāhmaṇā dharmabhikṣavaḥ /
MBh, 12, 159, 19.2 dhanena vaiśyaḥ śūdraśca mantrair homaiśca vai dvijaḥ //
MBh, 12, 159, 20.1 na vai kanyā na yuvatir nāmantro na ca bāliśaḥ /
MBh, 12, 159, 34.2 acireṇa mahārāja tādṛśo vai bhavatyuta //
MBh, 12, 159, 50.3 dviguṇā brahmahatyā vai ātreyīvyasane bhavet //
MBh, 12, 160, 17.2 tā vai brahmarṣayaḥ sarvāḥ prajārthaṃ pratipedire //
MBh, 12, 160, 31.1 atha vai bhagavān brahmā brahmarṣibhir upasthitaḥ /
MBh, 12, 160, 78.1 uśīnaro vai dharmātmā tasmād bhojāḥ sayādavāḥ /
MBh, 12, 161, 3.1 kasmiṃścātmā niyantavyastrivargavijayāya vai /
MBh, 12, 161, 22.1 asmiṃstu vai susaṃvṛtte durlabhe paramapriye /
MBh, 12, 161, 40.2 uvāca vācāvitathaṃ smayan vai bahuśruto dharmabhṛtāṃ variṣṭhaḥ //
MBh, 12, 161, 41.2 vijñātukāmasya mameha vākyam uktaṃ yad vai naiṣṭhikaṃ tacchrutaṃ me /
MBh, 12, 161, 42.1 yo vai na pāpe nirato na puṇye nārthe na dharme manujo na kāme /
MBh, 12, 162, 35.1 vakrāṅgāṃstu sa nityaṃ vai sarvato bāṇagocare /
MBh, 12, 163, 9.1 samantato dvijaśreṣṭhā valgu kūjanti tatra vai /
MBh, 12, 163, 10.1 sa tānyatimanojñāni vihaṃgābhirutāni vai /
MBh, 12, 164, 8.2 gandhāḍhyaṃ śayanaṃ prādāt sa śiśye tatra vai sukham //
MBh, 12, 164, 20.2 prahitaḥ suhṛdā rājan prīyatā vai priyātithiḥ //
MBh, 12, 164, 24.2 sa tvāṃ tvarati vai draṣṭuṃ tat kṣipraṃ saṃvidhīyatām //
MBh, 12, 165, 7.1 ayaṃ vai jananād vipraḥ suhṛt tasya mahātmanaḥ /
MBh, 12, 165, 9.2 tatrāyam api bhoktā vai deyam asmai ca me dhanam //
MBh, 12, 165, 22.2 nānādigāgatān rājan rākṣasān pratiṣidhya vai //
MBh, 12, 165, 28.3 gṛhīto lobhamohād vai dūraṃ ca gamanaṃ mama //
MBh, 12, 165, 29.2 kiṃ kṛtvā dhārayeyaṃ vai prāṇān ityabhyacintayat //
MBh, 12, 166, 7.1 ubhe dvirātraṃ saṃdhye vai nābhyagāt sa mamālayam /
MBh, 12, 166, 12.2 tvaramāṇaḥ paraṃ śaktyā gautamagrahaṇāya vai //
MBh, 12, 167, 4.2 so 'patad vai tatastasyāṃ citāyāṃ rājadharmaṇaḥ //
MBh, 12, 167, 10.1 tadāyaṃ tasya vacanānnihato gautamena vai /
MBh, 12, 167, 12.2 saṃjīvayitvā sakhye vai prādāt taṃ gautamaṃ tadā //
MBh, 12, 167, 23.2 mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi //
MBh, 12, 168, 5.2 ātmamokṣanimittaṃ vai yateta matimānnaraḥ //
MBh, 12, 169, 3.1 dvijāteḥ kasyacit pārtha svādhyāyaniratasya vai /
MBh, 12, 169, 13.2 akṛteṣveva kāryeṣu mṛtyur vai samprakarṣati //
MBh, 12, 169, 15.2 kṛte dharme bhavet kīrtir iha pretya ca vai sukham //
MBh, 12, 169, 23.2 devānām eṣa vai goṣṭho yad araṇyam iti śrutiḥ //
MBh, 12, 169, 32.2 tapastyāgaśca yogaśca sa vai sarvam avāpnuyāt //
MBh, 12, 170, 4.1 utpannam iha loke vai janmaprabhṛti mānavam /
MBh, 12, 170, 6.1 na vai carasi yacchreya ātmano vā yad īhase /
MBh, 12, 170, 13.1 taṃ vai sadā kāmacaram anupastīrṇaśāyinam /
MBh, 12, 173, 11.2 pāṇimadbhyaḥ spṛhāsmākaṃ yathā tava dhanasya vai //
MBh, 12, 173, 17.1 diṣṭyā tvaṃ na sṛgālo vai na kṛmir na ca mūṣakaḥ /
MBh, 12, 173, 21.1 madhye vai pāpayonīnāṃ sārgālī yām ahaṃ gataḥ /
MBh, 12, 173, 26.1 astyeva tvayi śoko vai harṣaścāsti tathā tvayi /
MBh, 12, 173, 46.2 ākroṣṭā cābhivaktā ca brahmayajñeṣu vai dvijān //
MBh, 12, 173, 49.2 jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā //
MBh, 12, 175, 16.2 brahmā vai sumahātejā ya ete pañca dhātavaḥ //
MBh, 12, 175, 21.1 ahaṃkārasya yaḥ sraṣṭā sarvabhūtabhavāya vai /
MBh, 12, 182, 3.2 nityavratī satyaparaḥ sa vai brāhmaṇa ucyate //
MBh, 12, 182, 5.2 dānādānaratir yaśca sa vai kṣatriya ucyate //
MBh, 12, 182, 7.2 tyaktavedastvanācāraḥ sa vai śūdra iti smṛtaḥ //
MBh, 12, 182, 8.2 na vai śūdro bhavecchūdro brāhmaṇo na ca brāhmaṇaḥ //
MBh, 12, 182, 16.3 sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati //
MBh, 12, 182, 16.3 sukhaṃ vai brāhmaṇo brahma sa vai tenādhigacchati //
MBh, 12, 185, 19.2 ihatyāstatra jāyante ye vai puṇyakṛto janāḥ //
MBh, 12, 185, 23.2 dharmādharmau hi lokasya yo vai vetti sa buddhimān //
MBh, 12, 187, 43.2 sattvaṃ manaḥ saṃsṛjati na guṇān vai kadācana //
MBh, 12, 188, 17.1 pāṃsubhasmakarīṣāṇāṃ yathā vai rāśayaścitāḥ /
MBh, 12, 189, 14.1 tad dhiyā dhyāyati brahma japan vai saṃhitāṃ hitām /
MBh, 12, 189, 14.2 saṃnyasyatyatha vā tāṃ vai samādhau paryavasthitaḥ //
MBh, 12, 189, 19.1 sa vai tasyām avasthāyāṃ sarvatyāgakṛtaḥ sukhī /
MBh, 12, 190, 6.2 yatrābhidhyāṃ sa kurute taṃ vai nirayam ṛcchati //
MBh, 12, 191, 6.2 ete vai nirayāstāta sthānasya paramātmanaḥ //
MBh, 12, 191, 9.1 kālaḥ saṃpacyate tatra na kālastatra vai prabhuḥ /
MBh, 12, 192, 27.2 yadi tvaṃ necchasi tyaktuṃ śarīraṃ paśya vai dvija /
MBh, 12, 192, 31.2 kālena coditaṃ vipra tvām ito netum adya vai //
MBh, 12, 192, 47.2 yat tad varṣaśataṃ pūrṇaṃ japyaṃ vai japatā tvayā /
MBh, 12, 192, 61.2 tathā satyaṃ pare loke yathā vai puruṣarṣabha //
MBh, 12, 192, 95.1 ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam /
MBh, 12, 192, 97.1 yadi necchati me dānaṃ yathā dattam anena vai /
MBh, 12, 192, 98.2 dīyamānaṃ na gṛhṇāsi ṛṇaṃ kasmāt tvam adya vai /
MBh, 12, 192, 106.2 kathaṃ na lipyeyam ahaṃ doṣeṇa mahatādya vai //
MBh, 12, 192, 113.3 samam astu sahaivāstu pratigṛhṇātu vai bhavān //
MBh, 12, 193, 27.2 yogajāpakayor dṛṣṭaṃ phalaṃ sumahad adya vai /
MBh, 12, 193, 31.1 te ca sarve mahātmāno dharmaṃ satkṛtya tatra vai /
MBh, 12, 194, 7.1 jñānaṃ yataḥ prārthayate naro vai tatastadarthā bhavati pravṛttiḥ /
MBh, 12, 194, 21.2 śubhe tvasau tuṣyati duṣkṛte tu na tuṣyate vai paramaḥ śarīrī //
MBh, 12, 195, 2.2 khād vai nivartanti nabhāvinaste ye bhāvinaste param āpnuvanti //
MBh, 12, 201, 3.2 brahmaṇaḥ sapta putrā vai mahātmānaḥ svayaṃbhuvaḥ //
MBh, 12, 201, 4.2 vasiṣṭhaśca mahābhāgaḥ sadṛśā vai svayaṃbhuvā //
MBh, 12, 201, 24.1 etān vai prātar utthāya devān yastu prakīrtayet /
MBh, 12, 203, 4.1 upāsanāt prasanno 'si yadi vai bhagavanmama /
MBh, 12, 203, 13.1 pitṝn devān ṛṣīṃścaiva tathā vai yakṣadānavān /
MBh, 12, 203, 41.2 deham utsṛjya vai yāti tathaivātropalabhyate //
MBh, 12, 204, 14.1 sarajasko 'rajaskaśca sa vai vāyur yathā bhavet /
MBh, 12, 206, 3.2 mānavā jñānasaṃmohāt tataḥ kāmaṃ prayānti vai //
MBh, 12, 207, 24.1 ye vai śukragatiṃ vidyur bhūtasaṃkarakārikām /
MBh, 12, 208, 15.1 niḥsaṃdigdham anīho vai muktaḥ sarvaparigrahaiḥ /
MBh, 12, 212, 40.2 sthito manasi yo bhāvaḥ sa vai kṣetrajña ucyate //
MBh, 12, 213, 12.3 prāpya loke ca satkāraṃ svargaṃ vai pretya gacchati //
MBh, 12, 213, 13.1 sarvabhūtahite yukto na smayād dveṣṭi vai janam /
MBh, 12, 213, 15.2 sa vai parimitaprajñaḥ sa dānto dvija ucyate //
MBh, 12, 214, 13.1 abhuktavatsu nāśnānaḥ satataṃ yastu vai dvijaḥ /
MBh, 12, 217, 7.1 jīvitaṃ ca śarīraṃ ca pretya vai saha jāyate /
MBh, 12, 217, 39.2 kālaḥ sthāpayate sarvaṃ kālaḥ pacati vai tathā //
MBh, 12, 218, 13.2 abhyasūyad brāhmaṇān vai ucchiṣṭaścāspṛśad ghṛtam //
MBh, 12, 218, 20.2 ahaṃ vai tvā nidhāsyāmi yathāśakti yathābalam /
MBh, 12, 218, 20.3 na tu me 'tikramaḥ syād vai sadā lakṣmi tavāntike //
MBh, 12, 218, 27.2 ye vai santo manuṣyeṣu brahmaṇyāḥ satyavādinaḥ /
MBh, 12, 218, 29.2 bhūtānām iha vai yastvā mayā vinihitāṃ satīm /
MBh, 12, 218, 30.3 yāvat purastāt pratapet tāvad vai dakṣiṇāṃ diśam //
MBh, 12, 219, 19.1 prājñasya karmāṇi duranvayāni na vai prājño muhyati mohakāle /
MBh, 12, 219, 23.2 kuśalaḥ sukhaduḥkheṣu sa vai sarvadhaneśvaraḥ //
MBh, 12, 221, 20.1 sāhaṃ vai paṅkaje jātā sūryaraśmivibodhite /
MBh, 12, 221, 66.2 asevanta bhujiṣyā vai durjanācaritaṃ vidhim //
MBh, 12, 221, 76.1 prayatnenāpi cārakṣaccittaṃ putrasya vai pitā /
MBh, 12, 222, 7.2 tāṃ te 'haṃ sampravakṣyāmi yanmāṃ pṛcchasi vai dvija //
MBh, 12, 222, 9.2 pratihantuṃ na cecchanti hantāraṃ vai manīṣiṇaḥ //
MBh, 12, 224, 45.1 sa vai sṛjati bhūtāni sa eva puruṣaḥ paraḥ /
MBh, 12, 224, 73.2 proktaṃ te putra sarvaṃ vai yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 227, 3.2 asaṃrodhena bhūtānāṃ vṛttiṃ lipseta vai dvijaḥ //
MBh, 12, 228, 20.2 aśuklaṃ cetasaḥ saukṣmyam avyaktaṃ brahmaṇo 'sya vai //
MBh, 12, 229, 4.2 pūtvā tṛṇabusīkāṃ vai te labhante na kiṃcana //
MBh, 12, 231, 14.2 sattvaṃ hi tejaḥ sṛjati na guṇān vai kadācana //
MBh, 12, 233, 2.1 etad vai śrotum icchāmi tad bhavān prabravītu me /
MBh, 12, 234, 5.2 yaiṣā vai vihitā vṛttiḥ purastād brahmaṇā svayam /
MBh, 12, 234, 6.1 brahmacaryeṇa vai lokāñ jayanti paramarṣayaḥ /
MBh, 12, 236, 7.1 akṛṣṭaṃ vai vrīhiyavaṃ nīvāraṃ vighasāni ca /
MBh, 12, 237, 1.3 yoktavyo ''tmā yathāśaktyā paraṃ vai kāṅkṣatā padam //
MBh, 12, 237, 33.2 tasmin hutaṃ tarpayatīha devāṃs te vai tṛptāstarpayantyāsyam asya //
MBh, 12, 237, 35.1 agarhaṇīyo na ca garhate 'nyān sa vai vipraḥ paramātmānam īkṣet /
MBh, 12, 239, 18.2 etasminn eva kṛtye vai vartate buddhir uttamā //
MBh, 12, 240, 9.2 adhiṣṭhānāni vai buddhyā pṛthag etāni saṃsmaret /
MBh, 12, 241, 8.1 na tu tāmyati vai vidvān sthale carati tattvavit /
MBh, 12, 241, 10.1 etad vai janmasāmarthyaṃ brāhmaṇasya viśeṣataḥ /
MBh, 12, 242, 19.1 evaṃ vai sarvadharmebhyo viśiṣṭaṃ menire budhāḥ /
MBh, 12, 243, 1.3 mānaṃ ca kīrtiṃ ca yaśaśca necchet sa vai pracāraḥ paśyato brāhmaṇasya //
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 246, 8.2 vadhaṃ vai kāmaśāstrasya sa duḥkhānyativartate //
MBh, 12, 247, 9.2 sad asaccāśutā caiva manaso nava vai guṇāḥ //
MBh, 12, 247, 12.2 āhuḥ ṣaṣṭiṃ bhūtaguṇān vai bhūtaviśiṣṭā nityaviṣaktāḥ /
MBh, 12, 247, 13.1 tat putra cintākalitaṃ yad uktam anāgataṃ vai tava saṃpratīha /
MBh, 12, 249, 6.3 mā prajāḥ sthāvaraṃ vai ca jaṅgamaṃ ca vinīnaśaḥ //
MBh, 12, 249, 14.2 pravṛttiṃ ca nivṛttiṃ ca kalpayāmāsa vai prabhuḥ //
MBh, 12, 249, 17.1 sā viniḥsṛtya vai khebhyo dakṣiṇām āśritā diśam /
MBh, 12, 250, 36.1 sā vai tadā mṛtyusaṃjñāpadeśāc chāpād bhītā bāḍham ityabravīt tam /
MBh, 12, 250, 37.2 sarveṣāṃ vai prāṇināṃ prāṇanānte tasmācchokaṃ mā kṛthā budhya buddhyā //
MBh, 12, 251, 1.2 ime vai mānavāḥ sarve dharmaṃ prati viśaṅkitāḥ /
MBh, 12, 251, 8.2 tadā teṣāṃ spṛhayate ye vai tuṣṭāḥ svakair dhanaiḥ //
MBh, 12, 252, 10.1 te cet sarve pramāṇaṃ vai pramāṇaṃ tanna vidyate /
MBh, 12, 253, 2.1 vane vanacaraḥ kaścijjājalir nāma vai dvijaḥ /
MBh, 12, 253, 5.2 viprekṣya sāgarāntāṃ vai mahīṃ savanakānanām //
MBh, 12, 253, 6.2 apsu vaihāyasaṃ gacchenmayā yo 'nyaḥ saheti vai //
MBh, 12, 253, 26.2 āśvāsitau vai vasataḥ samprahṛṣṭau tadā vibho //
MBh, 12, 253, 41.2 āsphoṭayat tadākāśe dharmaḥ prāpto mayeti vai //
MBh, 12, 253, 42.2 dharmeṇa na samastvaṃ vai tulādhārasya jājale //
MBh, 12, 254, 8.2 krītvā vai prativikrīṇe parahastād amāyayā //
MBh, 12, 254, 16.2 yadā necchati na dveṣṭi tadā sidhyati vai dvijaḥ //
MBh, 12, 255, 27.1 prāpayeyuḥ prajāḥ svargaṃ svadharmacaraṇena vai /
MBh, 12, 255, 35.2 na vai munīnāṃ śṛṇumaḥ sma tattvaṃ pṛcchāmi tvā vāṇija kaṣṭam etat /
MBh, 12, 255, 36.3 śaṃsa me tanmahāprājña bhṛśaṃ vai śraddadhāmi te //
MBh, 12, 256, 6.2 spardhā nihanti vai brahman sāhatā hanti taṃ naram //
MBh, 12, 256, 21.1 śraddhā vai sāttvikī devī sūryasya duhitā nṛpa /
MBh, 12, 258, 8.2 vimṛśya cirakāritvāccintayāmāsa vai ciram //
MBh, 12, 258, 17.1 prītimātraṃ pituḥ putraḥ sarvaṃ putrasya vai pitā /
MBh, 12, 259, 8.1 yo yasteṣām apacaret tam ācakṣīta vai dvijaḥ /
MBh, 12, 259, 10.1 dasyūn hinasti vai rājā bhūyaso vāpyanāgasaḥ /
MBh, 12, 259, 30.1 yatra vai pāpakṛt kleśyo na mahad duḥkham archati /
MBh, 12, 259, 30.3 iti kāruṇyaśīlastu vidvān vai brāhmaṇo 'nvaśāt //
MBh, 12, 260, 29.1 yajñārthāni hi sṛṣṭāni yathā vai śrūyate śrutiḥ /
MBh, 12, 260, 36.2 yasminn etāni sarvāṇi bahir eva sa vai dvijaḥ //
MBh, 12, 261, 17.1 na vai pāpair hriyate kṛṣyate vā yo brāhmaṇo yajate vedaśāstraiḥ /
MBh, 12, 261, 27.2 upastham udaraṃ bāhū vāk caturthī sa vai dvijaḥ //
MBh, 12, 262, 4.3 dhanānām eṣa vai panthāstīrtheṣu pratipādanam //
MBh, 12, 262, 34.2 bhavanto jñānaniṣṭhā vai gṛhasthāḥ karmaniścayāḥ /
MBh, 12, 263, 39.1 yadi dadyām ahaṃ rājyaṃ tuṣṭo vai yasya kasyacit /
MBh, 12, 265, 11.2 sa neha sukham āpnoti kuta eva paratra vai //
MBh, 12, 265, 15.2 tasyaiva siñcate mūlaṃ guṇān paśyati yatra vai //
MBh, 12, 267, 23.2 bhavatīndriyasaṃnyāsād atha svapiti vai naraḥ //
MBh, 12, 268, 9.1 na kāmān anurudhyeta duḥkhaṃ kāmeṣu vai ratiḥ /
MBh, 12, 268, 10.2 kṛtakṛtyo viśuddhātmā sarvaṃ tyajati vai saha //
MBh, 12, 269, 9.2 atīte pātrasaṃcāre bhikṣāṃ lipseta vai muniḥ //
MBh, 12, 269, 15.2 etān vegān vinayed vai tapasvī nindā cāsya hṛdayaṃ nopahanyāt //
MBh, 12, 270, 25.2 avardhaṃ trīn samākramya lokān vai svena tejasā //
MBh, 12, 270, 30.1 nūnaṃ tu tasya tapasaḥ sāvaśeṣaṃ mamāsti vai /
MBh, 12, 270, 31.1 aiśvaryaṃ vai mahad brahman kasmin varṇe pratiṣṭhitam /
MBh, 12, 271, 3.3 sanatkumāro dharmātmā saṃśayacchedanāya vai //
MBh, 12, 271, 11.1 yathā hiraṇyakartā vai rūpyam agnau viśodhayet /
MBh, 12, 271, 16.2 buddhyā nivartate doṣo yatnenābhyāsajena vai //
MBh, 12, 271, 19.2 sa vai sṛjati bhūtāni sthāvarāṇi carāṇi ca //
MBh, 12, 271, 39.1 sa vai yadā sattvaguṇena yuktas tamo vyapohan ghaṭate svabuddhyā /
MBh, 12, 271, 41.1 hāridravarṇastu prajāvisargān sahasraśastiṣṭhati saṃcaran vai /
MBh, 12, 271, 55.2 tato 'vyayaṃ sthānam upaiti brahma duṣprāpam abhyeti sa śāśvataṃ vai /
MBh, 12, 271, 57.3 sa vai mahātmā puruṣottamo vai tasmiñ jagat sarvam idaṃ pratiṣṭhitam //
MBh, 12, 271, 57.3 sa vai mahātmā puruṣottamo vai tasmiñ jagat sarvam idaṃ pratiṣṭhitam //
MBh, 12, 272, 7.2 rathenendraḥ prayāto vai sārdhaṃ suragaṇaiḥ purā /
MBh, 12, 272, 26.2 stavena śakra divyena stuvanti tvāṃ jayāya vai //
MBh, 12, 272, 38.1 etad vai māmakaṃ tejaḥ samāviśati vāsava /
MBh, 12, 273, 17.1 anusṛtya tu yatnāt sa tayā vai brahmahatyayā /
MBh, 12, 273, 24.2 sthāpanā vai sumahatī tvayā deva pravartitā //
MBh, 12, 273, 30.2 mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho /
MBh, 12, 273, 30.2 mama mokṣasya ko 'nto vai brahman dhyāyasva vai prabho /
MBh, 12, 273, 31.2 yastvāṃ jvalantam āsādya svayaṃ vai mānavaḥ kvacit /
MBh, 12, 273, 39.2 parvakāle tu samprāpte yo vai chedanabhedanam /
MBh, 12, 273, 44.2 rajasvalāsu nārīṣu yo vai maithunam ācaret /
MBh, 12, 273, 56.1 śrūyate hi mahārāja samprāptā vāsavena vai /
MBh, 12, 274, 34.2 āsthāya mṛgarūpaṃ vai kham evābhyapatat tadā //
MBh, 12, 274, 43.1 bhavato 'pi surāḥ sarve bhāgaṃ dāsyanti vai prabho /
MBh, 12, 275, 14.2 na cāpi hṛṣyed vipule 'rthalābhe tathārthanāśe ca na vai viṣīdet //
MBh, 12, 276, 36.2 na tatra vāsaṃ kurvīta śreyo'rthī vai kathaṃcana //
MBh, 12, 276, 42.2 ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ //
MBh, 12, 276, 55.1 yatra rājā dharmanityo rājyaṃ vai paryupāsitā /
MBh, 12, 277, 23.1 mṛte vā tvayi jīve vā yadi bhokṣyati vai janaḥ /
MBh, 12, 278, 15.1 sa mahāyogino buddhvā taṃ roṣaṃ vai mahātmanaḥ /
MBh, 12, 279, 13.2 te vai tasya phalaprāptau karma cāpi caturvidham //
MBh, 12, 280, 4.1 varṇebhyo 'pi paribhraṣṭaḥ sa vai saṃmānam arhati /
MBh, 12, 280, 18.2 karoti yaḥ śubhaṃ karma sa vai bhadrāṇi paśyati //
MBh, 12, 281, 13.2 ṛgbhiḥ stutvā mahābhāgo devān vai yajñabhāginaḥ //
MBh, 12, 281, 19.2 dharmaṃ vai śāśvataṃ loke na jahyād dhanakāṅkṣayā //
MBh, 12, 281, 23.2 dākṣyeṇāhīno dharmayukto nadānto loke 'smin vai pūjyate sadbhir āryaḥ //
MBh, 12, 283, 2.3 śūdrakarmā yadā tu syāt tadā patati vai dvijaḥ //
MBh, 12, 283, 7.1 śrūyante hi purāṇe vai prajā dhigdaṇḍaśāsanāḥ /
MBh, 12, 283, 17.2 prāvartanta ca vedā vai śāstrāṇi ca yathā purā //
MBh, 12, 283, 30.1 yadā vyapetahṛllekhaṃ mano bhavati tasya vai /
MBh, 12, 284, 3.2 dārāḥ putrāśca bhṛtyāśca bhavantīha narasya vai //
MBh, 12, 284, 6.1 kṛtārtho bhogato bhūtvā sa vai ratiparāyaṇaḥ /
MBh, 12, 284, 13.2 yo vai priyasukhe kṣīṇe tapaḥ kartuṃ vyavasyati //
MBh, 12, 284, 31.1 sukhe tu vartamāno vai duḥkhe vāpi narottama /
MBh, 12, 285, 7.2 ato 'nye tvatiriktā ye te vai saṃkarajāḥ smṛtāḥ //
MBh, 12, 285, 9.2 ete caturbhyo varṇebhyo jāyante vai parasparam //
MBh, 12, 285, 10.3 bahūnīha hi loke vai gotrāṇi munisattama //
MBh, 12, 286, 4.2 anudyataṃ rogiṇaṃ yācamānaṃ na vai hiṃsyād bālavṛddhau ca rājan //
MBh, 12, 286, 8.1 na kaścit trāti vai rājan diṣṭāntavaśam āgatam /
MBh, 12, 286, 20.3 dvipadānām api tathā dvijā vai paramāḥ smṛtāḥ //
MBh, 12, 286, 32.2 ātmā vai śakyate trātuṃ karmabhiḥ śubhalakṣaṇaiḥ //
MBh, 12, 286, 34.1 yo durlabhataraṃ prāpya mānuṣyam iha vai naraḥ /
MBh, 12, 286, 37.1 dānaṃ tyāgaḥ śobhanā mūrtir adbhyo bhūyaḥ plāvyaṃ tapasā vai śarīram /
MBh, 12, 286, 38.2 yānena vai prāpaṇaṃ ca śmaśāne śaucena nūnaṃ vidhinā caiva dāhaḥ //
MBh, 12, 286, 41.2 evad vai sarvam ākhyātaṃ muninā sumahātmanā /
MBh, 12, 287, 19.1 maraṇaṃ janmani proktaṃ janma vai maraṇāśritam /
MBh, 12, 287, 23.1 mṛnmaye bhājane pakve yathā vai nyasyate dravaḥ /
MBh, 12, 287, 24.2 yastu bhogāṃstyajed ātmā sa vai bhoktuṃ vyavasyati //
MBh, 12, 287, 26.1 vaṇig yathā samudrād vai yathārthaṃ labhate dhanam /
MBh, 12, 287, 31.2 tathā mano 'bhiyogād vai śarīraṃ pratikarṣati //
MBh, 12, 288, 3.2 sa vai paryeti lokāṃstrīn atha sādhyān upāgamat //
MBh, 12, 288, 4.2 śakune vayaṃ sma devā vai sādhyāstvām anuyujmahe /
MBh, 12, 288, 6.2 yat kṛtvā vai puruṣaḥ sarvabandhair vimucyate vihagendreha śīghram //
MBh, 12, 288, 10.2 saṃroṣyamāṇaḥ pratimṛṣyate yaḥ sa ādatte sukṛtaṃ vai parasya //
MBh, 12, 288, 11.2 aduṣṭacetā mudito 'nasūyuḥ sa ādatte sukṛtaṃ vai pareṣām //
MBh, 12, 288, 14.2 etān vegān yo viṣahatyudīrṇāṃs taṃ manye 'haṃ brāhmaṇaṃ vai muniṃ ca //
MBh, 12, 288, 15.1 akrodhanaḥ krudhyatāṃ vai viśiṣṭas tathā titikṣur atitikṣor viśiṣṭaḥ /
MBh, 12, 288, 15.2 amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ //
MBh, 12, 288, 15.2 amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ //
MBh, 12, 288, 22.2 yasmai vācaṃ supraśastāṃ vadanti sa vai devān gacchati saṃyatātmā //
MBh, 12, 288, 26.1 amṛtasyeva saṃtṛpyed avamānasya vai dvijaḥ /
MBh, 12, 288, 35.2 tenaiva devāḥ prīyante satāṃ mārgasthitena vai //
MBh, 12, 288, 37.1 na vai devā hīnasattvena toṣyāḥ sarvāśinā duṣkṛtakarmaṇā vā /
MBh, 12, 288, 45.3 kṣetraṃ vai karmaṇāṃ yoniḥ sadbhāvaḥ satyam ucyate //
MBh, 12, 289, 2.3 vadanti kāraṇaiḥ śraiṣṭhyaṃ svapakṣodbhāvanāya vai //
MBh, 12, 289, 5.2 etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam //
MBh, 12, 289, 18.2 abalā vai vinaśyanti mucyante ca balānvitāḥ //
MBh, 12, 289, 60.1 tārādhipaṃ vai vimalaṃ satāraṃ viśvāṃśca devān uragān pitṝṃśca /
MBh, 12, 290, 24.2 svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite //
MBh, 12, 291, 20.1 eṣa vai vikriyāpannaḥ sṛjatyātmānam ātmanā /
MBh, 12, 291, 30.2 sacāraṇapiśāce vai sadevarṣiniśācare //
MBh, 12, 291, 45.2 sarvāṇyetāni rūpāṇi jānīhi prākṛtāni vai //
MBh, 12, 292, 33.1 bhoktavyāni mayaitāni devalokagatena vai /
MBh, 12, 292, 37.1 ya evaṃ vetti vai nityaṃ nirātmātmaguṇair vṛtaḥ /
MBh, 12, 292, 44.3 aham etāni vai kurvanmamaitānīndriyāṇi ca //
MBh, 12, 293, 31.2 etad aindriyakaṃ tāta yad bhavān idam āha vai //
MBh, 12, 293, 35.2 aṣṭau tānyatha śukreṇa jānīhi prākṛtāni vai //
MBh, 12, 294, 1.3 paśyāmi cābhisaṃdigdham etayor vai nidarśanam //
MBh, 12, 294, 29.2 pañca caiva viśeṣā vai tathā pañcendriyāṇi ca //
MBh, 12, 294, 38.2 kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ //
MBh, 12, 294, 39.2 jñānam avyaktam ityuktaṃ jñeyo vai pañcaviṃśakaḥ //
MBh, 12, 295, 2.1 avidyām āhur avyaktaṃ sargapralayadharmi vai /
MBh, 12, 295, 2.2 sargapralayanirmuktaṃ vidyāṃ vai pañcaviṃśakam //
MBh, 12, 295, 3.1 parasparam avidyāṃ vai tannibodhānupūrvaśaḥ /
MBh, 12, 295, 8.1 avyaktasya paraṃ prāhur vidyāṃ vai pañcaviṃśakam /
MBh, 12, 295, 9.1 jñānam avyaktam ityuktaṃ jñeyaṃ vai pañcaviṃśakam /
MBh, 12, 295, 28.1 tulyatām iha paśyāmi sadṛśo 'ham anena vai /
MBh, 12, 296, 5.1 budhyate yadi vāvyaktam etad vai pañcaviṃśakam /
MBh, 12, 296, 18.2 ekatvaṃ vai bhavatyasya yadā buddhyā na budhyate //
MBh, 12, 296, 25.2 pareṇa paradharmā ca bhavatyeṣa sametya vai //
MBh, 12, 296, 29.1 kevalātmā tathā caiva kevalena sametya vai /
MBh, 12, 296, 39.2 prasādya yatnena tam ugratejasaṃ sanātanaṃ brahma yathādya vai tvayā //
MBh, 12, 297, 19.1 mānasaṃ sarvabhūteṣu vartate vai śubhāśubhe /
MBh, 12, 299, 7.3 te vai pitṛbhyaḥ pitaraḥ śrūyante rājasattama //
MBh, 12, 301, 27.1 divāsvapne vivāde ca pramādeṣu ca vai ratiḥ /
MBh, 12, 301, 27.3 dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ //
MBh, 12, 303, 16.2 na copalipyate so 'gnir ukhāsaṃsparśanena vai //
MBh, 12, 304, 6.1 yāvaddhi pralayastāta sūkṣmeṇāṣṭaguṇena vai /
MBh, 12, 304, 10.1 yatra dṛśyeta muñcan vai prāṇānmaithilasattama /
MBh, 12, 306, 13.2 gṛham āgatya saṃhṛṣṭo 'cintayaṃ vai sarasvatīm //
MBh, 12, 306, 20.1 sumantunātha pailena tathā jaimininā ca vai /
MBh, 12, 306, 62.1 tasmāt tad vai bhavadbuddhyā śrotum icchāmi brāhmaṇa /
MBh, 12, 306, 81.2 evam uktvā samprayāto divaṃ sa vibhrājan vai śrīmatā darśanena /
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 306, 87.1 brahmāsyato brāhmaṇāḥ samprasūtā bāhubhyāṃ vai kṣatriyāḥ samprasūtāḥ /
MBh, 12, 306, 94.1 videharājyaṃ ca tathā pratiṣṭhāpya sutasya vai /
MBh, 12, 306, 99.3 dadātyavyaktam evaitat pratigṛhṇāti tacca vai //
MBh, 12, 306, 107.2 kṣetrajñavit pārthiva jñānayajñam upāsya vai tattvam ṛṣir bhaviṣyasi //
MBh, 12, 306, 108.1 upaniṣadam upākarot tadā vai janakanṛpasya purā hi yājñavalkyaḥ /
MBh, 12, 308, 134.2 ekam eva sa vai rājā puram adhyāvasatyuta //
MBh, 12, 309, 2.3 adhyāpya kṛtsnaṃ svādhyāyam anvaśād vai pitā sutam //
MBh, 12, 309, 12.2 niyaccha parayā buddhyā cittam utpathagāmi vai //
MBh, 12, 309, 43.1 purāndhakāram ekako 'nupaśyasi tvarasva vai /
MBh, 12, 312, 3.2 adhīṣva putra mokṣaṃ vai dharmāṃśca vividhān api //
MBh, 12, 312, 7.2 praṣṭuṃ dharmasya niṣṭhāṃ vai mokṣasya ca parāyaṇam //
MBh, 12, 312, 8.2 na prabhāveṇa gantavyam antarikṣacareṇa vai //
MBh, 12, 313, 11.1 tatra gacchasva vai tūrṇaṃ yadi te hṛdi saṃśayaḥ /
MBh, 12, 313, 16.2 abhyanujñām atha prāpya samāvarteta vai dvijaḥ //
MBh, 12, 313, 26.2 āsādayati śuddhātmā mokṣaṃ vai prathamāśrame //
MBh, 12, 313, 51.2 tasmin vai vartase vipra kim anyat paripṛcchasi //
MBh, 12, 314, 8.1 śaktir nyastā kṣititale trailokyam avamanya vai /
MBh, 12, 315, 31.2 saptaite vāyumārgā vai tānnibodhānupūrvaśaḥ //
MBh, 12, 316, 8.2 nālaṃ sa duḥkhamokṣāya saṅgo vai duḥkhalakṣaṇam //
MBh, 12, 319, 26.2 pitā yadyanugacchenmāṃ krośamānaḥ śuketi vai //
MBh, 12, 320, 22.2 svayaṃ pitrā svareṇoccaistrīṃllokān anunādya vai //
MBh, 12, 320, 30.1 tāṃ muktatāṃ tu vijñāya muniḥ putrasya vai tadā /
MBh, 12, 322, 31.2 divyaṃ varṣasahasraṃ vai sarve te ṛṣibhiḥ saha //
MBh, 12, 322, 41.1 bhaviṣyati pramāṇaṃ vai etanmadanuśāsanam /
MBh, 12, 322, 44.2 bṛhaspatisakāśād vai prāpsyate dvijasattamāḥ //
MBh, 12, 323, 18.3 yasya prasādaṃ kurute sa vai taṃ draṣṭum arhati //
MBh, 12, 323, 32.3 tenaikāgramanastvena prīto bhavati vai hariḥ //
MBh, 12, 323, 34.1 tejonivāsaḥ sa dvīpa iti vai menire vayam /
MBh, 12, 323, 44.1 mānavānāṃ sahasreṣu teṣu vai śuddhayoniṣu /
MBh, 12, 323, 51.2 surāṇāṃ kāryasiddhyarthaṃ sahāyā vai bhaviṣyatha //
MBh, 12, 324, 4.2 bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ /
MBh, 12, 324, 5.1 naiṣa dharmaḥ satāṃ devā yatra vadhyeta vai paśuḥ /
MBh, 12, 324, 5.2 idaṃ kṛtayugaṃ śreṣṭhaṃ kathaṃ vadhyeta vai paśuḥ //
MBh, 12, 324, 11.1 sa tān kṛtāñjalir bhūtvā paripapraccha vai vasuḥ /
MBh, 12, 324, 16.2 adho vai saṃbabhūvāśu bhūmer vivarago nṛpaḥ /
MBh, 12, 324, 21.1 mānanā tu dvijātīnāṃ kartavyā vai mahātmanām /
MBh, 12, 324, 22.2 ekaṃ tvanugrahaṃ tubhyaṃ dadmo vai nṛpasattama //
MBh, 12, 326, 15.3 sadyaḥ phalam avāptaṃ vai dṛṣṭo yad bhagavānmayā //
MBh, 12, 326, 21.1 sattvaṃ rajastamaścaiva na guṇāstaṃ bhajanti vai /
MBh, 12, 326, 24.1 yaṃ praviśya bhavantīha muktā vai dvijasattama /
MBh, 12, 326, 30.2 nāsti tasmāt parataraṃ puruṣād vai sanātanāt //
MBh, 12, 326, 45.2 ahaṃ hi jīvasaṃjño vai mayi jīvaḥ samāhitaḥ /
MBh, 12, 326, 71.3 tathā balād ahaṃ pṛthvīṃ sarvabhūtahitāya vai //
MBh, 12, 326, 84.1 vasānastatra vai puryām aditer vipriyaṃkaram /
MBh, 12, 326, 85.2 kuśasthalīṃ nayiṣyāmi hatvā vai dānavottamān //
MBh, 12, 326, 90.2 vāsaviḥ susahāyo vai mama hyeko bhaviṣyati //
MBh, 12, 326, 107.1 teṣāṃ sakāśāt sūryaśca śrutvā vai bhāvitātmanām /
MBh, 12, 326, 110.1 devānāṃ tu sakāśād vai tataḥ śrutvāsito dvijaḥ /
MBh, 12, 326, 114.1 matto 'nyāni ca te rājann upākhyānaśatāni vai /
MBh, 12, 327, 4.2 tvayā nārāyaṇakathā śrutā vai dharmasaṃhitā //
MBh, 12, 327, 13.2 te yajanto mahāyajñaiḥ kasya bhāgaṃ dadanti vai //
MBh, 12, 327, 16.2 ahaṃ caturthaḥ śiṣyo vai pañcamaśca śukaḥ smṛtaḥ //
MBh, 12, 327, 19.2 eṣa vai yastvayā pṛṣṭas tena teṣāṃ prakīrtitaḥ /
MBh, 12, 327, 29.2 vasiṣṭhaśca mahātmā vai manuḥ svāyaṃbhuvastathā /
MBh, 12, 327, 33.1 vayaṃ hi sṛṣṭā bhagavaṃstvayā vai prabhaviṣṇunā /
MBh, 12, 327, 54.1 yajñair ye cāpi yakṣyanti sarvalokeṣu vai surāḥ /
MBh, 12, 327, 57.2 tābhir āpyāyitabalā lokān vai dhārayiṣyatha //
MBh, 12, 327, 61.2 vasiṣṭha iti saptaite mānasā nirmitā hi vai //
MBh, 12, 327, 73.3 catuṣpāt sakalo dharmo bhaviṣyatyatra vai surāḥ //
MBh, 12, 327, 74.2 prokṣitā yatra paśavo vadhaṃ prāpsyanti vai makhe /
MBh, 12, 327, 74.3 tatra pādacaturtho vai dharmasya na bhaviṣyati //
MBh, 12, 327, 75.1 tato vai dvāparaṃ nāma miśraḥ kālo bhaviṣyati /
MBh, 12, 327, 78.4 sa vai deśaḥ sevitavyo mā vo 'dharmaḥ padā spṛśet //
MBh, 12, 327, 97.1 evam etat purā dṛṣṭaṃ mayā vai jñānacakṣuṣā /
MBh, 12, 328, 16.1 ahnaḥ kṣaye lalāṭācca suto devasya vai tathā /
MBh, 12, 328, 20.1 tasmin hi pūjyamāne vai devadeve maheśvare /
MBh, 12, 328, 22.1 yadyahaṃ nārcayeyaṃ vai īśānaṃ varadaṃ śivam /
MBh, 12, 328, 35.2 āpo nārā iti proktā āpo vai narasūnavaḥ /
MBh, 12, 328, 42.2 uttatārodapānād vai pṛśnigarbhānukīrtanāt //
MBh, 12, 328, 45.1 tato vai tam ṛṣiśreṣṭhaṃ maithunopagataṃ tathā /
MBh, 12, 329, 17.1 viśvarūpo vai tvāṣṭraḥ purohito devānām āsīt svasrīyo 'surāṇām /
MBh, 12, 329, 44.1 aditir vai devānām annam apacad etad bhuktvāsurān haniṣyantīti /
MBh, 12, 329, 45.1 dakṣasya vai duhitaraḥ ṣaṣṭir āsan /
MBh, 12, 330, 5.1 naṣṭāṃ ca dharaṇīṃ pūrvam avindaṃ vai guhāgatām /
MBh, 12, 330, 12.1 sattvānna cyutapūrvo 'haṃ sattvaṃ vai viddhi matkṛtam /
MBh, 12, 330, 26.2 na ca pāpāni gṛhṇāmi tato 'haṃ vai śuciśravāḥ //
MBh, 12, 330, 32.2 sahasraśākhaṃ yat sāma ye vai vedavido janāḥ /
MBh, 12, 330, 56.2 uvāca vacanaṃ rudraṃ lokānām astu vai śivam /
MBh, 12, 330, 70.2 nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn //
MBh, 12, 330, 70.2 nihatāṃstena vai pūrvaṃ hatavān asi vai ripūn //
MBh, 12, 331, 29.2 sadogatāstatra ye vai sarvabhūtanamaskṛtāḥ //
MBh, 12, 331, 50.2 tāḥ sarvāḥ śirasā devaḥ pratigṛhṇāti vai svayam //
MBh, 12, 332, 13.2 teṣāṃ vai kṣemam adhvānaṃ gacchatāṃ dvijasattama /
MBh, 12, 333, 6.1 mama vai pitaraṃ prītaḥ parameṣṭhyapyajījanat /
MBh, 12, 333, 10.1 trīn piṇḍānnyasya vai pṛthvyāṃ pūrvaṃ dattvā kuśān iti /
MBh, 12, 333, 13.3 sthāpayāmāsa vai pṛthvyāṃ kuśān āstīrya nārada //
MBh, 12, 333, 18.1 trayo mūrtivihīnā vai piṇḍamūrtidharāstvime /
MBh, 12, 335, 7.3 jagau yad bhagavān vyāso rājño dharmasutasya vai //
MBh, 12, 335, 10.2 yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate /
MBh, 12, 335, 30.3 vedān ṛte hi kiṃ kuryāṃ lokān vai sraṣṭum udyataḥ //
MBh, 12, 335, 37.1 cākṣuṣaṃ vai dvitīyaṃ me janma cāsīt purātanam /
MBh, 12, 335, 41.2 tvayā vinirmito 'haṃ vai vedacakṣur vayotigaḥ //
MBh, 12, 335, 74.1 eṣa vedanidhiḥ śrīmān eṣa vai tapaso nidhiḥ /
MBh, 12, 335, 83.1 pañcakāraṇasaṃkhyāto niṣṭhā sarvatra vai hariḥ /
MBh, 12, 336, 9.2 gahano hyeṣa dharmo vai durvijñeyo 'kṛtātmabhiḥ //
MBh, 12, 336, 18.2 tapasā vai sutaptena damena niyamena ca //
MBh, 12, 336, 37.2 sanatkumārād api ca vīraṇo vai prajāpatiḥ /
MBh, 12, 336, 65.2 nārāyaṇaparo mokṣastato vai sāttvikaḥ smṛtaḥ //
MBh, 12, 336, 67.2 teṣāṃ vai chinnatṛṣṇānāṃ yogakṣemavaho hariḥ //
MBh, 12, 336, 77.2 ime tathā jñānamahājalaughā nārāyaṇaṃ vai punar āviśanti //
MBh, 12, 337, 2.2 prabrūhi vai mayā pṛṣṭaḥ pravṛttiṃ ca yathākramam //
MBh, 12, 337, 11.2 ahaṃ caturthaḥ śiṣyo vai śuko vyāsātmajastathā //
MBh, 12, 337, 17.1 prāpte prajāvisarge vai saptame padmasaṃbhave /
MBh, 12, 337, 24.2 uvāca vacanaṃ devo buddhiṃ vai prabhur avyayaḥ //
MBh, 12, 337, 47.1 yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam /
MBh, 12, 337, 48.2 pitā sa te vedanidhir variṣṭho mahātapā vai tapaso nivāsaḥ /
MBh, 12, 337, 59.2 jñānānyetāni rājarṣe viddhi nānāmatāni vai //
MBh, 12, 337, 66.1 niḥsaṃśayeṣu sarveṣu nityaṃ vasati vai hariḥ /
MBh, 12, 337, 67.2 ekāntabhāvopagatāste hariṃ praviśanti vai //
MBh, 12, 338, 23.1 ko hyasau cintyate brahmaṃstvayā vai puruṣottamaḥ /
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 12, 339, 18.1 yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante 'niruddham /
MBh, 12, 339, 18.1 yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante 'niruddham /
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
MBh, 12, 342, 15.2 ṛjavo nākapṛṣṭhe vai śuddhātmānaḥ pratiṣṭhitāḥ //
MBh, 12, 344, 7.3 uvāsa kila tāṃ rātriṃ saha tena dvijena vai //
MBh, 12, 346, 3.1 te 'paśyan puline taṃ vai vivikte niyatavratam /
MBh, 12, 346, 10.3 dvirūnaṃ daśarātraṃ vai nāgasyāgamanaṃ prati //
MBh, 12, 347, 10.2 tavopadeśānnāgendra tacca tattvena vedmi vai //
MBh, 12, 347, 13.1 saptāṣṭadivasāstvadya viprasyehāgatasya vai /
MBh, 12, 348, 13.2 abhimānena māno me jātidoṣeṇa vai mahān /
MBh, 13, 1, 16.1 na cāmṛtyur bhavitā vai hate 'smin ko vātyayaḥ syād ahate 'smiñ janasya /
MBh, 13, 1, 17.2 jānāmyevaṃ neha guṇāguṇajñāḥ sarve niyuktā guravo vai bhavanti /
MBh, 13, 1, 24.2 nāsmin hate pannage putrako me samprāpsyate lubdhaka jīvitaṃ vai /
MBh, 13, 1, 25.2 vṛtraṃ hatvā devarāṭ śreṣṭhabhāg vai yajñaṃ hatvā bhāgam avāpa caiva /
MBh, 13, 1, 30.3 kāraṇaṃ vai tvam apyatra tasmāt tvam api kilbiṣī //
MBh, 13, 1, 36.2 kāraṇaṃ yadi na syād vai na kartā syāstvam apyuta /
MBh, 13, 1, 41.2 yathā havīṃṣi juhvānā makhe vai lubdhakartvijaḥ /
MBh, 13, 1, 59.2 yuvām ubhau kālavaśau yadi vai mṛtyupannagau /
MBh, 13, 1, 69.1 evaṃ nāhaṃ na vai mṛtyur na sarpo na tathā bhavān /
MBh, 13, 1, 75.1 na tu tvayā kṛtaṃ pārtha nāpi duryodhanena vai /
MBh, 13, 2, 66.1 kūṭamudgarahastastu mṛtyustaṃ vai samanvayāt /
MBh, 13, 2, 76.1 uṭajāt tu tatastasmānniścakrāma sa vai dvijaḥ /
MBh, 13, 2, 90.1 tasmād gṛhāśramasthasya nānyad daivatam asti vai /
MBh, 13, 4, 9.2 daridra iti matvā vai gādhiḥ śatrunibarhaṇaḥ //
MBh, 13, 4, 19.2 dadau tāṃ samalaṃkṛtya kanyāṃ bhṛgusutāya vai //
MBh, 13, 4, 25.1 guṇavantam apatyaṃ vai tvaṃ ca sā janayiṣyathaḥ /
MBh, 13, 4, 25.2 jananyāstava kalyāṇi mā bhūd vai praṇayo 'nyathā //
MBh, 13, 4, 34.2 atha garbhāvanuprāpte ubhe te vai yudhiṣṭhira //
MBh, 13, 4, 38.2 sā ca kṣatraṃ viśiṣṭaṃ vai tata etat kṛtaṃ mayā //
MBh, 13, 4, 44.1 kāmaṃ mamograkarmā vai pautro bhavitum arhati /
MBh, 13, 4, 60.2 viśvāmitrasya vai janma somasūryāgnitejasaḥ //
MBh, 13, 5, 2.3 saviṣaṃ kāṇḍam ādāya mṛgayāmāsa vai mṛgam //
MBh, 13, 5, 12.2 pṛcche tvā śuṣkam etaṃ vai kasmānna tyajasi drumam //
MBh, 13, 5, 25.2 samartham upajīvyemaṃ tyajeyaṃ katham adya vai //
MBh, 13, 6, 48.1 etat te sarvam ākhyātaṃ mayā vai munisattama /
MBh, 13, 7, 13.2 akṣayāstasya vai lokāḥ sarvakāmagamāstathā //
MBh, 13, 7, 20.1 adhītya sarvavedān vai sadyo duḥkhāt pramucyate /
MBh, 13, 8, 4.2 udvahanti na sīdanti teṣāṃ vai spṛhayāmyaham //
MBh, 13, 8, 21.1 nārī tu patyabhāve vai devaraṃ kurute patim /
MBh, 13, 8, 22.2 agnivaccopacaryā vai brāhmaṇāḥ kurusattama //
MBh, 13, 9, 15.1 evam eva ca māṃ nityaṃ brāhmaṇāḥ saṃdiśanti vai /
MBh, 13, 10, 2.1 etad icchāmi tattvena vyākhyātuṃ vai pitāmaha /
MBh, 13, 10, 20.2 evaṃ hi sumahān kālo vyatyakrāmat sa tasya vai //
MBh, 13, 10, 21.1 athāsya munir āgacchat saṃgatyā vai tam āśramam /
MBh, 13, 10, 31.2 vane pañcatvam agamat sukṛtena ca tena vai /
MBh, 13, 10, 42.2 ekaṃ vai varam icchāmi yadi tuṣṭo 'si pārthiva /
MBh, 13, 10, 45.1 savrīḍaṃ vai bhavati hi mano me hasatā tvayā /
MBh, 13, 10, 53.2 jātiṃ smarāmyahaṃ tubhyam atastvāṃ prahasāmi vai //
MBh, 13, 10, 57.2 tīrthāni cābhigatvā vai dānāni vividhāni ca //
MBh, 13, 10, 68.2 satyānṛtena hi kṛta upadeśo hinasti vai //
MBh, 13, 12, 8.1 itaścetaśca vai dhāvañ śramatṛṣṇārdito nṛpaḥ /
MBh, 13, 12, 11.1 ārohiṣye kathaṃ tvaśvaṃ kathaṃ yāsyāmi vai puram /
MBh, 13, 12, 12.1 jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tvaham /
MBh, 13, 12, 25.2 bhedayāmāsa tān gatvā nagaraṃ vai nṛpātmajān //
MBh, 13, 12, 34.1 teṣāṃ ca vairam utpannaṃ kālayogena vai dvija /
MBh, 13, 12, 38.2 putrā vai katame rājañ jīvantu tava śaṃsa me /
MBh, 13, 12, 42.2 striyāstvabhyadhikaḥ sneho na tathā puruṣasya vai /
MBh, 13, 12, 42.3 tasmāt te śakra jīvantu ye jātāḥ strīkṛtasya vai //
MBh, 13, 12, 48.1 rame caivādhikaṃ strītve satyaṃ vai devasattama /
MBh, 13, 13, 1.3 kathaṃ vai lokayātrāṃ tu kiṃśīlaśca samācaret //
MBh, 13, 14, 59.1 taṃ vai śatamukhaḥ prāha yogo bhavatu me 'dbhutaḥ /
MBh, 13, 14, 67.1 tām abravīddhasan devo bhavitā vai sutastava /
MBh, 13, 14, 68.1 śākalyaḥ saṃśitātmā vai nava varṣaśatānyapi /
MBh, 13, 14, 69.2 vatsākṣayā ca te kīrtistrailokye vai bhaviṣyati /
MBh, 13, 14, 99.2 kaḥ punastava hetur vai īśe kāraṇakāraṇe /
MBh, 13, 14, 122.2 pinākam iti vikhyātaṃ sa ca vai pannago mahān //
MBh, 13, 14, 150.1 namo devādhidevāya mahādevāya vai namaḥ /
MBh, 13, 15, 17.2 brahmarṣayaśca sasutāstathā devarṣayaśca vai //
MBh, 13, 15, 31.1 tvaṃ vai brahmā ca rudraśca varuṇo 'gnir manur bhavaḥ /
MBh, 13, 15, 38.1 ādir guṇānāṃ sarveṣāṃ bhavān vai jīvanāśrayaḥ /
MBh, 13, 15, 42.2 tvaṃ vai prabhārciḥ puruṣaḥ sarvasya hṛdi saṃsthitaḥ /
MBh, 13, 16, 8.2 bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam //
MBh, 13, 16, 8.2 bhokṣyante vai saptatir vai śatāni gṛhe tubhyam atithīnāṃ ca nityam //
MBh, 13, 16, 74.2 śarvasya śāstreṣu tathā daśa nāmaśatāni vai //
MBh, 13, 18, 3.1 labdhavān asmi tān kāmān ahaṃ vai pāṇḍunandana /
MBh, 13, 18, 7.2 vivāde sāmni munibhir brahmaghno vai bhavān iti /
MBh, 13, 18, 8.3 āha māṃ tripuraghno vai yaśaste 'gryaṃ bhaviṣyati //
MBh, 13, 18, 10.1 pitṛvipravadhenāham ārto vai pāṇḍavāgraja /
MBh, 13, 18, 28.1 api nāmepsitaḥ putro mama syād vai maheśvarāt /
MBh, 13, 18, 30.1 vedānāṃ ca sa vai vyastā kuruvaṃśakarastathā /
MBh, 13, 18, 33.3 tatrasthena stuto devaḥ prāha māṃ vai maheśvaraḥ //
MBh, 13, 18, 35.2 tvaṃ bhaviṣyasyanupamo janma vai saphalaṃ kuru //
MBh, 13, 19, 3.2 iha yaḥ sahadharmo vai pretyāyaṃ vihitaḥ kva nu //
MBh, 13, 19, 12.1 suprabhāṃ nāma vai nāmnā rūpeṇāpratimāṃ bhuvi /
MBh, 13, 19, 23.2 ramaṇīyaṃ manogrāhi tatra drakṣyasi vai striyam //
MBh, 13, 20, 15.1 prāviśad bhavanaṃ svaṃ vai gṛhītvā taṃ dvijottamam /
MBh, 13, 20, 21.1 etāścānyāśca vai bahvyaḥ pranṛttāpsarasaḥ śubhāḥ /
MBh, 13, 20, 22.2 divyaṃ saṃvatsaraṃ tatra raman vai sumahātapāḥ //
MBh, 13, 20, 39.2 atithiṃ mām anuprāptam anujānantu ye 'tra vai //
MBh, 13, 20, 50.2 vyapadiśya maharṣer vai śayanaṃ cādhyarohata //
MBh, 13, 20, 62.1 bhadre niveṣṭukāmaṃ māṃ viddhi satyena vai śape /
MBh, 13, 20, 75.1 atha sā strī tadovāca bhagavan paśya vai raveḥ /
MBh, 13, 21, 9.2 tatra vai śayane divye tasya tasyāśca kalpite //
MBh, 13, 21, 10.3 uttiṣṭha bhadre bhadraṃ te svapa vai viramasva ca //
MBh, 13, 21, 13.2 bādhate maithunaṃ vipra mama bhaktiṃ ca paśya vai /
MBh, 13, 21, 17.2 svatantrāṃ māṃ vijānīhi yo 'dharmaḥ so 'stu vai mayi //
MBh, 13, 21, 18.2 svatantrā tvaṃ kathaṃ bhadre brūhi kāraṇam atra vai /
MBh, 13, 21, 18.3 nāsti loke hi kācit strī yā vai svātantryam arhati //
MBh, 13, 22, 7.2 tavopadeśaṃ kartuṃ vai tacca sarvaṃ kṛtaṃ mayā //
MBh, 13, 23, 40.2 kim aṅga punar ekaṃ vai tasmāt pātraṃ samācaret //
MBh, 13, 24, 36.1 śrāddhāpavarge viprasya svadhā vai svaditā bhavet /
MBh, 13, 24, 60.2 ye 'nṛtaṃ kathayanti sma te vai nirayagāminaḥ //
MBh, 13, 24, 61.2 paradāraprayoktāraste vai nirayagāminaḥ //
MBh, 13, 24, 62.2 sūcakāśca pareṣāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 64.2 vañcayanti narā ye ca te vai nirayagāminaḥ //
MBh, 13, 24, 65.2 mitracchedaṃ tathāśāyāste vai nirayagāminaḥ //
MBh, 13, 24, 66.2 akṛtajñāśca mitrāṇāṃ te vai nirayagāminaḥ //
MBh, 13, 24, 67.2 ye pratyavasitāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 68.2 bhedair ye vyapakarṣanti te vai nirayagāminaḥ //
MBh, 13, 24, 69.2 utsannapitṛdevejyāste vai nirayagāminaḥ //
MBh, 13, 24, 70.2 vedānāṃ lekhakāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 71.2 vikarmabhiśca jīvanti te vai nirayagāminaḥ //
MBh, 13, 24, 72.2 kṣīravikrayikāścaiva te vai nirayagāminaḥ //
MBh, 13, 24, 73.2 ye 'ntaraṃ yānti kāryeṣu te vai nirayagāminaḥ //
MBh, 13, 24, 74.2 śalyānāṃ dhanuṣāṃ caiva te vai nirayagāminaḥ //
MBh, 13, 24, 75.2 ye mārgam anurundhanti te vai nirayagāminaḥ //
MBh, 13, 24, 76.2 ye tyajantyasamarthāṃstāṃste vai nirayagāminaḥ //
MBh, 13, 24, 77.2 bandhakāśca paśūnāṃ ye te vai nirayagāminaḥ //
MBh, 13, 24, 78.2 samarthāścāpyadātāraste vai nirayagāminaḥ //
MBh, 13, 24, 79.2 tyajanti kṛtakṛtyā ye te vai nirayagāminaḥ //
MBh, 13, 24, 80.2 adattvā bhakṣayantyagre te vai nirayagāminaḥ //
MBh, 13, 24, 92.2 ye vai jitendriyā dhīrāste narāḥ svargagāminaḥ //
MBh, 13, 25, 10.1 adharmanirato mūḍho mithyā yo vai dvijātiṣu /
MBh, 13, 25, 11.2 hareta yo vai sarvasvaṃ taṃ vidyād brahmaghātinam //
MBh, 13, 26, 6.1 upaspṛśya phalaṃ kiṃ syāt teṣu tīrtheṣu vai mune /
MBh, 13, 26, 7.2 saptāhaṃ candrabhāgāṃ vai vitastām ūrmimālinīm /
MBh, 13, 26, 7.3 vigāhya vai nirāhāro nirmamo munivad bhavet //
MBh, 13, 26, 15.2 sudhāṃ vai labhate bhoktuṃ yo naro jāyate punaḥ //
MBh, 13, 26, 19.2 aśvibhyāṃ rūpavarcasyaṃ pretya vai labhate naraḥ //
MBh, 13, 26, 27.2 vigāhya vai nirāhāro rājalakṣmīṃ nigacchati //
MBh, 13, 26, 29.1 ramaṇyāṃ ca upaspṛśya tathā vai gandhatārike /
MBh, 13, 26, 31.2 vigāhati hyanālambam andhakaṃ vai sanātanam //
MBh, 13, 26, 42.1 purāpavartanaṃ nandāṃ mahānandāṃ ca sevya vai /
MBh, 13, 26, 56.2 kāmaṃ jitvā ca vai māsaṃ sarvamedhaphalaṃ labhet //
MBh, 13, 26, 58.2 adhruvaṃ jīvitaṃ jñātvā yo vai vedāntago dvijaḥ //
MBh, 13, 26, 64.1 dattavān gautamasyedam aṅgirā vai mahātapāḥ /
MBh, 13, 27, 47.2 te bhavanti śivā vipra ye vai gaṅgāṃ samāśritāḥ //
MBh, 13, 27, 71.1 gaganād yāṃ mahāpuṇyāṃ patantīṃ vai maheśvaraḥ /
MBh, 13, 27, 88.2 bhavyā pṛthivyā bhāvinī bhāti rājan gaṅgā lokānāṃ puṇyadā vai trayāṇām //
MBh, 13, 29, 15.2 atha te vai jayantyenaṃ tālāgrād iva pātyate //
MBh, 13, 30, 16.2 tacca duṣprāpam iha vai mahendravacanaṃ yathā //
MBh, 13, 31, 28.1 tata iṣṭiṃ cakārarṣistasya vai putrakāmikīm /
MBh, 13, 32, 26.2 ta ete mānyamānā vai pradāsyanti sukhaṃ tava //
MBh, 13, 33, 14.2 purohitā mahābhāgā brāhmaṇā vai narādhipa //
MBh, 13, 34, 3.1 jāyatāṃ brahmavarcasvī rāṣṭre vai brāhmaṇaḥ śuciḥ /
MBh, 13, 34, 4.2 vāsayeta gṛhe rājanna tasmāt param asti vai //
MBh, 13, 34, 14.1 ye brāhmaṇamukhāt prāptaṃ pratigṛhṇanti vai vacaḥ /
MBh, 13, 34, 17.2 prakṣipyātha ca kumbhān vai pāragāminam ārabhet //
MBh, 13, 37, 7.2 tasmānnityaṃ parīkṣeta puruṣān praṇidhāya vai //
MBh, 13, 38, 12.1 na strībhyaḥ kiṃcid anyad vai pāpīyastaram asti vai /
MBh, 13, 38, 12.1 na strībhyaḥ kiṃcid anyad vai pāpīyastaram asti vai /
MBh, 13, 38, 14.2 pāpīyaso narān yad vai lajjāṃ tyaktvā bhajāmahe //
MBh, 13, 39, 1.2 ime vai mānavā loke strīṣu sajantyabhīkṣṇaśaḥ /
MBh, 13, 39, 9.2 bṛhaspatiprabhṛtibhir manye sadbhiḥ kṛtāni vai //
MBh, 13, 40, 4.1 na hi strībhya paraṃ putra pāpīyaḥ kiṃcid asti vai /
MBh, 13, 40, 26.2 vapustejaśca kīdṛg vai tanme vyākhyātum arhasi //
MBh, 13, 40, 44.2 tasmād imāṃ sampraviśya ruciṃ sthāsye 'ham adya vai //
MBh, 13, 40, 57.2 aviceṣṭann atiṣṭhad vai chāyevāntargato muniḥ //
MBh, 13, 41, 8.1 kliśyamānam anaṅgena tvatsaṃkalpodbhavena vai /
MBh, 13, 42, 4.2 rucyā bhaginyā dānaṃ vai babhūva dhanadhānyavat //
MBh, 13, 42, 8.2 bhāryā citrarathasyātha babhūvāṅgeśvarasya vai //
MBh, 13, 42, 21.1 āvayor anṛtaṃ prāha yastasyātha dvijasya vai /
MBh, 13, 42, 23.2 aniṣṭā sarvabhūtānāṃ kīrtitānena me 'dya vai //
MBh, 13, 42, 25.2 apaśyad dīvyamānān vai lobhaharṣānvitāṃstathā //
MBh, 13, 42, 26.1 kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai /
MBh, 13, 42, 26.1 kurvataḥ śapathaṃ taṃ vai yaḥ kṛto mithunena vai /
MBh, 13, 42, 26.2 vipulaṃ vai samuddiśya te 'pi vākyam athābruvan //
MBh, 13, 43, 2.2 kiṃ te vipula dṛṣṭaṃ vai tasminn adya mahāvane /
MBh, 13, 43, 4.2 yad vai tanmithunaṃ brahmann ahorātraṃ hi viddhi tat /
MBh, 13, 43, 6.2 naro rahasi pāpātmā pāpakaṃ karma vai dvija //
MBh, 13, 43, 21.1 evam etāsu rakṣā vai śakyā kartuṃ mahātmabhiḥ /
MBh, 13, 43, 26.1 tenaikena tu rakṣā vai vipulena kṛtā striyāḥ /
MBh, 13, 44, 6.2 asurāṇāṃ nṛpaitaṃ vai dharmam āhur manīṣiṇaḥ //
MBh, 13, 44, 30.2 na vai niṣṭhākaraṃ śulkaṃ jñātvāsīt tena nāhṛtam /
MBh, 13, 44, 43.2 yeṣāṃ vai śulkato niṣṭhā na pāṇigrahaṇāt tathā //
MBh, 13, 44, 47.1 asmin dharme satyavantaṃ paryapṛcchanta vai janāḥ /
MBh, 13, 44, 48.2 tannaśchinddhi mahāprājña tvaṃ hi vai prājñasaṃmataḥ /
MBh, 13, 44, 52.2 sarvamaṅgalamantraṃ vai mṛṣāvādastu pātakaḥ //
MBh, 13, 45, 5.1 svayaṃ vṛteti sāvitrī pitrā vai pratyapadyata /
MBh, 13, 45, 14.1 dadāti hi sa piṇḍaṃ vai pitur mātāmahasya ca /
MBh, 13, 46, 4.1 yadi vai strī na roceta pumāṃsaṃ na pramodayet /
MBh, 13, 47, 1.3 atīva saṃśayacchettā bhavān vai prathitaḥ kṣitau //
MBh, 13, 47, 11.2 brāhmaṇyāstaddharet putra ekāṃśaṃ vai pitur dhanāt //
MBh, 13, 47, 23.1 trisāhasraparo dāyaḥ striyo deyo dhanasya vai /
MBh, 13, 47, 61.2 maharṣir api caitad vai mārīcaḥ kāśyapo 'bravīt //
MBh, 13, 48, 33.1 gobrāhmaṇārthe sāhāyyaṃ kurvāṇā vai na saṃśayaḥ /
MBh, 13, 49, 14.2 retojaṃ vidma vai putraṃ kṣetrajasyāgamaḥ katham /
MBh, 13, 49, 14.3 adhyūḍhaṃ vidma vai putraṃ hitvā ca samayaṃ katham //
MBh, 13, 49, 16.2 tatra kṣetraṃ pramāṇaṃ syānna vai tatrātmajaḥ sutaḥ //
MBh, 13, 49, 27.2 ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ //
MBh, 13, 51, 29.2 gāvo yajñapraṇetryo vai tathā yajñasya tā mukham //
MBh, 13, 51, 39.2 divaṃ gacchata vai kṣipraṃ matsyair jāloddhṛtaiḥ saha //
MBh, 13, 52, 4.2 kauśikācca kathaṃ vaṃśāt kṣatrād vai brāhmaṇo 'bhavat //
MBh, 13, 52, 5.1 aho prabhāvaḥ sumahān āsīd vai sumahātmanoḥ /
MBh, 13, 53, 47.2 na caitayor vikāraṃ vai dadarśa bhṛgunandanaḥ //
MBh, 13, 54, 28.2 utsahed iha kartuṃ hi ko 'nyo vai cyavanād ṛte //
MBh, 13, 54, 30.1 ityevaṃ cintayānaḥ sa viditaścyavanasya vai /
MBh, 13, 54, 34.2 manaḥṣaṣṭhānīndriyāṇi kṛcchrānmukto 'si tena vai //
MBh, 13, 55, 35.1 punaścākhyātum icchāmi bhagavan vistareṇa vai /
MBh, 13, 56, 13.2 pitāmahaniyogād vai nānyathaitad bhaviṣyati //
MBh, 13, 57, 11.1 ahiṃsāyāḥ phalaṃ rūpaṃ dīkṣāyā janma vai kule /
MBh, 13, 57, 33.1 naiveśikaṃ sarvaguṇopapannaṃ dadāti vai yastu naro dvijāya /
MBh, 13, 57, 36.2 sa strīsamṛddhaṃ bahuratnapūrṇaṃ labhatyayatnopagataṃ gṛhaṃ vai //
MBh, 13, 58, 5.2 etāni vai pavitrāṇi tārayantyapi duṣkṛtam //
MBh, 13, 58, 10.2 vyasane yo 'nugṛhṇāti sa vai puruṣasattamaḥ //
MBh, 13, 58, 19.2 tathā bhavati dattaṃ vai dvijebhyo 'tha kṛtātmanā //
MBh, 13, 58, 24.2 kṣatreṇāpi hi saṃsṛṣṭaṃ tejaḥ śāmyati vai dvije //
MBh, 13, 59, 2.2 śreyo vai yācataḥ pārtha dattam āhur ayācate /
MBh, 13, 59, 2.3 arhattamo vai dhṛtimān kṛpaṇād adhṛtātmanaḥ //
MBh, 13, 59, 5.1 mriyate yācamāno vai tam anu mriyate dadat /
MBh, 13, 59, 7.1 yadi vai tādṛśā rāṣṭre vaseyuste dvijottamāḥ /
MBh, 13, 60, 11.1 yāvato vai sādhudharmān santaḥ saṃvartayantyuta /
MBh, 13, 61, 24.1 mṛtyor vai kiṃkaro daṇḍastāpo vahneḥ sudāruṇaḥ /
MBh, 13, 61, 31.2 yāḥ śrutvā jāmadagnyena dattā bhūḥ kāśyapāya vai //
MBh, 13, 61, 35.2 prakṛtiḥ sarvabhūtānāṃ bhūmir vai śāśvatī matā //
MBh, 13, 63, 23.2 jyeṣṭhāyām ṛddhim iṣṭāṃ vai gatim iṣṭāṃ ca vindati //
MBh, 13, 63, 31.2 sarvabhakṣaphalopetaḥ sa vai pretya sukhī bhavet //
MBh, 13, 63, 32.2 sa pitṝn prīṇayati vai pretya cānantyam aśnute //
MBh, 13, 63, 35.1 bharaṇīṣu dvijātibhyastiladhenuṃ pradāya vai /
MBh, 13, 65, 6.2 tiladānena vai tasmāt pitṛpakṣaḥ pramodate //
MBh, 13, 65, 16.2 samāgamaṃ mahārāja brahmaṇā vai svayaṃbhuvā //
MBh, 13, 65, 33.2 piṇḍaḥ pitṛbhyo datto vai tasyāṃ bhavati śāśvataḥ //
MBh, 13, 65, 44.1 amṛtaṃ vai gavāṃ kṣīram ityāha tridaśādhipaḥ /
MBh, 13, 65, 46.1 svargo vai mūrtimān eṣa vṛṣabhaṃ yo gavāṃ patim /
MBh, 13, 65, 46.2 vipre guṇayute dadyāt sa vai svarge mahīyate //
MBh, 13, 65, 47.1 prāṇā vai prāṇinām ete procyante bharatarṣabha /
MBh, 13, 65, 47.2 tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati //
MBh, 13, 65, 50.1 dadāti tādṛśānāṃ vai naro gāḥ pāpakarmaṇām /
MBh, 13, 65, 51.2 na vyaṅgāṃ na pariśrāntāṃ dadyād gāṃ brāhmaṇāya vai //
MBh, 13, 65, 57.1 annaṃ vai paramaṃ dravyam annaṃ śrīśca parā matā /
MBh, 13, 65, 61.2 sa vai brahmavidāṃ lokān prāpnuyād bharatarṣabha //
MBh, 13, 66, 16.1 tasmāt pānīyadānād vai na paraṃ vidyate kvacit /
MBh, 13, 67, 11.2 uvāca dharmarājānaṃ nirviṇṇo 'dhyayanena vai /
MBh, 13, 67, 12.3 yo hi dharmaṃ carati vai taṃ tu jānāmi kevalam //
MBh, 13, 67, 21.2 bhukte 'pyatha pradeyaṃ te pānīyaṃ vai viśeṣataḥ //
MBh, 13, 67, 22.1 ityukte sa tadā tena yamadūtena vai gṛhān /
MBh, 13, 67, 26.2 tasmād dīpaprado nityaṃ saṃtārayati vai pitṝn //
MBh, 13, 67, 29.1 yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai /
MBh, 13, 67, 29.1 yad vai dadāti viprebhyo brāhmaṇaḥ pratigṛhya vai /
MBh, 13, 68, 20.1 yaḥ kṣudbhayād vai na vikarma kuryān mṛdur dāntaścātitheyaśca nityam /
MBh, 13, 69, 14.1 śatena śatasaṃkhyena gavāṃ vinimayena vai /
MBh, 13, 69, 17.1 tatastam aparaṃ vipraṃ yāce vinimayena vai /
MBh, 13, 69, 17.2 gavāṃ śatasahasraṃ vai tatkṛte gṛhyatām iti //
MBh, 13, 69, 28.2 anujānīhi māṃ kṛṣṇa gaccheyaṃ divam adya vai //
MBh, 13, 70, 26.1 kṣīrasravā vai sarito girīṃśca sarpistathā vimalaṃ cāpi toyam /
MBh, 13, 70, 27.1 sarvaṃ dṛṣṭvā tad ahaṃ dharmarājam avocaṃ vai prabhaviṣṇuṃ purāṇam /
MBh, 13, 70, 46.2 tapāṃsyugrāṇyapratiśaṅkamānās te vai dānaṃ pradaduścāpi śaktyā //
MBh, 13, 70, 51.2 yastajjānanna gavāṃ hārdam eti sa vai gantā nirayaṃ pāpacetāḥ //
MBh, 13, 70, 52.2 apyekāṃ vā sādhave brāhmaṇāya sāsyāmuṣmin puṇyatīrthā nadī vai //
MBh, 13, 70, 54.1 guruṃ śiṣyo varayed gopradāne sa vai vaktā niyataṃ svargadātā /
MBh, 13, 71, 1.2 uktaṃ vai gopradānaṃ te nāciketam ṛṣiṃ prati /
MBh, 13, 71, 8.1 kīdṛśāḥ kiṃphalāḥ kaḥ svit paramastatra vai guṇaḥ /
MBh, 13, 72, 13.1 na pāradārī paśyati lokam enaṃ na vai gurughno na mṛṣāpralāpī /
MBh, 13, 72, 17.1 yo vai dyūte dhanaṃ jitvā gāḥ krītvā samprayacchati /
MBh, 13, 72, 18.1 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ /
MBh, 13, 72, 33.2 yāvatīḥ sparśayed gā vai tāvat tu phalam aśnute /
MBh, 13, 72, 34.1 saṃgrāmeṣvarjayitvā tu yo vai gāḥ samprayacchati /
MBh, 13, 73, 5.2 vikraye cāpahāre ca te doṣā vai smṛtāḥ prabho //
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 74, 8.2 yo vrataṃ vai yathoddiṣṭaṃ tathā sampratipadyate /
MBh, 13, 74, 31.1 satyena devān prīṇāti pitṝn vai brāhmaṇāṃstathā /
MBh, 13, 75, 3.1 satām arthe samyag utpādito yaḥ sa vai kᄆptaḥ samyag iṣṭaḥ prajābhyaḥ /
MBh, 13, 75, 13.1 yā vai yūyaṃ so 'ham adyaikabhāvo yuṣmān dattvā cāham ātmapradātā /
MBh, 13, 75, 14.2 pratibrūyāccheṣam ardhaṃ dvijātiḥ pratigṛhṇan vai gopradāne vidhijñaḥ //
MBh, 13, 75, 16.1 nāma saṃkīrtayet tasyā yathāsaṃkhyottaraṃ sa vai /
MBh, 13, 75, 19.1 gā vai dattvā govratī syāt trirātraṃ niśāṃ caikāṃ saṃvaseteha tābhiḥ /
MBh, 13, 75, 21.1 kāmān sarvān pārthivān ekasaṃsthān yo vai dadyāt kāmadughāṃ ca dhenum /
MBh, 13, 75, 25.2 māndhātā vai mucukundaśca rājā bhūridyumno naiṣadhaḥ somakaśca //
MBh, 13, 75, 28.2 dvijāgryebhyaḥ samprayaccha pratīto gāḥ puṇyā vai prāpya rājyaṃ kurūṇām //
MBh, 13, 75, 31.1 sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca gā vai /
MBh, 13, 76, 31.2 saumyāḥ puṇyāḥ kāmadāḥ prāṇadāśca gā vai dattvā sarvakāmapradaḥ syāt //
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 76, 33.2 etān sarvān gopradāne guṇān vai dātā rājann āpnuyād vai sadaiva //
MBh, 13, 77, 8.2 gāvo dadati vai homyam ṛṣibhyaḥ puruṣarṣabha //
MBh, 13, 79, 6.2 vahanti yatra nadyo vai tatra yānti sahasradāḥ //
MBh, 13, 80, 4.1 devānām upariṣṭācca gāvaḥ prativasanti vai /
MBh, 13, 80, 13.1 pūrvam āsannaśṛṅgā vai gāva ityanuśuśrumaḥ /
MBh, 13, 80, 17.2 te vai sukṛtinaḥ proktāḥ sarvadānapradāśca te /
MBh, 13, 80, 29.2 etāṃllokān avāpnoti gāṃ dattvā vai yudhiṣṭhira //
MBh, 13, 80, 42.1 adhyāpayerañśiṣyān vai gomatīṃ yajñasaṃmitām /
MBh, 13, 80, 43.3 gāvastuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ //
MBh, 13, 81, 1.2 mayā gavāṃ purīṣaṃ vai śriyā juṣṭam iti śrutam /
MBh, 13, 81, 11.1 vapuṣmantyo vayaṃ sarvāḥ kim asmākaṃ tvayādya vai /
MBh, 13, 81, 12.3 na māṃ saṃprati gṛhṇītha kasmād vai durlabhāṃ satīm //
MBh, 13, 81, 19.1 mahābhāgā bhavatyo vai śaraṇyāḥ śaraṇāgatām /
MBh, 13, 82, 8.3 paryupāsanta kauravya kadācid vai pitāmaham //
MBh, 13, 82, 21.1 etat te kāraṇaṃ śakra nivāsakṛtam adya vai /
MBh, 13, 82, 37.1 manasā cintitā bhogāstvayā vai divyamānuṣāḥ /
MBh, 13, 83, 2.2 parivāreṇa vai duḥkhaṃ durdharaṃ cākṛtātmabhiḥ /
MBh, 13, 83, 6.1 tatra śrutistu paramā suvarṇaṃ dakṣiṇeti vai /
MBh, 13, 83, 24.2 pramāṇam upanītā vai sthitiśca na vicālitā //
MBh, 13, 83, 26.2 pāvitā vai bhaviṣyanti pāvanaṃ paramaṃ hi tat //
MBh, 13, 83, 30.1 jāmadagnyena rāmeṇa tīvraroṣānvitena vai /
MBh, 13, 83, 33.1 vipāpmāpi sa tejasvī tena kratuphalena vai /
MBh, 13, 83, 39.2 prajāpateḥ kathayato manoḥ svāyaṃbhuvasya vai //
MBh, 13, 83, 49.1 yasmād apatyakāmo vai bhartā me vinivartitaḥ /
MBh, 13, 83, 50.1 prajocchedo mama kṛto yasmād yuṣmābhir adya vai /
MBh, 13, 84, 2.1 tasmād bhayaṃ samutpannam asmākaṃ vai pitāmaha /
MBh, 13, 84, 4.2 vihitaṃ pūrvam evātra mayā vai vyetu vo jvaraḥ //
MBh, 13, 84, 9.1 tad vai sarvān atikramya devadānavarākṣasān /
MBh, 13, 84, 14.1 anviṣyatāṃ vai jvalanastathā cādya niyujyatām /
MBh, 13, 84, 14.2 tārakasya vadhopāyaḥ kathito vai mayānaghāḥ //
MBh, 13, 84, 15.1 na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai /
MBh, 13, 84, 15.2 balānyatibalaṃ prāpya nabalāni bhavanti vai //
MBh, 13, 84, 27.2 śaśāpa sa tam āsādya na rasān vetsyasīti vai //
MBh, 13, 84, 68.2 jātarūpaḥ sa garbho vai tejasā tvam ivānala /
MBh, 13, 84, 69.2 gandho 'sya sa kadambānāṃ tulyo vai tapatāṃ vara //
MBh, 13, 84, 74.2 hiraṇyaretā iti vai ṛṣibhir vibudhaistathā /
MBh, 13, 84, 74.3 pṛthivī ca tadā devī khyātā vasumatīti vai //
MBh, 13, 85, 2.2 aiśvarye vāruṇe rāma rudrasyeśasya vai prabho //
MBh, 13, 85, 9.2 prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane //
MBh, 13, 85, 30.1 tato 'bruvan devagaṇāḥ pitāmaham upetya vai /
MBh, 13, 85, 32.2 jagrāha vai bhṛguṃ pūrvam apatyaṃ sūryavarcasam //
MBh, 13, 85, 33.2 pitāmahastvapatyaṃ vai kaviṃ jagrāha tattvavit //
MBh, 13, 85, 52.1 te tvanenaiva rūpeṇa prajaniṣyanti vai prajāḥ /
MBh, 13, 85, 54.2 agner apatyam etad vai suvarṇam iti dhāraṇā //
MBh, 13, 85, 58.1 tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ /
MBh, 13, 85, 60.2 dadāti kāñcanaṃ yo vai duḥsvapnaṃ pratihanti saḥ //
MBh, 13, 85, 66.2 dadyād vai vratam uddiśya sarvān kāmān samaśnute //
MBh, 13, 85, 67.1 agnir ityeva tat prāhuḥ pradānaṃ vai sukhāvaham /
MBh, 13, 86, 5.3 kṛttikāścodayāmāsur apatyabharaṇāya vai //
MBh, 13, 86, 17.1 pṛthag bhūtāni cānyāni yāni devārpaṇāni vai /
MBh, 13, 87, 4.2 piśācakiṃnarāṇāṃ ca pūjyā vai pitaraḥ sadā //
MBh, 13, 87, 5.1 pitṝn pūjyāditaḥ paścād devān saṃtarpayanti vai /
MBh, 13, 88, 1.2 kiṃ svid dattaṃ pitṛbhyo vai bhavatyakṣayam īśvara /
MBh, 13, 88, 6.2 vārāheṇa tu ṣaṇmāsān sapta vai śākunena tu //
MBh, 13, 90, 17.1 yāvaddhyapaṅktyaḥ paṅktyāṃ vai bhuñjānān anupaśyati /
MBh, 13, 90, 24.3 eteṣu dattam akṣayyam ete vai paṅktipāvanāḥ //
MBh, 13, 90, 35.2 sa vai muktaḥ pippalaṃ bandhanād vā svargāllokāccyavate śrāddhamitraḥ //
MBh, 13, 90, 41.1 ubhau hinasti na bhunakti caiṣā yā cānṛce dakṣiṇā dīyate vai /
MBh, 13, 91, 15.1 kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ /
MBh, 13, 91, 27.1 devāstu pitaro nāma nirmitā vai svayaṃbhuvā /
MBh, 13, 91, 28.1 te śrāddhenārcyamānā vai vimucyante ha kilbiṣāt /
MBh, 13, 92, 3.2 tarpitāḥ pitaro devāste nānnaṃ jarayanti vai //
MBh, 13, 92, 12.1 nivapte cāgnipūrve vai nivāpe puruṣarṣabha /
MBh, 13, 92, 12.2 na brahmarākṣasāstaṃ vai nivāpaṃ dharṣayantyuta /
MBh, 13, 92, 18.2 pitaro 'bhilaṣante vai nāvaṃ cāpyadhirohataḥ /
MBh, 13, 92, 19.1 māsārdhe kṛṣṇapakṣasya kuryānnivapanāni vai /
MBh, 13, 93, 3.3 tapaḥ syād etad iha vai tapo 'nyad vāpi kiṃ bhavet //
MBh, 13, 94, 6.1 te vai sarve tapasyantaḥ purā cerur mahīm imām /
MBh, 13, 94, 7.2 kṛcchraprāṇo 'bhavad yatra loko 'yaṃ vai kṣudhānvitaḥ //
MBh, 13, 94, 13.2 pratigrahastārayati puṣṭir vai pratigṛhṇatām /
MBh, 13, 94, 14.2 ekaikaśaḥ savṛṣāḥ samprasūtāḥ sarveṣāṃ vai śīghragāḥ śvetalomāḥ //
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 94, 31.2 pratigrahe saṃyamo vai tapo dhārayate dhruvam /
MBh, 13, 94, 32.2 dharmārthaṃ saṃcayo yo vai dravyāṇāṃ pakṣasaṃmataḥ /
MBh, 13, 94, 34.2 yad vai dharme paraṃ nāsti brāhmaṇāstad dhanaṃ viduḥ /
MBh, 13, 94, 37.2 upadhiṃ śaṅkamānāste hitvemāni phalāni vai /
MBh, 13, 95, 1.3 vyacaran bhakṣayanto vai mūlāni ca phalāni ca //
MBh, 13, 95, 3.2 bhavitāro bhavanto vai naivam ityabravīd ṛṣīn //
MBh, 13, 95, 10.3 ekaikaṃ vai trivārṣīyaṃ tena pīvāñśunaḥsakhaḥ //
MBh, 13, 95, 25.1 arātrir atreḥ sā rātrir yāṃ nādhīte trir adya vai /
MBh, 13, 95, 46.2 nāma te 'vyaktam uktaṃ vai vākyaṃ saṃdigdhayā girā /
MBh, 13, 95, 52.1 athotthāya jalāt tasmāt sarve te vai samāgaman /
MBh, 13, 95, 67.2 jīvato vai gurūn bhṛtyān bharantvasya pare janāḥ /
MBh, 13, 95, 75.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yo vai harate bisāni //
MBh, 13, 95, 81.2 uttiṣṭhadhvam itaḥ kṣipraṃ tān avāpnuta vai dvijāḥ //
MBh, 13, 96, 3.1 ṛṣayaḥ sametāḥ paścime vai prabhāse samāgatā mantram amantrayanta /
MBh, 13, 96, 8.2 athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai //
MBh, 13, 96, 9.2 yuṣmāñśaṅke dīyatāṃ puṣkaraṃ me na vai bhavanto hartum arhanti padmam //
MBh, 13, 96, 27.2 anṛtau jaṭī vratinyāṃ vai bhāryāyāṃ samprajāyatu /
MBh, 13, 96, 47.2 na mayā bhagavaṃllobhāddhṛtaṃ puṣkaram adya vai /
MBh, 13, 96, 48.2 ārṣo vai śāśvato nityam avyayo 'yaṃ mayā śrutaḥ //
MBh, 13, 97, 12.1 sthitā sā tu muhūrtaṃ vai bhartuḥ śāpabhayācchubhā /
MBh, 13, 97, 20.2 rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ //
MBh, 13, 98, 10.2 etānyatikramed yo vai sa hanyāccharaṇāgatam //
MBh, 13, 98, 13.3 atha sūryo dadau tasmai chatropānaham āśu vai //
MBh, 13, 98, 16.2 upānacchatram etad vai sūryeṇeha pravartitam /
MBh, 13, 98, 18.2 śubhraṃ śataśalākaṃ vai sa pretya sukham edhate //
MBh, 13, 99, 12.2 sa vai bahusuvarṇasya yajñasya labhate phalam //
MBh, 13, 99, 13.1 yasya vai śaiśire kāle taḍāge salilaṃ bhavet /
MBh, 13, 99, 15.2 vājapeyasamaṃ tasya phalaṃ vai munayo viduḥ //
MBh, 13, 99, 19.1 durlabhaṃ salilaṃ tāta viśeṣeṇa paratra vai /
MBh, 13, 99, 31.1 tasmāt taḍāge vṛkṣā vai ropyāḥ śreyo'rthinā sadā /
MBh, 13, 100, 7.2 kuryāt tathaiva devā vai prīyante madhusūdana //
MBh, 13, 100, 9.1 siddhānnād vaiśvadevaṃ vai kuryād agnau yathāvidhi /
MBh, 13, 100, 11.2 somāya cāpyudīcyāṃ vai vāstumadhye dvijātaye //
MBh, 13, 100, 12.2 manor vai iti ca prāhur baliṃ dvāre gṛhasya vai /
MBh, 13, 100, 12.2 manor vai iti ca prāhur baliṃ dvāre gṛhasya vai /
MBh, 13, 101, 10.3 śukrasya ca baleścaiva saṃvādaṃ vai samāgame //
MBh, 13, 101, 35.1 sadyaḥ prīṇāti devān vai te prītā bhāvayantyuta /
MBh, 13, 102, 2.2 balayaśca kimarthaṃ vai kṣipyante gṛhamedhibhiḥ //
MBh, 13, 102, 14.2 agastyam āśramasthaṃ vai samupetyedam abravīt //
MBh, 13, 102, 15.2 nahuṣasya kimarthaṃ vai marṣayāma mahāmune //
MBh, 13, 103, 1.2 kathaṃ sa vai vipannaśca kathaṃ vai pātito bhuvi /
MBh, 13, 103, 1.2 kathaṃ sa vai vipannaśca kathaṃ vai pātito bhuvi /
MBh, 13, 103, 6.1 yathā ca gṛhiṇastoṣo bhaved vai balikarmaṇā /
MBh, 13, 103, 8.1 snānenādbhiśca yat karma kriyate vai vipaścitā /
MBh, 13, 103, 15.1 tataḥ sa devarāṭ prāptastam ṛṣiṃ vāhanāya vai /
MBh, 13, 103, 19.1 na cukopa sa cāgastyo yukto 'pi nahuṣeṇa vai /
MBh, 13, 103, 24.2 na sa śakto 'bhaviṣyad vai pātane tasya tejasā //
MBh, 13, 103, 36.1 tasmād dīpāḥ pradātavyāḥ sāyaṃ vai gṛhamedhibhiḥ /
MBh, 13, 104, 16.1 śvānaṃ vai pāpinaṃ paśya vivarṇaṃ hariṇaṃ kṛśam /
MBh, 13, 104, 17.1 ahaṃ vai vipule jātaḥ kule dhanasamanvite /
MBh, 13, 104, 19.1 so 'haṃ tena ca vṛttena bhojanena ca tena vai /
MBh, 13, 104, 23.1 ahaṃ tu pāpayonyāṃ vai prasūtaḥ kṣatriyarṣabha /
MBh, 13, 104, 24.2 śubhena yena mokṣaṃ vai prāptum icchāmyahaṃ nṛpa //
MBh, 13, 105, 19.2 atithivratāḥ suvratā ye janā vai pratiśrayaṃ dadati brāhmaṇebhyaḥ /
MBh, 13, 105, 48.2 prayānti puṇyagandhāḍhyā dhṛtarāṣṭro na tatra vai //
MBh, 13, 105, 60.2 yeṣāṃ vedā nihitā vai guhāyāṃ manīṣiṇāṃ sattvavatāṃ mahātmanām /
MBh, 13, 106, 7.2 āyāntyataptatapasaḥ kathaṃ vai tvam ihāgataḥ //
MBh, 13, 106, 15.1 dogdhrīṇāṃ vai gavāṃ caiva prayutāni daśaiva ha /
MBh, 13, 106, 28.2 ekaikaṃ vai kāñcanaṃ śṛṅgam ebhyaḥ patnīścaiṣām adadaṃ niṣkakaṇṭhīḥ //
MBh, 13, 106, 37.2 gavāṃ śatānām ayutam adadaṃ na ca tena vai //
MBh, 13, 106, 38.1 indreṇa guhyaṃ nihitaṃ vai guhāyāṃ yad bhārgavastapasehābhyavindat /
MBh, 13, 106, 39.2 sahasram ṛṣayaścāsan ye vai tatra samāgatāḥ /
MBh, 13, 107, 36.1 na pāṇibhyām ubhābhyāṃ ca kaṇḍūyejjātu vai śiraḥ /
MBh, 13, 107, 92.2 dadhi cāpyanupānaṃ vai na kartavyaṃ bhavārthinā //
MBh, 13, 107, 106.2 gṛheṣvete na pāpāya tathā vai tailapāyikāḥ //
MBh, 13, 107, 114.1 varjanīyāśca vai nityaṃ saktavo niśi bhārata /
MBh, 13, 107, 131.2 prātar niśāyāṃ ca tathā ye cocchiṣṭāḥ svapanti vai //
MBh, 13, 107, 132.2 yatnato vai na kartavyam abhyāsaścaiva bhārata //
MBh, 13, 109, 5.1 adharmānmucyate kena dharmam āpnoti vai katham /
MBh, 13, 109, 41.1 vājapeyasya yajñasya phalaṃ vai samupāśnute /
MBh, 13, 109, 68.2 paṭheta yo vai śṛṇuyācca nityadā na vidyate tasya narasya kilbiṣam //
MBh, 13, 110, 15.2 nivartanaṃ ca tatrāsya trīṇi padmāni vai viduḥ //
MBh, 13, 110, 16.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 23.1 divase yastu ṣaṣṭhe vai muniḥ prāśeta bhojanam /
MBh, 13, 110, 23.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 29.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 36.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 40.1 yastu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate /
MBh, 13, 110, 40.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 45.2 sadā dvādaśamāsān vai juhvāno jātavedasam //
MBh, 13, 110, 51.1 divase dvādaśe yastu prāpte vai prāśate haviḥ /
MBh, 13, 110, 51.2 sadā dvādaśamāsān vai sarvamedhaphalaṃ labhet //
MBh, 13, 110, 55.2 sadā dvādaśa māsān vai devasatraphalaṃ labhet //
MBh, 13, 110, 60.2 sadā dvādaśa māsān vai mahāmedhaphalaṃ labhet //
MBh, 13, 110, 68.2 sadā dvādaśa māsān vai somayajñaphalaṃ labhet //
MBh, 13, 110, 70.2 arcyate vai vimānasthaḥ kāmabhogaiśca sevyate //
MBh, 13, 110, 72.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 77.2 sadā dvādaśa māsān vai sapta lokān sa paśyati //
MBh, 13, 110, 81.2 sadā dvādaśa māsān vai sapta lokān sa paśyati //
MBh, 13, 110, 87.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 90.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 96.2 sadā dvādaśa māsān vai juhvāno jātavedasam //
MBh, 13, 110, 102.1 tatra kalpasahasraṃ vai vasate strīśatāvṛte /
MBh, 13, 110, 110.2 yugakalpasahasrāṇi trīṇyāvasati vai sukham //
MBh, 13, 110, 115.2 sadā dvādaśa māsān vai satyavrataparāyaṇaḥ //
MBh, 13, 110, 121.2 sadā dvādaśa māsān vai brahmalokam avāpnuyāt //
MBh, 13, 111, 1.3 yatra vai paramaṃ śaucaṃ tanme vyākhyātum arhasi //
MBh, 13, 112, 3.2 prayāntyamuṃ lokam itaḥ ko vai tān anugacchati //
MBh, 13, 112, 5.1 naitad anyena śakyaṃ hi vaktuṃ kenacid adya vai /
MBh, 13, 112, 9.3 martyasya kaḥ sahāyo vai pitā mātā suto guruḥ //
MBh, 13, 112, 10.2 gacchantyamutralokaṃ vai ka enam anugacchati //
MBh, 13, 112, 34.2 svakṛtaṃ karma vai bhuṅkte dharmasya phalam āśritaḥ //
MBh, 13, 112, 66.1 paradārābhimarśaṃ tu kṛtvā jāyati vai vṛkaḥ /
MBh, 13, 112, 75.2 anirvāpya samaśnan vai tato jāyati vāyasaḥ //
MBh, 13, 112, 111.2 etad vai leśamātreṇa kathitaṃ te mayānagha /
MBh, 13, 113, 14.2 kṣatriyastarasā prāptam annaṃ yo vai prayacchati //
MBh, 13, 114, 3.2 ahiṃsāpāśrayaṃ dharmaṃ yaḥ sādhayati vai naraḥ //
MBh, 13, 114, 6.1 ātmopamaśca bhūteṣu yo vai bhavati pūruṣaḥ /
MBh, 13, 115, 13.2 niṣeviṣyanti vai mandā māṃsabhakṣāḥ kathaṃ narāḥ //
MBh, 13, 115, 14.2 rasaṃ gṛddhyābhibhūtā vai praśaṃsanti phalārthinaḥ /
MBh, 13, 116, 8.2 prāptukāmair narair hiṃsā varjitā vai kṛtātmabhiḥ //
MBh, 13, 116, 21.1 evaṃ vai paramaṃ dharmaṃ praśaṃsanti manīṣiṇaḥ /
MBh, 13, 116, 29.2 ghātakaḥ khādakārthāya taṃ ghātayati vai naraḥ //
MBh, 13, 116, 30.1 abhakṣyam etad iti iti hiṃsā nivartate /
MBh, 13, 116, 45.2 hanyājjantuṃ māṃsagṛddhrī sa vai narakabhāṅnaraḥ //
MBh, 13, 116, 75.2 buddhimān vai kuruśreṣṭha prāpnuyācca mahad yaśaḥ //
MBh, 13, 117, 1.2 ime vai mānavā loke bhṛśaṃ māṃsasya gṛddhinaḥ /
MBh, 13, 117, 30.2 ākramya māryamāṇāśca bhrāmyante vai punaḥ punaḥ //
MBh, 13, 118, 10.3 āgataṃ vai mahābuddhe svana eṣa hi dāruṇaḥ /
MBh, 13, 118, 18.1 aham āsaṃ manuṣyo vai śūdro bahudhanaḥ purā /
MBh, 13, 119, 1.2 śubhena karmaṇā yad vai tiryagyonau na muhyase /
MBh, 13, 121, 20.2 dṛśyate hi mahāprājña niyataṃ vai svabhāvataḥ //
MBh, 13, 122, 7.2 tribhir guṇaiḥ samuditastato bhavati vai dvijaḥ //
MBh, 13, 122, 14.1 yatra vai brāhmaṇāḥ santi śrutavṛttopasaṃhitāḥ /
MBh, 13, 122, 15.2 dānādhyayanasampannāste vai pūjyatamāḥ sadā //
MBh, 13, 123, 7.2 sarvaṃ vai tapasābhyeti tapo hi balavattaram //
MBh, 13, 125, 17.2 vañcayitvā gatastvāṃ vai tenāsi hariṇaḥ kṛśaḥ //
MBh, 13, 126, 32.2 mama vahniḥ samudbhūto na vai vyathitum arhatha //
MBh, 13, 127, 41.1 kimarthaṃ te lalāṭe vai tṛtīyaṃ netram utthitam /
MBh, 13, 128, 37.1 guruṇā tvabhyanujñātaḥ samāvarteta vai dvijaḥ /
MBh, 13, 128, 55.1 tilān gandhān rasāṃścaiva na vikrīṇīta vai kvacit /
MBh, 13, 129, 7.2 vṛttyarthaṃ brāhmaṇānāṃ vai śṛṇu tāni samāhitā //
MBh, 13, 129, 50.2 sarvātithyaṃ ca kartavyam annenoñchārjitena vai //
MBh, 13, 129, 51.1 nivṛttir upabhogasya gorasānāṃ ca vai ratiḥ /
MBh, 13, 129, 54.1 atithiṃ kāṅkṣamāṇo vai śeṣānnakṛtabhojanaḥ /
MBh, 13, 130, 27.2 hiṃsāroṣavimuktātmā sa vai dharmeṇa yujyate //
MBh, 13, 130, 28.2 sarvabhūtātmabhūtaśca sa vai dharmeṇa yujyate //
MBh, 13, 130, 40.2 dīkṣito vai mudā yuktaḥ sa gacchatyamarāvatīm //
MBh, 13, 130, 57.1 kāmagena vimānena sa vai carati chandataḥ /
MBh, 13, 131, 7.1 karmaṇā duṣkṛteneha sthānād bhraśyati vai dvijaḥ /
MBh, 13, 131, 7.2 jyeṣṭhaṃ varṇam anuprāpya tasmād rakṣeta vai dvijaḥ //
MBh, 13, 131, 19.1 śūdrānnenāvaśeṣeṇa jaṭhare yo mriyeta vai /
MBh, 13, 131, 21.1 yasyānnenāvaśeṣeṇa jaṭhare yo mriyeta vai /
MBh, 13, 131, 22.2 abhojyānnāni cāśnāti sa dvijatvāt pateta vai //
MBh, 13, 131, 33.2 tretāgnimantravihito vaiśyo bhavati vai yadi /
MBh, 13, 131, 42.2 trikālam agnihotraṃ ca juhvāno vai yathāvidhi //
MBh, 13, 131, 48.2 viśuddhaḥ sa dvijātir vai vijñeya iti me matiḥ //
MBh, 13, 131, 55.1 saṃhitādhyāyinā bhāvyaṃ gṛhe vai gṛhamedhinā /
MBh, 13, 132, 31.2 nābhinandanti vai nityaṃ te narāḥ svargagāminaḥ //
MBh, 13, 133, 9.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ //
MBh, 13, 133, 22.1 te vai yadi narāstasmānnirayād uttaranti vai /
MBh, 13, 133, 22.1 te vai yadi narāstasmānnirayād uttaranti vai /
MBh, 13, 133, 45.2 narāḥ klībāśca dṛśyante kāraṇaṃ brūhi tatra vai //
MBh, 13, 133, 53.2 sāvadyaṃ kiṃ nu vai karma niravadyaṃ tathaiva ca /
MBh, 13, 133, 56.2 nṛṇāṃ hitārthāya tava mayā vai samudāhṛtaḥ //
MBh, 13, 134, 13.2 prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate //
MBh, 13, 134, 19.2 strīdharmakuśalāstā vai gaṅgādyāḥ saritāṃ varāḥ //
MBh, 13, 134, 27.2 pravaktṝn pṛcchate yo 'nyān sa vai nā padam archati //
MBh, 13, 134, 37.1 śrutvā daṃpatidharmaṃ vai sahadharmakṛtaṃ śubham /
MBh, 13, 136, 20.1 avidvān brāhmaṇo devaḥ pātraṃ vai pāvanaṃ mahat /
MBh, 13, 137, 7.2 sahasrabāhur bhūyāṃ vai camūmadhye gṛhe 'nyathā //
MBh, 13, 137, 23.1 athavā tvāṃ mahīpāla śamayiṣyanti vai dvijāḥ /
MBh, 13, 137, 24.2 vāyur vai devadūto 'smi hitaṃ tvāṃ prabravīmyaham //
MBh, 13, 137, 25.3 yādṛśaṃ pṛthivī bhūtaṃ tādṛśaṃ brūhi vai dvijam //
MBh, 13, 137, 26.2 apāṃ vai sadṛśaṃ brūhi sūryasya nabhaso 'pi vā //
MBh, 13, 138, 5.1 tasminn ahaṃ ca kruddhe vai jagat tyaktvā tato gataḥ /
MBh, 13, 138, 6.2 ahalyāṃ kāmayāno vai dharmārthaṃ ca na hiṃsitaḥ //
MBh, 13, 139, 1.2 imāṃ bhūmiṃ brāhmaṇebhyo ditsur vai dakṣiṇāṃ purā /
MBh, 13, 139, 8.1 eṣa rājann īdṛśo vai brāhmaṇaḥ kaśyapo 'bhavat /
MBh, 13, 139, 18.2 somena dattā bhāryā me tvayā cāpahṛtādya vai //
MBh, 13, 139, 23.1 pīyamāne ca sarvasmiṃstoye vai salileśvaraḥ /
MBh, 13, 139, 27.2 adadāccharaṇaṃ gatvā bhāryām āṅgirasāya vai //
MBh, 13, 139, 31.1 eṣa rājann īdṛśo vai utathyo brāhmaṇarṣabhaḥ /
MBh, 13, 140, 16.1 ādityāḥ satram āsanta saro vai mānasaṃ prati /
MBh, 13, 140, 18.2 hatā hatā vai te tatra jīvantyāplutya dānavāḥ //
MBh, 13, 141, 19.3 mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe //
MBh, 13, 143, 11.1 yadā dharmo glāyati vai surāṇāṃ tadā kṛṣṇo jāyate mānuṣeṣu /
MBh, 13, 143, 11.2 dharme sthitvā sa tu vai bhāvitātmā parāṃśca lokān aparāṃśca yāti //
MBh, 13, 143, 13.2 sa śūlabhṛcchoṇitabhṛt karālas taṃ karmabhir viditaṃ vai stuvanti //
MBh, 13, 143, 22.1 sa ekayuk cakram idaṃ trinābhi saptāśvayuktaṃ vahate vai tridhāmā /
MBh, 13, 143, 26.1 sa laṅghayan vai sarito jighāṃsan sa taṃ vajraṃ praharantaṃ nirāsa /
MBh, 13, 143, 26.2 sa mahendraḥ stūyate vai mahādhvare viprair eko ṛksahasraiḥ purāṇaiḥ //
MBh, 13, 143, 27.1 durvāsā vai tena nānyena śakyo gṛhe rājan vāsayituṃ mahaujāḥ /
MBh, 13, 143, 30.1 saṃvatsaraḥ sa ṛtuḥ so 'rdhamāsaḥ so 'horātraḥ sa kalā vai sa kāṣṭhāḥ /
MBh, 13, 144, 9.1 tat kathaṃ nādriyeyaṃ vai īśvaro 'smīti putraka /
MBh, 13, 144, 21.1 tato 'haṃ jvalamānaṃ vai pāyasaṃ pratyavedayam /
MBh, 13, 144, 34.1 na te 'parādham iha vai dṛṣṭavān asmi suvrata /
MBh, 13, 144, 39.1 na tu pādatale lipte kasmāt te putrakādya vai /
MBh, 13, 144, 47.2 yad bhinnaṃ yacca vai dagdhaṃ tena vipreṇa putraka //
MBh, 13, 145, 18.2 puroḍāśaṃ bhakṣayato daśanān vai vyaśātayat //
MBh, 13, 145, 30.2 umā jijñāsamānā vai ko 'yam ityabravīt tadā //
MBh, 13, 146, 16.1 vigrahaṃ pūjayed yo vai liṅgaṃ vāpi mahātmanaḥ /
MBh, 13, 147, 19.2 pṛthaktve caiva me buddhistrayāṇām api vai tathā //
MBh, 13, 147, 24.1 pramāṇam apramāṇaṃ vai yaḥ kuryād abudho naraḥ /
MBh, 13, 148, 3.2 satyārjavaparāḥ santaste vai svargabhujo narāḥ //
MBh, 13, 148, 5.1 manuṣyā yadi vā devāḥ śarīram upatāpya vai /
MBh, 13, 148, 18.2 karma vai saphalaṃ kṛtvā gurūṇāṃ pratipādayet //
MBh, 13, 149, 8.1 yathā pipāsāṃ jayati puruṣaḥ prāpya vai jalam /
MBh, 13, 151, 2.2 ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ /
MBh, 13, 151, 40.1 eṣa vai samavāyaste ṛṣidevasamanvitaḥ /
MBh, 13, 153, 8.1 prasthāpya pūrvaṃ kaunteyo bhīṣmasaṃsādhanāya vai /
MBh, 13, 154, 3.3 tat tad viśalyaṃ bhavati yogayuktasya tasya vai //
MBh, 13, 154, 5.1 saṃniruddhas tu tenātmā sarveṣv āyataneṣu vai /
MBh, 13, 154, 22.2 apaśyantyāḥ priyaṃ putraṃ yatra dīryati me 'dya vai //
MBh, 14, 2, 2.2 saṃtāpayati vaitasya pūrvapretān pitāmahān //
MBh, 14, 7, 11.2 yājayeyaṃ kathaṃcid vai sa hi pūjyatamo mama //
MBh, 14, 7, 15.1 spardhate ca mayā vipra sadā vai sa hi pārthivaḥ /
MBh, 14, 8, 7.3 śriyā jvalan dṛśyate vai bālādityasamadyutiḥ //
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 11.3 āsanaṃ salilaṃ pādyaṃ gāṃ copānaya vai mune //
MBh, 14, 9, 14.2 śakro bhṛśaṃ susukhī pārthivendra prītiṃ cecchatyajarāṃ vai tvayā saḥ /
MBh, 14, 9, 17.2 ye vai lokā devaloke mahāntaḥ samprāpsyase tān devarājaprasādāt /
MBh, 14, 9, 17.3 tvāṃ ced asau yājayed vai bṛhaspatir nūnaṃ svargaṃ tvaṃ jayeḥ kīrtiyuktaḥ //
MBh, 14, 9, 18.1 tathā lokā mānuṣā ye ca divyāḥ prajāpateścāpi ye vai mahāntaḥ /
MBh, 14, 9, 20.3 taṃ vai dṛṣṭvā prāha śakro mahātmā bṛhaspateḥ saṃnidhau havyavāham //
MBh, 14, 9, 29.3 na durbale vai visṛjāmi vajraṃ ko me 'sukhāya praharenmanuṣyaḥ //
MBh, 14, 10, 5.3 mitradrohe niṣkṛtir vai yathaiva nāstīti lokeṣu sadaiva vādaḥ //
MBh, 14, 10, 10.1 ayam āyāti vai vajrī diśo vidyotayan daśa /
MBh, 14, 10, 15.2 ghoraḥ śabdaḥ śrūyate vai mahāsvano vajrasyaiṣa sahito mārutena /
MBh, 14, 10, 24.2 yadi prītastvam asi vai devarāja tasmāt svayaṃ śādhi yajñe vidhānam /
MBh, 14, 10, 29.1 āgneyaṃ vai lohitam ālabhantāṃ vaiśvadevaṃ bahurūpaṃ virājan /
MBh, 14, 10, 32.1 tataḥ pītvā balabhit somam agryaṃ ye cāpyanye somapā vai divaukasaḥ /
MBh, 14, 14, 17.2 anvaśād vai sa dharmātmā pṛthivīṃ bhrātṛbhiḥ saha //
MBh, 14, 15, 17.2 kimu yatra jano 'yaṃ vai pṛthā cāmitrakarśana //
MBh, 14, 16, 24.2 caraṇau dharmakāmo vai tapasvī susamāhitaḥ /
MBh, 14, 17, 15.2 śarīram anuparyeti sarvān prāṇān ruṇaddhi vai //
MBh, 14, 17, 25.2 āviśya hṛdayaṃ jantoḥ sattvaṃ cāśu ruṇaddhi vai /
MBh, 14, 17, 37.1 karmakṣayācca te sarve cyavante vai punaḥ punaḥ /
MBh, 14, 18, 13.1 tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai /
MBh, 14, 19, 40.2 kiṃvarṇaṃ kīdṛśaṃ caiva niveśayati vai manaḥ /
MBh, 14, 20, 4.2 tvām ahaṃ patim āsādya kāṃ gamiṣyāmi vai gatim //
MBh, 14, 21, 4.2 rūpaṃ bhavati vai vyaktaṃ tad anudravate manaḥ //
MBh, 14, 21, 10.2 ahaṃ vai kāmadhuk tubhyam iti taṃ prāha vāg atha //
MBh, 14, 21, 11.2 sthāvaraṃ matsakāśe vai jaṅgamaṃ viṣaye tava //
MBh, 14, 21, 14.1 prāṇāpānāntare devī vāg vai nityaṃ sma tiṣṭhati /
MBh, 14, 22, 3.2 etān vai saptahotṝṃstvaṃ svabhāvād viddhi śobhane //
MBh, 14, 23, 2.2 pañcahotṝn athaitān vai paraṃ bhāvaṃ vidur budhāḥ //
MBh, 14, 23, 3.3 yathā vai pañca hotāraḥ paro bhāvastathocyatām //
MBh, 14, 23, 7.3 yasmin pracīrṇe ca punaścaranti sa vai śreṣṭho gacchata yatra kāmaḥ //
MBh, 14, 24, 10.1 agnir vai devatāḥ sarvā iti vedasya śāsanam /
MBh, 14, 30, 18.2 śrutvā vai vividhāñ śabdāṃstān eva pratigṛdhyati /
MBh, 14, 30, 21.2 dṛṣṭvā vai vividhān bhāvāṃstān eva pratigṛdhyati /
MBh, 14, 31, 1.2 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ /
MBh, 14, 31, 1.2 trayo vai ripavo loke nava vai guṇataḥ smṛtāḥ /
MBh, 14, 32, 13.1 kāṃ vā buddhiṃ viniścitya sarvo vai viṣayastava /
MBh, 14, 32, 23.2 ityarthaṃ sarva eveme samārambhā bhavanti vai //
MBh, 14, 38, 11.2 divaṃ prāpya tu te dhīrāḥ kurvate vai tatastataḥ //
MBh, 14, 38, 13.2 vikurvate prakṛtyā vai divaṃ prāptāstatastataḥ /
MBh, 14, 39, 21.1 yat kiṃcid iha vai loke sarvam eṣveva tat triṣu /
MBh, 14, 40, 7.3 vimuktāḥ sarva evaite mahattvam upayānti vai //
MBh, 14, 42, 1.2 ahaṃkārāt prasūtāni mahābhūtāni pañca vai /
MBh, 14, 42, 60.2 sa vai viṣṇuśca mitraśca varuṇo 'gniḥ prajāpatiḥ //
MBh, 14, 43, 27.1 pārthivo yastu gandho vai ghrāṇeneha sa gṛhyate /
MBh, 14, 43, 38.1 na satyaṃ veda vai kaścit kṣetrajñastveva vindati /
MBh, 14, 46, 23.2 na kiṃcid viṣayaṃ bhuktvā spṛhayet tasya vai punaḥ //
MBh, 14, 47, 14.2 hitvā cāmaratāṃ prāpya jahyād vai mṛtyujanmanī /
MBh, 14, 49, 4.2 lobhamohasamāyuktāste vai nirayagāminaḥ //
MBh, 14, 49, 34.2 pṛthaktvena hi bhūtānāṃ viṣayā vai guṇāḥ smṛtāḥ //
MBh, 14, 49, 36.2 bījaprasavadharmāṇi mahābhūtāni pañca vai //
MBh, 14, 50, 6.1 evaṃ yo vetti vidvān vai sadā brahmamayaṃ ratham /
MBh, 14, 50, 44.3 śrotavyaṃ cenmayaitad vai tat tvam ācakṣva me vibho //
MBh, 14, 50, 50.3 gacchāvo nagaraṃ kṛṣṇa gajasāhvayam adya vai //
MBh, 14, 51, 27.3 dadṛśāte sthitāḥ sarvā gāndhārīṃ parivārya vai //
MBh, 14, 51, 31.2 janārdanaṃ ca medhāvī vyasarjayata vai gṛhān //
MBh, 14, 51, 36.2 niṣīdatur anujñātau prīyamāṇena tena vai //
MBh, 14, 51, 50.1 tavaiva ratnāni dhanaṃ ca kevalam dharā ca kṛtsnā tu mahābhujādya vai /
MBh, 14, 52, 13.1 svarāṣṭreṣu ca rājānaḥ kaccit prāpsyanti vai sukham /
MBh, 14, 52, 18.1 pañca vai pāṇḍavāḥ śiṣṭā hatamitrā hatātmajāḥ /
MBh, 14, 52, 24.1 śrutvā tvam etad adhyātmaṃ muñcethāḥ śāpam adya vai /
MBh, 14, 53, 6.1 ye cāśrameṣu vai dharmāścaturṣu vihitā mune /
MBh, 14, 53, 12.2 bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama //
MBh, 14, 54, 12.2 avaśyakaraṇīyaṃ vai yadyetanmanyase vibho /
MBh, 14, 54, 25.1 yādṛśeneha rūpeṇa yogyaṃ dātuṃ vṛtena vai /
MBh, 14, 54, 29.1 yadi deyam avaśyaṃ vai mātaṅgo 'haṃ mahādyute /
MBh, 14, 54, 30.1 yadyevaṃ pratigṛhṇāti bhārgavo 'mṛtam adya vai /
MBh, 14, 55, 3.2 auttaṅkīṃ guruvṛttiṃ vai prāpnuyām iti bhārata //
MBh, 14, 55, 13.2 na hi tān aśrupātān vai śaktā dhārayituṃ mahī //
MBh, 14, 55, 21.2 dakṣiṇā paritoṣo vai gurūṇāṃ sadbhir ucyate /
MBh, 14, 55, 21.3 tava hyācarato brahmaṃstuṣṭo 'haṃ vai na saṃśayaḥ //
MBh, 14, 55, 23.2 etām ṛte hi nānyā vai tvattejo 'rhati sevitum //
MBh, 14, 55, 29.2 saudāsapatnyā vidite divye vai maṇikuṇḍale /
MBh, 14, 55, 30.2 gurupatnīpriyārthaṃ vai te samānayituṃ tadā //
MBh, 14, 55, 31.2 saudāsaṃ puruṣādaṃ vai bhikṣituṃ maṇikuṇḍale //
MBh, 14, 55, 32.2 iti pṛṣṭā tam ācaṣṭa kuṇḍalārthaṃ gataṃ tu vai //
MBh, 14, 56, 5.3 na ca śakyaḥ samutsraṣṭuṃ kṣudhitena mayādya vai //
MBh, 14, 56, 13.3 varayārthaṃ tvam anyaṃ vai taṃ te dāsyāmi suvrata //
MBh, 14, 56, 18.3 ṣaṣṭhe kāle na hi mayā sā śakyā draṣṭum adya vai //
MBh, 14, 56, 28.1 evaṃvidhe mamaite vai kuṇḍale paramārcite /
MBh, 14, 57, 5.2 prajā nisargād viprān vai kṣatriyāḥ pūjayanti ha /
MBh, 14, 57, 20.2 yasmiṃste kuṇḍale baddhe tadā dvijavareṇa vai //
MBh, 14, 57, 22.1 airāvatakulotpannaḥ śīghro bhūtvā tadā sa vai /
MBh, 14, 57, 24.2 krodhāmarṣābhitaptāṅgastato vai dvijapuṃgavaḥ //
MBh, 14, 57, 28.2 uttaṅkam abravīt tāta naitacchakyaṃ tvayeti vai //
MBh, 14, 57, 29.1 ito hi nāgaloko vai yojanāni sahasraśaḥ /
MBh, 14, 61, 7.2 nopagacchanti vai śāntim abhimanyuvinākṛtāḥ //
MBh, 14, 62, 22.2 dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām //
MBh, 14, 63, 13.1 na naḥ kālātyayo vai syād ihaiva parilambatām /
MBh, 14, 65, 11.2 yuyudhānadvitīyo vai vyathitendriyamānasaḥ //
MBh, 14, 65, 22.1 uttarā hi priyoktaṃ vai kathayatyarisūdana /
MBh, 14, 69, 7.2 sūtamāgadhasaṃghāścāpyastuvan vai janārdanam /
MBh, 14, 69, 19.2 adarśayann iva tadā kurūn vai dakṣiṇottarān //
MBh, 14, 70, 12.1 tatra nānāvidhākārāḥ kathāḥ samanukīrtya vai /
MBh, 14, 70, 16.2 teneṣṭvā tvaṃ vipāpmā vai bhavitā nātra saṃśayaḥ //
MBh, 14, 71, 8.2 nyavedayad ameyātmā kṛṣṇadvaipāyanāya vai //
MBh, 14, 71, 12.3 cariṣyati yathākāmaṃ tatra vai saṃvidhīyatām //
MBh, 14, 72, 15.2 svasti gacchatvariṣṭaṃ vai panthānam akutobhayam /
MBh, 14, 73, 7.1 sa hi vīraḥ prayāsyan vai dharmarājena vāritaḥ /
MBh, 14, 73, 19.2 manasā sa muhūrtaṃ vai raṇe samabhiharṣayan //
MBh, 14, 73, 21.1 sa tathā rakṣyamāṇo vai pārthenāmitatejasā /
MBh, 14, 77, 27.1 pitṛśokābhisaṃtapto viṣādārto 'sya vai pitā /
MBh, 14, 79, 16.1 putreṇa ghātayitvemaṃ patiṃ yadi na me 'dya vai /
MBh, 14, 80, 11.1 duścarā dvādaśa samā hatvā pitaram adya vai /
MBh, 14, 81, 6.1 jijñāsur hyeṣa vai putra balasya tava kauravaḥ /
MBh, 14, 82, 12.1 purā hi śrutam etad vai vasubhiḥ kathitaṃ mayā /
MBh, 14, 85, 17.2 ripavaḥ pātyamānā vai ye saheyur mahāśarān //
MBh, 14, 89, 5.3 śrotavyaṃ cenmayaitad vai tanme vyākhyātum arhasi //
MBh, 14, 89, 14.2 priyākhyānanimittaṃ vai dadau bahu dhanaṃ tadā //
MBh, 14, 93, 25.2 bhartuḥ prasādāt strīṇāṃ vai ratiḥ putraphalaṃ tathā //
MBh, 14, 93, 41.1 taṃ vai vadhūḥ sthitā sādhvī brāhmaṇapriyakāmyayā /
MBh, 14, 93, 46.2 vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai /
MBh, 14, 93, 50.2 guror mama gurustvaṃ vai yato daivatadaivatam /
MBh, 14, 94, 7.2 yajñasya vidhim agryaṃ vai phalaṃ caiva nararṣabha /
MBh, 14, 95, 19.1 bījayajño mayāyaṃ vai bahuvarṣasamācitaḥ /
MBh, 14, 96, 1.2 ko 'sau nakularūpeṇa śirasā kāñcanena vai /
MBh, 15, 1, 14.2 prāpyante 'rthaiḥ sulaghubhiḥ prabhāvād vidurasya vai //
MBh, 15, 2, 9.1 yāvaddhi kurumukhyasya jīvatputrasya vai sukham /
MBh, 15, 2, 12.2 ānṛṇyam agamat kāmān viprebhyaḥ pratipādya vai //
MBh, 15, 3, 14.1 na rājño dhṛtarāṣṭrasya na ca duryodhanasya vai /
MBh, 15, 5, 9.1 viśeṣatastu dahyāmi varṣaṃ pañcadaśaṃ hi vai /
MBh, 15, 6, 23.2 yasya nāgasahasreṇa daśasaṃkhyena vai balam /
MBh, 15, 6, 24.1 āyasī pratimā yena bhīmasenasya vai purā /
MBh, 15, 9, 13.2 hitāya vai bhaviṣyanti rakṣitaṃ draviṇaṃ yathā //
MBh, 15, 11, 4.1 te ca dvādaśa kaunteya rājñāṃ vai vividhātmakāḥ /
MBh, 15, 14, 6.1 tanmayā sādhu vāpīdaṃ yadi vāsādhu vai kṛtam /
MBh, 15, 15, 4.1 pitrā svayam anujñātaṃ kṛṣṇadvaipāyanena vai /
MBh, 15, 16, 9.2 sarvaṃ daivakṛtaṃ tad vai ko 'tra kiṃ vaktum arhati //
MBh, 15, 16, 18.1 vipriyaṃ ca janasyāsya saṃsargād dharmajasya vai /
MBh, 15, 17, 14.2 arhastvam asi dātuṃ vai nādātuṃ bharatarṣabha /
MBh, 15, 23, 18.1 sāhaṃ nātmaphalārthaṃ vai vāsudevam acūcudam /
MBh, 15, 24, 3.2 abhivādya nyavartanta pṛthāṃ tām anivartya vai //
MBh, 15, 24, 8.1 gāndhāri parituṣṭo 'smi vadhvāḥ śuśrūṣaṇena vai /
MBh, 15, 25, 3.2 anujajñe saśiṣyān vai vidhivat pratipūjya ca //
MBh, 15, 26, 22.2 rājñaḥ prītyā dhṛtarāṣṭrasya te vai punaḥ punaḥ samahṛṣṭāstadānīm //
MBh, 15, 27, 4.2 yuktaḥ paśyasi devarṣe gatīr vai vividhā nṛṇām //
MBh, 15, 33, 30.2 dagdhukāmo 'bhavad vidvān atha vai vāg abhāṣata //
MBh, 15, 35, 12.1 māṇḍavyaśāpāddhi sa vai dharmo viduratāṃ gataḥ /
MBh, 15, 36, 3.1 yat tad āścaryam iti vai kariṣyāmītyuvāca ha /
MBh, 15, 36, 16.2 dahyamānasya śokena tava putrakṛtena vai //
MBh, 15, 38, 20.2 devāścaiśvaryavanto vai śarīrāṇyāviśanti vai //
MBh, 15, 38, 20.2 devāścaiśvaryavanto vai śarīrāṇyāviśanti vai //
MBh, 15, 39, 12.2 lokāṃśca tāpayānaṃ vai viddhi karṇaṃ ca śobhane /
MBh, 15, 40, 21.2 mumude bharataśreṣṭha prasādāt tasya vai muneḥ //
MBh, 15, 41, 5.1 tataste prīyamāṇā vai karṇena saha pāṇḍavāḥ /
MBh, 15, 44, 33.2 avaśeṣāstu nihatā droṇaputreṇa vai niśi //
MBh, 16, 2, 5.1 te vai sāmbaṃ puraskṛtya bhūṣayitvā striyaṃ yathā /
MBh, 16, 2, 15.1 śvobhūte 'tha tataḥ sāmbo musalaṃ tad asūta vai /
MBh, 16, 3, 18.2 mene prāptaṃ sa ṣaṭtriṃśaṃ varṣaṃ vai keśisūdanaḥ //
MBh, 16, 5, 5.2 taṃ vai yāntaṃ saṃnidhau keśavasya tvarantam ekaṃ sahasaiva babhrum /
MBh, 16, 5, 5.3 brahmānuśaptam avadhīnmahad vai kūṭonmuktaṃ musalaṃ lubdhakasya //
MBh, 16, 5, 25.1 te vai devāḥ pratyanandanta rājan muniśreṣṭhā vāgbhir ānarcur īśam /
MBh, 16, 8, 22.1 anujagmuśca taṃ vīraṃ devyastā vai svalaṃkṛtāḥ /
MBh, 16, 8, 25.1 taṃ vai catasṛbhiḥ strībhir anvitaṃ pāṇḍunandanaḥ /
MBh, 16, 9, 15.1 itaḥ kaṣṭataraṃ cānyacchṛṇu tad vai tapodhana /
MBh, 16, 9, 15.2 mano me dīryate yena cintayānasya vai muhuḥ //
MBh, 17, 2, 21.2 ekāhnā nirdaheyaṃ vai śatrūn ityarjuno 'bravīt /
MBh, 17, 3, 19.2 mātroḥ sāmyam abhīpsan vai nakulaṃ jīvam icchasi //
MBh, 17, 3, 26.2 kīrtiṃ pracchādya teṣāṃ vai kururājo 'dhitiṣṭhati //
MBh, 18, 1, 7.1 bruvann uccair vacastān vai nāhaṃ duryodhanena vai /
MBh, 18, 1, 7.1 bruvann uccair vacastān vai nāhaṃ duryodhanena vai /
MBh, 18, 1, 18.1 samāgaccha yathānyāyaṃ rājñā duryodhanena vai /
MBh, 18, 1, 22.2 satyapratijñā lokasya śūrā vai satyavādinaḥ //
MBh, 18, 2, 6.2 karṇasya kriyatāṃ toyam iti tapyāmi tena vai //
MBh, 18, 2, 13.2 yadi vai tatra te śraddhā gamyatāṃ putra māciram /
MBh, 18, 2, 38.1 sa tā giraḥ purastād vai śrutapūrvāḥ punaḥ punaḥ /
MBh, 18, 2, 39.2 uvāca ke bhavanto vai kimartham iha tiṣṭhatha //
MBh, 18, 5, 36.2 akṣayyam annapānaṃ vai pitṝṃstasyopatiṣṭhate //
Manusmṛti
ManuS, 1, 10.1 āpo narā iti proktā āpo vai narasūnavaḥ /
ManuS, 1, 73.1 tad vai yugasahasrāntaṃ brāhmaṃ puṇyam ahar viduḥ /
ManuS, 1, 76.2 balavāñ jāyate vāyuḥ sa vai sparśaguṇo mataḥ //
ManuS, 1, 100.2 śraiṣṭhyenābhijanenedaṃ sarvaṃ vai brāhmaṇo 'rhati //
ManuS, 2, 3.1 saṃkalpamūlaḥ kāmo vai yajñāḥ saṃkalpasambhavāḥ /
ManuS, 2, 8.2 śrutiprāmāṇyato vidvān svadharme niviśeta vai //
ManuS, 2, 10.1 śrutis tu vedo vijñeyo dharmaśāstraṃ tu vai smṛtiḥ /
ManuS, 2, 19.2 eṣa brahmarṣideśo vai brahmāvartād anantaraḥ //
ManuS, 2, 22.1 ā samudrāt tu vai pūrvād ā samudrācca paścimāt /
ManuS, 2, 153.1 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
ManuS, 2, 156.2 yo vai yuvāpy adhīyānas taṃ devāḥ sthaviraṃ viduḥ //
ManuS, 2, 160.2 sa vai sarvam avāpnoti vedāntopagataṃ phalam //
ManuS, 2, 201.1 parīvādāt kharo bhavati śvā vai bhavati nindakaḥ /
ManuS, 2, 231.1 pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ /
ManuS, 3, 60.2 yasminn eva kule nityaṃ kalyāṇaṃ tatra vai dhruvam //
ManuS, 3, 106.1 na vai svayaṃ tad aśnīyād atithiṃ yan na bhojayet /
ManuS, 3, 147.1 eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ /
ManuS, 3, 170.2 apāṅkteyair yad anyaiś ca tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 238.2 sopānatkaś ca yad bhuṅkte tad vai rakṣāṃsi bhuñjate //
ManuS, 3, 268.2 aurabhreṇātha caturaḥ śākunenātha pañca vai //
ManuS, 3, 269.1 ṣaṇmāsāṃś chāgamāṃsena pārṣatena ca sapta vai /
ManuS, 4, 135.2 nāvamanyeta vai bhūṣṇuḥ kṛśān api kadācana //
ManuS, 5, 74.1 saṃnidhāv eṣa vai kalpaḥ śāvāśaucasya kīrtitaḥ /
ManuS, 8, 85.1 manyante vai pāpakṛto na kaścit paśyatīti naḥ /
ManuS, 8, 87.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
ManuS, 8, 383.2 śūdrāyāṃ kṣatriyaviśoḥ sāhasro vai bhaved damaḥ //
ManuS, 9, 42.2 tathā naśyati vai kṣipraṃ bījaṃ paraparigrahe //
ManuS, 9, 48.2 te vai sasyasya jātasya na labhante phalaṃ kvacit //
ManuS, 9, 284.1 samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā /
ManuS, 10, 18.2 śūdrāj jāto niṣādyāṃ tu sa vai kukkuṭakaḥ smṛtaḥ //
ManuS, 11, 2.1 na vai tān snātakān vidyād brāhmaṇān dharmabhikṣukān /
ManuS, 11, 33.2 vākśastraṃ vai brāhmaṇasya tena hanyād arīn dvijaḥ //
ManuS, 11, 36.1 na vai kanyā na yuvatir nālpavidyo na bāliśaḥ /
ManuS, 11, 77.2 japed vā niyatāhāras trir vai vedasya saṃhitām //
ManuS, 11, 93.1 surā vai malam annānāṃ pāpmā ca malam ucyate /
ManuS, 12, 90.2 nivṛttaṃ sevamānas tu bhūtāny atyeti pañca vai //
Pāśupatasūtra
PāśupSūtra, 1, 41.0 sadyo'jātāya vai namaḥ //
Rāmāyaṇa
Rām, Bā, 2, 19.2 tam eva cintayann artham upāvartata vai muniḥ //
Rām, Bā, 6, 24.2 purīm ayodhyāṃ nṛsahasrasaṃkulāṃ śaśāsa vai śakrasamo mahīpatiḥ //
Rām, Bā, 8, 12.2 anāvṛṣṭiḥ sughorā vai sarvabhūtabhayāvahā //
Rām, Bā, 8, 16.2 prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ //
Rām, Bā, 8, 17.2 kenopāyena vai śakyam ihānetuṃ sa vīryavān //
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 9, 16.1 ṛṣiputravacaḥ śrutvā sarvāsāṃ matir āsa vai /
Rām, Bā, 9, 19.1 asmākam api mukhyāni phalānīmāni vai dvija /
Rām, Bā, 10, 14.2 abhicakrāma taṃ deśaṃ yatra vai munipuṃgavaḥ //
Rām, Bā, 10, 16.2 sakhitvāt tasya vai rājñaḥ prahṛṣṭenāntarātmanā //
Rām, Bā, 10, 23.2 paurebhyaḥ preṣayāmāsa dūtān vai śīghragāminaḥ /
Rām, Bā, 10, 26.1 tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam /
Rām, Bā, 11, 8.1 mama lālapyamānasya putrārthaṃ nāsti vai sukham /
Rām, Bā, 12, 11.1 āvāsā bahubhakṣyā vai sarvakāmair upasthitāḥ /
Rām, Bā, 12, 32.2 sarvakāmair upahṛtair upetaṃ vai samantataḥ //
Rām, Bā, 13, 16.2 sadasyas tasya vai rājño nāvādakuśalo dvijaḥ //
Rām, Bā, 13, 23.1 garuḍo rukmapakṣo vai triguṇo 'ṣṭādaśātmakaḥ /
Rām, Bā, 14, 4.2 bhāgapratigrahārthaṃ vai samavetā yathāvidhi //
Rām, Bā, 15, 9.1 tato vai yajamānasya pāvakād atulaprabham /
Rām, Bā, 15, 18.1 bhāryāṇām anurūpāṇām aśnīteti prayaccha vai /
Rām, Bā, 17, 3.1 yathārhaṃ pūjitās tena rājñā vai pṛthivīśvarāḥ /
Rām, Bā, 23, 24.1 kasyacit tv atha kālasya yakṣī vai kāmarūpiṇī /
Rām, Bā, 30, 4.2 ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim //
Rām, Bā, 34, 13.2 nāmnā menā manojñā vai patnī himavataḥ priyā //
Rām, Bā, 36, 12.2 garbhaṃ dhāraya vai devi devatānām idaṃ priyam //
Rām, Bā, 37, 20.3 prakṣipya prahasan nityaṃ majjatas tān nirīkṣya vai //
Rām, Bā, 38, 2.2 pūrvako me kathaṃ brahman yajñaṃ vai samupāharat //
Rām, Bā, 39, 1.1 devatānāṃ vacaḥ śrutvā bhagavān vai pitāmahaḥ /
Rām, Bā, 41, 22.2 tāṃ vai dhārayituṃ rājan haras tatra niyujyatām //
Rām, Bā, 41, 23.2 tau vai dhārayituṃ vīra nānyaṃ paśyāmi śūlinaḥ //
Rām, Bā, 43, 2.1 bhasmany athāplute rāma gaṅgāyāḥ salilena vai /
Rām, Bā, 43, 5.2 tvatkṛtena ca nāmnā vai loke sthāsyati viśrutā //
Rām, Bā, 44, 16.2 kṣīrodamathanaṃ kṛtvā rasaṃ prāpsyāma tatra vai //
Rām, Bā, 46, 6.1 catvāras tu suraśreṣṭha diśo vai tava śāsanāt /
Rām, Bā, 47, 28.1 tathā śaptvā sa vai śakraṃ bhāryām api ca śaptavān /
Rām, Bā, 54, 25.1 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ /
Rām, Bā, 55, 24.1 tapo mahat samāsthāsye yad vai brahmatvakārakam //
Rām, Bā, 57, 4.2 taṃ vayaṃ vai samāhartuṃ kratuṃ śaktāḥ kathaṃ tava //
Rām, Bā, 60, 6.1 tasya vai yajamānasya paśum indro jahāra ha /
Rām, Bā, 61, 24.1 sa baddho vāgbhir agryābhir abhituṣṭāva vai surau /
Rām, Bā, 65, 11.1 tato vimanasaḥ sarve devā vai munipuṃgava /
Rām, Bā, 66, 26.1 muniguptau ca kākutsthau kathayantu nṛpāya vai /
Rām, Bā, 70, 4.1 udāvasos tu dharmātmā jāto vai nandivardhanaḥ /
Rām, Bā, 70, 16.2 sītā kanyā ca padmākṣī mahyaṃ vai dīyatām iti //
Rām, Bā, 75, 14.2 iti pratijñā kākutstha kṛtā vai kāśyapasya ha //
Rām, Ay, 1, 17.2 kathayann āsta vai nityam astrayogyāntareṣv api //
Rām, Ay, 2, 12.2 gatakleśo bhaviṣyāmi sute tasmin niveśya vai //
Rām, Ay, 9, 31.1 uras te 'bhiniviṣṭaṃ vai yāvat skandhāt samunnatam /
Rām, Ay, 12, 9.2 sa dhuryo vai parispandan yugacakrāntaraṃ yathā //
Rām, Ay, 17, 32.2 gatāham adyaiva paretasaṃsadaṃ vinā tvayā dhenur ivātmajena vai //
Rām, Ay, 20, 5.2 asthāne sambhramo yasya jāto vai sumahān ayam //
Rām, Ay, 20, 14.1 adya matpauruṣahataṃ daivaṃ drakṣyanti vai janāḥ /
Rām, Ay, 20, 27.2 pragṛhītena vai śatruṃ vajriṇaṃ vā na kalpaye //
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 26, 12.1 prasāditaś ca vai pūrvaṃ tvaṃ vai bahuvidhaṃ prabho /
Rām, Ay, 29, 22.1 tatrāsīt piṅgalo gārgyas trijaṭo nāma vai dvijaḥ /
Rām, Ay, 32, 20.1 ity evam atyajad rājā sagaro vai sudhārmikaḥ /
Rām, Ay, 39, 6.1 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā /
Rām, Ay, 55, 9.2 apaśyantyā na taṃ yad vai phalatīdaṃ sahasradhā //
Rām, Ay, 64, 20.1 airāvatān aindraśirān nāgān vai priyadarśanān /
Rām, Ay, 69, 19.1 saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām /
Rām, Ay, 73, 2.2 rāmaṃ pravrājya vai jyeṣṭhaṃ lakṣmaṇaṃ ca mahābalam //
Rām, Ay, 73, 11.2 āneṣyāmi tu vai rāmaṃ havyavāham ivādhvarāt //
Rām, Ay, 90, 14.1 eṣa vai sumahāñśrīmān viṭapī saṃprakāśate /
Rām, Ay, 95, 9.2 pragṛhya bāhū rāmo vai puṣpitāgro yathā drumaḥ /
Rām, Ay, 95, 11.2 rudantaḥ saha vaidehyā siṣicuḥ salilena vai //
Rām, Ay, 96, 25.1 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
Rām, Ay, 98, 39.2 tat tvayāpi sadā mānyaṃ sa vai bandhuḥ sa naḥ pitā //
Rām, Ay, 99, 13.2 teṣāṃ vai samavetānām api kaścid gayāṃ vrajet //
Rām, Ay, 100, 11.1 gataḥ sa nṛpatis tatra gantavyaṃ yatra tena vai /
Rām, Ay, 110, 25.2 śrūyatām iti coktvā vai kathayāmāsa tāṃ kathām //
Rām, Ay, 111, 7.2 viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ //
Rām, Ār, 1, 11.1 te taṃ somam ivodyantaṃ dṛṣṭvā vai dharmacāriṇaḥ /
Rām, Ār, 4, 29.1 rāghaveṇaivam uktas tu śakratulyabalena vai /
Rām, Ār, 8, 9.2 tvadvṛttaṃ cintayantyā vai bhaven niḥśreyasaṃ hitam //
Rām, Ār, 10, 25.2 tathā saṃvasatas tasya munīnām āśrameṣu vai /
Rām, Ār, 10, 36.1 yojanāny āśramāt tāta yāhi catvāri vai tataḥ /
Rām, Ār, 13, 13.1 putrāṃs trailokyabhartṝn vai janayiṣyatha matsamān /
Rām, Ār, 13, 28.1 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān /
Rām, Ār, 22, 6.1 vyājahruś ca pradīptāyāṃ diśi vai bhairavasvanam /
Rām, Ār, 30, 14.2 vimānaṃ puṣpakaṃ tasya kāmagaṃ vai jahāra yaḥ //
Rām, Ār, 31, 4.2 sa tu vai saha rājyena taiś ca kāryair vinaśyati //
Rām, Ār, 33, 33.2 amṛtānayanārthaṃ vai cakāra matimān matim //
Rām, Ār, 39, 12.1 ye tīkṣṇamantrāḥ sacivā bhajyante saha tena vai /
Rām, Ār, 40, 30.1 taṃ vai ruciradantauṣṭhaṃ rūpyadhātutanūruham /
Rām, Ār, 42, 3.1 taṃ vañcayāno rājendram āpatantaṃ nirīkṣya vai /
Rām, Ār, 49, 27.1 pāpānubandho vai yasya karmaṇaḥ ko nu tat pumān /
Rām, Ār, 58, 2.2 api kṣemaṃ tu sītāyā iti vai vyājahāra ha //
Rām, Ār, 58, 30.2 mayā virahitā bālā rakṣasāṃ bhakṣaṇāya vai //
Rām, Ār, 60, 4.2 na hi taṃ vedmi vai rāma yatra sā tanumadhyamā //
Rām, Ār, 64, 22.2 sītām abhyavapan no vai rāvaṇena balīyasā //
Rām, Ār, 67, 31.2 sarvān parisṛto lokān purā vai kāraṇāntare //
Rām, Ār, 71, 13.1 sa tām āsādya vai rāmo dūrād udakavāhinīm /
Rām, Ki, 1, 4.1 māṃ tu śokābhisaṃtaptam ādhayaḥ pīḍayanti vai /
Rām, Ki, 1, 25.1 eṣa vai tatra vaidehyā vihagaḥ pratihārakaḥ /
Rām, Ki, 3, 17.1 evaṃ māṃ paribhāṣantaṃ kasmād vai nābhibhāṣathaḥ //
Rām, Ki, 6, 23.2 kathaya mama ripuṃ tam adya vai pravagapate yamasaṃnidhiṃ nayāmi //
Rām, Ki, 7, 9.2 vimṛśan vai svayā buddhyā dhṛtimān nāvasīdati //
Rām, Ki, 9, 7.1 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam /
Rām, Ki, 22, 6.2 prajahāmy eṣa vai tūrṇaṃ mahac cāgarhitaṃ yaśaḥ //
Rām, Ki, 24, 11.1 eṣā vai niyatiḥ śreṣṭhā yāṃ gato hariyūthapaḥ /
Rām, Ki, 27, 30.1 muktāsakāśaṃ salilaṃ patad vai sunirmalaṃ pattrapuṭeṣu lagnam /
Rām, Ki, 28, 17.1 tasya tvaṃ kuru vai kāryaṃ pūrvaṃ tena kṛtaṃ tava /
Rām, Ki, 30, 6.1 na hi vai tvadvidho loke pāpam evaṃ samācaret /
Rām, Ki, 34, 19.1 tvatsahāyanimittaṃ vai preṣitā haripuṃgavāḥ /
Rām, Ki, 35, 9.2 saśailā kampitā bhūmiḥ sahāyais tasya kiṃ nu vai //
Rām, Ki, 36, 17.2 prayātāḥ prahitā rājñā harayas tatkṣaṇena vai //
Rām, Ki, 41, 42.2 merusāvarṇir ity eva khyāto vai brahmaṇā samaḥ //
Rām, Ki, 42, 57.2 anyeṣām api bhūtānāṃ nātikrāmati vai gatiḥ //
Rām, Ki, 45, 1.2 kathaṃ bhavān vijānīte sarvaṃ vai maṇḍalaṃ bhuvaḥ //
Rām, Ki, 45, 12.1 ādarśatalasaṃkāśā tato vai pṛthivī mayā /
Rām, Ki, 47, 6.1 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ /
Rām, Ki, 52, 2.1 śaraṇaṃ tvāṃ prapannāḥ smaḥ sarve vai dharmacāriṇi /
Rām, Ki, 53, 8.1 tvaṃ samarthataraḥ pitrā yuddhe tāreya vai dhuram /
Rām, Ki, 54, 17.2 nayanebhyaḥ pramumucur uṣṇaṃ vai vāri duḥkhitāḥ //
Rām, Ki, 57, 34.1 punaḥ pratyānayitvā vai taṃ deśaṃ patageśvaram /
Rām, Ki, 58, 2.1 jāmbavān vai hariśreṣṭhaḥ saha sarvaiḥ plavaṃgamaiḥ /
Rām, Ki, 58, 15.2 striyam ādāya gacchan vai bhinnāñjanacayopamaḥ //
Rām, Ki, 59, 16.1 tataḥ prāptam ṛṣiṃ jñātvā tāni sattvāni vai yayuḥ /
Rām, Ki, 65, 23.2 trailokye bhṛśasaṃkruddho na vavau vai prabhañjanaḥ //
Rām, Ki, 65, 27.1 svacchandataśca maraṇaṃ te bhūyād iti vai prabho /
Rām, Ki, 65, 36.1 tatastu vai jāmbavatābhicoditaḥ pratītavegaḥ pavanātmajaḥ kapiḥ /
Rām, Su, 1, 50.2 babhau megha ivodyan vai vidyudgaṇavibhūṣitaḥ //
Rām, Su, 1, 103.1 asmākam api saṃbandhaḥ kapimukhyastvayāsti vai /
Rām, Su, 1, 129.1 sa vai dattavaraḥ śailo babhūvāvasthitastadā /
Rām, Su, 1, 143.2 abravīt kuru vai vaktraṃ yena māṃ viṣahiṣyase //
Rām, Su, 2, 25.2 na hi yuddhena vai laṅkā śakyā jetuṃ surair api //
Rām, Su, 9, 24.2 kvacid annāvaśeṣāṇi paśyan vai vicacāra ha //
Rām, Su, 13, 26.2 yathārūpā hi dṛṣṭā vai tathārūpeyam aṅganā //
Rām, Su, 14, 31.1 asyā hi puṣpāvanatāgraśākhāḥ śokaṃ dṛḍhaṃ vai janayantyaśokāḥ /
Rām, Su, 19, 25.2 aśaktena tvayā rakṣaḥ kṛtam etad asādhu vai //
Rām, Su, 20, 17.1 sa tvam ikṣvākunāthaṃ vai kṣipann iha na lajjase /
Rām, Su, 21, 17.1 puṣpavṛṣṭiṃ ca taravo mumucur yasya vai bhayāt /
Rām, Su, 33, 7.1 yāni rāmasya cihnāni lakṣmaṇasya ca yāni vai /
Rām, Su, 36, 22.2 kena te nāganāsoru vikṣataṃ vai stanāntaram /
Rām, Su, 36, 23.1 vīkṣamāṇastatastaṃ vai vāyasaṃ samavaikṣathāḥ /
Rām, Su, 36, 27.3 trāṇakāma imaṃ lokaṃ sarvaṃ vai vicacāra ha //
Rām, Su, 37, 2.1 maṇiṃ tu dṛṣṭvā rāmo vai trayāṇāṃ saṃsmariṣyati /
Rām, Su, 46, 5.2 na so 'sti kaścit triṣu saṃgraheṣu vai na veda yaste 'strabalaṃ balaṃ ca te //
Rām, Su, 56, 100.1 tatrasthān rākṣasān hatvā śataṃ stambhena vai punaḥ /
Rām, Su, 56, 104.3 tān ahaṃ saha sainyān vai sarvān evābhyasūdayam //
Rām, Su, 61, 6.2 nivāryamāṇāste sarve bhruvau vai darśayanti hi //
Rām, Su, 66, 5.1 gate hi tvayi vikrānte punarāgamanāya vai /
Rām, Yu, 2, 11.2 sarvaṃ tīrṇaṃ ca vai sainyaṃ jitam ityupadhāryatām //
Rām, Yu, 4, 23.3 kṣveḍanto ninadantaśca jagmur vai dakṣiṇāṃ diśam //
Rām, Yu, 6, 5.2 tasmād vai rocaye mantraṃ rāmaṃ prati mahābalāḥ //
Rām, Yu, 11, 52.1 aśakyaḥ sahasā rājan bhāvo vettuṃ parasya vai /
Rām, Yu, 15, 13.1 na cāpyaham anukto vai prabrūyām ātmano guṇān /
Rām, Yu, 18, 30.2 śataṃ śatasahasrāṇi dṛṣṭvā vai setubandhanam //
Rām, Yu, 19, 16.2 kiṃcid bhinnā dṛḍhahanor hanūmān eṣa tena vai //
Rām, Yu, 22, 3.1 mantriṇaḥ śīghram āyāntu sarve vai susamāhitāḥ /
Rām, Yu, 25, 20.1 jananyā rākṣasendro vai tvanmokṣārthaṃ bṛhadvacaḥ /
Rām, Yu, 25, 27.2 śruto vai sarvasainyānāṃ kampayan dharaṇītalam //
Rām, Yu, 26, 13.1 dharmo vai grasate 'dharmaṃ tataḥ kṛtam abhūd yugam /
Rām, Yu, 31, 55.1 balena yena vai sītāṃ māyayā rākṣasādhama /
Rām, Yu, 45, 1.1 akampanavadhaṃ śrutvā kruddho vai rākṣaseśvaraḥ /
Rām, Yu, 47, 17.2 gajaṃ kharaṃ garjati vai mahātmā mahodaro nāma sa eṣa vīraḥ //
Rām, Yu, 51, 4.1 prathamaṃ vai mahārāja kṛtyam etad acintitam /
Rām, Yu, 53, 43.1 niṣpapāta ca gṛdhro 'sya śūle vai pathi gacchataḥ /
Rām, Yu, 54, 5.2 nālaṃ yuddhāya vai rakṣo mahatīyaṃ vibhīṣikā //
Rām, Yu, 54, 18.2 dārā hyapahasiṣyanti sa vai ghātastu jīvatām //
Rām, Yu, 54, 20.1 vikatthanāni vo yāni yadā vai janasaṃsadi /
Rām, Yu, 55, 56.1 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā /
Rām, Yu, 60, 41.1 sa vai gadābhir hariyūthamukhyān nirbhidya bāṇaistapanīyapuṅkhaiḥ /
Rām, Yu, 62, 36.1 tasya jṛmbhitavikṣepād vyāmiśrā vai diśo daśa /
Rām, Yu, 66, 19.2 bhaviṣyantyadya vai pāpa tīkṣṇatuṇḍanakhāṅkuśāḥ //
Rām, Yu, 66, 26.2 rakṣomuktāṃstu rāmo vai naikadhā prāchinaccharaiḥ //
Rām, Yu, 66, 35.1 sa taṃ dṛṣṭvā patantaṃ vai prahasya raghunandanaḥ /
Rām, Yu, 73, 3.2 abhidravāśu yāvad vai naitat karma samāpyate //
Rām, Yu, 73, 8.2 śabdena mahatā laṅkāṃ nādayan vai samantataḥ //
Rām, Yu, 74, 19.1 na rame dāruṇenāhaṃ na cādharmeṇa vai rame /
Rām, Yu, 75, 31.1 balavṛtrāviva hi tau yudhi vai duṣpradharṣaṇau /
Rām, Yu, 77, 6.1 tataḥ saṃcodayāno vai harīn rakṣoraṇapriyān /
Rām, Yu, 81, 18.2 dadṛśuste na vai rāmaṃ vātaṃ vanagataṃ yathā //
Rām, Yu, 82, 32.1 devatānāṃ hitārthāya mahātmā vai pitāmahaḥ /
Rām, Yu, 83, 1.1 ārtānāṃ rākṣasīnāṃ tu laṅkāyāṃ vai kule kule /
Rām, Yu, 102, 36.1 atha samapanudanmanaḥklamaṃ sā suciram adṛṣṭam udīkṣya vai priyasya /
Rām, Yu, 113, 29.1 pāduke te puraskṛtya śāsantaṃ vai vasuṃdharām /
Rām, Yu, 113, 31.2 parimoktuṃ vyavasyanti paurā vai dharmavatsalāḥ //
Rām, Utt, 1, 4.2 te 'pyājagmuḥ saśiṣyā vai ye śritāḥ paścimāṃ diśam //
Rām, Utt, 1, 26.1 kīdṛśo vai prabhāvo 'sya kiṃ balaṃ kaḥ parākramaḥ /
Rām, Utt, 4, 13.2 yakṣāma iti yair uktaṃ te vai yakṣā bhavantu vaḥ //
Rām, Utt, 4, 27.1 athopariṣṭād gacchan vai vṛṣabhastho haraḥ prabhuḥ /
Rām, Utt, 6, 9.2 kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 15.2 cakrakṛttāsyakamalānnivedaya yamāya vai //
Rām, Utt, 6, 27.2 mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati //
Rām, Utt, 6, 47.2 rākṣasānām upari vai bhramate kālacakravat //
Rām, Utt, 7, 36.1 parāṅmukhe kṛte deve mālinā garuḍena vai /
Rām, Utt, 8, 6.2 yuṣmatto bhayabhītānāṃ devānāṃ vai mayābhayam /
Rām, Utt, 8, 23.1 ye tvayā nihatāste vai paulastyā nāma rākṣasāḥ /
Rām, Utt, 9, 1.2 rasātalānmartyalokaṃ sarvaṃ vai vicacāra ha //
Rām, Utt, 10, 22.2 agnau hutāni śīrṣāṇi yāni tānyutthitāni vai //
Rām, Utt, 11, 1.1 sumālī varalabdhāṃstu jñātvā tān vai niśācarān /
Rām, Utt, 11, 18.2 cintayitvā muhūrtaṃ vai bāḍham ityeva so 'bravīt //
Rām, Utt, 12, 15.2 dātuṃ duhitaraṃ tasya rocayāmāsa tatra vai //
Rām, Utt, 12, 20.1 evaṃ sa kṛtadāro vai laṅkāyām īśvaraḥ prabhuḥ /
Rām, Utt, 12, 23.1 tīre tu sarasaḥ sā vai saṃjajñe mānasasya ca /
Rām, Utt, 12, 25.1 evaṃ te kṛtadārā vai remire tatra rākṣasāḥ /
Rām, Utt, 12, 28.1 jaḍīkṛtāyāṃ laṅkāyāṃ tena nādena tasya vai /
Rām, Utt, 13, 12.2 laṅkāṃ saṃpreṣayāmāsa daśagrīvasya vai hitam //
Rām, Utt, 13, 37.2 etanmuhūrtam eṣo 'haṃ tasyaikasya kṛte ca vai /
Rām, Utt, 17, 2.1 tatrāpaśyata vai kanyāṃ kṛṣṇājinajaṭādharām /
Rām, Utt, 17, 25.2 tasmāt tava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ //
Rām, Utt, 17, 28.1 evam uktvā praviṣṭā sā jvalantaṃ vai hutāśanam /
Rām, Utt, 18, 5.2 kṛkalāso dhanādhyakṣo haṃso vai varuṇo 'bhavat //
Rām, Utt, 18, 17.1 tatastaṃ nirjitaṃ matvā ghoṣayāmāsa vai śukaḥ /
Rām, Utt, 18, 33.2 nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ //
Rām, Utt, 19, 20.2 kiṃ śakyam iha kartuṃ vai yat kālo duratikramaḥ //
Rām, Utt, 20, 13.2 samudram amṛtārthaṃ vai mathiṣyāmi rasālayam //
Rām, Utt, 20, 19.1 tenaiṣa prasthito 'haṃ vai pitṛrājapuraṃ prati /
Rām, Utt, 23, 11.1 rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate /
Rām, Utt, 23, 45.2 harṣānnādaṃ vimuñcan vai niṣkrānto varuṇālayāt //
Rām, Utt, 24, 7.2 smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api /
Rām, Utt, 24, 22.2 sa tvayā dayitastatra bhrātrā śatrusamena vai //
Rām, Utt, 25, 20.1 jñātīn vai dharṣayitvemāstvayānītā varāṅganāḥ /
Rām, Utt, 25, 25.2 bhavatyasmākam eṣā vai bhrātṝṇāṃ dharmataḥ svasā //
Rām, Utt, 25, 43.2 kva cāsau tava bhartā vai mama śīghraṃ nivedyatām //
Rām, Utt, 25, 44.1 saha tena gamiṣyāmi suralokaṃ jayāya vai /
Rām, Utt, 26, 26.1 tasyāsmi kṛtasaṃketā lokapālasutasya vai /
Rām, Utt, 28, 33.2 yena kenaiva saṃrabdhastāḍayāmāsa vai surān //
Rām, Utt, 30, 1.1 jite mahendre 'tibale rāvaṇasya sutena vai /
Rām, Utt, 30, 4.2 kṛtā pratijñā saphalā prīto 'smi svasutena vai //
Rām, Utt, 30, 11.2 saṃgrāmam avatartuṃ vai śatrunirjayakāṅkṣiṇaḥ //
Rām, Utt, 32, 26.1 amātyāḥ kṣipram ākhyāta haihayasya nṛpasya vai /
Rām, Utt, 32, 54.1 yathāśaniravebhyastu jāyate vai pratiśrutiḥ /
Rām, Utt, 34, 17.2 japan vai naigamānmantrāṃstasthau parvatarāḍ iva //
Rām, Utt, 35, 19.2 yatra rājyaṃ praśāstyasya kesarī nāma vai pitā //
Rām, Utt, 35, 20.2 janayāmāsa tasyāṃ vai vāyur ātmajam uttamam //
Rām, Utt, 35, 21.2 phalānyāhartukāmā vai niṣkrāntā gahane carā //
Rām, Utt, 35, 39.2 anena ca sa vai dṛṣṭa ādhāvañśailakūṭavat //
Rām, Utt, 36, 6.1 marudrogavinirmuktāḥ prajā vai muditābhavan /
Rām, Utt, 36, 30.2 jānanta ṛṣayastaṃ vai kṣamante tasya nityaśaḥ //
Rām, Utt, 57, 21.2 dīyatām iti śīghraṃ vai nātra kāryā vicāraṇā //
Rām, Utt, 57, 23.2 tathā kuruṣva śīghraṃ vai parituṣyed yathā guruḥ //
Rām, Utt, 57, 29.1 sa rājā saha patnyā vai praṇipatya muhur muhuḥ /
Rām, Utt, 61, 12.2 śirasyabhyahanacchūraṃ srastāṅgaḥ sa mumoha vai //
Rām, Utt, 61, 26.2 śarastejomayo vatsā yena vai bhayam āgatam //
Rām, Utt, 61, 27.1 eṣa vai kaiṭabhasyārthe madhunaśca mahāśaraḥ /
Rām, Utt, 65, 9.1 purā kṛtayuge rāma brāhmaṇā vai tapasvinaḥ /
Rām, Utt, 65, 23.2 sa vai viṣayaparyante tava rājanmahātapāḥ /
Rām, Utt, 66, 6.2 ājagāma muhūrtena samīpaṃ rāghavasya vai //
Rām, Utt, 68, 15.1 tam ahaṃ devasaṃkāśam ārohantam udīkṣya vai /
Rām, Utt, 69, 11.1 tato māṃ svargasaṃsthaṃ vai kṣutpipāse dvijottama /
Rām, Utt, 70, 9.1 aparādhiṣu yo daṇḍaḥ pātyate mānaveṣu vai /
Rām, Utt, 72, 5.2 yaḥ pradīptāṃ hutāśasya śikhāṃ vai spraṣṭum icchati //
Rām, Utt, 74, 18.2 nivartayāmi dharmajña tava suvyāhṛtena vai //
Rām, Utt, 76, 4.2 tena yuṣmatpriyārthaṃ vai nāhaṃ hanmi mahāsuram //
Rām, Utt, 77, 13.1 ekenāṃśena vatsyāmi pūrṇodāsu nadīṣu vai /
Rām, Utt, 79, 7.1 vāhanāni ca sarvāṇi saṃtyaktvā vai samantataḥ /
Rām, Utt, 80, 2.2 kathayāmāsa dharmātmā prajāpatisutasya vai //
Rām, Utt, 80, 7.2 sa vai kāmī saha tayā reme candramasaḥ sutaḥ //
Rām, Utt, 84, 7.1 na yāsyathaḥ śramaṃ vatsau bhakṣayitvā phalāni vai /
Rām, Utt, 84, 9.1 divase viṃśatiḥ sargā geyā vai parayā mudā /
Rām, Utt, 86, 13.1 bhagavantaḥ saśiṣyā vai sānugaśca narādhipāḥ /
Rām, Utt, 88, 15.2 sādhu sādhviti vai sīte yasyāste śīlam īdṛśam //
Rām, Utt, 90, 24.2 bahūni vai sahasrāṇi senāyā yayur agrataḥ //
Rām, Utt, 93, 13.2 bhaved vai munimukhyasya vacanaṃ yadyavekṣase //
Rām, Utt, 98, 22.1 yāvat prajā dhariṣyanti tāvat tvaṃ vai vibhīṣaṇa /
Rām, Utt, 100, 17.2 prāṇāṃs tyakṣyati bhaktyā vai saṃtāne tu nivatsyati /
Śira'upaniṣad
ŚiraUpan, 1, 1.1 oṃ devā ha vai svargalokam āyaṃs te rudram apṛcchan ko bhavān iti /
ŚiraUpan, 1, 1.4 tato ha vai te devā rudram apṛcchan te devā rudram apaśyan te devā rudram adhyāyan te devā ūrdhvabāhavo rudraṃ stuvanti //
ŚiraUpan, 1, 2.1 oṃ yo vai rudraḥ sa bhagavān yaś ca brahmā tasmai vai namonamaḥ //
ŚiraUpan, 1, 2.1 oṃ yo vai rudraḥ sa bhagavān yaś ca brahmā tasmai vai namonamaḥ //
ŚiraUpan, 1, 3.1 yo vai rudraḥ sa bhagavān yaś ca viṣṇus tasmai vai namonamaḥ //
ŚiraUpan, 1, 3.1 yo vai rudraḥ sa bhagavān yaś ca viṣṇus tasmai vai namonamaḥ //
ŚiraUpan, 1, 4.1 yo vai rudraḥ sa bhagavān yaś ca skandas tasmai vai namonamaḥ //
ŚiraUpan, 1, 4.1 yo vai rudraḥ sa bhagavān yaś ca skandas tasmai vai namonamaḥ //
ŚiraUpan, 1, 5.1 yo vai rudraḥ sa bhagavān yaś cendras tasmai vai namonamaḥ //
ŚiraUpan, 1, 5.1 yo vai rudraḥ sa bhagavān yaś cendras tasmai vai namonamaḥ //
ŚiraUpan, 1, 6.1 yo vai rudraḥ sa bhagavān yaś cāgnis tasmai vai namonamaḥ //
ŚiraUpan, 1, 6.1 yo vai rudraḥ sa bhagavān yaś cāgnis tasmai vai namonamaḥ //
ŚiraUpan, 1, 7.1 yo vai rudraḥ sa bhagavān yaś ca vāyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 7.1 yo vai rudraḥ sa bhagavān yaś ca vāyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 8.1 yo vai rudraḥ sa bhagavan yaś ca sūryas tasmai vai namonamaḥ //
ŚiraUpan, 1, 8.1 yo vai rudraḥ sa bhagavan yaś ca sūryas tasmai vai namonamaḥ //
ŚiraUpan, 1, 9.1 yo vai rudraḥ sa bhagavān yaś ca somas tasmai vai namonamaḥ //
ŚiraUpan, 1, 9.1 yo vai rudraḥ sa bhagavān yaś ca somas tasmai vai namonamaḥ //
ŚiraUpan, 1, 10.0 yo vai rudraḥ sa bhagavān ye cāṣṭau grahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 10.0 yo vai rudraḥ sa bhagavān ye cāṣṭau grahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 11.0 yo vai rudraḥ sa bhagavān ye cāṣṭau pratigrahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 11.0 yo vai rudraḥ sa bhagavān ye cāṣṭau pratigrahās tasmai vai namonamaḥ //
ŚiraUpan, 1, 12.0 yo vai rudraḥ sa bhagavān yac ca bhūs tasmai vai namonamaḥ //
ŚiraUpan, 1, 12.0 yo vai rudraḥ sa bhagavān yac ca bhūs tasmai vai namonamaḥ //
ŚiraUpan, 1, 13.0 yo vai rudraḥ sa bhagavān yac ca bhuvas tasmai vai namonamaḥ //
ŚiraUpan, 1, 13.0 yo vai rudraḥ sa bhagavān yac ca bhuvas tasmai vai namonamaḥ //
ŚiraUpan, 1, 14.0 yo vai rudraḥ sa bhagavān yac ca svas tasmai vai namonamaḥ //
ŚiraUpan, 1, 14.0 yo vai rudraḥ sa bhagavān yac ca svas tasmai vai namonamaḥ //
ŚiraUpan, 1, 15.0 yo vai rudraḥ sa bhagavān yac ca mahas tasmai vai namonamaḥ //
ŚiraUpan, 1, 15.0 yo vai rudraḥ sa bhagavān yac ca mahas tasmai vai namonamaḥ //
ŚiraUpan, 1, 16.1 yo vai rudraḥ sa bhagavān yā ca pṛthivī tasmai vai namonamaḥ /
ŚiraUpan, 1, 16.1 yo vai rudraḥ sa bhagavān yā ca pṛthivī tasmai vai namonamaḥ /
ŚiraUpan, 1, 16.2 yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 16.2 yo vai rudraḥ sa bhagavān yac cāntarikṣaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 17.0 yo vai rudraḥ sa bhagavān yā ca dyaus tasmai vai namonamaḥ //
ŚiraUpan, 1, 17.0 yo vai rudraḥ sa bhagavān yā ca dyaus tasmai vai namonamaḥ //
ŚiraUpan, 1, 18.0 yo vai rudraḥ sa bhagavān yāś cāpas tasmai vai namonamaḥ //
ŚiraUpan, 1, 18.0 yo vai rudraḥ sa bhagavān yāś cāpas tasmai vai namonamaḥ //
ŚiraUpan, 1, 19.0 yo vai rudraḥ sa bhagavān yac ca tejas tasmai vai namonamaḥ //
ŚiraUpan, 1, 19.0 yo vai rudraḥ sa bhagavān yac ca tejas tasmai vai namonamaḥ //
ŚiraUpan, 1, 20.0 yo vai rudraḥ sa bhagavān yaś ca kālas tasmai vai namonamaḥ //
ŚiraUpan, 1, 20.0 yo vai rudraḥ sa bhagavān yaś ca kālas tasmai vai namonamaḥ //
ŚiraUpan, 1, 21.0 yo vai rudraḥ sa bhagavān yaś ca yamas tasmai vai namonamaḥ //
ŚiraUpan, 1, 21.0 yo vai rudraḥ sa bhagavān yaś ca yamas tasmai vai namonamaḥ //
ŚiraUpan, 1, 22.0 yo vai rudraḥ sa bhagavān yaś ca mṛtyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 22.0 yo vai rudraḥ sa bhagavān yaś ca mṛtyus tasmai vai namonamaḥ //
ŚiraUpan, 1, 23.0 yo vai rudraḥ sa bhagavān yac cāmṛtaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 23.0 yo vai rudraḥ sa bhagavān yac cāmṛtaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 24.0 yo vai rudraḥ sa bhagavān yac cākāśaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 24.0 yo vai rudraḥ sa bhagavān yac cākāśaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 25.0 yo vai rudraḥ sa bhagavān yac ca viśvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 25.0 yo vai rudraḥ sa bhagavān yac ca viśvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 26.0 yo vai rudraḥ sa bhagavān yac ca sthūlaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 26.0 yo vai rudraḥ sa bhagavān yac ca sthūlaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 27.0 yo vai rudraḥ sa bhagavān yac ca sūkṣmaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 27.0 yo vai rudraḥ sa bhagavān yac ca sūkṣmaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 28.0 yo vai rudraḥ sa bhagavān yac ca śuklaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 28.0 yo vai rudraḥ sa bhagavān yac ca śuklaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 29.0 yo vai rudraḥ sa bhagavān yac ca kṛṣṇaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 29.0 yo vai rudraḥ sa bhagavān yac ca kṛṣṇaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 30.0 yo vai rudraḥ sa bhagavān yac ca kṛtsnaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 30.0 yo vai rudraḥ sa bhagavān yac ca kṛtsnaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 31.0 yo vai rudraḥ sa bhagavān yac ca satyaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 31.0 yo vai rudraḥ sa bhagavān yac ca satyaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 32.0 yo vai rudraḥ sa bhagavān yac ca sarvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 32.0 yo vai rudraḥ sa bhagavān yac ca sarvaṃ tasmai vai namonamaḥ //
ŚiraUpan, 1, 33.5 sarvaṃ jagaddhitaṃ vā etad akṣaraṃ prājāpatyaṃ saumyaṃ sūkṣmaṃ puruṣaṃ grāhyam aguhyena bhāvaṃ bhāvena saumyaṃ saumyena sūkṣmaṃ sūkṣmena vāyavyaṃ vāyavyena grasati tasmai mahāgrāsāya vai namonamaḥ /
ŚiraUpan, 1, 36.8 śāśvataṃ vai purāṇam iṣam ūrjeṇa paśavo 'nunāmayantaṃ mṛtyupāśān /
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 40.6 yena rudreṇa jagad ūrdhvaṃ dhāritaṃ pṛthivī dvidhā tridhā dhartā dhāritā nāgā ye 'ntarikṣe tasmai rudrāya vai namonamaḥ /
Śvetāśvataropaniṣad
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
ŚvetU, 3, 12.1 mahān prabhur vai puruṣaḥ sattvasyaiṣa pravartakaḥ /
ŚvetU, 5, 6.2 ye pūrvaṃ devā ṛṣayaś ca tad vidus te tanmayā amṛtā vai babhūvuḥ //
ŚvetU, 6, 18.1 yo brahmāṇaṃ vidadhāti pūrvaṃ yo vai vedāṃś ca prahiṇoti tasmai /
ŚvetU, 6, 18.2 taṃ ha devam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam ahaṃ prapadye //
Abhidharmakośa
AbhidhKo, 2, 14.2 taiḥ ṣaḍ vā sapta aṣṭau vā ṣaḍ rūpeṣu ekamuttare //
Agnipurāṇa
AgniPur, 2, 2.2 matsyāvatāraṃ vakṣye 'haṃ vasiṣṭha śṛṇu vai hareḥ /
AgniPur, 2, 4.1 manurvaivasvatastepe tapo vai bhuktimuktaye /
AgniPur, 2, 10.1 ko bhavān nanu vai viṣṇur nārāyaṇa namo 'stu te /
AgniPur, 2, 11.1 manunokto 'bravīnmatsyo manuṃ vai pālane ratam /
AgniPur, 2, 12.1 saptame divase tv abdhiḥ plāvayiṣyati vai jagat /
AgniPur, 4, 3.2 hiraṇyākṣasya vai bhrātā hiraṇyakaśipus tathā //
AgniPur, 4, 6.1 jitāḥ svargātparibhraṣṭā hariṃ vai śaraṇaṃ gatāḥ /
AgniPur, 4, 19.2 kurukṣetre pañca kuṇḍān kṛtvā saṃtarpya vai pitṝn //
AgniPur, 6, 19.2 śapāmi tena kuryāṃ vai vāñchitaṃ tava sundari //
AgniPur, 7, 6.2 mariṣyāmi vinā sāhaṃ khara jīvāmi vai tadā //
AgniPur, 7, 12.2 tathetyāha ca tac chrutvā mārīcaṃ prāha vai vraja //
AgniPur, 7, 21.1 śuśoca vilalāpārto māṃ tyaktvā kva gatāsi vai /
AgniPur, 8, 14.1 bhrātāsau me jaṭāyurvai mayoḍḍīno 'rkamaṇḍalam /
AgniPur, 8, 16.2 jñātvā rāmaṃ sasugrīvaṃ vānarāḥ kathayantu vai //
AgniPur, 9, 9.2 sābhijñānaṃ cāṅgulīyaṃ rāmadattaṃ gṛhāṇa vai //
AgniPur, 9, 25.1 sītāṃ dṛṣṭvā purīṃ dagdhvā sītāmaṇiṃ gṛhāṇa vai /
AgniPur, 9, 32.1 vānaraiḥ sa suvelasthaḥ saha laṅkāṃ dadarśa vai //
AgniPur, 10, 30.1 sasītaḥ puṣpake sthitvā gatamārgeṇa vai gataḥ /
AgniPur, 12, 44.2 likhitādvai citrapaṭād aniruddhaṃ samānayat //
AgniPur, 12, 51.1 āvayor nāsti bhedo vai bhedī narakamāpnuyāt /
AgniPur, 14, 23.1 aśvatthāmāstranirdagdhaṃ jīvayāmāsa vai hariḥ /
AgniPur, 16, 6.2 daśa pañca ca śākhā vai pramāṇena bhaviṣyati //
AgniPur, 16, 13.2 dharmādharmavyavasthānamevaṃ vai kurute hariḥ /
AgniPur, 17, 7.2 āpo nārā iti proktā āpo vai narasūnavaḥ //
AgniPur, 17, 17.1 ardhena nārī tasyāṃ sa brahmā vai cāsṛjat prajāḥ //
AgniPur, 18, 11.1 aṅgāt sunīthāpatyaṃ vai veṇamekaṃ vyajāyata /
AgniPur, 18, 13.1 taṃ dṛṣṭvā munayaḥ prāhureṣa vai muditāḥ prajāḥ /
AgniPur, 18, 36.2 dhruvasya kālo lokānto varcāḥ somasya vai sutaḥ //
AgniPur, 18, 41.1 manuṣyāścopajīvanti śilpaṃ vai bhūṣaṇādikaṃ /
AgniPur, 19, 19.1 eṣāṃ putrādayo 'saṅkhyā devair vai dānavā jitāḥ /
AgniPur, 19, 19.2 ditirvinaṣṭaputrā vai toṣayāmāsa kaśyapaṃ //
AgniPur, 20, 3.1 mukhyaḥ sargaś caturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
AgniPur, 20, 19.1 tayorjajñe 'tha vai māyāṃ mṛtyuṃ bhūtāpahāriṇam /
AgniPur, 249, 4.2 vāmahastena vai kakṣāṃ dhanustasmātsamuddharet //
AgniPur, 250, 4.1 kartavyaṃ śikṣakaistasya sthānaṃ kakṣāsu vai tadā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 3.2 ātmā vai putranāmāsi saṃjīva śaradāṃ śatam //
Bhallaṭaśataka
BhallŚ, 1, 75.1 kasyānimeṣanayane vidite divaukolokād ṛte jagati te api vai gṛhītvā /
Bodhicaryāvatāra
BoCA, 4, 38.2 bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai //
Divyāvadāna
Divyāv, 12, 376.1 etadvai śaraṇaṃ śreṣṭhametaccharaṇamuttamam /
Divyāv, 12, 396.2 tasya vai śravaṇau rājā kṣurapreṇāvakṛntatu //
Divyāv, 17, 494.2 praṇidhiśca me tatra kṛtā udārā ākāṅkṣatā idamagrabodhim //
Harivaṃśa
HV, 1, 5.1 tatra janma kurūṇāṃ vai tvayoktaṃ lomaharṣaṇe /
HV, 1, 5.2 na tu vṛṣṇyandhakānāṃ vai tad bhavān prabravītu me //
HV, 1, 18.1 taṃ vai viddhi mahārāja brahmāṇam amitaujasam /
HV, 1, 30.2 nārāyaṇātmakānāṃ vai saptānāṃ brahmajanmanām //
HV, 1, 38.2 puruṣaṃ taṃ manuṃ viddhi tad vai manvantaraṃ smṛtam /
HV, 2, 1.2 sa sṛṣṭāsu prajāsv evam āpavo vai prajāpatiḥ /
HV, 2, 1.3 lebhe vai puruṣaḥ patnīṃ śatarūpām ayonijām //
HV, 2, 4.1 sa vai svāyaṃbhuvas tāta puruṣo manur ucyate /
HV, 2, 19.1 aṅgāt sunīthāpatyaṃ vai venam ekaṃ vyajāyata /
HV, 2, 21.1 taṃ dṛṣṭvā munayaḥ prāhur eṣa vai muditāḥ prajāḥ /
HV, 2, 40.2 bhaviṣyaṃ jānatā tāta dhṛtā garbheṇa vai mayā //
HV, 2, 43.1 sa imāṃ dagdhabhūyiṣṭhāṃ yuṣmattejomayena vai /
HV, 3, 4.1 yadāsya yatamānasya na vyavardhanta vai prajāḥ /
HV, 3, 8.2 dakṣasya vai duhitari dakṣaśāpabhayān muniḥ //
HV, 3, 10.1 tena dakṣasya putrā vai haryaśvā iti viśrutāḥ /
HV, 3, 12.1 tato 'bhisaṃdhiṃ cakre vai dakṣas tu parameṣṭhinā /
HV, 3, 13.1 tato dakṣaḥ sutāṃ prādāt priyāṃ vai parameṣṭhine /
HV, 3, 16.1 bāliśā bata yūyaṃ ye nāsyā jānīta vai bhuvaḥ /
HV, 3, 16.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
HV, 3, 22.1 tadāprabhṛti vai bhrātā bhrātur anveṣaṇe nṛpa /
HV, 3, 48.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
HV, 3, 52.2 vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ //
HV, 3, 60.2 hradasya putro 'py āyur vai śivaḥ kālas tathaiva ca /
HV, 3, 79.1 ete vai dānavāḥ śreṣṭhā danuvaṃśavivardhanāḥ /
HV, 3, 91.2 gās tu vai janayāmāsa surabhī mahiṣī tathā //
HV, 3, 95.2 juhvānasya brahmaṇo vai prajāsarga ihocyate //
HV, 3, 97.2 ditir vinaṣṭaputrā vai toṣayāmāsa kaśyapam //
HV, 3, 103.2 rocayan vai gaṇaśreṣṭhaṃ devānām amitaujasām //
HV, 3, 109.1 yathoktaṃ vai maghavatā tathaiva maruto 'bhavan /
HV, 5, 2.2 jāto mṛtyusutāyāṃ vai sunīthāyāṃ prajāpatiḥ //
HV, 5, 13.2 dyāṃ vai bhuvaṃ ca rundheyaṃ nātra kāryā vicāraṇā //
HV, 5, 16.1 tasmiṃs tu mathyamāne vai rājña ūrau prajajñivān /
HV, 5, 36.1 na cāsya vidvo vai karma na tathā lakṣaṇaṃ yaśaḥ /
HV, 5, 49.1 na mām arhasi hantuṃ vai śreyaś cet tvaṃ cikīrṣasi /
HV, 6, 1.3 bahūn vai prāṇino loke bhavet tasyeha pātakam //
HV, 6, 10.1 na hi pūrvavisarge vai viṣame pṛthivītale /
HV, 6, 35.2 oṣadhīr vai mūrtimatī ratnāni vividhāni ca //
HV, 7, 46.2 atītānāgatānāṃ vai maharṣīṇāṃ sadā naraḥ //
HV, 7, 50.2 na śakyam antaṃ teṣāṃ vai vaktuṃ varṣaśatair api //
HV, 7, 51.1 visargasya prajānāṃ vai saṃhārasya ca bhārata /
HV, 8, 2.1 sā vai bhāryā bhagavato mārtaṇḍasya mahātmanaḥ /
HV, 8, 3.2 gātreṣu paridagdhaṃ vai nātikāntam ivābhavat //
HV, 8, 18.1 saṃjñā tu pārthivī tāta svasya putrasya vai tadā /
HV, 8, 18.2 cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai //
HV, 8, 19.2 tāṃ vai roṣāc ca bālyāc ca bhāvino 'rthasya vā balāt /
HV, 8, 22.1 mātrā snehena sarveṣu vartitavyaṃ suteṣu vai /
HV, 8, 28.1 ādityaś cābravīt saṃjñāṃ kimarthaṃ tanayeṣu vai /
HV, 8, 30.2 nirdagdhukāmaṃ roṣeṇa sāntvayāmāsa vai tadā //
HV, 8, 35.1 tato nirbhāsitaṃ rūpaṃ tejasā saṃhṛtena vai /
HV, 9, 1.2 manor vaivasvatasyāsan putrā vai nava tatsamāḥ /
HV, 9, 52.1 mamāśramasamīpe vai sameṣu marudhanvasu /
HV, 9, 65.2 uttaṅkasya niyogād vai lokānāṃ hitakāmyayā //
HV, 9, 89.2 yena bhāryā hṛtā pūrvaṃ kṛtodvāhā parasya vai //
HV, 9, 92.1 pitaraṃ so 'bravīt tyaktaḥ kva gacchāmīti vai muhuḥ /
HV, 9, 95.2 samā dvādaśa rājendra tenādharmeṇa vai tadā //
HV, 9, 97.2 śeṣasya bharaṇārthāya vyakrīṇād gośatena vai //
HV, 10, 11.2 kulasya niṣkṛtis tāta kṛtā sā vai bhaved iti //
HV, 10, 14.1 tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ /
HV, 10, 16.3 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ //
HV, 10, 22.1 sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ /
HV, 10, 25.1 sagaras tu suto bāhor jajñe saha gareṇa vai /
HV, 10, 32.1 hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau /
HV, 10, 41.2 dharmaṃ jaghāna teṣāṃ vai veṣānyatvaṃ cakāra ha //
HV, 10, 62.2 śukrād alābūmadhyād vai jātāni pṛthivīpateḥ //
HV, 10, 69.2 divyākṣahṛdayajño vai rājā nalasakho balī //
HV, 10, 70.2 khyātaḥ kalmāṣapādo vai nāmnā mitrasaho 'bhavat //
HV, 11, 1.2 kathaṃ vai śrāddhadevatvam ādityasya vivasvataḥ /
HV, 11, 3.2 yathā ca kṛtam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn //
HV, 11, 4.2 etad vai śrotum icchāmi pitṝṇāṃ sargam uttamam //
HV, 11, 15.2 yathā dattaṃ pitṝṇāṃ vai tāraṇāyeha kalpate //
HV, 11, 16.3 pitrā mama purā gītaṃ lokāntaragatena vai //
HV, 11, 33.1 kathaṃ ca dattam asmābhiḥ śrāddhaṃ prīṇāti vai pitṝn /
HV, 11, 33.2 lokāntaragatāṃs tāta kiṃ nu śrāddhasya vai phalam //
HV, 11, 36.2 tān yajanti sma lokā vai sadevanaradānavāḥ /
HV, 11, 37.1 āpyāyitāś ca te śrāddhaiḥ punar āpyāyayanti vai /
HV, 11, 40.2 eṣa vai pitṛbhaktaś ca viditātmā ca bhārgavaḥ //
HV, 11, 41.1 upasthitaś ca śrāddhe 'dya mamaivānugrahāya vai /
HV, 12, 3.1 mayāpi hi prasādād vai dīrghāyuṣṭvaṃ pituḥ prabho /
HV, 12, 12.1 sanatkumāra iti yaḥ śruto vedeṣu vai purā /
HV, 12, 19.1 tato 'ham artham etaṃ vai tam apṛcchaṃ sanātanam /
HV, 12, 24.1 prāyaścittaṃ caradhvaṃ vai vyabhicāro hi vaḥ kṛtaḥ /
HV, 12, 26.1 prāyaścittāni dharmajñā vāṅmanaḥkarmajāni vai /
HV, 12, 28.1 abhiśaptās tu te devāḥ putravākyena tena vai /
HV, 12, 28.2 pitāmaham upāgacchan saṃśayacchedanāya vai //
HV, 12, 29.1 tatas tān abravīd devo yūyaṃ vai brahmavādinaḥ /
HV, 12, 33.1 yūyaṃ vai pitaro 'smākaṃ yair vayaṃ pratibodhitāḥ /
HV, 12, 34.1 uktāś ca yasmād yuṣmābhiḥ putrakā iti vai vayam /
HV, 13, 3.1 kiyanto vai pitṛgaṇāḥ kasmiṃl loke ca te gaṇāḥ /
HV, 13, 4.3 catvāro mūrtimanto vai traya eṣāṃ amūrtayaḥ //
HV, 13, 7.2 amūrtayaḥ pitṛgaṇās te vai putrāḥ prajāpateḥ //
HV, 13, 9.1 ete vai yogavibhraṣṭā lokān prāpya sanātanān /
HV, 13, 11.2 āpyāyayanti ye pūrvaṃ somaṃ yogabalena vai //
HV, 13, 12.2 eṣa vai prathamaḥ kalpaḥ somapānāṃ anuttamaḥ //
HV, 13, 24.1 lokāḥ somapadā nāma marīcer yatra vai sutāḥ /
HV, 13, 52.1 teṣāṃ vai mānasī kanyā gaur nāma divi viśrutā /
HV, 13, 55.2 patnī yā viśvamahataḥ snuṣā vai vṛddhaśarmaṇaḥ /
HV, 13, 60.1 teṣāṃ vai mānasī kanyā virajā nāma viśrutā /
HV, 13, 61.2 utpannā ye svadhāyāṃ tu somapā vai kaveḥ sutāḥ //
HV, 13, 63.1 teṣāṃ vai mānasī kanyā narmadā saritāṃ varā /
HV, 13, 65.2 tasmād enaṃ svadharmeṇa śrāddhadevaṃ vadanti vai //
HV, 13, 66.2 dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn //
HV, 13, 74.3 jagāma gatim iṣṭāṃ vai dvitīyo 'gnir iva jvalan //
HV, 14, 1.3 yogadharmam anuprāpya bhraṣṭā duścaritena vai //
HV, 14, 5.1 hiṃsayā vicariṣyanto dharmaṃ pitṛkṛtena vai /
HV, 15, 1.2 tasminn antarhite deve vacanāt tasya vai vibho /
HV, 15, 2.1 tato 'haṃ tān apaśyaṃ vai brāhmaṇān kauśikātmajān /
HV, 15, 5.2 aṇuhaḥ kasya vai putraḥ kasmin kāle babhūva ha /
HV, 15, 35.1 tasya vai saṃnateḥ putraḥ kārto nāma mahābalaḥ /
HV, 15, 40.2 pradāsyāmi yathākāmam ahaṃ vai ratnabhāg bhuvi //
HV, 15, 42.2 dūtāntaritam etad vai vākyam agniśikhopamam //
HV, 15, 43.2 ājñaptavān vai saṃgrāme senādhyakṣāṃś ca sarvaśaḥ //
HV, 15, 49.1 te vayaṃ sāma pūrvaṃ vai dānaṃ bhedaṃ tathaiva ca /
HV, 15, 50.2 brāhmaṇair abhyanujñātaḥ prayāsyasi jayāya vai //
HV, 15, 56.1 pravṛttaṃ tasya tac cakram adharmaniratasya vai /
HV, 15, 57.1 na tv ahaṃ tasya jāne vai nivṛttaṃ cakram uttamam /
HV, 15, 58.1 kṛtaśaucaḥ śarāvāpī rathī niṣkramya vai purāt /
HV, 15, 65.2 vaṃśaḥ kārtsnyena vai prokto vīrasyogrāyudhasya ca //
HV, 16, 3.2 sanatkumāranirdiṣṭān apaśyaṃ sapta vai dvijān //
HV, 16, 7.2 krūrā buddhiḥ samabhavat tāṃ gāṃ vai hiṃsituṃ tadā //
HV, 16, 8.1 tān kaviḥ khasṛmaś caiva yācete neti vai tadā /
HV, 16, 13.3 ārjavāt sa tu vatsaṃ taṃ pratijagrāha vai dvijaḥ //
HV, 16, 15.1 te vai hiṃsratayā krūrā anāryatvād guros tadā /
HV, 16, 31.1 teṣāṃ tu tapasā tena saptajātikṛtena vai /
HV, 16, 32.1 pūrvajātiṣu yad brahma śrutaṃ gurukuleṣu vai /
HV, 17, 3.1 yasmāt kāmapradhānas tvaṃ yogadharmam apāsya vai /
HV, 17, 9.2 pitṛprasādo hy asmābhir asya prāptaḥ kṛtena vai //
HV, 18, 7.3 yathā te kathitaṃ pūrvaṃ pitṛsargeṣu vai mayā //
HV, 18, 9.1 sa vai tatra nirāhāro vāyubhakṣo mahātapāḥ /
HV, 18, 10.1 tasya saṃkalpa āsīc ca teṣām anyatarasya vai /
HV, 18, 24.1 śeṣās tu cakravākā vai kāmpilye sahacāriṇaḥ /
HV, 18, 28.2 śuśrūṣām aprayuktvā ca kathaṃ vai gantum arhatha //
HV, 19, 8.1 ko vai pipīlikarutaṃ mānuṣo vettum arhati /
HV, 19, 8.2 ṛte devaprasādād vai pūrvajātikṛtena vā /
HV, 19, 25.2 coditaḥ krodham uddiśya saktaḥ kāmeṣu vai mayā //
HV, 19, 34.2 śrāddhasya phalam uddiśya somasyāpyāyanāya vai //
HV, 20, 1.2 pitā somasya vai rājañ jajñe 'trir bhagavān ṛṣiḥ /
HV, 20, 29.1 bṛhaspateḥ sa vai bhāryāṃ tārāṃ nāma yaśasvinīm /
HV, 20, 36.1 tato nivāryośanasaṃ taṃ vai rudraṃ ca śaṃkaram /
HV, 20, 44.1 utpādayāmāsa tadā putraṃ vai rājaputrikā /
HV, 21, 12.1 rajiḥ putraśatānīha janayāmāsa pañca vai /
HV, 21, 28.1 tāni putraśatāny asya tad vai sthānaṃ śatakratoḥ /
HV, 21, 30.1 badarīphalamātraṃ vai puroḍāśaṃ vidhatsva me /
HV, 22, 1.4 yatir jyeṣṭhas tu teṣāṃ vai yayātis tu tataḥ param //
HV, 22, 7.2 yāvat tava sanāmā vai pauravo janamejaya //
HV, 22, 21.2 jarāṃ me pratigṛhṇīṣva putra kṛtyāntareṇa vai //
HV, 22, 25.2 pratigrahītuṃ dharmajña putram anyaṃ vṛṇīṣva vai //
HV, 22, 35.2 tataḥ pūroḥ sakāśād vai svāṃ jarāṃ pratyapadyata //
HV, 23, 11.1 svasti te 'stv iti cokto vai patamāno divākaraḥ /
HV, 23, 16.2 kālānalasya dharmajñaḥ sṛñjayo nāma vai sutaḥ //
HV, 23, 42.1 ṛceyos tu mahārāja raudrāśvatanayasya vai /
HV, 23, 45.1 ilā nāma tu yasyāsīt kanyā vai janamejaya /
HV, 23, 52.1 pūrvaṃ tu vitathe tasya kṛte vai putrajanmani /
HV, 23, 53.1 sa cāpi vitathaḥ putrāñ janayāmāsa pañca vai /
HV, 23, 59.2 śūnyā varṣasahasraṃ vai bhavitrīti nararṣabha //
HV, 23, 63.2 hehayasya tu dāyādyaṃ hṛtavān vai mahīpatiḥ //
HV, 23, 65.1 aṣṭāratho nāma nṛpaḥ suto bhīmarathasya vai /
HV, 23, 74.1 ajamīḍhasya patnyas tu tisro vai yaśasānvitāḥ /
HV, 23, 93.1 śabarādayaś ca saptānye viśvāmitrasya vai sutāḥ /
HV, 23, 95.1 ajamīḍhāt tu nīlyāṃ vai suśāntir udapadyata /
HV, 23, 115.2 bāhlikasya tu rājyaṃ vai saptabāhlyaṃ viśāṃ pate //
HV, 23, 132.2 khyāyate yasya nāmnā vai gāndhāraviṣayo mahān /
HV, 23, 145.1 tena saptasu dvīpeṣu sapta yajñaśatāni vai /
HV, 23, 155.1 rāmāt tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ /
HV, 23, 164.2 kīrtitā lokavīrāṇāṃ ye lokān dhārayanti vai /
HV, 24, 2.1 mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam /
HV, 24, 14.1 aśmakyāṃ janayāmāsa śūraṃ vai devamīḍhuṣam /
HV, 25, 8.1 kanyā trigartarājasya bhartā vai śiśirāyaṇaḥ /
HV, 26, 3.1 śataprasūtim icchan vai ruṣadguḥ so 'gryam ātmajam /
HV, 26, 9.1 śataprasūtim icchan vai sutaṃ kambalabarhiṣaḥ /
HV, 26, 17.1 etac chrutvābravīd enaṃ kasya ceyaṃ snuṣeti vai /
HV, 27, 18.1 tasya vai putramithunaṃ babhūvābhijitaḥ kila /
HV, 28, 10.1 mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam /
HV, 28, 30.2 dadau satrājite taṃ vai sarvasātvatasaṃsadi //
HV, 28, 33.2 kumāryaś cāpi tisro vai dikṣu khyātā narādhipa //
HV, 30, 15.2 sahasraśirasaṃ devaṃ yam āhur vai yuge yuge //
Kāmasūtra
KāSū, 1, 2, 1.1 śatāyur vai puruṣo vibhajya kālam anyonyānubaddhaṃ parasparasyānupaghātakaṃ trivargaṃ seveta //
Kātyāyanasmṛti
KātySmṛ, 1, 114.1 na svāmī na ca vai śatruḥ svāminādhikṛtas tathā /
KātySmṛ, 1, 231.2 sadbhāvaṃ divyadṛṣṭena satsu sākṣiṣu vai bhṛguḥ //
KātySmṛ, 1, 273.1 sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā /
KātySmṛ, 1, 344.2 udaṅmukhān prāṅmukhān vā pūrvāhṇe vai śuciḥ śucīn //
KātySmṛ, 1, 408.1 yatra vai bhāvitaṃ kāryaṃ sākṣibhir vādinā bhavet /
KātySmṛ, 1, 413.2 tulādīni niyojyāni na śiras tatra vai bhṛguḥ //
KātySmṛ, 1, 418.2 aśītes tu vināśe vai dadyāc caiva hutāśanam //
KātySmṛ, 1, 419.1 ṣaṣṭyā nāśe jalaṃ deyaṃ catvāriṃśati vai ghaṭam /
KātySmṛ, 1, 419.2 viṃśaddaśavināśe vai kośapānaṃ vidhīyate //
KātySmṛ, 1, 438.3 mūrkhair lubdhaiś ca duṣṭaiś ca punar deyāni tāni vai //
KātySmṛ, 1, 609.2 aprāpte vai sa kāle tu dāpyas tv ardhakṛte 'pi tat //
KātySmṛ, 1, 943.2 jitaṃ vai sabhikas tatra sabhikapratyayā kriyā //
KātySmṛ, 1, 957.2 kāryaṃ tu sādhayed yo vai sa dāpyo damam uttamam //
KātySmṛ, 1, 963.3 yasya yo vihito daṇḍaḥ paryāptasya sa vai bhavet //
Kūrmapurāṇa
KūPur, 1, 1, 4.2 dvaipāyanasya bhagavāṃstato vai romaharṣaṇaḥ //
KūPur, 1, 1, 55.3 yāthātathyena vai bhāvaṃ tavedānīṃ bravīhi me //
KūPur, 1, 2, 69.1 saptarṣīṇāṃ tu yatsthānaṃ smṛtaṃ tad vai vanaukasām /
KūPur, 1, 2, 88.2 ahaṃ vai pālayāmīdaṃ saṃhariṣyati śūlabhṛt //
KūPur, 1, 4, 38.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
KūPur, 1, 4, 38.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
KūPur, 1, 4, 49.1 hiraṇyagarbho bhagavān brahmā vai kanakāṇḍajaḥ /
KūPur, 1, 5, 13.2 pūrṇaṃ yugasahasraṃ vai paripālyā nareśvaraiḥ //
KūPur, 1, 5, 14.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 7, 12.3 ityete pañca kathitāḥ sargā vai dvijapuṅgavāḥ //
KūPur, 1, 7, 15.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
KūPur, 1, 7, 19.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
KūPur, 1, 8, 4.2 tat tamaḥ pratinunnaṃ vai mithunaṃ samajāyata //
KūPur, 1, 8, 24.2 ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ //
KūPur, 1, 8, 25.1 jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam /
KūPur, 1, 8, 26.2 bhayājjajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
KūPur, 1, 9, 26.2 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ //
KūPur, 1, 9, 31.2 eko 'haṃ prabalo nānyo māṃ vai ko 'bhibhaviṣyati //
KūPur, 1, 9, 38.2 sarvabhūtāntarātmā vai paraṃ brahma sanātanam //
KūPur, 1, 9, 39.1 ahaṃ vai sarvalokānāmātmā lokamaheśvaraḥ /
KūPur, 1, 10, 15.2 babhūva naṣṭacetā vai māyayā parameṣṭhinaḥ //
KūPur, 1, 10, 25.2 bhīmaścogro mahādevastāni nāmāni sapta vai //
KūPur, 1, 11, 7.1 tā vai vibhūtayo viprā viśrutāḥ śaktayo bhuvi /
KūPur, 1, 11, 64.1 ahaṃ vai sarvabhāvānātmā sarvāntarā śivā /
KūPur, 1, 11, 263.1 ahaṃ vai matparān bhaktānaiśvaraṃ yogamāsthitān /
KūPur, 1, 11, 280.2 yuge yuge 'tra sarveṣāṃ kartā vai dharmaśāstravit //
KūPur, 1, 11, 302.1 na vai paśyanti tat tattvaṃ mohitā mama māyayā /
KūPur, 1, 11, 314.1 ahaṃ vai yācitā devaiḥ saṃjātā parameśvarāt /
KūPur, 1, 11, 317.2 tvāṃ namasyanti vai tāta prasīdati ca śaṅkaraḥ //
KūPur, 1, 13, 51.2 samudratanayāyāṃ vai daśa putrānajījanat //
KūPur, 1, 13, 56.1 tadā vai tamasāviṣṭaḥ so 'dhikāṃ brahmaṇaḥ sutaḥ /
KūPur, 1, 13, 57.2 bhartrā saha vinindyaināṃ bhartsayāmāsa vai ruṣā //
KūPur, 1, 14, 25.2 samprekṣyarṣigaṇān devān sarvān vai brahmavidviṣaḥ //
KūPur, 1, 14, 26.2 naraḥ pāpamavāpnoti mahad vai nātra saṃśayaḥ //
KūPur, 1, 15, 4.2 ṣaṣṭiṃ dakṣo 'sṛjat kanyā vairaṇyāṃ vai prajāpatiḥ //
KūPur, 1, 15, 9.2 bhānostu bhānavaścaiva muhūrtā vai muhūrtajāḥ //
KūPur, 1, 15, 10.1 lambāyāścātha ghoṣo vai nāgavīthī tu jāmijā /
KūPur, 1, 15, 15.3 kadrurmuniśca dharmajñā tatputrān vai nibodhata //
KūPur, 1, 15, 111.1 tasmād vai vedabāhyānāṃ rakṣaṇārthāya pāpinām /
KūPur, 1, 16, 1.2 andhake nigṛhīte vai prahlādasya mahātmanaḥ /
KūPur, 1, 16, 7.2 draṣṭumabhyāgato 'haṃ vai bhavantaṃ bhāgyavānasi //
KūPur, 1, 17, 13.1 khasā vai yakṣarakṣāṃsi munirapsarasastathā /
KūPur, 1, 18, 2.1 tasya vai tapato 'tyarthaṃ prādurbhūtau sutāvimau /
KūPur, 1, 18, 4.2 sumedhā janayāmāsa putrān vai kuṇḍapāyinaḥ //
KūPur, 1, 18, 5.2 nāmnā vai devalaḥ putro yogācāryo mahātapāḥ //
KūPur, 1, 18, 10.2 rūpalāvaṇyasampannāstāsāṃ vai śṛṇuta prajāḥ //
KūPur, 1, 19, 22.1 kṛśāśvaśca raṇāśvaśca saṃhatāśvasya vai sutau /
KūPur, 1, 19, 23.1 kṛtvā tu vāruṇīmiṣṭimṛṣīṇāṃ vai prasādataḥ /
KūPur, 1, 19, 74.1 viveśa tad vedasāraṃ sthānaṃ vai parameṣṭhinaḥ /
KūPur, 1, 21, 3.2 svarbhānutanayāyāṃ vai prabhāyāmiti naḥ śrutam //
KūPur, 1, 21, 34.1 athābravīd rājaputraḥ prahasan vai jayadhvajaḥ /
KūPur, 1, 21, 45.1 gṛhasthānāṃ ca sarve syurbrahmā vai brahmacāriṇām /
KūPur, 1, 21, 50.2 śūlamādāya sūryābhaṃ nādayan vai diśo daśa //
KūPur, 1, 21, 62.2 prāhiṇod vai videhāya dānavebhyo yathā hariḥ //
KūPur, 1, 22, 7.1 tataḥ kāmāhatamanāstatsamīpamupetya vai /
KūPur, 1, 23, 34.2 puṇyaśloko mahārājastena vai tatpravartitam //
KūPur, 1, 23, 35.2 andhakaṃ vai mahābhojaṃ vṛṣṇiṃ devāvṛdhaṃ nṛpam /
KūPur, 1, 23, 43.1 mādryāṃ vṛṣṇeḥ suto jajñe pṛśnirvai yadunandanaḥ /
KūPur, 1, 24, 3.2 āśramaṃ tūpamanyorvai munīndrasya mahātmanaḥ //
KūPur, 1, 24, 42.1 pravartayāmāsa śubhāṃ kṛtvā vai saṃhitāṃ dvijaḥ /
KūPur, 1, 24, 46.1 ihaiva bhṛguṇā pūrvaṃ taptvā vai paramaṃ tapaḥ /
KūPur, 1, 24, 83.1 śrutvā tadvacanaṃ kṛṣṇaḥ prahasan vai vṛṣadhvajam /
KūPur, 1, 25, 17.1 evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
KūPur, 1, 25, 57.1 na vai paśyanti taṃ devaṃ māyayā mohitā janāḥ /
KūPur, 1, 25, 76.1 tato māmāha bhagavānadho gaccha tvamāśu vai /
KūPur, 1, 25, 106.1 namo vedarahasyāya nīlakaṇṭhāya vai namaḥ /
KūPur, 1, 26, 6.2 āsaneṣūpaviṣṭān vai saha rāmeṇa dhīmatā //
KūPur, 1, 26, 12.1 ye brāhmaṇā vaṃśajātā yuṣmākaṃ vai sahasraśaḥ /
KūPur, 1, 27, 6.1 saṃdarśanād vai bhavataḥ śoko me vipulo gataḥ /
KūPur, 1, 27, 11.1 kṛtaṃ tretā dvāparaṃ ca sarveṣveteṣu vai narāḥ /
KūPur, 1, 27, 24.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
KūPur, 1, 27, 26.1 apāṃ saukṣmye pratihate tadā meghātmanā tu vai /
KūPur, 1, 27, 27.2 prādurāsaṃstadā tāsāṃ vṛkṣā vai gṛhasaṃjñitāḥ //
KūPur, 1, 27, 34.2 hṛṣṭapuṣṭāstayā siddhyā sarvā vai vigatajvarāḥ //
KūPur, 1, 27, 36.1 tāsāṃ tenāpacāreṇa punarlobhakṛtena vai /
KūPur, 1, 27, 38.2 naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā //
KūPur, 1, 27, 43.2 avaśyaṃ bhāvinārthena tretāyugavaśena vai //
KūPur, 1, 27, 56.2 eṣā rajastamoyuktā vṛttirvai dvāpare smṛtā //
KūPur, 1, 28, 22.1 adhyāpayanti vai vedāñ śūdrāñ śūdropajīvinaḥ /
KūPur, 1, 28, 25.1 vāmapāśupatācārāstathā vai pāñcarātrikāḥ /
KūPur, 1, 28, 27.1 kurvanti cāvatārāṇi brāhmaṇānāṃ kuleṣu vai /
KūPur, 1, 28, 51.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
KūPur, 1, 28, 51.2 atītānāgatānāṃ vai yāvanmanvantarakṣayaḥ //
KūPur, 1, 28, 52.1 manvantareṇa caikena sarvāṇyevāntarāṇi vai /
KūPur, 1, 28, 53.1 manvantareṣu sarveṣu atītānāgateṣu vai /
KūPur, 1, 29, 3.1 tamāgataṃ muniṃ dṛṣṭvā tatra ye nivasanti vai /
KūPur, 1, 29, 44.1 kṛtvā vai naiṣṭhikīṃ dīkṣāmavimukte vasanti ye /
KūPur, 1, 29, 52.1 vārāṇasyāṃ mahādevaṃ ye'rcayanti stuvanti vai /
KūPur, 1, 29, 54.1 ye bhaktā devadeveśe vārāṇasyāṃ vasanti vai /
KūPur, 1, 29, 66.1 tasmānmumukṣurniyato vased vai maraṇāntikam /
KūPur, 1, 31, 53.2 uvāsa tatra yuktātmā pūjayan vai kapardinam //
KūPur, 1, 32, 32.2 uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram //
KūPur, 1, 34, 2.1 yāni tīrthāni tatraiva viśrutāni mahānti vai /
KūPur, 1, 34, 25.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
KūPur, 1, 34, 46.1 yāvad romāṇi tasyā vai santi gātreṣu sattama /
KūPur, 1, 38, 10.1 priyavrato 'bhyaṣiñcad vai saptadvīpeṣu sapta tān /
KūPur, 1, 38, 25.1 plakṣadvīpādiṣu jñeyaḥ śākadvīpāntikeṣu vai /
KūPur, 1, 39, 7.1 tathā parivahaścordhvaṃ vāyorvai sapta nemayaḥ /
KūPur, 1, 39, 7.2 bhūmeryojanalakṣe tu bhānorvai maṇḍalaṃ sthitam //
KūPur, 1, 39, 12.2 meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ /
KūPur, 1, 39, 16.2 bhārgavāt pādahīnastu vijñeyo vai bṛhaspatiḥ //
KūPur, 1, 39, 18.1 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
KūPur, 1, 40, 3.2 āpyāyanti vai bhānuṃ vasantādiṣu vai kramāt //
KūPur, 1, 40, 3.2 āpyāyanti vai bhānuṃ vasantādiṣu vai kramāt //
KūPur, 1, 40, 16.1 tāṇḍavairvividhairenaṃ vasantādiṣu vai kramāt /
KūPur, 1, 40, 22.1 varṣantaśca tapantaśca hlādayantaśca vai prajāḥ /
KūPur, 1, 41, 26.1 sarve dhruve nibaddhā vai grahāste vātaraśmibhiḥ /
KūPur, 1, 41, 41.1 ete mahāgrahāṇāṃ vai samākhyātā rathā nava /
KūPur, 1, 42, 3.2 vairājāstatra vai devāḥ sthitā dāhavivarjitāḥ //
KūPur, 1, 42, 13.1 tatra te yānti niyatā dvijā vai brahmacāriṇaḥ /
KūPur, 1, 42, 14.2 drakṣyanti brahmaṇā yuktā rudralokaḥ sa vai smṛtaḥ //
KūPur, 1, 42, 15.2 mahātalādayaścādhaḥ pātālāḥ santi vai dvijāḥ //
KūPur, 1, 42, 23.2 mahājambhena vīreṇa hayagrīveṇa vai tathā //
KūPur, 1, 43, 18.1 rasena tasyāḥ prakhyātā tatra jambūnadīti vai /
KūPur, 1, 44, 18.2 gacchanti tāṃ dharmaratā ye vai tāmasavṛttayaḥ //
KūPur, 1, 44, 28.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
KūPur, 1, 45, 19.2 trayodaśasahasrāṇi varṣāṇāṃ vai sthirāyuṣaḥ //
KūPur, 1, 46, 57.1 tasyaiva pūrvadigbhāge kiṃcid vai dakṣiṇāśrite /
KūPur, 1, 47, 8.2 na caiteṣu yugāvasthā puruṣā vai cirāyuṣaḥ //
KūPur, 1, 47, 29.1 puṣkarāḥ puṣkalā dhanyāstiṣyāstasya krameṇa vai /
KūPur, 1, 47, 31.1 teṣāṃ vai rudrasāyujyaṃ sārūpyaṃ cātidurlabham /
KūPur, 1, 48, 14.1 samāvṛtya tu taṃ śailaṃ sarvato vai tamaḥ sthitam /
KūPur, 1, 49, 3.1 kiyanto devadevasya śiṣyāḥ kaliyugeṣu vai /
KūPur, 1, 49, 10.1 tṛtīye 'pyantare viprā uttamo nāma vai manuḥ /
KūPur, 1, 49, 35.1 ityetāstanavastasya sapta manvantareṣu vai /
KūPur, 1, 49, 36.2 tasmāt sa vai smṛto viṣṇur viśer dhātoḥ praveśanāt //
KūPur, 1, 50, 6.1 tryāruṇirvai pañcadaśe ṣoḍaśe tu dhanañjayaḥ /
KūPur, 1, 50, 9.2 aṣṭāviṃśe punaḥ prāpte hyasmin vai dvāpare dvijāḥ /
KūPur, 1, 51, 9.1 śvetastathā paraḥ śūlī ḍiṇḍī muṇḍī ca vai kramāt /
KūPur, 1, 51, 28.2 yogeśvarāṇāmādeśād vedasaṃsthāpanāya vai //
KūPur, 2, 1, 23.1 vayaṃ saṃśayamāpannāḥ sarve vai brahmavādinaḥ /
KūPur, 2, 4, 13.1 yo vai nindati taṃ mūḍho devadevaṃ sa nindati /
KūPur, 2, 4, 17.1 ahaṃ vai sarvasaṃsārānmocako yogināmiha /
KūPur, 2, 4, 26.2 te 'pi māṃ prāpnuvantyeva nāvartante ca vai punaḥ //
KūPur, 2, 6, 48.1 yo vai dehabhṛtāṃ devaḥ puruṣaḥ paṭhyate paraḥ /
KūPur, 2, 10, 2.2 nirguṇaṃ śuddhavijñānaṃ tad vai paśyanti sūrayaḥ //
KūPur, 2, 10, 4.1 anyathā nahi māṃ draṣṭuṃ śakyaṃ vai munipuṅgavāḥ /
KūPur, 2, 11, 34.2 etad vai yogināmuktaṃ prāṇāyāmasya lakṣaṇam //
KūPur, 2, 11, 101.1 vased ā maraṇād vipro vārāṇasyāṃ samāhitaḥ /
KūPur, 2, 11, 120.2 jagrāha yoginaḥ sarvāṃstyaktvā vai paramaṃ vapuḥ //
KūPur, 2, 13, 19.2 kāyena vātha daivena tu pitryeṇa vai dvijāḥ //
KūPur, 2, 13, 20.2 saṃmṛjyāṅguṣṭhamūlena mukhaṃ vai samupaspṛśet //
KūPur, 2, 13, 29.2 phalamūle cekṣudaṇḍe na doṣaṃ prāha vai manuḥ //
KūPur, 2, 13, 31.1 taijasaṃ vai samādāya yadyucchiṣṭo bhaved dvijaḥ /
KūPur, 2, 14, 8.2 mārjanaṃ lepanaṃ nityamaṅgānāṃ vai samācaret //
KūPur, 2, 14, 20.1 nādityaṃ vai samīkṣeta na cared dantadhāvanam /
KūPur, 2, 14, 29.1 utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane /
KūPur, 2, 14, 49.2 gāyatrīṃ vai japennityaṃ japayajñaḥ prakīrtitaḥ //
KūPur, 2, 14, 60.1 chandāṃsyūrdhvam athobhyasyecchuklapakṣeṣu vai dvijaḥ /
KūPur, 2, 14, 83.1 na vedapāṭhamātreṇa saṃtuṣṭo vai bhaved dvijaḥ /
KūPur, 2, 14, 85.1 yadi tvātyantikaṃ vāsaṃ kartumicchati vai gurau /
KūPur, 2, 15, 6.2 na jīrṇamalavadvāsā bhaved vai vibhave sati //
KūPur, 2, 16, 9.1 tṛṇaṃ kāṣṭhaṃ phalaṃ puṣpaṃ prakāśaṃ vai hared budhaḥ /
KūPur, 2, 16, 21.2 aśrautadharmācaraṇāt kṣipraṃ naśyati vai kulam //
KūPur, 2, 16, 22.1 aśrotriyeṣu vai dānād vṛṣaleṣu tathaiva ca /
KūPur, 2, 16, 22.2 vihitācārahīneṣu kṣipraṃ naśyati vai kulam //
KūPur, 2, 16, 39.1 nindayed vai guruṃ devaṃ vedaṃ vā sopabṛṃhaṇam /
KūPur, 2, 16, 41.1 varjayed vai rahasyāni pareṣāṃ gūhayed budhaḥ /
KūPur, 2, 16, 41.2 vivādaṃ svajanaiḥ sārdhaṃ na kuryād vai kadācana //
KūPur, 2, 16, 60.1 na cāṅganakhavādaṃ vai kuryānnāñjalinā pibet /
KūPur, 2, 16, 75.3 caityaṃ vṛkṣaṃ na vai chindyānnāpsu ṣṭhīvanamācaret //
KūPur, 2, 17, 21.2 udumbaramalābuṃ ca jagdhvā patati vai dvijaḥ //
KūPur, 2, 17, 45.2 apeyāni ca vipro vai tathā ced yāti rauravam //
KūPur, 2, 18, 17.2 prakṣālya dantakāṣṭhaṃ vai bhakṣayitvā vidhānataḥ //
KūPur, 2, 18, 20.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
KūPur, 2, 18, 27.1 dhyātvārkamaṇḍalagatāṃ sāvitrīṃ vai japan budhaḥ /
KūPur, 2, 18, 32.2 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
KūPur, 2, 18, 45.1 etad vai sūryahṛdayaṃ japtvā stavamanuttamam /
KūPur, 2, 18, 58.1 parakīyanipāneṣu na snāyād vai kadācana /
KūPur, 2, 18, 62.2 bhāvapūtastadavyaktaṃ dhyāyan vai viṣṇumavyayam //
KūPur, 2, 18, 71.1 apaḥ pāṇau samādāya japtvā vai mārjane kṛte /
KūPur, 2, 18, 75.2 sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 75.2 sāvitrīṃ vai japet paścājjapayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 82.2 saurān mantrān śaktito vai pāvamānīstu kāmataḥ //
KūPur, 2, 18, 83.1 yadi syāt klinnavāsā vai vārimadhyagato japet /
KūPur, 2, 18, 92.1 dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
KūPur, 2, 18, 92.2 namaskāreṇa puṣpāṇi vinyased vai pṛthak pṛthak //
KūPur, 2, 18, 100.1 pradakṣiṇaṃ dvijaḥ kuryāt pañca brahmāṇi vai japan /
KūPur, 2, 18, 103.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
KūPur, 2, 18, 105.2 vaiśvadevaṃ tataḥ kuryād devayajñaḥ sa vai smṛtaḥ //
KūPur, 2, 18, 107.2 bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām //
KūPur, 2, 18, 115.1 godohamātraṃ kālaṃ vai pratīkṣyo hyatithiḥ svayam /
KūPur, 2, 18, 116.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
KūPur, 2, 18, 121.1 tasmāt sarvaprayatnena kṛtvā karmāṇi vai dvijāḥ /
KūPur, 2, 19, 4.1 upalipte śucau deśe pādau prakṣālya vai karau /
KūPur, 2, 19, 8.2 dhyātvā tanmanasā devamātmānaṃ vai prajāpatim //
KūPur, 2, 19, 14.2 sāyaṃprātar nāntarā vai saṃdhyāyāṃ tu viśeṣataḥ //
KūPur, 2, 19, 30.1 ityetadakhilenoktamahanyahani vai mayā /
KūPur, 2, 20, 17.1 vidyām abhīṣṭāṃ jīve tu dhanaṃ vai bhārgave punaḥ /
KūPur, 2, 20, 18.1 kanyakāṃ vai dvitīyāyāṃ tṛtīyāyāṃ tu vandinaḥ /
KūPur, 2, 20, 22.2 śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet //
KūPur, 2, 20, 32.1 varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ /
KūPur, 2, 20, 41.1 ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai /
KūPur, 2, 20, 47.1 kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca /
KūPur, 2, 21, 21.1 eṣa vai prathamaḥ kalpaḥ pridāne havyakavyayoḥ /
KūPur, 2, 21, 29.2 sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana //
KūPur, 2, 22, 43.1 kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ /
KūPur, 2, 22, 47.1 somāya vai pitṛmate svadhā nama iti bruvan /
KūPur, 2, 22, 49.1 tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam /
KūPur, 2, 22, 51.1 tataḥ saṃstīrya tatsthāne darbhān vai dakṣiṇāgrakān /
KūPur, 2, 22, 63.1 pātre tu mṛṇmaye yo vai śrāddhe bhojayate pitṝn /
KūPur, 2, 22, 72.2 yathā brūyustathā kuryādanujñātastu vai dvijaiḥ //
KūPur, 2, 22, 74.1 visṛjya brāhmaṇāṃstān vai daivapūrvaṃ tu vāgyataḥ /
KūPur, 2, 22, 93.2 aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ //
KūPur, 2, 22, 95.1 darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān /
KūPur, 2, 22, 97.1 davapūrvaṃ pradadyād vai na kuryādapradakṣiṇam /
KūPur, 2, 22, 98.1 pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ /
KūPur, 2, 23, 37.1 trirātraṃ śvaśrūmaraṇe śvaśure vai tadeva hi /
KūPur, 2, 23, 44.1 ṣaḍrātraṃ vai daśāhaṃ ca viprāṇāṃ vaiśyaśūdrayoḥ /
KūPur, 2, 23, 88.1 mṛte pitari vai putraḥ piṇḍamabdaṃ samācaret /
KūPur, 2, 24, 14.1 eṣa vai sarvayajñānāṃ somaḥ prathama iṣyate /
KūPur, 2, 25, 21.2 tasmādarthaṃ samāsādya dadyād vai juhuyād yajet //
KūPur, 2, 26, 3.2 tad vai vittamahaṃ manye śeṣaṃ kasyāpi rakṣati //
KūPur, 2, 26, 26.2 janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ //
KūPur, 2, 26, 39.1 vibhūtikāmaḥ satataṃ pūjayed vai purandaram /
KūPur, 2, 26, 40.2 karmaṇāṃ siddhikāmastu pūjayed vai vināyakam //
KūPur, 2, 26, 42.2 so 'rcayed vai virūpākṣaṃ prayatneneśvareśvaram //
KūPur, 2, 29, 35.2 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
KūPur, 2, 30, 7.2 ekaviṃśatisaṃkhyātāḥ prāyaścittaṃ vadanti vai //
KūPur, 2, 30, 9.2 yānaśayyāsanairnityaṃ jānan vai patito bhavet //
KūPur, 2, 31, 59.2 papāta daṇḍavad bhūmau gṛṇan vai śatarudriyam //
KūPur, 2, 31, 107.1 aśāśvataṃ jagajjñātvā ye 'smin sthāne vasanti vai /
KūPur, 2, 32, 43.2 akāmato vai ṣaṇmāsān dadyāt pañcaśataṃ gavām //
KūPur, 2, 33, 63.2 pramādād vai japet snātvā gāyatryaṣṭasahasrakam //
KūPur, 2, 33, 149.2 dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai //
KūPur, 2, 34, 10.2 śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ //
KūPur, 2, 34, 40.1 manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ /
KūPur, 2, 34, 63.2 so 'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ //
KūPur, 2, 34, 67.1 tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
KūPur, 2, 34, 70.1 mama vai sāparā śaktirdevī vidyeti viśrutā /
KūPur, 2, 35, 26.2 sāvajñaṃ vai vāmapādena mṛtyuṃ śvetasyainaṃ paśyato vyājaghāna //
KūPur, 2, 36, 34.1 tīrthaṃ dvijātibhirjuṣṭaṃ nāmnā vai kurujāṅgalam /
KūPur, 2, 37, 71.1 mūrtiranyā smṛtā cāsya digvāsā vai śivā dhruvā /
KūPur, 2, 37, 111.1 aghoraghorarūpāya vāmadevāya vai namaḥ /
KūPur, 2, 38, 18.2 gṛhaṃ tu labhate 'sau vai nānāratnasamanvitam //
KūPur, 2, 39, 89.2 ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet //
KūPur, 2, 39, 97.1 tasya vai paścime deśe samīpe nātidūrataḥ /
KūPur, 2, 40, 38.1 manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira /
KūPur, 2, 41, 8.2 tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata /
KūPur, 2, 41, 32.1 dvitīyāyāṃ ca koṭyāṃ vai sampūrṇāyāṃ vṛṣadhvajaḥ /
KūPur, 2, 41, 35.1 japeyaṃ koṭimanyāṃ vai bhūyo 'pi tava tejasā /
KūPur, 2, 43, 20.1 dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ /
KūPur, 2, 44, 31.1 ekaikasya sahasrāṇi dehānāṃ vai śatāni ca /
KūPur, 2, 44, 40.2 ārādhayed vai giriśaṃ saguṇaṃ vātha nirguṇam //
KūPur, 2, 44, 96.1 darśanaṃ copamanyorvai tapaścaraṇameva ca /
KūPur, 2, 44, 146.2 ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane //
Laṅkāvatārasūtra
LAS, 1, 10.2 laṅkāvatārasūtraṃ vai pūrvabuddhānuvarṇitam //
LAS, 1, 17.1 kṛtādhikārā buddheṣu kariṣyantyadhunā ca vai /
LAS, 1, 17.2 anukampārthaṃ mahyaṃ vai yāhi laṅkāṃ sutaiḥ saha //
LAS, 2, 45.2 kravyādagotrasambhūtā māṃsaṃ bhakṣyanti kena vai //
LAS, 2, 49.2 tathatā jñānabuddhā vai kathaṃ kena vadāhi me //
LAS, 2, 59.1 acalāstadantare vai ke nānāratnopaśobhitāḥ /
LAS, 2, 70.2 cittamātraṃ na dṛśyo'sti bhūmīnāṃ nāsti vai kramaḥ //
LAS, 2, 75.2 droṇe khāryāṃ tathā lakṣāḥ koṭyo vai bimbarāḥ kati //
LAS, 2, 77.1 karṣo hi dharaṇāḥ kyantaḥ palaṃ vai kati kārṣikā /
LAS, 2, 95.2 tathatājñānabuddhā vai saṃghāścaiva kathaṃ bhavet //
LAS, 2, 111.2 grāhye sati hi vai grāhastaraṃgaiḥ saha sādhyate //
LAS, 2, 123.2 buddhā hi tadvatsattvānāṃ cittamātraṃ vadanti vai //
LAS, 2, 124.2 yaṃ deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 131.2 ye deśayanti vai nāthāḥ pratyātmagatigocaram //
LAS, 2, 162.2 alātaṃ mṛgatṛṣṇā ca asantaḥ khyāti vai nṛṇām //
LAS, 2, 172.3 abhiṣekasamādhyādyāḥ prathamāddaśamāya vai //
Liṅgapurāṇa
LiPur, 1, 1, 15.1 bhavabhakto bhavāṃścaiva vayaṃ vai nāradastathā /
LiPur, 1, 2, 2.2 caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai //
LiPur, 1, 2, 9.2 divyaṃ ca mānuṣaṃ varṣamārṣaṃ vai dhrauvyameva ca //
LiPur, 1, 2, 29.2 vināśo rākṣasānāṃ ca kṛto vai śaktisūnunā //
LiPur, 1, 3, 18.2 mahato bhūtatanmātraṃ sargakṛdvai babhūva ca //
LiPur, 1, 3, 23.1 āvṛṇodrasamātraṃ vai devaḥ sākṣādvibhāvasuḥ /
LiPur, 1, 3, 26.1 vaikārikaḥ sāttviko vai yugapatsampravartate /
LiPur, 1, 3, 32.2 mahatā śabdaheturvai pradhānenāvṛtaḥ svayam //
LiPur, 1, 4, 6.1 tāvacchatī ca vai saṃdhyā saṃdhyāṃśaś ca kṛtasya tu /
LiPur, 1, 4, 12.1 śatāni trīṇi māsānāṃ ṣaṣṭyā cāpyadhikāni vai /
LiPur, 1, 4, 13.2 pitṝṇāṃ trīṇi varṣāṇi saṃkhyātānīha tāni vai //
LiPur, 1, 4, 14.1 daśa vai dvyadhikā māsāḥ pitṛsaṃkhyeha saṃsmṛtā /
LiPur, 1, 4, 31.1 niyutānyeva ṣaṭtriṃśanniraṃśāni tu tāni vai /
LiPur, 1, 4, 36.2 caturyugasahasraṃ vai kalpaścaiko dvijottamāḥ //
LiPur, 1, 4, 38.1 manvantareṣu vai saṃkhyā sāntareṣu yathātathā /
LiPur, 1, 4, 39.1 kalpe'tīte tu vai viprāḥ sahasrāṇāṃ tu saptatiḥ /
LiPur, 1, 4, 42.1 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet /
LiPur, 1, 4, 42.2 kalpānāṃ vai sahasraṃ tu varṣamekamajasya tu //
LiPur, 1, 4, 43.1 varṣāṇāmaṣṭasāhasraṃ brāhmaṃ vai brahmaṇo yugam /
LiPur, 1, 4, 47.1 vairājo vai niṣādaś ca mukhyo vai meghavāhanaḥ /
LiPur, 1, 4, 47.1 vairājo vai niṣādaś ca mukhyo vai meghavāhanaḥ /
LiPur, 1, 4, 48.1 manaḥ sudarśo bṛṃhaś ca tathā vai śvetalohitaḥ /
LiPur, 1, 4, 50.1 gatāni tāvaccheṣāṇi aharniśyāni vai punaḥ /
LiPur, 1, 4, 50.2 parānte vai vikārāṇi vikāraṃ yānti viśvataḥ //
LiPur, 1, 4, 56.1 guṇātmikā ca tadvṛttistasya devasya vai tridhā /
LiPur, 1, 4, 59.2 śarvaryante prabuddho vai dṛṣṭvā śūnyaṃ carācaram //
LiPur, 1, 5, 4.1 abhyamanyata so 'nyaṃ vai nagā mukhyodbhavāḥ smṛtāḥ /
LiPur, 1, 5, 4.2 tridhā kaṇṭho munestasya dhyāyato vai hyavartata //
LiPur, 1, 5, 5.1 prathamaṃ tasya vai jajñe tiryaksroto mahātmanaḥ /
LiPur, 1, 5, 15.2 śatarūpāṃ tu vai rājñīṃ virājamasṛjatprabhuḥ //
LiPur, 1, 5, 16.1 svāyambhuvāttu vai rājñī śatarūpā tvayonijā /
LiPur, 1, 5, 26.2 vibhāvasus tathā svāhāṃ svadhāṃ vai pitaras tathā //
LiPur, 1, 5, 30.1 strīliṅgamakhilaṃ sā vai puṃliṅgaṃ nīlalohitaḥ /
LiPur, 1, 5, 34.1 dharmasya patnyaḥ śraddhādyāḥ kīrtitā vai trayodaśa /
LiPur, 1, 5, 36.2 kṣemaṃ sukhaṃ yaśaścaiva dharmaputrāś ca tāsu vai //
LiPur, 1, 5, 37.1 dharmasya vai kriyāyāṃ tu daṇḍaḥ samaya eva ca /
LiPur, 1, 5, 40.2 tuṣṭirjyeṣṭhā ca vai dṛṣṭiḥ kṛṣiścāpacitis tathā //
LiPur, 1, 5, 42.2 prītyāṃ pulastyaś ca tathā janayāmāsa vai sutān //
LiPur, 1, 5, 46.1 atrerbhāryānasūyā vai suṣuve ṣaṭprajāstu yāḥ /
LiPur, 1, 5, 47.2 somaś ca vai śrutiḥ ṣaṣṭhī pañcātreyāstu sūnavaḥ //
LiPur, 1, 5, 48.1 ūrjā vasiṣṭhādvai lebhe sutāṃś ca sutavatsalā /
LiPur, 1, 5, 49.2 sutapāḥ śukra ityete munervai sapta sūnavaḥ //
LiPur, 1, 6, 6.1 menāṃ tu mānasīṃ teṣāṃ janayāmāsa vai svadhā /
LiPur, 1, 6, 20.2 sthāṇutvaṃ tasya vai viprāḥ śaṃkarasya mahātmanaḥ //
LiPur, 1, 7, 12.2 dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai /
LiPur, 1, 7, 12.2 dvāpare dvāpare vyāsāḥ ke vai kutrāntareṣu vai /
LiPur, 1, 7, 13.3 vyāsāṃś ca sāmprataṃ rudrāṃs tathā sarvāntareṣu vai //
LiPur, 1, 7, 21.2 avatārān pravakṣyāmi tathā sarvāntareṣu vai //
LiPur, 1, 7, 29.2 samatīteṣu kalpeṣu tathā cānāgateṣu vai //
LiPur, 1, 8, 9.1 pratyāhāraṃ pañcamo vai dhāraṇā ca tataḥ parā /
LiPur, 1, 8, 11.2 niyamasyāpi vai mūlaṃ yama eva na saṃśayaḥ //
LiPur, 1, 8, 60.2 sarvendriyaprasādastu buddhervai marutāmapi //
LiPur, 1, 8, 72.2 smarate yatsmṛtiḥ sarvaṃ saṃvidvai vindate yataḥ //
LiPur, 1, 8, 77.2 sthānaṃ labdhvaiva kurvīta yogāṣṭāṅgāni vai kramāt //
LiPur, 1, 8, 91.2 dhyāyedvai puṇḍarīkasya karṇikāyāṃ samāhitaḥ //
LiPur, 1, 8, 110.2 uttamenāpi vai vidvān kumbhakena samabhyaset //
LiPur, 1, 8, 116.1 naśyanty abhyāsatas te 'pi praṇidhānena vai guroḥ //
LiPur, 1, 9, 6.2 aśraddhābhāvarahitā vṛttirvai sādhaneṣu ca //
LiPur, 1, 9, 56.1 prasanne vimalā muktirvairāgyeṇa pareṇa vai /
LiPur, 1, 10, 25.2 ātmārthaṃ vā parārthaṃ vā indriyāṇīha yasya vai //
LiPur, 1, 10, 44.1 yathā tvayādya vai pṛṣṭo draṣṭuṃ brahmātmakaṃ tvaham /
LiPur, 1, 11, 1.2 kathaṃ vai dṛṣṭavānbrahmā sadyojātaṃ maheśvaram /
LiPur, 1, 11, 4.1 taṃ dṛṣṭvā puruṣaṃ śrīmānbrahmā vai viśvatomukhaḥ /
LiPur, 1, 11, 6.1 sadyojātaṃ tato brahma brahma vai samacintayat /
LiPur, 1, 11, 7.2 śiṣyāste vai mahātmāno yaistadbrahma sadāvṛtam //
LiPur, 1, 11, 10.1 tasmādviśveśvaraṃ devaṃ ye prapadyanti vai dvijāḥ /
LiPur, 1, 12, 5.1 vāmadevaṃ tato brahmā brahma vai samacintayat /
LiPur, 1, 14, 3.1 tasya cintayamānasya putrakāmasya vai prabhoḥ /
LiPur, 1, 14, 8.2 tathā vai dhyāyamānasya brahmaṇaḥ parameṣṭhinaḥ //
LiPur, 1, 15, 10.2 surāpo lakṣamātreṇa buddhyābuddhyāpi vai prabho //
LiPur, 1, 15, 14.1 brahmaghnaś ca japedevaṃ mānasaṃ vai pitāmaha /
LiPur, 1, 15, 15.1 tathāpyayutamātreṇa pātakādvai pramucyate /
LiPur, 1, 15, 15.2 saṃsargātpātakī lakṣaṃ japedvai mānasaṃ dhiyā //
LiPur, 1, 15, 16.1 upāṃśu yaccaturdhā vai vācikaṃ cāṣṭadhā japet /
LiPur, 1, 15, 19.1 gandhadvāreti tasyā vai gomayaṃ svastham āharet /
LiPur, 1, 15, 20.2 gavyaṃ dadhi navaṃ sākṣātkāpilaṃ vai pitāmaha //
LiPur, 1, 15, 21.1 devasya tveti mantreṇa saṃgrahedvai kuśodakam /
LiPur, 1, 15, 24.1 yavaiś ca vrīhibhiścaiva juhuyādvai pṛthakpṛthak /
LiPur, 1, 15, 25.1 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ /
LiPur, 1, 16, 5.2 atha taṃ manasā dhyātvā yuktātmā vai pitāmahaḥ //
LiPur, 1, 16, 9.2 prapadye tvāṃ prapanno 'smi sadyojātāya vai namaḥ //
LiPur, 1, 17, 49.1 tadā samabhavattatra nādo vai śabdalakṣaṇaḥ /
LiPur, 1, 17, 56.2 ṛgyajuḥsāmavedā vai mātrārūpeṇa mādhavaḥ //
LiPur, 1, 17, 79.2 bakāro vāmapārśvaṃ vai bhakāraṃ skandhamasya tat //
LiPur, 1, 17, 80.2 yakārādisakārāntaṃ vibhorvai sapta dhātavaḥ //
LiPur, 1, 17, 81.1 hakāra ātmarūpaṃ vai kṣakāraḥ krodha ucyate /
LiPur, 1, 18, 1.3 ukārāyādidevāya vidyādehāya vai namaḥ //
LiPur, 1, 18, 2.2 sūryāgnisomavarṇāya yajamānāya vai namaḥ //
LiPur, 1, 18, 28.1 mahātmane namastubhyaṃ prajñārūpāya vai namaḥ /
LiPur, 1, 18, 28.2 citaye citirūpāya smṛtirūpāya vai namaḥ //
LiPur, 1, 18, 29.2 śikharāya namastubhyaṃ nīlakaṇṭhāya vai namaḥ //
LiPur, 1, 18, 33.1 nīlakeśāya vittāya śitikaṇṭhāya vai namaḥ /
LiPur, 1, 18, 41.1 sa yāti brahmaṇo loke pāpakarmarato'pi vai /
LiPur, 1, 20, 16.2 ko bhavān viśvamūrtirvai kartavyaṃ kiṃ ca te mayā //
LiPur, 1, 20, 29.1 paryaṭitvā tu devasya dadṛśe 'ntaṃ na vai hareḥ /
LiPur, 1, 20, 30.1 tato dvārāṇi sarvāṇi pihitāni samīkṣya vai /
LiPur, 1, 20, 91.2 tatasteṣu pravṛtteṣu sanakādiṣu vai triṣu //
LiPur, 1, 21, 4.2 namo mānyāya pūjyāya sadyojātāya vai namaḥ //
LiPur, 1, 21, 22.2 gokarṇāya ca goptre ca śaṅkukarṇāya vai namaḥ //
LiPur, 1, 21, 26.2 atītāya bhaviṣyāya vartamānāya vai namaḥ //
LiPur, 1, 21, 38.2 namo havyāya kavyāya havyavāhāya vai namaḥ //
LiPur, 1, 21, 45.1 namaste saviśeṣāya nirviśeṣāya vai namaḥ /
LiPur, 1, 21, 45.2 nama ījyāya pūjyāya upajīvyāya vai namaḥ //
LiPur, 1, 21, 46.2 namo bhūtāya satyāya satyāsatyāya vai namaḥ //
LiPur, 1, 21, 47.1 namo vai padmavarṇāya mṛtyughnāya ca mṛtyave /
LiPur, 1, 21, 56.2 anāmayāya sarvāya mahākālāya vai namaḥ //
LiPur, 1, 21, 66.1 siddhasaṃghānugītāya mahābhāgāya vai namaḥ /
LiPur, 1, 21, 69.2 nama unmattadehāya kiṅkiṇīkāya vai namaḥ //
LiPur, 1, 22, 24.1 rodanātkhalu rudratvaṃ teṣu vai samajāyata /
LiPur, 1, 23, 5.1 tasmādahaṃ ca deveśa tvayā guhyena vai punaḥ /
LiPur, 1, 23, 8.1 matkṛtena ca varṇena kalpo vai lohitaḥ smṛtaḥ /
LiPur, 1, 23, 13.2 matkṛtena ca nāmnā vai pītakalpo 'bhavattadā //
LiPur, 1, 23, 16.2 tasmāttatpuruṣatvaṃ vai mamaitatkanakāṇḍaja //
LiPur, 1, 23, 25.1 yasmācca viśvarūpo vai kalpo 'yaṃ samudāhṛtaḥ /
LiPur, 1, 23, 26.2 catvāraste mayā khyātāḥ putra vai lokasaṃmatāḥ //
LiPur, 1, 23, 28.2 yasmādvedāś ca vedyaṃ ca caturdhā vai bhaviṣyati //
LiPur, 1, 23, 30.1 tasmāccaturyugāvasthaṃ jagadvai sacarācaram /
LiPur, 1, 23, 33.2 svarloko vai tṛtīyaś ca caturthastu mahas tathā //
LiPur, 1, 23, 38.1 pādāntaṃ viṣṇulokaṃ vai kaumāraṃ śāntamuttamam /
LiPur, 1, 23, 44.1 yā vai dṛṣṭā mahāsattvā sarvabhūtadharā tvayā /
LiPur, 1, 23, 44.2 tasmācca viśvarūpatvaṃ prajānāṃ vai bhaviṣyati //
LiPur, 1, 23, 46.2 tapasā bhāvitātmāno ye māṃ drakṣyanti vai dvijāḥ //
LiPur, 1, 23, 48.2 ityevamukto bhagavānbrahmā rudreṇa vai dvijāḥ //
LiPur, 1, 23, 49.2 ya evaṃ bhagavān vidvān gāyatryā vai maheśvaram //
LiPur, 1, 24, 5.1 namaste vai mahādeva śakyo draṣṭuṃ dvijātibhiḥ /
LiPur, 1, 24, 34.1 yogātmāno mahātmānaḥ sarve vai dagdhakilbiṣāḥ /
LiPur, 1, 24, 48.1 daśame dvāpare vyāsaḥ tripādvai nāma nāmataḥ /
LiPur, 1, 24, 104.2 nāmnā vai lāṅgalī bhīmo yatra devāḥ savāsavāḥ //
LiPur, 1, 24, 130.1 kāyāvatāra ityevaṃ siddhakṣetraṃ ca vai tadā /
LiPur, 1, 24, 139.1 ityetadvai mayā proktamavatāreṣu lakṣaṇam /
LiPur, 1, 25, 18.2 sampūjya manasā devaṃ dhyānayajñena vai bhavam //
LiPur, 1, 25, 20.1 avagāhya punastasmin japedvai cāghamarṣaṇam /
LiPur, 1, 26, 13.1 aṅgulyagreṇa vai dhīmāṃstarpayeddevatarpaṇam /
LiPur, 1, 26, 32.1 bhuktvā ca sūkarāṇāṃ tu yonau vai jāyate naraḥ /
LiPur, 1, 27, 37.2 suvarṇakalaśenātha tathā vai rājatena vā //
LiPur, 1, 27, 48.1 mukuṭaṃ ca śubhaṃ channaṃ tathā vai bhūṣaṇāni ca /
LiPur, 1, 28, 7.1 iha ṣaḍviṃśako dhyeyo dhyātā vai pañcaviṃśakaḥ /
LiPur, 1, 28, 21.2 sarvaṃ tu khalvidaṃ brahma sarvo vai rudra īśvaraḥ //
LiPur, 1, 28, 22.1 puruṣo vai mahādevo maheśānaḥ paraḥ śivaḥ /
LiPur, 1, 29, 11.1 saṃprokṣya nārīvṛndaṃ vai muhurmuhuranaṅgahā /
LiPur, 1, 29, 21.1 viparītā nipeturvai visrastāṃśukamūrdhajāḥ /
LiPur, 1, 29, 25.2 samṛddhaśreyasāṃ yoniryajñā vai nāśamāptavān //
LiPur, 1, 29, 31.1 śraddhayā parayā yukto dehāśleṣāmṛtena vai /
LiPur, 1, 29, 47.2 tvayā vai nāvamantavyā gṛhe hyatithayaḥ sadā //
LiPur, 1, 29, 56.2 kiṃcetyāha punastaṃ vai dharme cakre ca sā matim //
LiPur, 1, 29, 59.1 bhāryayā tvanayā sārdhaṃ maithunastho 'hamadya vai /
LiPur, 1, 29, 63.2 jito vai yastvayā mṛtyurdharmeṇaikena suvrata //
LiPur, 1, 29, 69.1 vaktumarhasi deveśa saṃnyāsaṃ vai krameṇa tu /
LiPur, 1, 29, 69.2 draṣṭuṃ vai devadeveśamugraṃ bhīmaṃ kapardinam //
LiPur, 1, 29, 71.2 snātvāhṛtya ca dārānvai putrānutpādya suvratān //
LiPur, 1, 29, 75.2 apsu vai pārthivaṃ nyasya gurave taijasāni tu //
LiPur, 1, 30, 9.1 netuṃ yasyotthitaścāhaṃ yamalokaṃ kṣaṇena vai /
LiPur, 1, 30, 11.1 taṃ prāha ca mahādevaṃ kālaṃ samprekṣya vai dṛśā /
LiPur, 1, 30, 16.2 adya vai devadevena tava rudreṇa kiṃ kṛtam //
LiPur, 1, 30, 17.2 kva cāhaṃ kva ca me bhītiḥ śveta baddho'si vai mayā //
LiPur, 1, 30, 21.1 sasarja jīvitaṃ kṣaṇād bhavaṃ nirīkṣya vai bhayāt /
LiPur, 1, 30, 21.2 papāta cāśu vai balī munestu saṃnidhau dvijāḥ //
LiPur, 1, 30, 22.2 nirīkṣaṇena vai mṛtaṃ bhavasya viprapuṅgavāḥ //
LiPur, 1, 30, 24.1 sasarjur asya mūrdhni vai munerbhavasya khecarāḥ /
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 30, 29.1 bahunā kiṃ pralāpena saṃnyasyābhyarcya vai bhavam /
LiPur, 1, 30, 29.2 bhaktyā cāparayā tasmin viśokā vai bhaviṣyatha //
LiPur, 1, 31, 14.2 paṭṭikā ca samantādvai yavamātrā dvijottamāḥ //
LiPur, 1, 31, 15.2 vedikāyāś ca vistāraṃ triguṇaṃ vai samantataḥ //
LiPur, 1, 31, 40.2 daṇḍahastāya kālāya pāśahastāya vai namaḥ //
LiPur, 1, 31, 41.1 vedamantrapradhānāya śatajihvāya vai namaḥ /
LiPur, 1, 32, 2.2 kaṭaṅkaṭāya rudrāya svāhākārāya vai namaḥ //
LiPur, 1, 33, 4.2 ubhābhyāmeva vai sṛṣṭirmama viprā na saṃśayaḥ //
LiPur, 1, 33, 16.1 namo devādhidevāya mahādevāya vai namaḥ /
LiPur, 1, 34, 1.2 etadvaḥ sampravakṣyāmi kathā sarvasvamadya vai /
LiPur, 1, 34, 6.1 ūṣmapāḥ pitaro jñeyā devā vai somasaṃbhavāḥ /
LiPur, 1, 34, 8.2 svavīryaṃ vapuṣā caiva dhārayāmīti vai sthitiḥ //
LiPur, 1, 35, 4.1 cirāttayoḥ prasaṃgādvai vādaḥ kṣupadadhīcayoḥ /
LiPur, 1, 35, 11.2 tasmādrājā sa viprendramajayadvai mahābalaḥ //
LiPur, 1, 35, 13.1 sasmāra ca tadā tatra duḥkhādvai bhārgavaṃ munim /
LiPur, 1, 35, 23.1 indrasyāpi ca devānāṃ tasmādvai puṣṭivardhanaḥ /
LiPur, 1, 36, 3.1 pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ /
LiPur, 1, 36, 16.2 netre somaś ca sūryaś ca keśā vai puṣkarādayaḥ //
LiPur, 1, 37, 6.3 anyathā te na dāsyāmi mṛtyuhīnā na santi vai //
LiPur, 1, 37, 10.1 koṭikoṭisahasrāṇi aharbhūtāni yāni vai /
LiPur, 1, 37, 13.3 maheśvarāṅgayonitvaṃ śrutaṃ vai brahmaṇo mayā //
LiPur, 1, 37, 14.2 nāradādvai mahābāho kathamatrāśu no vada //
LiPur, 1, 37, 17.2 janārdano jagannāthaḥ kalpe vai meghavāhane //
LiPur, 1, 37, 19.2 pradadau tasya sakalaṃ sraṣṭuṃ vai brahmaṇā saha //
LiPur, 1, 37, 20.1 tadā taṃ kalpamāhurvai meghavāhanasaṃjñayā /
LiPur, 1, 37, 32.2 taṃ dṛṣṭvā prāha vai brahmā bhagavantaṃ janārdanam //
LiPur, 1, 37, 37.1 āgacchadyatra vai viṣṇurviśvātmā parameśvaraḥ /
LiPur, 1, 39, 10.1 tataḥ kṛtayuge tasmin saṃdhyāṃśe ca gate tu vai /
LiPur, 1, 39, 18.1 tā vai niṣkāmacāriṇyo nityaṃ muditamānasāḥ /
LiPur, 1, 39, 20.2 apāṃ saukṣmye pratigate tadā meghātmanā tu vai //
LiPur, 1, 39, 29.1 hṛṣṭapuṣṭāstayā siddhyā prajā vai vigatajvarāḥ /
LiPur, 1, 39, 30.2 tāsāṃ tenopacāreṇa punarlobhakṛtena vai //
LiPur, 1, 39, 32.1 āvartanāttu tretāyāṃ dvandvānyabhyutthitāni vai /
LiPur, 1, 39, 35.2 naṣṭeṣu madhunā sārdhaṃ kalpavṛkṣeṣu vai tadā //
LiPur, 1, 39, 36.1 vivādavyākulāstā vai prajāstṛṣṇākṣudhārditāḥ /
LiPur, 1, 39, 45.1 dudoha gāṃ prayatnena sarvabhūtahitāya vai /
LiPur, 1, 39, 60.2 anye tu prasthitāstānvai kecittānpratyavasthitāḥ //
LiPur, 1, 39, 69.1 eṣā rajastamoyuktā vṛttir vai dvāpare smṛtā /
LiPur, 1, 40, 8.1 bhrūṇahatyā vīrahatyā prajāyante prajāsu vai /
LiPur, 1, 40, 11.2 śūdrā vai jñāninaḥ sarve brāhmaṇairabhivanditāḥ //
LiPur, 1, 40, 13.1 tāḍayanti dvijendrāṃś ca śūdrā vai svalpabuddhayaḥ /
LiPur, 1, 40, 13.2 āsye nidhāya vai hastaṃ karṇaṃ śūdrasya vai dvijāḥ //
LiPur, 1, 40, 13.2 āsye nidhāya vai hastaṃ karṇaṃ śūdrasya vai dvijāḥ //
LiPur, 1, 40, 17.1 sevāvasaram ālokya dvāre tiṣṭhanti vai dvijāḥ /
LiPur, 1, 40, 20.1 nindanti vedavidyāṃ ca dvijāḥ karmāṇi vai kalau /
LiPur, 1, 40, 41.1 utpadyante tadā te vai samprāpte tu kalau yuge /
LiPur, 1, 40, 44.2 prajāsu brahmahatyādi tadā vai sampravartate //
LiPur, 1, 40, 51.1 gotre 'sminvai candramaso nāmnā pramitirucyate /
LiPur, 1, 40, 52.1 samāḥ sa viṃśatiḥ pūrṇāḥ paryaṭanvai vasuṃdharām /
LiPur, 1, 40, 52.2 anukarṣan sa vai senāṃ savājirathakuñjarām //
LiPur, 1, 40, 58.1 gotrato vai candramasaḥ pūrṇe kaliyuge prabhuḥ /
LiPur, 1, 40, 63.2 apragrahāstatastā vai lobhāviṣṭāstu kṛtsnaśaḥ //
LiPur, 1, 40, 65.1 prajāstā vai tataḥ sarvāḥ parasparabhayārditāḥ /
LiPur, 1, 40, 73.2 arūpaśamayuktāstu kaliśiṣṭā hi vai svayam //
LiPur, 1, 40, 74.2 cittasaṃmohanaṃ kṛtvā tāsāṃ vai suptamattavat //
LiPur, 1, 40, 75.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
LiPur, 1, 40, 79.2 tatasteṣu kriyāvatsu vardhante vai prajāḥ kṛte //
LiPur, 1, 40, 81.1 manvantarādhikāreṣu tiṣṭhanti munayastu vai /
LiPur, 1, 40, 85.2 ityeṣā pratisiddhirvai kīrtitaiṣā krameṇa tu //
LiPur, 1, 40, 90.1 tathā cānyeṣu bhavati punastadvai yathākramam /
LiPur, 1, 40, 94.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
LiPur, 1, 40, 94.2 atītānāgatānāṃ hi sarvamanvantareṣu vai //
LiPur, 1, 40, 99.1 yugasvabhāvaś ca tathā vidhatte vai tadā prabhuḥ /
LiPur, 1, 41, 4.2 abhimānastadā tatra mahāntaṃ vyāpya vai kṣaṇāt //
LiPur, 1, 41, 7.2 vṛddhyarthaṃ bhagavānbrahmā putrairvai mānasaiḥ saha //
LiPur, 1, 41, 18.2 tadā vicārya vai brahmā duḥkhaṃ saṃsāra ityajaḥ //
LiPur, 1, 41, 27.1 nīlalohita ityuktastena devena vai prabhuḥ /
LiPur, 1, 41, 51.2 mayeha sthāpitāḥ prāṇāstasmāduttiṣṭha vai prabho //
LiPur, 1, 41, 55.1 ko bhavān aṣṭamūrtir vai sthita ekādaśātmakaḥ /
LiPur, 1, 41, 57.1 ete vai saṃsthitā rudrāstvāṃ rakṣitumihāgatāḥ /
LiPur, 1, 41, 60.3 tasmācchilāda lokeṣu durlabho vai tvayonijaḥ //
LiPur, 1, 41, 64.1 devairvṛto yayau devaḥ sitenebhena vai prabhuḥ //
LiPur, 1, 42, 4.1 nirmāṃsarudhiratvag vai nirlepaḥ kuḍyavat sthitaḥ /
LiPur, 1, 42, 12.2 pitā bhaviṣyasi mama piturvai jagatāṃ mune //
LiPur, 1, 42, 31.2 mamaiva saphalaṃ loke janma vai jagatāṃ prabho //
LiPur, 1, 43, 2.2 tadā vai daivikaṃ rūpaṃ tyaktvā mānuṣyam āsthitaḥ //
LiPur, 1, 43, 5.1 śālaṅkāyanaputro vai śilādaḥ putravatsalaḥ /
LiPur, 1, 44, 5.2 vimāneṣu tathārūḍhā hemacitreṣu vai gaṇāḥ //
LiPur, 1, 45, 6.1 tasya devasya rudrasya śarīraṃ vai jagattrayam /
LiPur, 1, 46, 6.2 śete śivajñānadhiyā sākṣādvai yoganidrayā //
LiPur, 1, 46, 28.1 kusumottarasya vai varṣaṃ pañcamaṃ kusumottaram /
LiPur, 1, 46, 29.2 teṣāṃ tu nāmabhistāni sapta varṣāṇi tatra vai //
LiPur, 1, 46, 30.1 krauñcadvīpeśvarasyāpi putrā dyutimatastu vai /
LiPur, 1, 46, 31.1 muniśca dundubhiścaiva sutā dyutimatastu vai /
LiPur, 1, 46, 38.1 śālmalasyeśvarāḥ sapta sutāste vai vapuṣmataḥ /
LiPur, 1, 46, 41.1 suprabhaḥ suprabhasyāpi sapta vai deśalāñchakāḥ /
LiPur, 1, 46, 42.2 jyeṣṭhaḥ śāntabhayasteṣāṃ saptavarṣāṇi tāni vai //
LiPur, 1, 46, 46.1 plakṣadvīpādivarṣeṣu śākadvīpāntikeṣu vai /
LiPur, 1, 46, 46.2 jñeyaḥ pañcasu dharmo vai varṇāśramavibhāgaśaḥ //
LiPur, 1, 47, 1.3 priyavrato 'bhyaṣiñcadvai jaṃbūdvīpeśvaraṃ nṛpaḥ //
LiPur, 1, 47, 4.2 harivarṣastṛtīyastu caturtho vai tvilāvṛtaḥ //
LiPur, 1, 47, 11.2 āgnīdhrasteṣu varṣeṣu putrāṃstānabhiṣicya vai //
LiPur, 1, 49, 35.1 vanāni vai caturdikṣu nāmatastu nibodhata /
LiPur, 1, 50, 10.2 tāmrābhe kādraveyāṇāṃ viśākhe tu guhasya vai //
LiPur, 1, 50, 18.1 śrīkaṇṭhasyādhipatyaṃ vai sarvadeveśvarasya ca /
LiPur, 1, 51, 18.1 pūjito vai mahādevaḥ pramathaiḥ pramatheśvaraḥ /
LiPur, 1, 51, 27.1 dvijāḥ kanakanandāyāstīre vai prāci dakṣiṇe /
LiPur, 1, 51, 28.2 nandāyāḥ paścime tīre kiṃcid vai dakṣiṇāśrite //
LiPur, 1, 53, 5.1 sapta vai śālmalidvīpe tāṃstu vakṣyāmyanukramāt /
LiPur, 1, 53, 7.1 tāṃstu saṃkṣepato vakṣye nāmamātreṇa vai kramāt /
LiPur, 1, 53, 29.1 dvīpasyānantaro yastu samudraḥ saptamastu vai /
LiPur, 1, 53, 36.1 ā bhānorvai bhuvaḥ svastu ā dhruvānmunisattamāḥ /
LiPur, 1, 53, 36.2 āvahādyā niviṣṭāstu vāyorvai sapta nemayaḥ //
LiPur, 1, 53, 38.1 dvijāḥ parivahaśceti vāyorvai sapta nemayaḥ /
LiPur, 1, 53, 62.1 tasmāddvijāḥ sarvamajasya tasya niyogataścāṇḍamabhūdajādvai /
LiPur, 1, 54, 1.2 jyotirgaṇapracāraṃ vai saṃkṣipyāṇḍe bravīmyaham /
LiPur, 1, 54, 16.2 pratyahaṃ carate tāni sūryo vai maṇḍalāni tu //
LiPur, 1, 54, 26.1 tato mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
LiPur, 1, 54, 26.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
LiPur, 1, 54, 30.1 kiraṇaiḥ sarvatastoyaṃ devo vai sasamīraṇaḥ /
LiPur, 1, 54, 30.2 auttānapādasya sadā dhruvatvaṃ vai prasādataḥ //
LiPur, 1, 54, 33.2 toyasya nāsti vai nāśaḥ tadaiva parivartate //
LiPur, 1, 54, 35.1 prāṇā vai jagatāmāpo bhūtāni bhuvanāni ca /
LiPur, 1, 54, 38.2 yā yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca //
LiPur, 1, 54, 41.2 abhicārāgnidhūmotthaṃ bhūtanāśāya vai dvijāḥ //
LiPur, 1, 54, 42.1 evaṃ dhūmaviśeṣeṇa jagatāṃ vai hitāhitam /
LiPur, 1, 54, 52.1 ardhakrośe tu sarve vai jīmūtā girivāsinaḥ /
LiPur, 1, 55, 5.2 vājinastasya vai sapta chandobhir nirmitāstu te //
LiPur, 1, 55, 7.2 prerako jyotiṣāṃ dhīmān dhruvo vai vātaraśmibhiḥ //
LiPur, 1, 55, 10.1 dhruveṇa pragṛhīte vai vicakrāśve ca rajjubhiḥ /
LiPur, 1, 55, 13.1 ākṛṣyete yadā te vai dhruveṇādhiṣṭhite tadā /
LiPur, 1, 55, 18.1 ete vasanti vai sūrye dvau dvau māsau krameṇa tu /
LiPur, 1, 55, 20.2 sarpā vahanti vai sūryaṃ yātudhānā anuyānti ca //
LiPur, 1, 55, 21.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 23.2 ete dvādaśa māsāstu varṣaṃ vai mānuṣaṃ dvijāḥ //
LiPur, 1, 55, 24.1 vāsantikas tathā graiṣmaḥ śubho vai vārṣikas tathā /
LiPur, 1, 55, 32.1 śubhānanā śubhaśroṇir divyā vai puñjikasthalā /
LiPur, 1, 55, 34.2 rathaujā rathacitraś ca subāhurvai rathasvanaḥ //
LiPur, 1, 55, 47.1 kṛtasthalāpsarāścaiva tathā vai puñjikasthalā /
LiPur, 1, 55, 51.2 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ //
LiPur, 1, 55, 58.1 vasantyete tu vai sūrye māsa ūrja iṣe ca ha /
LiPur, 1, 55, 62.2 tataḥ śaiśirayoścāpi māsayor nivasanti vai //
LiPur, 1, 55, 69.1 sarpā vahanti vai sūryaṃ yātudhānā anuyānti vai /
LiPur, 1, 55, 69.1 sarpā vahanti vai sūryaṃ yātudhānā anuyānti vai /
LiPur, 1, 55, 71.2 ityete vai vasantīha dvau dvau māsau divākare //
LiPur, 1, 55, 76.1 varṣantaś ca tapantaś ca hlādayantaś ca vai dvijāḥ /
LiPur, 1, 55, 77.1 sthānābhimāninām etatsthānaṃ manvantareṣu vai /
LiPur, 1, 55, 77.2 atītānāgatānāṃ vai vartante sāṃprataṃ ca ye //
LiPur, 1, 55, 78.1 ete vasanti vai sūrye saptakāste caturdaśa /
LiPur, 1, 56, 1.3 tricakrobhayato'śvaś ca vijñeyastasya vai rathaḥ //
LiPur, 1, 56, 12.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
LiPur, 1, 56, 18.1 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ smṛtau /
LiPur, 1, 57, 1.2 aṣṭabhiś ca hayairyuktaḥ somaputrasya vai rathaḥ /
LiPur, 1, 57, 5.1 sarve dhruvanibaddhā vai grahāste vātaraśmibhiḥ /
LiPur, 1, 57, 5.2 etena bhrāmyamāṇāś ca yathāyogaṃ vrajanti vai //
LiPur, 1, 57, 14.1 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ /
LiPur, 1, 57, 15.2 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai //
LiPur, 1, 57, 36.2 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ //
LiPur, 1, 59, 18.1 uttiṣṭhati punaḥ sūryaḥ punarvai praviśaty apaḥ /
LiPur, 1, 59, 19.1 astaṃ yāti punaḥ sūryo 'harvai praviśaty apaḥ /
LiPur, 1, 59, 34.2 parjanyo'śvayuje māsi tvaṣṭā vai kārtike raviḥ //
LiPur, 1, 61, 14.1 manvantareṣu sarveṣu devasthānāni tāni vai /
LiPur, 1, 61, 33.2 bhārgavātpādahīnastu vijñeyo vai bṛhaspatiḥ //
LiPur, 1, 61, 35.1 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai /
LiPur, 1, 61, 35.2 budhena tāni tulyāni vistārānmaṇḍalācca vai //
LiPur, 1, 61, 40.2 vivasvānaditeḥ putraḥ sūryo vai munisattamāḥ //
LiPur, 1, 62, 1.2 kathaṃ viṣṇoḥ prasādādvai dhruvo buddhimatāṃ varaḥ /
LiPur, 1, 62, 1.3 meḍhībhūto grāhāṇāṃ vai vaktumarhasi sāṃpratam //
LiPur, 1, 62, 3.3 uttānapādo rājā vai pālayāmāsa medinīm //
LiPur, 1, 62, 11.1 ityuktaḥ sa tu mātrā vai nirjagāma tadā vanam /
LiPur, 1, 62, 28.1 tataḥ praśemuḥ sarvatra vighnarūpāṇi tatra vai /
LiPur, 1, 62, 31.2 śaṅkhaprāntena govindaḥ pasparśāsyaṃ hi tasya vai //
LiPur, 1, 63, 10.1 āgatya vātha sṛṣṭiṃ vai kariṣyatha viśeṣataḥ /
LiPur, 1, 63, 25.1 vaivasvatāntare te vai ādityā dvādaśa smṛtāḥ /
LiPur, 1, 63, 53.1 naidhruvasya tu sā patnī mātā vai kuṇḍapāyinām /
LiPur, 1, 63, 60.1 bṛhaspateḥ śubhā kanyā nāmnā vai devavarṇinī /
LiPur, 1, 63, 61.1 kaikasī mālinaḥ kanyā tāsāṃ vai śṛṇuta prajāḥ /
LiPur, 1, 63, 65.1 kanyā vai mālikā cāpi balāyāḥ prasavaḥ smṛtaḥ /
LiPur, 1, 63, 69.1 bhadrāśvasya ghṛtācyāṃ vai daśāpsarasi sūnavaḥ /
LiPur, 1, 63, 70.2 tathā tāmarasā caiva varakrīḍā ca vai daśa //
LiPur, 1, 63, 80.2 purā devāsure yuddhe ghore vai tārakāmaye //
LiPur, 1, 63, 81.2 vasiṣṭhastapasā dhīmāndhārayāmāsa vai prajāḥ //
LiPur, 1, 63, 84.1 rakṣasā bhakṣite śaktau rudhireṇa tu vai tadā /
LiPur, 1, 63, 85.1 dvaipāyano hyaraṇyāṃ vai śukam utpādayatsutam /
LiPur, 1, 64, 28.1 papāta tāḍayantīva svasya kukṣī kareṇa vai /
LiPur, 1, 64, 35.2 mayā yadi muniśreṣṭhas trātuṃ vai niścitaṃ svakam /
LiPur, 1, 64, 63.1 mātarmātaḥ kathaṃ tyaktvā maṅgalābharaṇāni vai /
LiPur, 1, 64, 79.2 bhagavanrakṣasā rudra bhakṣito rudhireṇa vai /
LiPur, 1, 64, 87.1 dadāmi dṛṣṭiṃ madrūpadarśanakṣama eṣa vai /
LiPur, 1, 64, 97.2 vasiṣṭhaṃ ca tadā śreṣṭhaṃ śaktir vai śaṅkarājñayā //
LiPur, 1, 64, 121.1 prasādādvaiṣṇavaṃ cakre purāṇaṃ vai parāśaraḥ /
LiPur, 1, 65, 7.2 yamena tāḍitā sā tu chāyā vai duḥkhitābhavat //
LiPur, 1, 65, 18.2 nariṣyantaś ca vai dhīmān nābhāgo'riṣṭa eva ca //
LiPur, 1, 65, 37.1 dṛḍhāśvasya pramodastu haryaśvastasya vai sutaḥ /
LiPur, 1, 65, 38.2 yuvanāśvo raṇāśvasya māndhātā tasya vai sutaḥ //
LiPur, 1, 65, 47.2 kathaṃ caivāśvamedhaṃ vai karomīti vicintayan //
LiPur, 1, 65, 51.1 nāmnāṃ sahasraṃ japtvā vai gāṇapatyamavāptavān /
LiPur, 1, 65, 172.2 aśvamedhasahasrasya phalaṃ prāpnoti vai dvijāḥ //
LiPur, 1, 66, 5.1 pitaraṃ so'bravīt tyaktaḥ kva gacchāmīti vai dvijāḥ /
LiPur, 1, 66, 10.1 saśarīraṃ tadā taṃ vai divamāropayadvibhuḥ /
LiPur, 1, 66, 18.1 tataḥ ṣaṣṭisahasrāṇi suṣuve sā tu vai prabhā /
LiPur, 1, 66, 24.1 divyākṣahṛdayajño vai rājā nalasakho balī /
LiPur, 1, 66, 27.1 khyātaḥ kalmāṣapādo vai nāmnā mitrasahaś ca saḥ /
LiPur, 1, 66, 29.2 bibharti trāṇamicchanvai nārīkavacamuttamam //
LiPur, 1, 66, 33.1 trayo 'gnayastrayo lokā buddhyā satyena vai jitāḥ /
LiPur, 1, 66, 62.2 yatirjyeṣṭhaś ca teṣāṃ vai yayātistu tato 'varaḥ //
LiPur, 1, 68, 15.2 vṛṣṇestu vṛṣṇayaḥ sarve madhorvai mādhavāḥ smṛtāḥ /
LiPur, 1, 68, 23.1 atha prasūtimicchanvai kuśaṅkuḥ sumahābalaḥ /
LiPur, 1, 68, 25.1 śaśabindus tu vai rājā anvayād vratam uttamam /
LiPur, 1, 68, 37.2 sā caiva tapasogreṇa śaibyā vai samprasūyata //
LiPur, 1, 68, 50.1 jyāmaghasya mayā proktā sṛṣṭirvai vistareṇa vaḥ /
LiPur, 1, 68, 51.1 prajīvatyeti vai svargaṃ rājyaṃ saukhyaṃ ca vindati //
LiPur, 1, 69, 2.2 teṣāṃ nisargāṃścaturaḥ śṛṇudhvaṃ vistareṇa vai //
LiPur, 1, 69, 9.2 tasyānvavāye sambhūtā bhojā vai daivatopamāḥ //
LiPur, 1, 69, 21.1 sā māturudarasthā vai bahūnvarṣagaṇānkila /
LiPur, 1, 69, 24.1 tathetyuvāca tasyā vai pitā kāmamapūrayat /
LiPur, 1, 69, 55.2 ato vai sarvakalyāṇaṃ yādavānāṃ bhaviṣyati //
LiPur, 1, 69, 84.2 kṛṣṇasya dvārakāyāṃ vai jarākleśāpahāriṇaḥ //
LiPur, 1, 70, 8.1 sargakāle pradhānasya kṣetrajñādhiṣṭhitasya vai /
LiPur, 1, 70, 33.2 sparśamātrastu vai vāyū rūpamātraṃ samāvṛṇot //
LiPur, 1, 70, 34.2 sambhavanti tato hyāpas tā vai sarvarasātmikāḥ //
LiPur, 1, 70, 41.2 śabdādīnāmavāptyarthaṃ buddhiyuktāni tāni vai //
LiPur, 1, 70, 46.1 śabdasparśaṃ ca rūpaṃ ca raso vai gandhamāviśat /
LiPur, 1, 70, 50.2 upalabhyāpsu vai gandhaṃ kecid brūyur apāṃ guṇam //
LiPur, 1, 70, 63.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 1, 70, 63.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 1, 70, 67.1 etatkālāntaraṃ jñeyamaharvai pārameśvaram /
LiPur, 1, 70, 86.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 1, 70, 86.1 sa vai śarīrī prathamaḥ sa vai puruṣa ucyate /
LiPur, 1, 70, 87.1 saṃsiddhaḥ kāryakāraṇe tathā vai samavartata /
LiPur, 1, 70, 109.1 koṭikoṭisahasrāṇi aharbhūtāni yāni vai /
LiPur, 1, 70, 111.1 atītā vartamānāś ca bhaviṣyā ye ca vai punaḥ /
LiPur, 1, 70, 112.1 pūrṇaṃ yugasahasraṃ vai paripālyā maheśvaraiḥ /
LiPur, 1, 70, 116.2 tadā bhavati vai brahmā sahasrākṣaḥ sahasrapāt //
LiPur, 1, 70, 128.1 sāmudrā vai samudreṣu nādeyāś ca nadīṣu ca /
LiPur, 1, 70, 139.2 tasyābhidhyāyataḥ sargaṃ tathā vai buddhipūrvakam //
LiPur, 1, 70, 140.1 buddhyāś ca samakāle vai prādurbhūtas tamomayaḥ /
LiPur, 1, 70, 146.2 tasyābhidhyāyato'nyaṃ vai sāttvikaḥ samavartata //
LiPur, 1, 70, 147.1 ūrdhvasrotāstṛtīyastu sa vai cordhvaṃ vyavasthitaḥ /
LiPur, 1, 70, 149.2 ūrdhvasrotāstṛtīyo vai devasargastu sa smṛtaḥ //
LiPur, 1, 70, 161.1 nivṛttaṃ vartamānaṃ ca teṣāṃ jānanti vai punaḥ /
LiPur, 1, 70, 165.2 mukhyasargaścaturthaś ca mukhyā vai sthāvarāḥ smṛtāḥ //
LiPur, 1, 70, 171.1 agre sasarja vai brahmā mānasānātmanaḥ samān /
LiPur, 1, 70, 184.1 teṣāṃ brahmātmakānāṃ vai sarveṣāṃ brahmavādinām /
LiPur, 1, 70, 203.1 sṛṣṭvāsurāṃstataḥ so vai tanumanyāmagṛhṇata /
LiPur, 1, 70, 213.1 tato hyanyāṃ punarbrahmā tanuṃ vai samagṛhṇata /
LiPur, 1, 70, 218.1 tamomātrātmikā rātriḥ sā vai tasmānniśātmikā /
LiPur, 1, 70, 218.2 tasmāddevā divātanvā tuṣṭyā sṛṣṭā mukhāttu vai //
LiPur, 1, 70, 219.1 yasmātteṣāṃ divā janma balinastena vai divā /
LiPur, 1, 70, 221.1 pitṝṇāṃ mānavānāṃ ca atītānāgateṣu vai /
LiPur, 1, 70, 222.1 jyotsnā rātryahanī saṃdhyā catvāryaṃbhāṃsi tāni vai /
LiPur, 1, 70, 235.1 dhayatītyeṣa vai dhātuḥ pānatve paripaṭhyate /
LiPur, 1, 70, 241.2 etāngrāmyānpaśūnāhurāraṇyānvai nibodhata //
LiPur, 1, 70, 252.2 teṣāṃ vai yāni karmāṇi prāksṛṣṭyāṃ pratipedire //
LiPur, 1, 70, 265.2 tattamaḥ pratinunnaṃ vai mithunaṃ samajāyata //
LiPur, 1, 70, 269.1 prakṛtiṃ bhūtadhātrīṃ tāṃ kāmādvai sṛṣṭavānprabhuḥ /
LiPur, 1, 70, 272.1 sa vai svāyaṃbhuvaḥ pūrvaṃ puruṣo manurucyate /
LiPur, 1, 70, 275.1 samrāṭ ca śatarūpā vai vairājaḥ sa manuḥ smṛtaḥ /
LiPur, 1, 70, 287.1 dārāṇyetāni vai tasya vihitāni svayaṃbhuvā /
LiPur, 1, 70, 291.2 prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca //
LiPur, 1, 70, 294.2 śraddhā kāmaṃ vijajñe vai darpo lakṣmīsutaḥ smṛtaḥ //
LiPur, 1, 70, 298.2 kāmasya harṣaḥ putro vai devyāṃ prītyāṃ vyajāyata //
LiPur, 1, 70, 299.1 ityeṣa vai sutodarkaḥ sargo dharmasya kīrtitaḥ /
LiPur, 1, 70, 299.2 jajñe hiṃsā tvadharmādvai nikṛtiṃ cānṛtaṃ sutam //
LiPur, 1, 70, 301.1 bhūyo jajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam /
LiPur, 1, 70, 316.1 anyāḥ sṛja tvaṃ bhadraṃ te prajā vai mṛtyusaṃyutāḥ /
LiPur, 1, 70, 318.1 ete ye vai mayā sṛṣṭā virūpā nīlalohitāḥ /
LiPur, 1, 70, 324.1 tataḥ prabhṛti deveśo na cāsūyata vai prajāḥ /
LiPur, 1, 70, 330.1 sā tathoktā dvidhābhūtā śuklā kṛṣṇā ca vai dvijāḥ /
LiPur, 1, 71, 13.1 nāsti sarvāmaratvaṃ vai nivartadhvam ato'surāḥ /
LiPur, 1, 71, 13.2 anyaṃ varaṃ vṛṇīdhvaṃ vai yādṛśaṃ samprarocate //
LiPur, 1, 71, 21.1 vidyunmāleścāyasaṃ vai trividhaṃ durgamuttamam /
LiPur, 1, 71, 41.1 tadā sasmāra vai yajñaṃ yajñamūrtirjanārdanaḥ /
LiPur, 1, 71, 143.2 tato vai nandinaṃ dṛṣṭvā gaṇaḥ kumbhodaro 'pi saḥ //
LiPur, 1, 71, 162.2 atha te brahmaṇā sārdhaṃ tathā vai viśvakarmaṇā //
LiPur, 1, 72, 5.2 nemyaḥ ṣaḍṛtavaścaiva tayorvai viprapuṅgavāḥ //
LiPur, 1, 72, 6.1 puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ /
LiPur, 1, 72, 8.2 tasya kāṣṭhāḥ smṛtā ghoṇā cākṣadaṇḍāḥ kṣaṇāś ca vai //
LiPur, 1, 72, 31.1 vṛṣendrarūpī cotthāpya sthāpayāmāsa vai kṣaṇam /
LiPur, 1, 72, 32.2 sthāpayāmāsa devasya vacanādvai rathaṃ śubham //
LiPur, 1, 72, 38.2 yo vai pāśupataṃ divyaṃ cariṣyati sa mokṣyati //
LiPur, 1, 72, 42.2 tasmādvai paśavaḥ sarve devāsuranarāḥ prabhoḥ //
LiPur, 1, 72, 61.1 vīrabhadro raṇe bhadro nairṛtyāṃ vai rathasya tu /
LiPur, 1, 72, 102.2 purāṇi tena kālena jagmurekatvamāśu vai //
LiPur, 1, 72, 110.1 dagdhumarhasi śīghraṃ tvaṃ trīṇyetāni purāṇi vai /
LiPur, 1, 72, 111.1 puratrayaṃ virūpākṣastatkṣaṇādbhasma vai kṛtam /
LiPur, 1, 72, 127.2 trilokāya tridevāya vaṣaṭkārāya vai namaḥ //
LiPur, 1, 72, 133.1 saptalokāya pātālanarakeśāya vai namaḥ /
LiPur, 1, 72, 140.1 tridhā saṃvṛtya lokānvai prasuptabhujagātmane /
LiPur, 1, 72, 141.2 sarvajñāya śaraṇyāya sadyojātāya vai namaḥ //
LiPur, 1, 72, 143.1 namastriṃśatprakāśāya śāntātītāya vai namaḥ /
LiPur, 1, 72, 164.2 mūrtirno vai daivakīśāna devairlakṣyā yatnairapyalakṣyaṃ kathaṃ tu //
LiPur, 1, 72, 175.3 sārathye vāhanatve ca kalpayāmāsa vai bhavaḥ //
LiPur, 1, 72, 180.2 mānasairvācikaiḥ pāpais tathā vai kāyikaiḥ punaḥ //
LiPur, 1, 74, 8.1 lakṣmīvṛkṣamayaṃ lakṣmīrguho vai gomayātmakam /
LiPur, 1, 74, 24.1 bhūrbhūvaḥsvarmaharlokān kramād vai janataḥ param /
LiPur, 1, 74, 29.2 śakyate naiva viprendrās tasmād vai sthāpayet tathā //
LiPur, 1, 75, 9.2 vaktrādvai brāhmaṇāḥ sarve brahmā ca bhagavānprabhuḥ //
LiPur, 1, 75, 26.1 jantavo divi bhūmau ca sarve vai pāñcabhautikāḥ /
LiPur, 1, 76, 1.3 pratiṣṭhāyāḥ phalaṃ sarvaṃ sarvalokahitāya vai //
LiPur, 1, 76, 10.2 prakṛtiṃ vāmataścaiva buddhiṃ vai buddhideśataḥ //
LiPur, 1, 76, 11.1 ahaṅkāramahaṅkārāttanmātrāṇi tu tatra vai /
LiPur, 1, 76, 19.2 kṛtvā yatphalamāpnoti vakṣye tadvai yathāśrutam //
LiPur, 1, 76, 60.2 liṅgasya madhye vai kṛtvā candraśekharamīśvaram //
LiPur, 1, 77, 42.1 śālaṅke vā tyajetprāṇāṃs tathā vai jambukeśvare /
LiPur, 1, 78, 3.1 tasmādvai sarvakāryāṇi daivikāni dvijottamāḥ /
LiPur, 1, 79, 26.2 dṛṣṭvā prayāti vai martyo brahmalokaṃ na saṃśayaḥ //
LiPur, 1, 79, 33.1 samproktaṃ rudragāyatryā āsanaṃ praṇavena vai /
LiPur, 1, 80, 4.1 jagāma devatābhir vai devadevāntikaṃ hariḥ /
LiPur, 1, 81, 21.2 pravālenaiva kārtikyāṃ tathā vai mārgaśīrṣake //
LiPur, 1, 81, 41.2 kṣīrādvai sarvadevānāṃ sthityarthamamṛtaṃ dhruvam //
LiPur, 1, 81, 44.2 pīṭhe vai prakṛtiḥ sākṣānmahadādyairvyavasthitā //
LiPur, 1, 82, 2.1 vyāsāya kathitaṃ tasmādbahumānena vai mayā /
LiPur, 1, 82, 14.2 ekaparṇāgrajā saumyā tathā vai caikapāṭalā //
LiPur, 1, 82, 43.2 ete vai dvādaśādityā vyapohantu malaṃ mama //
LiPur, 1, 82, 50.1 ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ /
LiPur, 1, 82, 75.2 siṃhaś ca kanyā vipulā tulā vai vṛścikas tathā //
LiPur, 1, 82, 78.2 maghā vai pūrvaphālgunya uttarāphālgunī tathā //
LiPur, 1, 82, 97.1 etā vai mātaraḥ sarvāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 83, 21.2 rudrāya paurṇamāsyāṃ tu dadyādvai ghṛtakambalam //
LiPur, 1, 83, 23.1 yāmyamāsādya vai lokaṃ yamena saha modate /
LiPur, 1, 83, 23.2 phālgune caiva samprāpte kuryādvai naktabhojanam //
LiPur, 1, 83, 27.1 caitre'pi rudramabhyarcya kuryādvai naktabhojanam /
LiPur, 1, 83, 29.2 vaiśākhe ca tathā māse kṛtvā vai naktabhojanam //
LiPur, 1, 83, 31.2 sampūjya śraddhayā bhaktyā kṛtvā vai naktabhojanam //
LiPur, 1, 83, 37.2 śrāvaṇe ca dvijā māse kṛtvā vai naktabhojanam //
LiPur, 1, 83, 46.1 kārtike ca tathā māse kṛtvā vai naktabhojanam /
LiPur, 1, 84, 25.2 sā ca sārdhaṃ bhavānyā vai modate nātra saṃśayaḥ //
LiPur, 1, 84, 26.1 puṣyamāse tu vai śūlaṃ pratiṣṭhāpya nivedayet /
LiPur, 1, 84, 32.1 kṛtvālayaṃ hi kauberaṃ rājataṃ rajatena vai /
LiPur, 1, 84, 34.1 vaiśākhe vai cared evaṃ kailāsākhyaṃ vratottamam /
LiPur, 1, 85, 2.1 japādeva na saṃdeho vratānāṃ vai viśeṣataḥ /
LiPur, 1, 85, 12.1 sisṛkṣamāṇo lokānvai trīnaśakto 'sahāyavān /
LiPur, 1, 85, 38.1 yo vidvānvai japetsamyagadhītyaiva vidhānataḥ /
LiPur, 1, 85, 45.2 ukāraṃ ca makāraṃ ca akāraṃ ca krameṇa vai //
LiPur, 1, 85, 49.2 makāraḥ kṛṣṇavarṇo'sya sthānaṃ vai dakṣiṇāmukham //
LiPur, 1, 85, 50.2 śikāro dhūmravarṇo'sya sthānaṃ vai paścimaṃ mukham //
LiPur, 1, 85, 76.2 itthamaṅgāni vinyasya tato vai bandhayeddiśaḥ //
LiPur, 1, 85, 99.1 japedakṣaralakṣaṃ vai caturguṇitamādarāt /
LiPur, 1, 85, 103.1 ādyāntayor japasyāpi kuryādvai prāṇasaṃyamān /
LiPur, 1, 85, 110.1 śataṃ vai śaṅkhamaṇibhiḥ pravālaiś ca sahasrakam /
LiPur, 1, 85, 140.1 annaśuddhau sattvaśuddhirna mṛdā na jalena vai /
LiPur, 1, 85, 187.1 snāne ca saṃdhyayoścaiva kuryādekādaśena vai /
LiPur, 1, 85, 195.2 japel lakṣaṃ tu pūrvāhṇe hutvā cāṣṭaśatena vai //
LiPur, 1, 85, 202.2 duḥsvapnadarśane snātvā japedvai cāyutaṃ naraḥ //
LiPur, 1, 86, 4.1 saṃhṛtya kālakūṭākhyaṃ viṣaṃ vai viśvakarmaṇā /
LiPur, 1, 86, 18.2 vyatimiśreṇa vai jīvaścaturdhā saṃvyavasthitaḥ //
LiPur, 1, 86, 19.1 udbhijjaḥ svedajaścaiva aṇḍajo vai jarāyujaḥ /
LiPur, 1, 86, 23.2 duḥkhenaikena vai duḥkhaṃ praśāmyatīha duḥkhinaḥ //
LiPur, 1, 86, 25.1 tasmādvicārato nāsti saṃyogādapi vai nṛṇām /
LiPur, 1, 86, 87.2 līyante tāni tatraiva yadanyaṃ nāsti vai dvijāḥ //
LiPur, 1, 86, 104.2 jñānābhyāsāddhi vai puṃsāṃ buddhirbhavati nirmalā //
LiPur, 1, 86, 106.2 iha loke pare cāpi kartavyaṃ nāsti tasya vai //
LiPur, 1, 86, 112.1 śarīre sati vai kleśaḥ so'vidyāṃ saṃtyajedbudhaḥ /
LiPur, 1, 86, 113.1 krodhādyā nāśamāyānti dharmādharmau ca vai dvijāḥ /
LiPur, 1, 86, 127.1 na ca sparśaṃ vijānāti sa vai samarasaḥ smṛtaḥ /
LiPur, 1, 86, 136.2 vāyavyaṃ vai lalāṭādyaṃ vyomākhyaṃ vā śikhāgrakam //
LiPur, 1, 86, 141.2 tadājñayā tataṃ sarvaṃ tasmādvai cintayeddvijāḥ //
LiPur, 1, 86, 143.1 saṃsāraviṣataptānāṃ jñānadhyānāmṛtena vai /
LiPur, 1, 87, 1.3 procuḥ praṇamya vai bhītāḥ prasannaṃ parameśvaram //
LiPur, 1, 87, 11.1 tadāprabhṛti vai mokṣapravṛttirdvijasattamāḥ /
LiPur, 1, 87, 22.1 sarve bhavāṃśajā nūnaṃ gatistveṣāṃ sa eva vai /
LiPur, 1, 88, 1.2 kena yogena vai sūta guṇaprāptiḥ satāmiha /
LiPur, 1, 88, 45.2 sarvātmānaṃ paraṃ brahma tadvai dhyātā na muhyati //
LiPur, 1, 88, 47.2 tatastu brahmagarbhe vai śukraśoṇitasaṃyute //
LiPur, 1, 88, 53.1 vāyuḥ saṃbhavate khāttu vātādbhavati vai jalam /
LiPur, 1, 88, 56.2 nābhideśena vai prāṇāste hyādhārā hi dehinām //
LiPur, 1, 88, 60.1 yathā hyāpastu saṃchinnāḥ saṃśleṣmam upayānti vai /
LiPur, 1, 88, 62.1 ekenaiva tu gantavyaṃ sarvamutsṛjya vai janam /
LiPur, 1, 88, 68.1 sarīsṛpatvādgacchedvai sthāvaratvaṃ na saṃśayaḥ /
LiPur, 1, 88, 78.1 tadenaṃ setumātmānamagniṃ vai viśvatomukham /
LiPur, 1, 88, 85.2 rudro vai hyātmanaḥ prāṇa evamāpyāyayetsvayam //
LiPur, 1, 88, 86.1 prāṇe niviṣṭo vai rudrastasmātprāṇamayaḥ svayam /
LiPur, 1, 89, 2.1 brahmaṇā kathitaṃ pūrvaṃ sarvabhūtahitāya vai /
LiPur, 1, 89, 34.2 triḥpradakṣiṇayogena vandyo vai brahmaṇo guruḥ //
LiPur, 1, 89, 38.2 tadvākyapratikūlaṃ ca ayuktaṃ vai gurorvacaḥ //
LiPur, 1, 89, 40.2 yajñopakaraṇāṅgaṃ ca na spṛśed vai padena ca //
LiPur, 1, 89, 52.2 vastraśaucānvitaḥ kuryātsarvakāryāṇi vai dvijāḥ //
LiPur, 1, 89, 58.2 tāmramamlena vai viprāstrapusīsakayorapi //
LiPur, 1, 89, 64.2 tāvanmātraṃ samuddhṛtya prokṣayedvai kuśāṃbhasā //
LiPur, 1, 89, 66.2 gonivāsena vai śuddhā secanena dharā smṛtā //
LiPur, 1, 89, 72.1 suptvā bhuktvā ca vai viprāḥ kṣuttvā pītvā ca vai tathā /
LiPur, 1, 89, 72.1 suptvā bhuktvā ca vai viprāḥ kṣuttvā pītvā ca vai tathā /
LiPur, 1, 89, 81.1 sūtakaṃ pretakaṃ nāsti tryahād ūrdhvam amutra vai /
LiPur, 1, 89, 82.1 snānamātreṇa vai śuddhirmaraṇe samupasthite /
LiPur, 1, 89, 83.2 daśāhaṃ brāhmaṇānāṃ vai prathame 'hani vā pituḥ //
LiPur, 1, 89, 87.1 tataḥ saṃnihito vipraścārvāk pūrvaṃ tadeva vai /
LiPur, 1, 89, 89.1 anugamya ca vai snātvā ghṛtaṃ prāśya viśudhyati /
LiPur, 1, 89, 91.2 nābhiṣiktasya cāśaucaṃ saṃpramādeṣu vai raṇe //
LiPur, 1, 89, 94.1 kṛte sakṛd yugavaśājjāyante vai sahaiva tu /
LiPur, 1, 89, 96.2 śākadvīpādiṣu prokto dharmo vai bhārate yathā //
LiPur, 1, 89, 101.1 dvitīye 'hani viprā hi yathā vai brahmaghātinī /
LiPur, 1, 89, 105.1 divāsvapnaṃ viśeṣeṇa tathā vai dantadhāvanam /
LiPur, 1, 89, 118.2 strīṇāṃ vai maithune kāle vāmapārśve prabhañjanaḥ //
LiPur, 1, 90, 12.2 hiṃsā hyeṣā parā sṛṣṭā stainyaṃ vai kathitaṃ tathā //
LiPur, 1, 90, 18.1 tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa /
LiPur, 1, 91, 3.2 yaḥ paśyati na jīvedvai māsādekādaśātparam //
LiPur, 1, 91, 13.1 yasya vai snātamātrasya hṛdayaṃ pariśuṣyati /
LiPur, 1, 91, 21.1 sūryodaye pratyuṣasi pratyakṣaṃ yasya vai śivāḥ /
LiPur, 1, 91, 26.1 yasya kṛṣṇā kharā jihvā padmābhāsaṃ ca vai mukham /
LiPur, 1, 91, 37.1 prācīṃ vā yadi vodīcīṃ diśaṃ niṣkramya vai śuciḥ /
LiPur, 1, 91, 68.2 yonisaṃkramaṇaṃ tyaktvā yāti vai śāśvataṃ padam //
LiPur, 1, 92, 69.1 kapilāhradam ityevaṃ tathā vai brahmaṇā kṛtam /
LiPur, 1, 92, 110.2 māheśvarā mahātmānas tathā vai niyatavratāḥ //
LiPur, 1, 92, 117.2 pañcākṣarasya vai bījaṃ saṃsmarantaḥ suśobhanam //
LiPur, 1, 92, 174.2 anulepanaṃ tu tat sarvaṃ pañcaviṃśatpalena vai //
LiPur, 1, 92, 181.2 ityuktvā vai japedrudraṃ tvaritaṃ śāntimeva ca //
LiPur, 1, 92, 182.1 japitvaivaṃ mahābījaṃ tathā pañcākṣarasya vai /
LiPur, 1, 92, 187.1 kalpayāmāsa vai kṣetraṃ mandare cārukandare /
LiPur, 1, 93, 7.1 evaṃ saṃpīḍya vai devān andhako'pi mahāsuraḥ /
LiPur, 1, 93, 16.1 janmāntare'pi devena dagdho yasmācchivena vai /
LiPur, 1, 94, 5.2 bādhitāstāḍitā baddhvā hiraṇyākṣeṇa tena vai //
LiPur, 1, 94, 29.1 dadhāra ca mahādevaḥ kūrcānte vai mahorasi /
LiPur, 1, 95, 47.2 agrevadhāya vai bhūtvā namo dūrevadhāya ca //
LiPur, 1, 95, 50.2 puruṣarūpāya puruṣaikatatpuruṣāya vai namaḥ //
LiPur, 1, 95, 56.1 śukraṃ tu vṛttaṃ viśveśa krīḍā vai kevalaṃ vayam /
LiPur, 1, 97, 4.2 jitvaiva devasaṃghātaṃ brahmāṇaṃ vai jalandharaḥ //
LiPur, 1, 97, 22.2 brahmā balī yauvane vai munayaḥ surapuṅgavaiḥ //
LiPur, 1, 97, 28.1 vaḍavāyā mukhaṃ bhagnaṃ gṛhītvā vai kareṇa tu /
LiPur, 1, 97, 32.2 evamukto mahādevaḥ prādahadvai rathaṃ tadā /
LiPur, 1, 97, 38.2 sthāpayāmāsa vai skandhe dvidhābhūtaś ca tena vai //
LiPur, 1, 97, 38.2 sthāpayāmāsa vai skandhe dvidhābhūtaś ca tena vai //
LiPur, 1, 98, 1.2 kathaṃ devena vai sūta devadevānmaheśvarāt /
LiPur, 1, 98, 1.3 sudarśanākhyaṃ vai labdhaṃ vaktumarhasi viṣṇunā //
LiPur, 1, 98, 6.1 vatsāḥ kimiti vai devāś cyutālaṅkāravikramāḥ /
LiPur, 1, 98, 16.2 tato niśamya teṣāṃ vai vacanaṃ vārijekṣaṇaḥ //
LiPur, 1, 98, 168.1 dadāha tejastacchaṃbhoḥ prāntaṃ vai śatayojanam /
LiPur, 1, 98, 174.2 kimāyudhena kāryaṃ vai yoddhuṃ devārisūdana //
LiPur, 1, 98, 175.1 kṣamā yudhi na kāryaṃ vai yoddhuṃ devārisūdana /
LiPur, 1, 98, 177.1 netraṃ ca netā jagatāṃ prabhurvai padmasannibham /
LiPur, 1, 98, 178.2 pasparśa ca karābhyāṃ vai suśubhābhyāmuvāca ha //
LiPur, 1, 98, 191.1 aśvamedhasahasreṇa phalaṃ bhavati tasya vai /
LiPur, 1, 98, 191.2 ghṛtādyaiḥ snāpayedrudraṃ sthālyā vai kalaśaiḥ śubhaiḥ //
LiPur, 1, 98, 193.1 pūjyo bhavati rudrasya prītirbhavati tasya vai /
LiPur, 1, 99, 5.1 yuṣmābhir vai kumārāya tena vyāsāya dhīmate /
LiPur, 1, 99, 14.1 satīsaṃjñā tadā sā vai rudramevāśritā patim /
LiPur, 1, 99, 20.2 vināśo vai kṣaṇādeva māyayā śaṅkarasya vai //
LiPur, 1, 99, 20.2 vināśo vai kṣaṇādeva māyayā śaṅkarasya vai //
LiPur, 1, 100, 3.2 viprayogena devyā vai duḥsahenaiva suvratāḥ //
LiPur, 1, 100, 8.1 dagdhuṃ vai preṣitaścāsau bhagavān parameṣṭhinā /
LiPur, 1, 100, 31.2 śārṅgakoṭiprasaṅgād vai cicheda ca śiraḥ prabhoḥ //
LiPur, 1, 100, 40.2 alaṃ krodhena vai bhadra naṣṭāścaiva divaukasaḥ //
LiPur, 1, 100, 47.1 kalpayāmāsa vai vaktraṃ līlayā ca mahān bhavaḥ /
LiPur, 1, 101, 44.2 śāpādbhṛgormahātejāḥ sarvalokahitāya vai //
LiPur, 1, 102, 6.2 yasya vai devadevasya vayaṃ kiṅkaravādinaḥ //
LiPur, 1, 103, 19.2 kālaś ca kālakaścaiva mahākālaḥ śatena vai //
LiPur, 1, 103, 20.1 āgnikaḥ śatakoṭyā vai koṭyāgnimukha eva ca /
LiPur, 1, 103, 66.2 tayā samāgato rudraḥ sarvalokahitāya vai //
LiPur, 1, 105, 7.1 tatastadā niśamya vai pinākadhṛk sureśvaraḥ /
LiPur, 1, 106, 5.1 bādhitāstena te sarve brahmāṇaṃ prāpya vai dvijāḥ /
LiPur, 1, 106, 14.1 tāṃ ca jñātvā tathābhūtāṃ tṛtīyenekṣaṇena vai /
LiPur, 1, 106, 20.1 saṃraṃbhātiprasaṃgād vai tasyāḥ sarvamidaṃ jagat /
LiPur, 1, 106, 23.2 krodhenānena vai bālaḥ kṣetrāṇāṃ rakṣako 'bhavat //
LiPur, 1, 106, 24.2 evaṃ vai tena bālena kṛtā sā krodhamūrchitā //
LiPur, 1, 107, 15.2 pūrvajanmani yaddattaṃ śivamudyamya vai suta //
LiPur, 1, 107, 39.1 tvayaiva kathitaṃ sarvaṃ bhavanindāratena vai /
LiPur, 1, 107, 47.1 dagdhuṃ svadeham āgneyīṃ dhyātvā vai dhāraṇāṃ tadā /
LiPur, 1, 107, 57.1 pitā tava mahādevaḥ pitā vai jagatāṃ mune /
LiPur, 1, 108, 4.2 āśramaṃ copamanyorvai dṛṣṭavāṃstatra taṃ munim //
LiPur, 1, 108, 5.2 bahumānena vai kṛṣṇastriḥ kṛtvā vai pradakṣiṇam //
LiPur, 1, 108, 5.2 bahumānena vai kṛṣṇastriḥ kṛtvā vai pradakṣiṇam //
LiPur, 2, 1, 9.1 purā tretāyuge kaścit kauśiko nāma vai dvijaḥ /
LiPur, 2, 1, 12.2 bhaktiyogaṃ samāpanno bhikṣāmātraṃ hi tatra vai //
LiPur, 2, 1, 14.1 sakuṭumbo mahātejā hyuṣṇamannaṃ hi tatra vai /
LiPur, 2, 1, 15.2 kālayogena samprāptāḥ śiṣyā vai kauśikasya ca //
LiPur, 2, 1, 21.2 pañcāśadvai samāpannā harer gānārtham uttamāḥ //
LiPur, 2, 1, 23.1 khyātamāsīttadā tasya gānaṃ vai kauśikasya tat /
LiPur, 2, 1, 32.2 kauśikādyāśca tāṃ jñātvā manovṛttiṃ nṛpasya vai //
LiPur, 2, 1, 47.1 sevyamāno 'tha madhye vai sahasradvārasaṃvṛte /
LiPur, 2, 1, 52.2 hitāya sampravṛttā vai kuśasthalanivāsinaḥ //
LiPur, 2, 1, 54.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 57.2 āsva nityaṃ yathākāmaṃ yāvallokā bhavanti vai //
LiPur, 2, 1, 63.1 śrotracchidramathāhatya śaṅkubhirvai parasparam /
LiPur, 2, 1, 63.2 śroṣyāmo naiva cānyadvai hareḥ kīrtimitisma ha //
LiPur, 2, 1, 64.2 mālavo bhāryayā sārdhaṃ matkṣetraṃ parimṛjya vai //
LiPur, 2, 1, 72.1 sarve vayaṃ hi niryātāḥ sārdhaṃ vai brahmaṇā suraiḥ /
LiPur, 2, 1, 73.1 praviveśa samīpaṃ vai devyā devasya caiva hi /
LiPur, 2, 2, 1.2 tato nārāyaṇo devastasmai sarvaṃ pradāya vai /
LiPur, 2, 2, 3.2 dadāti tuṣṭiṃ sthānaṃ ca yathāsau kauśikasya vai //
LiPur, 2, 3, 3.2 śruto mayāyamartho vai nāradāddevadarśanāt /
LiPur, 2, 3, 9.1 mānasottaraśaile tu gānabandhuṃ jagāma vai /
LiPur, 2, 3, 16.2 kauśikādyāḥ samāsīnā gānayogena vai harim //
LiPur, 2, 3, 19.1 viṣṇormāhātmyayuktasya gānayogasya vai tataḥ /
LiPur, 2, 3, 20.1 divyavarṣasahasraṃ vai tato hyaśṛṇavaṃ punaḥ /
LiPur, 2, 3, 28.2 sūtamāgadhasaṃghāśca gītaṃ te kārayantu vai //
LiPur, 2, 3, 29.1 ityājñāpya mahātejā rājyaṃ vai paryapālayat /
LiPur, 2, 3, 38.2 mayā pāpaṃ kṛtaṃ kiṃ vā kiṃ kariṣyāmi vai yama //
LiPur, 2, 3, 45.1 pūrvotsṛṣṭaṃ svadehaṃ taṃ khādannityaṃ nikṛtya vai /
LiPur, 2, 3, 49.1 bhuvaneśo nṛpo hyasmin koṭare parvatasya vai /
LiPur, 2, 3, 52.1 tenāhaṃ harimitraṃ vai dṛṣṭavān asmi suvrata /
LiPur, 2, 3, 56.1 ete kinnarasaṃghā vai māmācāryamupāgatāḥ /
LiPur, 2, 3, 56.2 tapasā naiva śakyā vai gānavidyā tapodhana //
LiPur, 2, 3, 57.2 evamukto munistaṃ vai praṇipatya jagau tadā //
LiPur, 2, 3, 61.1 āye vyaye tathā nityaṃ tyaktalajjastu vai bhavet /
LiPur, 2, 3, 91.1 svarakalpāstu tatrasthāḥ ṣaḍjādyāḥ sapta vai matāḥ /
LiPur, 2, 3, 101.1 ukto 'sau gāyamāno'pi na svaraṃ vetsi vai mune /
LiPur, 2, 3, 108.1 tadā jagau harestasya niyogācchaṅkarāya vai /
LiPur, 2, 4, 1.3 kāni cihnāni teṣāṃ vai tanno brūhi mahāmate //
LiPur, 2, 4, 3.2 aṃbarīṣeṇa vai pṛṣṭo mārkaṇḍeyaḥ purā muniḥ /
LiPur, 2, 4, 5.1 viṣṇureva hi sarvatra yeṣāṃ vai devatā smṛtā /
LiPur, 2, 4, 9.1 sa vai bhakta iti jñeyaḥ sa jayī syājjagattraye /
LiPur, 2, 4, 9.2 rūkṣākṣarāṇi śṛṇvanvai tathā bhāgavateritaḥ //
LiPur, 2, 4, 10.1 praṇāmapūrvaṃ kṣāntyā vai yo vadedvaiṣṇavo hi saḥ /
LiPur, 2, 4, 18.1 dṛṣṭvā yamo 'pi vai bhaktaṃ vaiṣṇavaṃ dagdhakilbiṣam /
LiPur, 2, 5, 1.2 aikṣvākur aṃbarīṣo vai vāsudevaparāyaṇaḥ /
LiPur, 2, 5, 11.2 śubhā padmāvatī nityaṃ vācā nārāyaṇeti vai //
LiPur, 2, 5, 14.2 tataḥ kadācitsā devī dvādaśīṃ samupoṣya vai //
LiPur, 2, 5, 20.2 jātaṃ dṛṣṭvā pitā putraṃ kriyāḥ sarvāścakāra vai //
LiPur, 2, 5, 22.2 saṃvatsarasahasraṃ vai japannārāyaṇaṃ prabhum //
LiPur, 2, 5, 26.2 airāvatamivācintyaṃ kṛtvā vai garuḍaṃ hariḥ //
LiPur, 2, 5, 41.1 pālayiṣyāmi pṛthivīṃ kṛtvā vai vaiṣṇavaṃ jagat /
LiPur, 2, 5, 43.2 evamastu yathecchaṃ vai cakrametatsudarśanam /
LiPur, 2, 5, 43.3 purā rudraprasādena labdhaṃ vai durlabhaṃ mayā //
LiPur, 2, 5, 53.1 tasminkāle muniḥ śrīmānnārado 'bhyāgataścavai /
LiPur, 2, 5, 53.2 aṃbarīṣasya rājño vai parvataśca mahāmatiḥ //
LiPur, 2, 5, 55.1 kanyāṃ tāṃ ramamāṇāṃ vai meghamadhye śatahradām /
LiPur, 2, 5, 58.2 parvato'pi munistāṃ vai cakame munisattamāḥ //
LiPur, 2, 5, 78.1 tacchrutvā bhagavānviṣṇustvayoktaṃ ca karomi vai /
LiPur, 2, 5, 78.2 gaccha śīghramayodhyāṃ vai māvedīr nāradasya vai //
LiPur, 2, 5, 78.2 gaccha śīghramayodhyāṃ vai māvedīr nāradasya vai //
LiPur, 2, 5, 102.1 hasantaṃ māṃ samālokya dakṣiṇaṃ ca prasārya vai /
LiPur, 2, 5, 106.2 kanyā tamāha mālāṃ vai pañcarūpāmanuttamām //
LiPur, 2, 5, 120.2 muniśreṣṭhau samāyātau gūha svātmānamatra vai //
LiPur, 2, 5, 131.2 tāṃ tathā nāhamaicchaṃ vai bhavadbhyāṃ viditaṃ hi tat //
LiPur, 2, 5, 147.2 tatra me dakṣiṇo bāhur bharato nāma vai bhavet //
LiPur, 2, 5, 149.2 evam uktaṃ tamo nāśaṃ tatkṣaṇāc ca jagāma vai //
LiPur, 2, 5, 153.2 sabhṛtyajñātisampanno viṣṇulokaṃ jagāma vai //
LiPur, 2, 5, 157.1 etaddhi kathitaṃ sarvaṃ mayā yuṣmākamadya vai /
LiPur, 2, 5, 157.2 aṃbarīṣasya māhātmyaṃ māyāvitvaṃ ca vai hareḥ //
LiPur, 2, 6, 3.2 viṣṇurvai brāhmaṇānvedānvedadharmān sanātanān //
LiPur, 2, 6, 7.1 aśubhā sā tathotpannā jyeṣṭhā iti ca vai śrutam /
LiPur, 2, 6, 35.2 caturdaśyāṃ mahādevaṃ na yajanti ca yatra vai //
LiPur, 2, 6, 47.1 agastyārkādayo vāpi bandhujīvo gṛheṣu vai /
LiPur, 2, 6, 48.2 kanyā ca yatra vai vallī drohī vā ca jaṭī gṛhe //
LiPur, 2, 6, 54.2 bhikṣubiṃbaṃ ca vai yasya gṛhe kṣapaṇakaṃ tathā //
LiPur, 2, 6, 66.1 saṃdhyāyām aśnute ye vai gṛhaṃ teṣāṃ samāviśa /
LiPur, 2, 6, 77.2 āsva tvamatra cāhaṃ vai pravekṣyāmi rasātalam //
LiPur, 2, 6, 79.1 kim aśnāmi mahābhāga ko me dāsyati vai balim /
LiPur, 2, 6, 79.2 ityuktastāṃ muniḥ prāha yāḥ striyastvāṃ yajanti vai //
LiPur, 2, 7, 2.1 alakṣmīṃ vātha saṃtyajya gamiṣyati japena vai /
LiPur, 2, 7, 3.3 vakṣye saṃkṣepataḥ sarvaṃ sarvalokahitāya vai //
LiPur, 2, 7, 7.2 unmiṣannimiṣanvāpi namo nārāyaṇeti vai //
LiPur, 2, 7, 22.1 brāhmaṇaiḥ pūjyamānā vai modayanti ca mātaram /
LiPur, 2, 7, 23.2 ityuktaḥ sa ca nirgamya yajñavāṭaṃ jagāma vai //
LiPur, 2, 7, 28.2 evaṃ samāpya vai yajñamaitareyo dvijottamāḥ //
LiPur, 2, 7, 29.2 etadvai kathitaṃ sarvaṃ dvādaśākṣaravaibhavam //
LiPur, 2, 8, 4.1 saptākṣaro 'yaṃ rudrasya pradhānapuruṣasya vai /
LiPur, 2, 8, 7.2 japtvā mucyeta vai vipro brahmahatyādibhiḥ kṣaṇāt //
LiPur, 2, 8, 9.1 meghavāhanakalpe vai brahmaṇaḥ paramātmanaḥ /
LiPur, 2, 8, 10.1 bahumānena vai rudraṃ devadevo janārdanaḥ /
LiPur, 2, 8, 14.2 tasyāṃ vai sthāpito garbhaḥ kāmāsaktena cetasā //
LiPur, 2, 8, 18.2 vasiṣṭhaḥ prāha nīco 'pi prabhāvādvai bṛhaspateḥ //
LiPur, 2, 8, 28.2 labdhvā pāśupataṃ tadvai purā devānmaheśvarāt //
LiPur, 2, 8, 30.2 kāladharmaṃ gataḥ kalpe pūjitaśca yamena vai //
LiPur, 2, 8, 33.1 tasmād aṣṭākṣarānmantrāt tathā vai dvādaśākṣarāt /
LiPur, 2, 9, 2.1 patitena ca vipreṇa dhaundhumūkena vai tathā /
LiPur, 2, 9, 8.2 tasmād aham upaśrutya yuṣmākaṃ pravadāmi vai //
LiPur, 2, 9, 19.2 bhaja ityeṣa dhātur vai sevāyāṃ parikīrtitaḥ //
LiPur, 2, 10, 30.2 adhārmikāṇāṃ vai nāśaṃ karoti śivaśāsanāt //
LiPur, 2, 11, 12.2 umā prasūtir vai jñeyā dakṣo devo maheśvaraḥ //
LiPur, 2, 12, 24.2 prasiddharūpametadvai somātmakam umāpateḥ //
LiPur, 2, 13, 21.1 jñeyaṃ ca tattvavidbhirvai sarvavedārthapāragaiḥ /
LiPur, 2, 17, 6.1 varṇāśramavyavasthāśca sthāpayāmāsa vai virāṭ /
LiPur, 2, 18, 12.2 yo vai cottarataḥ sākṣātsa oṅkāraḥ sanātanaḥ //
LiPur, 2, 18, 41.1 ekaṃ tamāhurvai rudraṃ śāśvataṃ parameśvaram /
LiPur, 2, 18, 51.1 annaṃ prāṇe mano jñānaṃ śudhyantāṃ vai śivecchayā /
LiPur, 2, 18, 55.1 vimuktirvidhinānena dṛṣṭvā vai brahmacāriṇām /
LiPur, 2, 18, 62.2 niṣphalaṃ jāyate sarvaṃ yathā bhasmani vai hutam //
LiPur, 2, 19, 22.2 caturvaktrāṃ caturvarṇāṃ devīṃ vai sarvatomukhīm //
LiPur, 2, 20, 1.3 pūjyo vai brāhmaṇānāṃ ca kṣatriyāṇāṃ viśeṣataḥ //
LiPur, 2, 20, 4.1 evaṃ sampūjayeyur vai brāhmaṇādyāḥ sadāśivam /
LiPur, 2, 20, 27.2 ākṛṣṭāstāḍitā vāpi ye viṣādaṃ na yānti vai //
LiPur, 2, 20, 41.2 yeṣāṃ tannāmamātreṇa muktirvai nāmamātrikā //
LiPur, 2, 21, 22.2 puruṣaṃ ca caturdhā vai vibhajya ca kalāmayam //
LiPur, 2, 21, 35.2 tatpūrvaṃ hemaratnaughairvāsitaṃ vai hiraṇmayam //
LiPur, 2, 21, 44.2 vāruṇaṃ paramaṃ śreṣṭhaṃ dvāraṃ vai sarvavarṇinām //
LiPur, 2, 21, 45.1 kṣattriyāṇāṃ viśeṣeṇa dvāraṃ vai paścimaṃ smṛtam /
LiPur, 2, 21, 48.1 viśveśvarāntaṃ vai vidyā kalāmātreṇa suvrata /
LiPur, 2, 21, 49.1 samarcanāya tattvasya tasya bhogeśvarasya vai /
LiPur, 2, 22, 1.2 snānayāgādikarmāṇi kṛtvā vai bhāskarasya ca /
LiPur, 2, 22, 19.2 āpo hi ṣṭhādibhiścaiva śeṣamāghrāya vai jalam //
LiPur, 2, 22, 29.2 pūrvavadvai śivasnānaṃ mantramātreṇa bheditam //
LiPur, 2, 22, 40.1 ādityo vai teja ūrjo balaṃ yaśo vivardhati /
LiPur, 2, 23, 18.1 kathitāni śivāṅgāni mūrtividyā ca tasya vai /
LiPur, 2, 25, 6.2 netreṇālokya vai kuṇḍaṃ ṣaḍrekhāḥ kārayedbudhaḥ //
LiPur, 2, 25, 10.1 parisammohanaṃ kuryājjalenāṣṭasu dikṣu vai /
LiPur, 2, 25, 19.1 bhasmamiśrāṃstathāṅgārān grāhayecchakalena vai /
LiPur, 2, 25, 38.2 padmapṛṣṭhasamākāraṃ pādaṃ vai karṇikākṛtim //
LiPur, 2, 25, 51.1 annamakṣapramāṇaṃ syācchuktimātreṇa vai tilaḥ /
LiPur, 2, 25, 101.2 akṣi vai dakṣiṇaṃ caiva cottaraṃ cottaraṃ tathā //
LiPur, 2, 26, 24.3 naivedyaṃ mukhavāsādi nivedyaṃ vai yathāvidhi //
LiPur, 2, 27, 22.1 avyaktādīni vai dikṣu gātrākāreṇa vai nyaset /
LiPur, 2, 27, 22.1 avyaktādīni vai dikṣu gātrākāreṇa vai nyaset /
LiPur, 2, 27, 23.2 haṃsākāreṇa vai gātraṃ hemābhāsena suvratāḥ //
LiPur, 2, 27, 26.1 vāmādayaḥ krameṇaiva prāgādyāḥ kesareṣu vai /
LiPur, 2, 27, 32.2 piśācavīthir vai madhye nābhivīthiḥ samantataḥ //
LiPur, 2, 27, 43.2 tattadvai dviguṇaṃ divyaṃ śivakuṃbhe prakīrtitam //
LiPur, 2, 27, 44.1 yavamātrāntaraṃ samyak tantunā veṣṭayeddhi vai /
LiPur, 2, 27, 57.1 varuṇāsurayormadhye prāptiṃ vai madhyato yajet /
LiPur, 2, 27, 108.2 kāma īśastathā śveto bhṛguḥ ṣoḍaśa vai smṛtāḥ //
LiPur, 2, 28, 11.2 miśreṇa ca kramādeva kṣaṇājjñānena vai mune //
LiPur, 2, 28, 51.2 pāśaś ca vāruṇe lekhyo dhvajaṃ vai vāyugocare //
LiPur, 2, 28, 73.1 ārohayedvidhānena rudrādhyāyena vai nṛpam /
LiPur, 2, 28, 86.1 suvarṇapuṣpaṃ paṭahaṃ khaḍgaṃ vai kośameva ca /
LiPur, 2, 28, 90.2 āpyāyasveti vai kṣīraṃ dadhikrāvṇoti vai dadhi //
LiPur, 2, 28, 90.2 āpyāyasveti vai kṣīraṃ dadhikrāvṇoti vai dadhi //
LiPur, 2, 28, 91.2 devasya tveti deveśaṃ kuśāṃbukalaśena vai //
LiPur, 2, 29, 12.2 evaṃ viśvajitāntā vai garbhādhānādikāḥ kriyāḥ //
LiPur, 2, 30, 2.2 daśatālapramāṇena daṇḍaṃ saṃsthāpya vai mune //
LiPur, 2, 33, 5.1 gomedakena vai kandaṃ sūryakāntena suvrata /
LiPur, 2, 34, 2.2 daśaniṣkeṇa vai kṛtvā sampūjya ca vidhānataḥ //
LiPur, 2, 35, 4.2 khurāgre vinyasedvajraṃ śṛṅge vai padmarāgakam //
LiPur, 2, 41, 3.2 sphaṭikena tu kartavyaṃ khuraṃ tu rajatena vai //
LiPur, 2, 44, 8.1 gurureko hi vai śrīmān brahmā viṣṇurmaheśvaraḥ /
LiPur, 2, 45, 65.2 sampūjya pūrvavanmantrair hotavyaṃ ca krameṇa vai //
LiPur, 2, 47, 33.2 sthāpayedbrahmabhiścaiva kalaśānvai samantataḥ //
LiPur, 2, 48, 30.1 pradyumno hyaniruddhaśca mūrtibhedāstu vai prabhoḥ /
LiPur, 2, 48, 31.1 sarvāvarteṣu rūpāṇi jagatāṃ ca hitāya vai /
LiPur, 2, 48, 36.2 pradyumnāya pradhānāya aniruddhāya vai namaḥ //
LiPur, 2, 48, 45.2 śreṣṭhāṃ durgāṃ tathā caṇḍīṃ gāyatryā vai yathāvidhi //
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
LiPur, 2, 49, 14.2 samastaṃ tuṣyate tasya nāśayedvai bhagandaram //
LiPur, 2, 50, 29.1 ācāryo madhyakuṇḍe tu sādhakāśca diśāsu vai /
LiPur, 2, 50, 31.1 vibhītakena vai kṛtvā dvādaśāṅgulamānataḥ /
LiPur, 2, 51, 5.2 tena vajreṇa vai gacchañchatrūñjīyādraṇājire //
LiPur, 2, 54, 5.2 japedvai niyutaṃ samyak samāpya ca yathākramam //
LiPur, 2, 54, 6.1 brāhmaṇānāṃ sahasraṃ ca bhojayedvai sadakṣiṇam /
LiPur, 2, 54, 12.1 kathitaṃ bahudhā tasmai kṛṣṇadvaipāyanāya vai /
LiPur, 2, 54, 12.2 tat sarvaṃ kathayiṣyāmi prasādādeva tasya vai //
LiPur, 2, 54, 25.2 satyalokamatikramya puṣṭirvīryasya tasya vai //
LiPur, 2, 54, 26.2 puṣṭirbījasya tasyaiva tasmādvai puṣṭivardhanaḥ //
Matsyapurāṇa
MPur, 1, 31.1 svedāṇḍajodbhido ye vai ye ca jīvā jarāyujāḥ /
MPur, 4, 4.2 na martyairabhitaḥ śakyā vaktuṃ vai māṃsacakṣubhiḥ //
MPur, 4, 40.2 manur vai rājakanyāyāṃ naḍvalāyāṃ sa cākṣuṣaḥ //
MPur, 5, 22.1 āpasya putrāś catvāraḥ śānto vai daṇḍa eva ca /
MPur, 6, 24.2 avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ //
MPur, 6, 26.1 hiraṇyakaśiporye vai bhāgineyās trayodaśa /
MPur, 7, 16.2 ūrū smarāyeti punarmanmathāyeti vai kaṭim //
MPur, 7, 17.2 mukhaṃ padmamukhāyeti bāhū pañcaśarāya vai //
MPur, 7, 57.1 cicheda vṛtrahantā vai punastadudare sthitaḥ /
MPur, 7, 61.2 avadhyā nūnamete vai tasmāddevā bhavantviti //
MPur, 9, 39.2 brahmādyā viṣṇusāyujyaṃ yātā yāsyanti vai dvijāḥ //
MPur, 10, 16.1 tadannamabhavacchuddhaṃ prajā jīvanti yena vai /
MPur, 12, 17.1 utkalo vai gahas tadvaddharitāśvaś ca vīryavān /
MPur, 15, 17.2 rājñāṃ tu pitaraste vai svargamokṣaphalapradāḥ //
MPur, 16, 37.1 dakṣiṇābhimukhaḥ kuryātkare darvīṃ nidhāya vai /
MPur, 17, 30.2 māsaṃ prīṇāti vai sarvānpitṝnityāha keśavaḥ //
MPur, 17, 31.2 aurabhreṇātha caturaḥ śākunenātha pañca vai //
MPur, 22, 44.1 darśanādapi caitāni sadyaḥ pāpaharāṇi vai /
MPur, 25, 6.3 taṃ śukravṛṣaparvāṇau vavrāte vai yathā purā //
MPur, 25, 8.1 surāṇāmasurāṇāṃ ca samajāyata vai mithaḥ /
MPur, 25, 63.1 mayā cemāṃ vipradharmoktasīmāṃ maryādāṃ vai sthāpitāṃ sarvaloke /
MPur, 27, 26.2 sā tu vai tvaritaṃ gatvā ghūrṇikāsuramandiram /
MPur, 28, 4.2 yathoragastvacaṃ jīrṇāṃ sa vai puruṣa ucyate //
MPur, 30, 20.3 pṛthagdharmāḥ pṛthakchaucās teṣāṃ vai brāhmaṇo varaḥ //
MPur, 32, 5.3 apatyaṃ yadi te labdhaṃ jyeṣṭhācchreṣṭhācca vai dvijāt //
MPur, 33, 7.2 jarāṃ grahītuṃ dharmajña putramanyaṃ vṛṇīṣva vai //
MPur, 33, 9.2 yauvanena careyaṃ vai viṣayāṃstava putraka //
MPur, 33, 19.3 taddruhyo vai priyaḥ kāmo na te sampatsyate kvacit //
MPur, 33, 27.1 kiṃcitkālaṃ careyaṃ vai viṣayānvayasā tava /
MPur, 38, 2.2 yo vidyayā tapasā janmanā vā vṛddhaḥ sa vai sambhavati dvijānām //
MPur, 38, 3.2 avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit /
MPur, 38, 3.3 yo vai vidvāṃstapasā sampravṛddhaḥ sa eva pūjyo bhavati dvijānām //
MPur, 38, 4.3 santo'sato nānvavartanta te vai yadātmanaiṣāṃ pratikūlavādī //
MPur, 38, 5.1 abhūddhanaṃ me vipulaṃ mahadvai viceṣṭamāno'dhigantā tadasmi /
MPur, 38, 11.2 kiṃ kuryāṃ vai kiṃca kṛtvā na tapye tasmātsaṃtāpaṃ varjayāmyapramattaḥ //
MPur, 38, 14.2 rājāhamāsaṃ tv iha sārvabhaumastato lokānmahataś cājaryaṃ vai /
MPur, 38, 21.1 akasmādvai kṣīṇapuṇyo yayātiḥ patatyasau puṇyakṛt puṇyakīrtiḥ /
MPur, 39, 1.3 kiṃkāraṇaṃ kārtayugapradhāna hitvā tadvai vasudhām anvapadyaḥ //
MPur, 39, 3.3 kiṃviśiṣṭāḥ kasya dhāmopayānti tadvai brūhi kṣetravittvaṃ mato me //
MPur, 39, 8.2 tānvai nudante prapatantaḥ prayātānbhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ //
MPur, 39, 15.2 sa śrotrābhyāṃ vedayatīha śabdaṃ sa vai rūpaṃ paśyati cakṣuṣā ca //
MPur, 41, 4.1 yadvai nṛśaṃsaṃ tadapathyamāhuryaḥ sevate dharmamanarthabuddhiḥ /
MPur, 42, 2.3 lokās tāvanto divi saṃsthitā vai te tvāṃ bhavantaṃ pratipālayanti //
MPur, 42, 3.2 tāṃs te dadāmi pata māṃ prapātaṃ ye me lokāstava te vai bhavantu /
MPur, 42, 4.2 na mithyāhaṃ vikrayaṃ vai smarāmi mayā kṛtaṃ śiśubhāve'pi rājan /
MPur, 42, 5.3 nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu //
MPur, 42, 5.3 nāhaṃ tānvai pratigantā narendra sarve lokāstāvakā vai bhavantu //
MPur, 42, 7.3 tenānantā divi lokāḥ sthitā vai vidyudrūpāḥ svanavanto mahāntaḥ //
MPur, 43, 19.1 jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ /
MPur, 43, 20.1 daśa yajñasahasrāṇi rājñāṃ dvīpeṣu vai tadā /
MPur, 43, 30.1 eṣa vegaṃ samudrasya prāvṛṭkāle bhajeta vai /
MPur, 43, 41.1 tadvai sahasraṃ bāhūnāṃ hematālavanaṃ yathā /
MPur, 43, 42.1 yasmādvanaṃ pradagdhaṃ vai viśrutaṃ mama haihaya /
MPur, 44, 5.3 tena tṛpto bhaveyaṃ vai sā me tṛptirhi pārthiva //
MPur, 44, 17.1 sa tu prasūtimicchan vai ruṣaṅguḥ saumyamātmajam /
MPur, 44, 40.2 daśārhastasya vai putro vyomastasya ca vai smṛtaḥ /
MPur, 44, 40.2 daśārhastasya vai putro vyomastasya ca vai smṛtaḥ /
MPur, 44, 69.2 āhukasya bhṛtiṃ prāptā ityetadvai taducyate //
MPur, 45, 2.1 mādrī yudhājitaṃ putraṃ tato vai devamīḍhuṣam /
MPur, 45, 4.2 pṛthivyāṃ sarvaratnānāṃ rājā vai so 'bhavanmaṇiḥ //
MPur, 45, 16.1 tataḥ sa jāmbavantaṃ taṃ hatvā cakreṇa vai prabhuḥ /
MPur, 47, 3.2 uvāca vasudevastaṃ rūpaṃ saṃhara vai prabho //
MPur, 47, 55.1 devāsurakṣayakarāḥ prajānāṃ tu hitāya vai /
MPur, 47, 65.1 kṛtsnāni mayi tiṣṭhanti pādasteṣāṃ sureṣu vai /
MPur, 47, 66.2 saṃmantrayanti devā vai saṃvijñāstu jighṛkṣayā //
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 47, 75.3 yudhyāmahe punardevāṃstataḥ prāpsyatha vai jayam //
MPur, 47, 80.1 piturmamāśramasthā vai māṃ pratīkṣata dānavāḥ /
MPur, 47, 83.3 vrataṃ carāmyahaṃ deva tvayādiṣṭo'dya vai prabho //
MPur, 47, 84.2 tadā tasmingate śukre hy asurāṇāṃ hitāya vai /
MPur, 47, 86.2 utpetuḥ sahasā te vai saṃtrastāstānvaco'bruvan //
MPur, 47, 122.3 tasmādvai tapasā buddhyā śrutena ca balena ca //
MPur, 47, 125.2 prajeśatvaṃ dhaneśatvamavadhyatvaṃ ca vai dadau //
MPur, 47, 176.3 evaṃ vṛṇoṣi kāmaṃ tvaṃ matto vai valgubhāṣiṇi //
MPur, 47, 189.2 vañcitā bata yūyaṃ vai sarve śṛṇuta dānavāḥ //
MPur, 47, 195.2 śrutvā tasya tataste vai sametya tu tato'bruvan //
MPur, 47, 196.1 ayaṃ no daśa varṣāṇi satataṃ śāsti vai prabhuḥ /
MPur, 47, 196.2 eṣa vai gururasmākamantarepsurayaṃ dvijaḥ //
MPur, 47, 202.1 tasmātpranaṣṭasaṃjñā vai parābhavamavāpsyatha /
MPur, 47, 210.3 bhaktānarhasi vai jñātuṃ tapodīrgheṇa cakṣuṣā //
MPur, 47, 212.2 evaṃ pratyanunīto vai tataḥ kopaṃ niyamya saḥ /
MPur, 47, 216.2 etāvantaṃ ca kālaṃ vai brahmā rājyamabhāṣata //
MPur, 47, 221.2 tasmānnirutsukastvaṃ vai paryāyaṃ sahito'suraiḥ //
MPur, 47, 236.2 yajñaṃ vai vartayāmāsurdevā vaivasvate'ntare //
MPur, 47, 237.2 yugākhyāyāṃ caturthyāṃ tu āpanneṣu sureṣu vai //
MPur, 47, 251.2 śūdrān saṃśodhayitvā tu samudrāntaṃ ca vai svayam //
MPur, 47, 253.1 tatastadā sa vai kalkiścaritārthaḥ sasainikaḥ /
MPur, 47, 253.2 prajāstaṃ sādhayitvā tu samṛddhāstena vai svayam //
MPur, 48, 28.2 caturo niyatānvarṇānsa vai sthāpayitā prabhuḥ //
MPur, 48, 32.3 patnī vai mamatā nāma babhūvāsya mahātmanaḥ //
MPur, 48, 33.1 uśijasya yavīyānvai bhrātṛpatnīmakāmayat /
MPur, 48, 40.2 putraṃ jyeṣṭhasya vai bhrāturgarbhasthaṃ bhagavānṛṣiḥ //
MPur, 48, 43.1 ūrdhvaretāstato'sau vai vasate bhrāturāśrame /
MPur, 48, 44.2 tasminnivasatastasya yadṛcchātastu vai vṛṣaḥ //
MPur, 48, 46.2 tato'bravīdvṛṣastaṃ vai muñca māṃ balināṃ vara //
MPur, 48, 51.2 gavāṃ dharmaṃ tu vai śrutvā saṃbhrāntastu visṛjya tam /
MPur, 48, 59.2 prītaścaiva vareṇaivacchandayāmāsa vai balim //
MPur, 48, 65.2 natyuvāca munistaṃ vai mamaivamiti cābravīt //
MPur, 48, 69.3 tatastvaṃ prāpsyase devi putrānvai manasepsitān //
MPur, 48, 73.3 naiva dāsyati putraste pautrau vai dāsyate phalam //
MPur, 48, 79.2 tato mānuṣayonyāṃ sa janayāmāsa vai prajāḥ //
MPur, 48, 81.2 tasmāttubhyaṃ tamo dīrghamāghrāyāpanudāmi vai //
MPur, 48, 82.1 bārhaspatyastathaivaiṣa pāpmā vai tiṣṭhati tvayi /
MPur, 48, 84.1 go'bhyāhate tamasi vai gautamastu tato'bhavat /
MPur, 48, 85.1 dṛṣṭvā spṛṣṭvā piturvai sa hy upaviṣṭaściraṃ tapaḥ /
MPur, 48, 86.2 tato'bravītpitā taṃ vai putravānasmyahaṃ tvayā //
MPur, 48, 87.2 muktvātmānaṃ tato'sau vai prāptavānbrahmaṇaḥ kṣayam //
MPur, 48, 91.1 adṛśyaḥ sarvabhūtānāṃ kālāpekṣaḥ sa vai prabhuḥ /
MPur, 48, 93.2 somaḥ śukreṇa vai rājñā saha pīto mahātmanā //
MPur, 48, 101.1 bṛhadbhānustu rājendro janayāmāsa vai sutam /
MPur, 48, 102.2 dāyādastasya cāṅgo vai tasmātkarṇo 'bhavannṛpaḥ //
MPur, 49, 6.2 auceyorjvalanā nāma bhāryā vai takṣakātmajā //
MPur, 49, 25.2 gamiṣyāmi gṛhaṃ svaṃ vai bharasvainaṃ bṛhaspate //
MPur, 49, 29.2 upaninyurbharadvājaṃ putrārthaṃ bharatāya vai //
MPur, 49, 32.1 pūrvaṃ tu vitathe tasminkṛte vai putrajanmani /
MPur, 49, 45.1 sa tāsu janayāmāsa putrānvai devavarcasaḥ /
MPur, 49, 55.1 putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi /
MPur, 49, 62.2 uvāca sāntvaṃ vividhaṃ jaghnuste vai hy ubhāv api //
MPur, 49, 76.1 caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ /
MPur, 49, 77.1 kārtirugrāyudho'sau vai mahāpauravavardhanaḥ /
MPur, 50, 12.2 ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ //
MPur, 50, 19.1 tasyāṃ vai dhūmavarṇāyāmajamīḍhaḥ samīyivān /
MPur, 50, 26.2 caidyoparicarājjajñe girikā sapta vai sutān //
MPur, 50, 40.2 prajābhistu kimarthaṃ vai hy apadhyāto janeśvaraḥ /
MPur, 50, 42.1 śaṃtanustvabhavadrājā vidvānsa vai mahābhiṣak /
MPur, 50, 48.1 teṣāṃ duryodhanaḥ śreṣṭhaḥ sarvakṣatrasya vai prabhuḥ /
MPur, 50, 54.2 kāśī baladharādbhīmājjajñe vai sarvagaṃ sutam //
MPur, 50, 58.1 brahmāṇaṃ kalpayāmāsa sa vai vājasaneyakam /
MPur, 50, 63.1 parīkṣitaḥ suto'sau vai pauravo janamejayaḥ /
MPur, 50, 67.2 durāpaṃ dīrghasattraṃ vai trīṇi varṣāṇi puṣkare /
MPur, 50, 68.3 purā kila yadetadvai vyatītaṃ kīrtitaṃ tvayā //
MPur, 50, 69.1 yeṣu vai sthāsyate kṣatramutpatsyante nṛpāśca ye /
MPur, 50, 82.2 nṛcakṣuṣastu dāyādo bhavitā vai sukhīvalaḥ //
MPur, 51, 7.1 pravakṣye nāmatastānvai pravibhāgena tānpṛthak /
MPur, 51, 10.2 tasya hy alaukiko hy agnirdakṣiṇāgniḥ sa vai smṛtaḥ //
MPur, 51, 11.2 sa ca vai gārhapatyo'gniḥ prathamo brahmaṇaḥ smṛtaḥ //
MPur, 51, 17.1 ityete vai nadīputrā dhiṣṇyeṣu pratipedire /
MPur, 51, 22.2 ajaikapādupastheyaḥ sa vai śālāmukho yataḥ //
MPur, 51, 26.2 dhiṣṇya āharaṇā hyete somenejyanta vai dvijaiḥ //
MPur, 51, 31.1 saharakṣastu vai kāmāngṛhe sa vasate nṛṇām /
MPur, 51, 31.2 kravyādagniḥ sutastasya puruṣānyo'tti vai mṛtān //
MPur, 53, 5.1 nirdagdheṣu ca lokeṣu vājirūpeṇa vai mayā /
MPur, 53, 25.2 vyākhyātā vai munipraśne munibhirdharmacāribhiḥ //
MPur, 58, 11.1 śubhāstatrāṣṭa hotāro dvārapālāstathāṣṭa vai /
MPur, 61, 39.3 varaṃ vṛṇīṣva bhadraṃ te yadabhīṣṭaṃ ca vai mune //
MPur, 61, 43.2 kathamarghapradānaṃ tu kartavyaṃ tasya vai vibho /
MPur, 64, 7.1 utkaṇṭhinyai namaḥ kaṇṭhaṃ nīlakaṇṭhāya vai haram /
MPur, 64, 8.2 smitaṃ sasmeralīlāyai viśvavaktrāya vai vibho //
MPur, 64, 10.1 devyā lalāṭamindrāṇyai havyavāhāya vai vibhoḥ /
MPur, 64, 10.2 svāhāyai mukuṭaṃ devyā vibhorgaṅgādharāya vai //
MPur, 67, 17.2 brahmaviṣṇvarkayuktāni tāni pāpaṃ dahantu vai //
MPur, 68, 10.1 sahasrabāhuśca yadā bhavitā tasya vai sutaḥ /
MPur, 68, 12.1 kṛtavīryeṇa vai pṛṣṭa idaṃ vakṣyati bhāskaraḥ /
MPur, 68, 14.1 saptamīsnapanaṃ vakṣye sarvalokahitāya vai /
MPur, 68, 27.1 saśakrā lokapālā vai brahmaviṣṇumaheśvarāḥ /
MPur, 68, 28.2 pīḍāṃ kurvantu bālasya mā māturjanakasya vai //
MPur, 69, 23.2 śaṅkhine cakriṇe tadvadgadine varadāya vai /
MPur, 69, 24.1 dāmodarāyetyudaraṃ meḍhraṃ pañcaśarāya vai /
MPur, 69, 25.1 namo nīlāya vai jaṅghe pādau viśvasṛje namaḥ /
MPur, 69, 41.2 niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet //
MPur, 69, 48.1 gā vai dadyātkuruśreṣṭha sauvarṇamukhasaṃyutāḥ /
MPur, 69, 50.1 kṛtvā vai brāhmaṇān sarvānannairnānāvidhaistathā /
MPur, 70, 27.2 pariṇītāni yāni syurbalādbhuktāni yāni vai /
MPur, 70, 35.1 kāmāya pādau sampūjya jaṅghe vai mohakāriṇe /
MPur, 70, 38.1 mānasāyeti vai mauliṃ vilolāyeti mūrdhajam /
MPur, 70, 44.1 yatheṣṭāhārayuktaṃ vai tameva dvijasattamam /
MPur, 72, 4.3 śṛṇuṣva yadvakṣyati vai dharmaputrāya dhārmikaḥ //
MPur, 74, 16.1 tatastrayodaśe māsi gā vai dadyāttrayodaśa /
MPur, 75, 2.1 māghe kṛṣṇatilaiḥ snātvā ṣaṣṭhyāṃ vai śuklapakṣataḥ /
MPur, 77, 16.1 yaḥ kuryātparayā bhaktyā sa vai sadgatimāpnuyāt /
MPur, 81, 6.1 viśokāya namaḥ pādau jaṅghe ca varadāya vai /
MPur, 81, 7.2 dāmodarāyetyudaraṃ pārśve ca vipulāya vai //
MPur, 81, 8.1 nābhiṃ ca padmanābhāya hṛdayaṃ manmathāya vai /
MPur, 81, 9.2 vaikuṇṭhāya namaḥ kaṇṭhamāsyaṃ yajñamukhāya vai //
MPur, 82, 5.2 vatsaṃ bhāreṇa kurvīta dvābhyāṃ vai madhyamā smṛtā //
MPur, 83, 11.1 gomayenānuliptāyāṃ bhūmāvāstīrya vai kuśān /
MPur, 85, 7.1 mama tasmātparāṃ lakṣmīṃ guḍaparvata dehi vai /
MPur, 93, 15.1 ketorvai citraguptaṃ ca sarveṣāmadhidevatāḥ /
MPur, 93, 35.1 agne vivasvaduṣasa iti somasutāya vai /
MPur, 93, 52.1 ākhaṇḍalo'gnirbhagavānyamo vai nirṛtistathā /
MPur, 93, 118.2 yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ /
MPur, 95, 10.2 sadyojātāya karṇau tu vāmadevāya vai bhujau //
MPur, 95, 12.1 pārśvau cānantadharmāya jñānabhūtāya vai kaṭim /
MPur, 99, 9.1 pṛṣṭhaṃ śārṅgadharāyeti śravaṇau varadāya vai /
MPur, 100, 24.1 tābhyāṃ tu tadapi tyaktaṃ bhokṣyāvo vai varānane /
MPur, 101, 63.2 gāśca vai śaktito dadyāddhemānnaghaṭasaṃyutāḥ /
MPur, 102, 13.2 utthāya vāsasī śukle śuddhe tu paridhāya vai /
MPur, 102, 13.3 tatastu tarpaṇaṃ kuryāttrailokyāpyāyanāya vai //
MPur, 102, 23.2 vṛkodarāya citrāya citraguptāya vai namaḥ /
MPur, 102, 27.1 namaste viṣṇurūpāya namo viṣṇumukhāya vai /
MPur, 103, 10.1 kathaṃ pṛcchāmi vai kṛṣṇaṃ yenedaṃ kārito'smyaham /
MPur, 103, 18.3 yudhiṣṭhiro mahātmā vai pūjayāmāsa taṃ munim //
MPur, 104, 10.2 sthānaṃ rakṣanti vai devāḥ sarvapāpaharaṃ śubham //
MPur, 106, 13.2 sthīyate tatra vai viṣṇuryajamānaḥ punaḥ punaḥ //
MPur, 109, 19.1 dātā vai labhate bhogān gāṃ ca yatkarmaṇaḥ phalam /
MPur, 109, 24.1 na te gacchanti vai svargaṃ dātāro yatra bhoginaḥ /
MPur, 110, 13.1 idaṃ satyaṃ vijānīyāt sādhūnāmātmanaśca vai /
MPur, 110, 18.1 tvayā ca samyakpṛṣṭena kathitaṃ vai mayā vibho /
MPur, 111, 14.2 etatpuṇyaṃ pavitraṃ vai prayāgaṃ ca yudhiṣṭhira /
MPur, 112, 8.1 prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira /
MPur, 112, 13.2 prāpyante pārthivairetaiḥ samṛddhairvai naraiḥ kvacit //
MPur, 113, 4.3 na śakyante krameṇeha vaktuṃ vai sakalaṃ jagat //
MPur, 113, 14.2 pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai //
MPur, 113, 21.1 varṣāṇi yāni saptātra teṣāṃ vai varṣaparvatāḥ /
MPur, 113, 26.2 teṣāṃ madhye janapadāstāni varṣāṇi sapta vai //
MPur, 113, 36.1 mālyavānvai sahasraika ā nīlaniṣadhāyataḥ /
MPur, 113, 38.3 uttaraṃ tasya raktaṃ vai iti varṇasamanvitaḥ //
MPur, 113, 60.2 śṛṇudhvaṃ yāni varṣāṇi pūrvoktāni ca vai mayā /
MPur, 113, 61.1 varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ /
MPur, 113, 68.1 śṛṅgasāhvasya śṛṅgāṇi trīṇi tāni mahānti vai /
MPur, 113, 75.2 samaṃ rūpaṃ ca śīlaṃ ca samaṃ caiva mriyanti vai //
MPur, 113, 78.2 evameva nisargo vai varṣāṇāṃ bhārate yuge /
MPur, 114, 16.1 ayaṃ lokastu vai samrāḍantarikṣajitāṃ smṛtaḥ /
MPur, 115, 8.2 sa vai nṛpaguṇairyuktaḥ kevalaṃ rūpavarjitaḥ //
MPur, 115, 16.2 janānurāgo naivāsīd rūpahīnasya tasya vai //
MPur, 116, 24.2 yā ca yutā satataṃ suravṛndairyā ca janaiḥ svahitāya śritā vai //
MPur, 119, 31.2 ekaṃ vai devadevasya dvitīyaṃ tu prasāritam //
MPur, 121, 70.2 nāmnā te vai jayā nāma dvādaśodadhisaṃnibhāḥ //
MPur, 121, 75.1 pratīcīmāyatāste vai pratiṣṭhāste mahodadhim /
MPur, 121, 78.2 chidyamāneṣu pakṣeṣu purā indrasya vai bhayāt //
MPur, 121, 82.1 vasanti nānājātīni teṣu sarveṣu tāni vai /
MPur, 122, 10.1 sa vai candraḥ samākhyātaḥ sarvauṣadhisamanvitaḥ /
MPur, 122, 15.1 sa vai somaka ityukto devairyatrāmṛtaṃ purā /
MPur, 122, 37.2 ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ //
MPur, 122, 43.2 viparyayo na teṣvasti tadvai svābhāvikaṃ smṛtam //
MPur, 122, 45.1 parimaṇḍalastu sumahān dvīpo vai kuśasaṃjñakaḥ /
MPur, 122, 79.1 ghṛtodakaḥ samudro vai krauñcadvīpena saṃvṛtaḥ /
MPur, 122, 91.1 sargo yaśca prajānāṃ tu saṃhāro yaśca teṣu vai /
MPur, 123, 6.2 dhātakinaḥ smṛtaṃ tadvai prathamaṃ prathamasya tu //
MPur, 123, 9.2 paścārdhe kumudastasya evameva sthitastu vai //
MPur, 123, 10.1 etaiḥ parvatapādaistu sa deśo vai dvidhākṛtaḥ /
MPur, 123, 15.2 ūrdhvaṃ sa vai caturviṃśadyojanānāṃ mahābalaḥ //
MPur, 123, 27.2 dvīpasyānantaro yastu samudrastatsamastu vai //
MPur, 123, 29.2 ṛṣiratyeva ramaṇe varṣantvetena teṣu vai //
MPur, 123, 30.2 prakṣīyamāne bahule kṣīyate'stamite ca vai //
MPur, 123, 31.2 tato vai kṣīyamāṇe tu svātmanyeva hy apāṃ kṣayaḥ //
MPur, 123, 36.2 śākadvīpe tu vai śākaḥ parvatastena cocyate //
MPur, 123, 42.1 dvīpeṣu teṣu sarveṣu prajānāṃ kramaśastu vai /
MPur, 123, 51.2 bhūtādirdhārayanvyoma tasmāddaśaguṇastu vai //
MPur, 123, 60.1 jantūnāmiha saṃskāro bhūteṣvantargateṣu vai /
MPur, 123, 61.1 tasmātparimitā bhedāḥ smṛtāḥ kāryātmakāstu vai /
MPur, 123, 62.2 saptadvīpasamudrāṇāṃ yāthātathyena vai mayā //
MPur, 124, 11.2 tasmādvai sāmpratairdevairvakṣyāmi vasudhātalam //
MPur, 124, 12.1 divyasya saṃniveśo vai sāmprataireva kṛtsnaśaḥ /
MPur, 124, 18.2 ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam //
MPur, 124, 33.1 bhramanvai bhramamāṇāni ṛkṣāṇi carate raviḥ /
MPur, 124, 36.2 udayāstamayābhyāṃ ca smṛte pūrvāpare tu vai //
MPur, 124, 60.1 smṛtāstisrastu vīthyastā mārge vai dakṣiṇe punaḥ /
MPur, 124, 61.1 etacchatasahasrāṇāmekatriṃśattu vai smṛtam /
MPur, 124, 68.1 adhikānyaṣṭapañcāśadyojanāni tu vai punaḥ /
MPur, 124, 69.1 ahastu carate nābheḥ sūryo vai maṇḍalaṃ kramāt /
MPur, 124, 77.2 tasyaiva tu punarnaktaṃ śīghrā sūryasya vai gatiḥ //
MPur, 124, 78.2 gatiḥ sūryasya vai naktaṃ mandā cāpi vidhīyate //
MPur, 124, 83.1 abhyantare prakāśante lokālokasya vai gireḥ /
MPur, 124, 86.2 hrāso vṛddhiraharbhāgairdivasānāṃ yathā tu vai //
MPur, 124, 87.2 lekhāprabhṛtyathāditye trimuhūrtāgate tu vai //
MPur, 124, 91.2 daśapañcamuhūrtaṃ vai ahastu viṣuve smṛtam //
MPur, 124, 101.1 jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te /
MPur, 124, 104.2 icchādveṣaratāccaiva maithunopagamācca vai //
MPur, 125, 4.3 pratyakṣamapi dṛśyaṃ tatsaṃmohayati vai prajāḥ //
MPur, 125, 7.1 dhruvasya manasā yo vai bhramate jyotiṣāṃ gaṇaḥ /
MPur, 125, 12.1 śakreṇa pakṣāśchinnā vai parvatānāṃ mahaujasā /
MPur, 125, 15.1 vāyvādhārā vahante vai sāmṛtāḥ kalpasādhakāḥ /
MPur, 125, 29.1 dhruveṇādhiṣṭhitāścāpaḥ sūryo vai gṛhya tiṣṭhati /
MPur, 125, 35.2 na bhraśyante tato hyāpastasmādabhrasya vai sthitiḥ /
MPur, 125, 38.2 hiraṇmayenāṇunā vai aṣṭacakraikaneminā /
MPur, 125, 43.1 aharnābhistu sūryasya ekacakrasya vai smṛtaḥ /
MPur, 125, 45.1 tasya kāṣṭhā smṛtā ghoṇā dantapaṅktiḥ kṣaṇāstu vai /
MPur, 125, 50.1 tathā saṃyogabhāgena siddho vai bhāskaro rathaḥ /
MPur, 125, 51.2 bhramato bhramato raśmī tau cakrayugayostu vai //
MPur, 125, 58.2 udveṣṭayanvai vegena maṇḍalāni tu gacchati //
MPur, 126, 2.2 ete vasanti vai sūrye māsau dvau dvau krameṇa ca //
MPur, 126, 6.2 vasangrīṣme tu dvau māsau mitraśca varuṇaśca vai //
MPur, 126, 9.1 ete vasanti vai sūrye māsayoḥ śuciśukrayoḥ /
MPur, 126, 16.2 vasantyete ca vai sūrye māsayośca tviṣorjayoḥ //
MPur, 126, 24.1 brahmopetaśca vai rakṣo yajñopetastathaiva ca /
MPur, 126, 27.2 sarpāḥ sarpanti vai sūrye yātudhānānuyānti ca //
MPur, 126, 30.2 mānavānāṃ śubhairhyetairhriyate duritaṃ tu vai //
MPur, 126, 32.1 tapantaśca japantaśca hlādayantaśca vai prajāḥ /
MPur, 126, 33.1 sthānābhimānināṃ hyetatsthānaṃ manvantareṣu vai /
MPur, 126, 34.1 evaṃ vasanti vai sūrye saptakāste caturdaśa /
MPur, 126, 34.2 caturdaśeṣu vartante gaṇā manvantareṣu vai //
MPur, 126, 36.1 gacchatyasāvanudinaṃ parivṛtya raśmīndevānpitṝṃśca manujāṃśca sutarpayanvai /
MPur, 126, 42.1 ahorātraṃ rathenāsāvekacakreṇa vai bhraman /
MPur, 126, 51.1 saṃgṛhītā rathe tasmiñchvetaścakṣuḥśravāśca vai /
MPur, 126, 57.1 suṣumnāpyayamānasya śukle vardhanti vai kalāḥ /
MPur, 126, 57.2 tasmāddhrasanti vai kṛṣṇe śukle hyāpyāyayanti ca //
MPur, 126, 62.1 ekarātraṃ surāḥ sārdhaṃ pitṛbhirṛṣibhiśca vai /
MPur, 126, 62.2 somasya kṛṣṇapakṣādau bhāskarābhimukhasya vai //
MPur, 126, 64.1 trayastriṃśatsahasrāṇi devāḥ somaṃ pibanti vai /
MPur, 126, 70.2 saṃvatsarāśca ye kāvyāḥ pañcābdā vai dvijāḥ smṛtāḥ //
MPur, 126, 72.1 pitṛbhiḥ pīyamānāyāṃ pañcadaśyāṃ tu vai kalām /
MPur, 126, 73.2 vṛddhikṣayau vai pakṣādau ṣoḍaśyāṃ śaśinaḥ mṛtau /
MPur, 127, 1.3 atha tejomayaḥ śubhraḥ somaputrasya vai rathaḥ //
MPur, 127, 4.3 sarpate'sau kumāro vai ṛjuvakrānuvakragaḥ //
MPur, 127, 9.1 svarbhānostu yathāṣṭāśvāḥ kṛṣṇā vai vātaraṃhasaḥ /
MPur, 127, 12.1 ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha /
MPur, 127, 13.1 ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai /
MPur, 127, 13.1 ete vai bhrāmyamāṇāste yathāyogaṃ vahanti vai /
MPur, 127, 17.1 tailapīḍaṃ yathā cakraṃ bhramate bhrāmayanti vai /
MPur, 128, 3.1 agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā /
MPur, 128, 14.2 astaṃ gate punaḥ sūrye aharvai praviśaty apaḥ //
MPur, 128, 29.2 harikeśaḥ purastāttu yo vai nakṣatrayonikṛt //
MPur, 128, 33.1 kṣetrāṇyetāni vai sūryamāpatanti gabhastibhiḥ /
MPur, 128, 42.2 budho'pi vai budhasthānaṃ bhānuṃ svarbhānureva ca //
MPur, 128, 43.2 jyotīṃṣi sukṛtām ete jñeyā devagṛhāstu vai //
MPur, 128, 44.2 manvantareṣu sarveṣu devasthānāni tāni vai //
MPur, 128, 54.1 lohito navaraśmistu sthānamāpyaṃ tu tasya vai /
MPur, 128, 64.1 bhārgavātpādahīnaśca vijñeyo vai bṛhaspatiḥ /
MPur, 128, 65.2 tārānakṣatrarūpāṇi vapuṣmantīha yāni vai //
MPur, 128, 66.1 budhena samarūpāṇi vistārānmaṇḍalāttu vai /
MPur, 128, 71.1 sarveṣāṃ tu grahāṇāṃ vai sūryo'dhastātprasarpati /
MPur, 128, 79.1 asaṃkareṇa vijñeyasteṣāṃ yogastu vai budhaiḥ /
MPur, 128, 79.2 ityevaṃ saṃniveśo vai pṛthivyā jyotiṣāṃ ca yaḥ //
MPur, 128, 80.2 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai //
MPur, 128, 83.2 ityeṣa saṃniveśo vai sarvasya jyotirātmakaḥ //
MPur, 129, 13.1 svakaṃ pitāmahaṃ daityāstaṃ vai tuṣṭuvureva ca /
MPur, 129, 26.1 svapne labdho yathārtho vai tatraivādarśanaṃ yayau /
MPur, 131, 31.1 eṣa īdṛśakaḥ svapno dṛṣṭo vai ditinandanāḥ /
MPur, 132, 16.2 yathā caikaprahāreṇa hate vai bhavena tu /
MPur, 133, 3.1 yuṣmākaṃ nitarāṃ śaṃ vai kartāhaṃ vibudharṣabhāḥ /
MPur, 133, 42.2 tejaḥsaṃvasanārthaṃ vai mumocātiviṣo viṣam //
MPur, 133, 53.1 bhagavānapi viśveśo rathasthe vai pitāmahe /
MPur, 135, 13.1 ityukto vai bhagavatā rudreṇeha sureśvaraḥ /
MPur, 135, 60.2 satarūṇāṃ girīṇāṃ vai tulyarūpadharo babhau //
MPur, 136, 4.1 durgaṃ vai tripurasyāsya na samaṃ vidyate puram /
MPur, 136, 6.1 ekeṣu triṣu yatkiṃcidbalaṃ vai sarvajantuṣu /
MPur, 136, 51.2 abhavandānavabala utpātā vai sudāruṇāḥ //
MPur, 136, 57.1 rathādutpatyātmabhūr vai sīdantaṃ tu rathottamam /
MPur, 137, 11.1 yā sāmṛtarasā gūḍhā vāpī vai nirmitā tvayā /
MPur, 137, 15.2 pītā vā yadi vā vāpī pītā vai pītavāsasā //
MPur, 138, 44.2 takṣayāmāsa vai takṣā candanaṃ gandhado yathā //
MPur, 139, 22.1 tasminpure vai taruṇapradoṣe candrāṭṭahāse taruṇapradoṣe /
MPur, 139, 22.2 ratyarthino vai danujā gṛheṣu sahāṅganābhiḥ suciraṃ viremuḥ //
MPur, 139, 34.1 dhūtaprasūnaprabhavaḥ subandhaḥ sūrye gate vai tripure babhūva /
MPur, 139, 45.2 raṇaśirasi parābhaviṣyatāṃ vai bhavaturagaiḥ kṛtasaṃkṣayā arīṇām //
MPur, 140, 8.1 savidyunmālinaste vai samayā ditinandanāḥ /
MPur, 140, 32.1 śarakaṇṭakitāṅgo vai śailādiḥ so'bhavatpunaḥ /
MPur, 140, 80.4 tataścyuto'nyaloke'smiṃstrāṇārthaṃ vai cakāra saḥ //
MPur, 141, 8.2 tataḥ sa divi somaṃ vai hyupatasthe pitṝnapi //
MPur, 141, 11.1 svadhāmṛtaṃ tu somādvai vasaṃsteṣāṃ ca tṛptaye /
MPur, 141, 12.2 nivāpeṣvatha datteṣu pitryeṇa vidhinā tu vai //
MPur, 141, 13.1 svadhāmṛtena saumyena tarpayāmāsa vai pitṝn /
MPur, 141, 16.3 smṛtā barhiṣadaste vai purāṇe niścayaṃ gatāḥ //
MPur, 141, 21.2 tataḥ svadhābhṛtaṃ tadvai pitṝṇāṃ somapāyinām /
MPur, 141, 23.1 niḥśeṣā vai kalāḥ pūrvā yugapad vyāpayan purā /
MPur, 141, 27.1 suṣumnāpyāyamānasya śuklā vardhanti vai kalāḥ /
MPur, 141, 27.2 tasmāddhrasanti vai kṛṣṇāḥ śuklā hyāpyāyayanti ca //
MPur, 141, 31.1 tathābdamāsāḥ pakṣāśca śuklāḥ kṛṣṇāstu vai smṛtāḥ /
MPur, 141, 36.2 tau tu vai pratipadyāvattasminkāle vyavasthitau //
MPur, 141, 45.1 dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai /
MPur, 141, 45.3 sūryeṇa sahasodgacchettataḥ prātastanāttu vai //
MPur, 141, 47.1 nirmucyamānayormadhye tayormaṇḍalayostu vai /
MPur, 141, 48.1 divā parva tvamāvāsyāṃ kṣīṇendau dhavale tu vai /
MPur, 141, 52.1 ityeṣa parvasaṃdhīnāṃ kālo vai dvilavaḥ smṛtaḥ /
MPur, 141, 53.1 candrabhūryavyatīpāte same vai pūrṇime ubhe /
MPur, 141, 56.1 tasmātpañcadaśe some kalā vai nāsti ṣoḍaśī /
MPur, 141, 64.1 prajāvatāṃ prasiddhaiṣā uktā śrāddhakṛtāṃ ca vai /
MPur, 141, 65.2 ete manuṣyāḥ pitaro māsaśrāddhabhujastu vai //
MPur, 141, 70.1 sthāneṣu pātyamānā ye yātanāstheṣu teṣu vai /
MPur, 141, 71.2 tatrasthānāṃ tu teṣāṃ vai duḥkhitānām aśāyinām //
MPur, 141, 72.2 bhūmāvasavyaṃ darbheṣu dattāḥ piṇḍāstrayastu vai /
MPur, 141, 73.2 paścādye sthāvarānte vai bhūtānīke svakarmabhiḥ //
MPur, 141, 79.1 ityete pitaro devā devāśca pitaraśca vai /
MPur, 142, 8.2 pitṝṇāṃ tāni varṣāṇi saṃkhyātāni tu trīṇi vai /
MPur, 142, 11.2 mānuṣāṇāṃ śataṃ yacca divyā māsāstrayastu vai /
MPur, 142, 33.2 sahasrāṇāṃ śatānyāhuḥ sa ca vai parisaṃkhyayā //
MPur, 142, 37.2 caturyugākhyā vyākhyātā kṛtaṃ tretāyugaṃ ca vai //
MPur, 142, 46.3 te mantrā vai punasteṣāṃ pratimāyāmupasthitāḥ //
MPur, 142, 51.2 kriyāvantaḥ prajāvantaḥ samṛddhāḥ sukhinaśca vai //
MPur, 142, 54.2 sarvasādhāraṇaṃ hyetadāsīttretāyuge tu vai //
MPur, 142, 64.2 manvantareṣu sarveṣu hyatītānāgateṣu vai //
MPur, 142, 74.1 ijyā dānaṃ tapaḥ satyaṃ tretādharmāstu vai smṛtāḥ /
MPur, 143, 5.2 mantrānvai yojayitvā tu ihāmutra ca karmasu /
MPur, 143, 9.1 ālabdheṣu ca madhye tu tathā paśugaṇeṣu vai /
MPur, 143, 36.2 vasor vākyam anādṛtya jagmuste vai yathāgatam //
MPur, 144, 2.2 parivṛtte yuge tasmiṃstataḥ sā vai praṇaśyati //
MPur, 144, 14.1 anye tu prasthitāstānvai kecit tān pratyavasthitāḥ /
MPur, 144, 17.2 dvāpare saṃnivṛtte te vedā naśyanti vai kalau //
MPur, 144, 37.2 saṃkṣobho jāyate'tyarthaṃ kalimāsādya vai yugam //
MPur, 144, 51.1 gotreṇa vai candramaso nāmnā pramatirucyate /
MPur, 144, 52.1 samāstriṃśattu sampūrṇāḥ paryaṭanvai vasuṃdharām /
MPur, 144, 52.2 aśvakarmā sa vai senāṃ hastyaśvarathasaṃkulām //
MPur, 144, 60.2 sutaḥ sa vai candramasaḥ pūrve kaliyuge prabhuḥ //
MPur, 144, 64.2 utsādya pārthivānsarvāṃsteṣvatīteṣu vai tadā //
MPur, 144, 66.1 svāpradānās tadā te vai lobhāviṣṭāstu vṛndaśaḥ /
MPur, 144, 67.2 prajāstā vai tadā sarvāḥ parasparabhayārditāḥ //
MPur, 144, 71.1 anāvṛṣṭihatāste vai vārttāmutsṛjya duḥkhitāḥ /
MPur, 144, 79.2 ṣaṭtriṃśacca sahasrāṇi mānuṣāṇi tu tāni vai //
MPur, 144, 86.2 tatastāstu mriyante vai pūrvotpannāḥ prajāstu yāḥ //
MPur, 144, 92.2 pravṛtte tu tatastasminpunaḥ kṛtayuge tu vai //
MPur, 144, 96.2 evaṃ teṣu kriyāvatsu pravartantīha vai kṛte //
MPur, 144, 99.2 evaṃ yugādyugānāṃ vai saṃtānastu parasparam //
MPur, 144, 104.1 tadeva ca tadanyāsu punastadvai yathākramam /
MPur, 144, 106.3 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam //
MPur, 145, 5.2 asthitiṃ ca kalau dṛṣṭvā bhūtānāmāyuṣaśca vai //
MPur, 145, 20.1 atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai /
MPur, 145, 32.1 ṛco yajūṃṣi sāmāni brahmaṇo'ṅgāni vai śrutiḥ /
MPur, 145, 33.2 evaṃ vai dvividho dharmaḥ śiṣṭācāraḥ sa ucyate //
MPur, 145, 36.1 taiḥ śiṣṭaiścalito dharmaḥ sthāpyate vai yuge yuge /
MPur, 145, 48.1 ātmārthe vā parārthe vā indriyāṇīha yasya vai /
MPur, 145, 52.1 apradveṣo hyaniṣṭeṣu iṣṭaṃ vai nābhinandati /
MPur, 145, 60.1 pravartayanti teṣāṃ vai brahmastotraṃ punaḥ punaḥ /
MPur, 145, 66.1 abuddhipūrvakaṃ tadvai cetanārthaṃ pravartate /
MPur, 145, 75.2 sāṃsiddhikānyathaitāni apratītāni tasya vai //
MPur, 145, 77.2 yasmāddharmātprasūte hi tasmādvai dhārmikastu saḥ //
MPur, 145, 84.2 īśvarāṇāṃ sutāsteṣāṃ mānasāścaurasāśca vai //
MPur, 145, 86.1 paratvena ṛṣante vai bhūtādīnṛṣikāstataḥ /
MPur, 146, 8.1 tataḥ kāle tu kasmiṃściddṛṣṭvā vai śailajāṃ śivaḥ /
MPur, 146, 17.1 dve vai bāhukaputrāya dve vai cāṅgirase tathā /
MPur, 146, 17.1 dve vai bāhukaputrāya dve vai cāṅgirase tathā /
MPur, 146, 35.2 uvāca vākyaṃ saṃtrasto māturvai vadaneritam //
MPur, 146, 46.1 teṣāṃ tvaṃ pratikartuṃ vai gaccha śakravadhāya ca /
MPur, 148, 2.2 asmākaṃ jātidharmo vai virūḍhaṃ vairamakṣayam //
MPur, 148, 23.1 tataḥ saṃcintya daityendraḥ śiśorvai saptavāsarāt /
MPur, 148, 96.1 rākṣaseśasya ketorvai pretasya mukhamābabhau /
MPur, 150, 108.3 dhanādhipo vai vinikīrṇamūrdhajo jagāma dīnaḥ surabharturantikam //
MPur, 150, 184.1 itaścetaśca saṃbhrāntā babhramurvai diśo daśa /
MPur, 150, 219.2 ayaṃ vai devasarvasvaṃ jite'sminnirjitāḥ surāḥ //
MPur, 153, 176.2 śāstrārthaiḥ saṃśayaprāptānyathārthānvai vikalpitaiḥ //
MPur, 154, 12.1 tāsāṃ heturyāṣṭamī cāpi gītā tasyāṃ tasyāṃ gīyase vai tvamantam /
MPur, 154, 45.1 iti niḥśeṣamathavā niḥśeṣaṃ vai na śakyate /
MPur, 154, 70.2 sa bhaviṣyati hantā vai surārīṇāmasaṃśayam //
MPur, 154, 95.1 āviveśāntaraṃ janma manyamānā kṣapā tu vai /
MPur, 154, 295.2 bhavanāyaiva gacchāmaścintayiṣyāmi tatra vai //
MPur, 154, 377.1 asmākamapi vai so'rthaḥ sutarāṃ hṛdi vartate /
MPur, 154, 411.2 jagaduddharaṇāyaiṣa kriyatāṃ vai samudyamaḥ //
MPur, 154, 492.2 mūrtāśca ṛtavastatra jaguśca nanṛtuśca vai //
MPur, 154, 518.1 krīḍanmayūranārībhirvṛtaṃ vai tatavādibhiḥ /
MPur, 154, 541.2 na hyeṣāṃ vai anantatvādguṇānvaktuṃ hi śakyate //
MPur, 155, 12.2 yadyevaṃ kupitā bhīru tvaṃ tavāhaṃ na vai punaḥ //
MPur, 157, 22.2 praviṣṭo na ca dṛṣṭo'sau sa vai devena ghātitaḥ //
MPur, 157, 23.2 dvāreṣu nāvadhānaṃ te yasmātpaśyāmi vai tataḥ //
MPur, 158, 45.1 tatastāṃ kṛttikā ūcurvidhāsyāmo'sya vai vayam /
MPur, 158, 46.1 uktā vai śailajā prāha bhavatvevamaninditāḥ /
MPur, 159, 23.1 tārakasya vadhārthāya jagataḥ kaṇṭakasya vai /
MPur, 160, 12.2 cintayāmāsa buddhyā vai prāptaḥ kālo na saṃśayaḥ //
MPur, 161, 45.2 stambhairna vibhṛtā sā vai śāśvatī cākṣapā sadā //
MPur, 162, 9.1 brahmā devaḥ paśupatirlalāṭasthā bhramanti vai /
MPur, 162, 35.1 teṣāṃ tu vāyupratimaujasāṃ vai keyūramaulīvalayotkaṭānām /
MPur, 163, 10.2 grastānyudīrṇāni tadā pāvakārciḥsamāni vai //
MPur, 163, 11.1 tāni cakrāṇi vadane viśamānāni bhānti vai /
MPur, 163, 18.2 diśo daśa vikīrṇā vai khadyotaprakarā iva //
MPur, 163, 34.1 ye grahāḥ sarvalokasya kṣaye prādurbhavanti vai /
MPur, 163, 57.1 sahasraśīrṣā nāgo vai hematāladhvajaḥ prabhuḥ /
MPur, 163, 88.2 devābhraparvataścaiva tathā vai reṇuko giriḥ //
MPur, 164, 7.1 kiyatā caiva kālena śete vai puruṣottamaḥ /
MPur, 164, 16.2 brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām //
MPur, 164, 27.1 śrūyate yacca vai śrāvyaṃ yaccānyatparijalpyate /
MPur, 165, 4.2 sadbhirācaritaṃ karma kriyate khyāyate ca vai //
MPur, 165, 5.2 prāṇināṃ dharmasaṅgānāmapi vai nīcajanmanām //
MPur, 167, 2.1 mahato rajaso madhye mahārṇavasaraḥsu vai /
MPur, 167, 12.1 tadeṣa vai vedamayaḥ puruṣo yajñasaṃjñitaḥ /
MPur, 167, 31.1 tataḥ kadācidatha vai punarvaktrādviniḥsṛtaḥ /
MPur, 167, 53.2 bhujaṃgānāmahaṃ śeṣastārkṣyo vai sarvapakṣiṇām //
MPur, 168, 1.2 āpavaḥ sa vibhurbhūtvā cārayāmāsa vai tapaḥ /
MPur, 169, 8.2 jambūdvīpasya saṃsthānaṃ yajñiyā yatra vai kriyāḥ //
MPur, 169, 10.2 asaṃkhyeyāḥ pṛthivyāste viśve vai dhātuparvatāḥ //
MPur, 170, 14.3 āvābhyāṃ chādyate viśvaṃ tamasā rajasātha vai //
MPur, 170, 30.2 rajastamovargabhavāyanau yamau mamantha tāvūrutalena vai prabhuḥ //
MPur, 171, 25.1 ātmanaḥ sadṛśānputrānasṛjadvai pitāmahaḥ /
MPur, 171, 30.1 dakṣasyāpatyametā vai kanyā dvādaśa pārthiva /
MPur, 171, 31.2 nakṣatrāṇi ca somāya tadā vai dattavānṛṣiḥ //
MPur, 171, 33.2 etāḥ pañca variṣṭhā vai suraśreṣṭhāya pārthiva //
MPur, 171, 38.2 nirṛtiścaiva śaṃbhurvai tṛtīyaścāparājitaḥ //
MPur, 171, 39.1 mṛgavyādhaḥ kapardī ca dahano'theśvaraśca vai /
MPur, 171, 40.2 tasyāmeva surabhyāṃ ca gāvo yajñeśvarāśca vai //
MPur, 171, 45.2 vāsavānugatā devī janayāmāsa vai surān //
MPur, 171, 46.1 varaṃ vai prathamaṃ devaṃ dvitīyaṃ dhruvamavyayam /
MPur, 171, 48.1 dharmasyāpatyam etadvai sudevyāṃ samajāyata /
MPur, 171, 54.2 bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam //
MPur, 171, 54.2 bṛhantaṃ vai bṛhadrūpaṃ tathā vai pūtanānugam //
MPur, 171, 55.1 marutvatī purā jajña etānvai marutāṃ gaṇān /
MPur, 171, 59.1 kālā tu vai kālakeyānasurānsurasā tu vai /
MPur, 171, 59.1 kālā tu vai kālakeyānasurānsurasā tu vai /
MPur, 171, 60.1 siṃhikā grahamātā vai gandharvajananī muniḥ /
MPur, 171, 64.1 tadā vai pauṣkaro rājanprādurbhāvo mahātmanaḥ /
MPur, 175, 2.2 samīyuryudhyamānā vai parvatā iva parvataiḥ //
MPur, 175, 55.3 matimetāṃ dadātīha paramānugrahāya vai //
MPur, 175, 58.2 vaḍavāmukhe'sya vasatiḥ samudre vai bhaviṣyati /
MPur, 176, 2.1 gaccha soma sahāyatvaṃ kuru pāśadharasya vai /
Narasiṃhapurāṇa
NarasiṃPur, 1, 19.1 kiṃ pramāṇaṃ ca vai bhūmer nṛsiṃhaḥ kena tuṣyati /
Nāradasmṛti
NāSmṛ, 1, 2, 24.2 vādasaṃkramaṇāj jñeyo hīnavādī sa vai naraḥ //
NāSmṛ, 1, 2, 31.2 abhiyuktena vai bhāvyaṃ vijñeyaṃ pūrvapakṣavat //
NāSmṛ, 2, 1, 151.2 ā vai saṃvatsarāt siddhiṃ vadanty uttarasākṣiṇaḥ //
NāSmṛ, 2, 1, 208.1 arthā vai vāci niyatā vāṅmūlā vāgviniḥsṛtāḥ /
NāSmṛ, 2, 12, 52.2 utpannasāhasānyasmai sāntyā vai svairiṇī smṛtā //
NāSmṛ, 2, 19, 25.1 gṛhe vai muṣite rājā cauragrāhāṃs tu dāpayet /
NāSmṛ, 2, 19, 67.2 kārṣāpaṇapramāṇaṃ tu nibaddham iha vai tayā //
Nāṭyaśāstra
NāṭŚ, 1, 41.2 samāśritaḥ prayogastu prayukto vai mayā dvijāḥ //
NāṭŚ, 1, 59.1 pradadurmatsutebhyastu sarvopakaraṇāni vai /
NāṭŚ, 3, 18.2 ācamya tu yathānyāyaṃ devatā vai niveśayet //
NāṭŚ, 3, 76.2 viṣṇuparvaṇi vai pītaṃ raktaṃ skandasya parvaṇi //
NāṭŚ, 3, 96.1 samyagiṣṭastu raṅgo vai svāminaḥ śubhamāvahet /
NāṭŚ, 4, 18.1 prayogamaṅgahārāṇāmācakṣva bharatāya vai /
NāṭŚ, 4, 29.1 aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ /
NāṭŚ, 6, 2.2 rasatvaṃ kena vai teṣāmetadākhyātumarhasi //
NāṭŚ, 6, 7.1 ekasyāpi na vai śakyastvanto jñānārṇavasya hi /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 38.2 asteyam iti pañcaite yamā vai saṃprakīrtitāḥ //
PABh zu PāśupSūtra, 1, 9, 80.1 atha naṣṭe pavitre ca gṛhṇīyāt triṣu vai sakṛt /
PABh zu PāśupSūtra, 1, 9, 104.2 indriyāṇāṃ prasaṅgād vai tasmād etān jayāmahe //
PABh zu PāśupSūtra, 1, 9, 230.2 pūjitastena bhavati śivo vai nātra saṃśayaḥ //
PABh zu PāśupSūtra, 1, 9, 231.2 tasmād vai nāvamantavya ācāryaḥ śreya icchatā //
PABh zu PāśupSūtra, 1, 9, 256.2 keśakīṭopapannāni duṣṭānnāni ca yāni vai /
PABh zu PāśupSūtra, 1, 41, 4.0 sattvam ādyatvam ajātatvaṃ ca dharmān saṃbhāvya bravīti sadyo'jātāya vai namaḥ //
PABh zu PāśupSūtra, 2, 25, 5.2 na hy atejasvināśāya taijasāḥ prabhavanti vai /
PABh zu PāśupSūtra, 2, 25, 5.3 balānyatibalānyasya na bhave'tibalāni vai //
PABh zu PāśupSūtra, 3, 15, 11.2 ye hi vai dīkṣitaṃ yajamānaṃ pṛṣṭhato'pavadanti te tasya pāpmānamabhivrajanti //
PABh zu PāśupSūtra, 5, 25, 5.3 ātmā vai putranāmāsi sa jīva śaradaḥ śatam //
PABh zu PāśupSūtra, 5, 25, 6.1 anyatrāpi ātmā vijāyate putra ātmā vai ātmanaḥ pitā /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.1 tasya dehāntakāle vai dadyādīśaḥ parāṃ gatim /
Suśrutasaṃhitā
Su, Sū., 18, 44.1 ye ca syurmāṃsasaṃsthā vai tvaggatāś ca tathā vraṇāḥ /
Su, Sū., 21, 39.1 saṃsarge yo garīyān syādupakramyaḥ sa vai bhavet /
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Su, Sū., 29, 44.2 chardyāṃ vātapurīṣāṇāṃ śabdo vai gardabhoṣṭrayoḥ //
Su, Sū., 31, 7.1 kṛṣṇā stabdhāvaliptā vā jihvā śūnā ca yasya vai /
Su, Sū., 40, 6.2 ye rasā vātaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 7.1 ye rasāḥ pittaśamanā bhavanti yadi teṣu vai /
Su, Sū., 40, 8.1 ye rasāḥ śleṣmaśamanā bhavanti yadi teṣu vai /
Su, Sū., 44, 55.1 navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai /
Su, Sū., 45, 62.1 tadevoktaṃ laghutaramanabhiṣyandi vai śṛtam /
Su, Sū., 46, 450.1 phalāni sarvabhakṣyāṃśca pradadyādvai daleṣu ca /
Su, Sū., 46, 510.1 annaṃ vidagdham hi narasya śīghraṃ śītāmbunā vai paripākameti /
Su, Nid., 7, 20.1 tasmāt sruto 'ntrāt salilaprakāśaḥ srāvaḥ sravedvai gudatastu bhūyaḥ /
Su, Nid., 16, 32.1 śarkareva sthirībhūto malo danteṣu yasya vai /
Su, Nid., 16, 49.2 srotonirodhinyapi mandapākā gurvī sthirā sā kaphasaṃbhavā vai //
Su, Nid., 16, 66.1 kaṇḍūyutair alparujaiḥ savarṇair yasyācitaṃ cāpi sa vai kaphena /
Su, Śār., 2, 29.2 prajāsaubhāgyamaiśvaryaṃ balaṃ ca divaseṣu vai //
Su, Śār., 3, 21.1 yeṣu yeṣvindriyārtheṣu dauhṛde vai vimānanā /
Su, Śār., 4, 98.1 ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā /
Su, Cik., 1, 128.1 śodhano ropaṇaścaiva vraṇasya mukhajasya vai /
Su, Cik., 7, 32.2 vinā tveteṣu rūpeṣu nirhartuṃ prayateta vai //
Su, Cik., 8, 9.2 vyādhau tatra bahucchidre bhiṣajā vai vijānatā //
Su, Cik., 8, 46.1 etadvai gaṇḍamālāsu maṇḍaleṣvatha mehiṣu /
Su, Cik., 15, 7.1 idamamṛtam apāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri /
Su, Cik., 15, 37.1 etadākṣepakādīn vai vātavyādhīnapohati /
Su, Cik., 19, 38.1 śastreṇopacareccāpi pākamāgatamāśu vai /
Su, Cik., 25, 38.2 mañjiṣṭhogrā syāt surāṣṭrodbhavā ca pattaṅgaṃ vai rocanā cāñjanaṃ ca //
Su, Cik., 25, 42.2 kuṣṭhaghnaṃ vai sarpiretat pradhānaṃ yeṣāṃ pāde santi vaipādikāśca //
Su, Cik., 30, 27.2 tapasā tejasā vāpi praśāmyadhvaṃ śivāya vai //
Su, Cik., 37, 3.1 virecanāt saptarātre gate jātabalāya vai /
Su, Cik., 37, 114.2 ūrdhvajānvai striyai dadyāduttānāyai vicakṣaṇaḥ //
Su, Cik., 38, 90.2 madhyamaṃ madhyasattvasya viparītasya vai mṛdum //
Su, Ka., 1, 85.2 chardayedguptahṛdayo bhakṣitaṃ yadi vai viṣam //
Su, Ka., 2, 17.1 cireṇocchvasiti śyāvo naro hālāhalena vai /
Su, Ka., 3, 19.1 tasya kruddhasya vai vaktrādbrahmaṇastejaso nidheḥ /
Su, Ka., 3, 21.1 tato viṣādo devānāmabhavattaṃ nirīkṣya vai /
Su, Ka., 5, 4.1 plotacarmāntavalkānāṃ mṛdunānyatamena vai /
Su, Ka., 8, 18.1 tāstāśca vedanāstīvrā rogā vai sānnipātikāḥ /
Su, Utt., 1, 41.2 tathārśovartma śuṣkārśaḥ śarkarāvartma yacca vai //
Su, Utt., 2, 5.2 tān vai srāvān netranāḍīmathaike tasyā liṅgaṃ kīrtayiṣye caturdhā //
Su, Utt., 5, 4.1 nimagnarūpaṃ hi bhavettu kṛṣṇe sūcyeva viddhaṃ pratibhāti yadvai /
Su, Utt., 6, 20.2 ṣaḍrātrādvai mārutottho nihanyānmithyācārāt paittikaḥ sadya eva //
Su, Utt., 7, 15.2 timirākhyaḥ sa vai doṣaḥ caturthaṃ paṭalaṃ gataḥ //
Su, Utt., 7, 41.1 citrāṇi rūpāṇi divā sa paśyet sa vai vikāro nakulāndhyasaṃjñaḥ /
Su, Utt., 10, 16.2 yaccaivānyat pittahṛccāpi sarvaṃ yadvīsarpe paittike vai vidhānam //
Su, Utt., 15, 28.2 armāṇi piḍakāṃ hanyāt sirājālāni tena vai //
Su, Utt., 17, 27.2 sacandaneyaṃ guṭikāthavāñjanaṃ praśasyate vai divaseṣv apaśyatām //
Su, Utt., 37, 12.1 ūcuḥ prāñjalayaścainaṃ vṛttiṃ naḥ saṃvidhatsva vai /
Su, Utt., 39, 73.1 vātenodīritāstadvaddoṣāḥ kurvanti vai jvarān /
Su, Utt., 39, 74.2 doṣavegodaye tadvad udīryeta jvaro 'sya vai //
Su, Utt., 40, 28.1 anena vidhinā cāmaṃ yasya vai nopaśāmyati /
Su, Utt., 47, 71.1 sabāhyābhyantaraṃ dehaṃ dahedvai mandacetasaḥ /
Su, Utt., 49, 5.1 atyantāmaparītasya chardervai saṃbhavo dhruvam /
Su, Utt., 52, 13.2 vṛddhatvamāsādya bhavettu yo vai yāpyaṃ tamāhurbhiṣajastu kāsam //
Su, Utt., 53, 9.2 vaiśeṣikaṃ ca vidhimūrdhvamato vadāmi taṃ vai svarāturahitaṃ nikhilaṃ nibodha //
Su, Utt., 55, 38.1 vātamūtrapurīṣāsṛkkaphamedovahāni vai /
Su, Utt., 60, 10.2 nṛtyan vai prahasati cāru cālpaśabdaṃ gandharvagrahaparipīḍito manuṣyaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 22.2, 1.15 tasmāt ṣoḍaśakād gaṇāt pañcabhyas tanmātrebhyaḥ sakāśāt pañca vai mahābhūtānyutpadyante /
Trikāṇḍaśeṣa
TriKŚ, 2, 4.1 ketumālamamūni syurbhuvo varṣāṇi vai nava /
Varāhapurāṇa
VarPur, 27, 5.2 andhakānnaiva śakto'haṃ trātuṃ vai surasattamāḥ /
Viṣṇupurāṇa
ViPur, 1, 2, 12.1 sarvatrāsau samastaṃ ca vasaty atreti vai yataḥ /
ViPur, 1, 2, 21.2 tenāgre sarvam evāsīd vyāptaṃ vai pralayād anu //
ViPur, 1, 2, 47.2 śabdādīnām avāptyarthaṃ buddhiyuktāni vai dvija //
ViPur, 1, 3, 28.1 dvitīyasya parārdhasya vartamānasya vai dvija /
ViPur, 1, 4, 6.1 āpo nārā iti proktā āpo vai narasūnavaḥ /
ViPur, 1, 4, 51.2 pradhānakāraṇībhūtā yato vai sṛjyaśaktayaḥ //
ViPur, 1, 5, 21.2 mukhyasargaś caturthas tu mukhyā vai sthāvarāḥ smṛtāḥ //
ViPur, 1, 5, 25.2 ity ete vai samākhyātā nava sargāḥ prajāpateḥ //
ViPur, 1, 5, 39.2 maitreya saṃdhyāsamaye tasmād ete bhavanti vai //
ViPur, 1, 5, 40.1 jyotsnā rātryahanī saṃdhyā catvāry etāni vai vibhoḥ /
ViPur, 1, 5, 64.1 ṛṣīṇāṃ nāmadheyāni yathā vedaśrutāni vai /
ViPur, 1, 6, 7.1 yajñaniṣpattaye sarvam etad brahmā cakāra vai /
ViPur, 1, 6, 8.1 yajñair āpyāyitā devā vṛṣṭyutsargeṇa vai prajāḥ /
ViPur, 1, 6, 37.1 saptarṣīṇāṃ tu yat sthānaṃ smṛtaṃ tad vai vanaukasām /
ViPur, 1, 6, 39.2 teṣāṃ tat paramaṃ sthānaṃ yad vai paśyanti sūrayaḥ //
ViPur, 1, 7, 26.3 vyavasāyaṃ prajajñe vai kṣemaṃ śāntir asūyata //
ViPur, 1, 7, 29.2 tayor jajñe 'tha vai māyā mṛtyuṃ bhūtāpahāriṇam //
ViPur, 1, 7, 32.2 nityapralayahetutvaṃ jagato 'sya prayānti vai //
ViPur, 1, 7, 35.3 nityābhāvaś ca teṣāṃ vai svarūpaṃ mama kathyatām //
ViPur, 1, 8, 3.1 rudan vai susvaraṃ so 'tha dravaṃś ca dvijasattama /
ViPur, 1, 8, 4.3 evam uktaḥ punaḥ so 'tha saptakṛtvo ruroda vai //
ViPur, 1, 8, 5.2 sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ //
ViPur, 1, 9, 109.2 vadhyamānā diśo bheje pātālaṃ ca viveśa vai //
ViPur, 1, 9, 137.2 evaṃ dadau varau devī devarājāya vai purā /
ViPur, 1, 9, 142.2 viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum //
ViPur, 1, 10, 12.1 ūrjāyāṃ ca vasiṣṭhasya saptājāyanta vai sutāḥ //
ViPur, 1, 10, 19.1 tebhyaḥ svadhā sute jajñe menāṃ vai dhāriṇīṃ tathā /
ViPur, 1, 12, 4.2 śatrughno madhurāṃ nāma purīṃ yatra cakāra vai //
ViPur, 1, 12, 5.1 yatra vai devadevasya sāṃnidhyaṃ harimedhasaḥ /
ViPur, 1, 12, 21.2 tyakṣyāmy aham api prāṇāṃs tato vai paśyatas tava //
ViPur, 1, 12, 59.1 yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān /
ViPur, 1, 12, 60.1 atyaricyata so 'dhaś ca tiryag ūrdhvaṃ ca vai bhuvaḥ /
ViPur, 1, 12, 83.2 yat tvayā prārthitaṃ sthānam etat prāpsyati vai bhavān /
ViPur, 1, 12, 93.2 tiṣṭhanti bhavato dattā mayā vai kalpasaṃsthitiḥ //
ViPur, 1, 13, 7.1 aṅgāt sunīthāpatyaṃ vai venam ekam ajāyata /
ViPur, 1, 13, 20.3 ko 'yaṃ harir iti khyāto yo vai yajñeśvaro mataḥ //
ViPur, 1, 13, 51.1 tasya vai jātamātrasya yajñe paitāmahe śubhe /
ViPur, 1, 13, 83.1 na hi pūrvavisarge vai viṣame pṛthivītale /
ViPur, 1, 13, 86.2 kṛcchreṇa mahatā so 'pi praṇaṣṭāsv oṣadhīṣu vai //
ViPur, 1, 14, 42.2 pūrvāpare na vai yasmiṃs tad viṣṇoḥ paramaṃ padam //
ViPur, 1, 15, 10.1 mama cāṃśena saṃyukto yuṣmattejomayena vai /
ViPur, 1, 15, 47.2 nirmārjamānā gātrāṇi galatsvedajalāni vai //
ViPur, 1, 15, 59.2 etad brahmaparākhyaṃ vai saṃstavaṃ paramaṃ japan /
ViPur, 1, 15, 92.1 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ /
ViPur, 1, 15, 92.1 bāliśā bata yūyaṃ vai nāsyā jānīta vai bhuvaḥ /
ViPur, 1, 15, 92.2 antar ūrdhvam adhaś caiva kathaṃ srakṣyatha vai prajāḥ //
ViPur, 1, 15, 100.1 tataḥ prabhṛti vai bhrātā bhrātur anveṣaṇe dvija /
ViPur, 1, 15, 128.1 āgacchata drutaṃ devā aditiṃ sampraviśya vai /
ViPur, 1, 15, 132.2 vaivasvate 'ntare te vai ādityā dvādaśa smṛtāḥ //
ViPur, 1, 17, 91.2 samāśritād brahmataror anantān niḥsaṃśayaṃ prāpsyatha vai mahat phalam //
ViPur, 1, 20, 3.1 tasya tadbhāvanāyogāt kṣīṇapāpasya vai kramāt /
ViPur, 1, 21, 13.1 ete vai dānavaśreṣṭhā danuvaṃśavivardhanāḥ /
ViPur, 1, 21, 24.1 gāstu vai janayāmāsa surabhir mahiṣīs tathā /
ViPur, 1, 21, 28.1 juhvānasya brahmaṇo vai prajāsarga ihocyate /
ViPur, 1, 21, 30.1 ditir vinaṣṭaputrā vai toṣayāmāsa kaśyapam /
ViPur, 1, 21, 41.1 yad uktaṃ vai maghavatā tenaiva maruto 'bhavan /
ViPur, 1, 22, 36.1 yat kiṃcit sṛjyate yena sattvajātena vai dvija /
ViPur, 1, 22, 36.2 tasya sṛjyasya saṃbhūtau tat sarvaṃ vai hares tanuḥ //
ViPur, 1, 22, 41.2 catuṣprakāratāṃ tasya brahmabhūtasya vai mune /
ViPur, 1, 22, 44.2 sa bhedaḥ prathamas tasya jñānabhūtasya vai mune //
ViPur, 1, 22, 70.2 sā bhūtahetusaṃghātā bhūtamālā ca vai dvija //
ViPur, 1, 22, 71.1 yānīndriyāṇyaśeṣāṇi buddhikarmātmakāni vai /
ViPur, 1, 22, 84.2 santi vai vastujātāni tāni sarvāṇi tadvapuḥ //
ViPur, 1, 22, 86.1 ityeṣa te 'ṃśaḥ prathamaḥ purāṇasyāsya vai dvija /
ViPur, 2, 1, 10.1 nirmamāḥ sarvakālaṃ tu samastārtheṣu vai mune /
ViPur, 2, 1, 26.2 himāhvayaṃ tu vai varṣaṃ nābher āsīnmahātmanaḥ /
ViPur, 2, 2, 14.2 uttarāḥ kuravaś caiva yathā vai bhārataṃ tathā //
ViPur, 2, 2, 19.2 mahāgajapramāṇāni jambvāstasyāḥ phalāni vai /
ViPur, 2, 2, 20.1 rasena teṣāṃ prakhyātā tatra jambūnadīti vai /
ViPur, 2, 2, 31.2 samantād brahmaṇaḥ puryāṃ gaṅgā patati vai divaḥ //
ViPur, 2, 2, 32.2 sītā cālakanandā ca cakṣurbhadrā ca vai kramāt //
ViPur, 2, 2, 53.1 na teṣu varṣate devo bhaumānyambhāṃsi teṣu vai /
ViPur, 2, 4, 3.1 sapta medhātitheḥ putrāḥ plakṣadvīpeśvarasya vai /
ViPur, 2, 4, 13.1 apasarpiṇī na teṣāṃ vai na caivotsarpiṇī dvija /
ViPur, 2, 4, 14.2 plakṣadvīpādiṣu brahmañśākadvīpāntikeṣu vai //
ViPur, 2, 4, 22.2 yeṣāṃ tu nāmasaṃjñāni sapta varṣāṇi tāni vai //
ViPur, 2, 4, 29.3 saptaitāni tu varṣāṇi cāturvarṇyayutāni vai //
ViPur, 2, 4, 45.2 ghṛtodaśca samudro vai krauñcadvīpena saṃvṛtaḥ //
ViPur, 2, 4, 74.2 mānasottarasaṃjño vai madhyato valayākṛtiḥ //
ViPur, 2, 4, 84.3 puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune //
ViPur, 2, 4, 88.1 payāṃsi sarvadā sarvasamudreṣu samāni vai /
ViPur, 2, 4, 91.1 daśottarāṇi pañcaiva aṅgulānāṃ śatāni vai /
ViPur, 2, 6, 9.2 prayāti narake yaśca taiḥ saṃsargamupaiti vai //
ViPur, 2, 6, 15.2 sa yāti kṛmibhakṣe vai kṛmiśe ca duriṣṭakṛt //
ViPur, 2, 6, 26.2 aurabhriko mṛgavyādho vahnijvāle patanti vai //
ViPur, 2, 6, 39.1 prāyaścittānyaśeṣāṇi tapaḥkarmātmakāni vai /
ViPur, 2, 6, 40.1 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
ViPur, 2, 6, 46.2 narakasvargasaṃjñe vai pāpapuṇye dvijottama //
ViPur, 2, 7, 4.2 nabhas tāvatpramāṇaṃ vai vyāsamaṇḍalato dvija //
ViPur, 2, 7, 10.2 meḍhībhūtaḥ samastasya jyotiścakrasya vai dhruvaḥ //
ViPur, 2, 7, 22.2 kapitthasya yathā bījaṃ sarvato vai samāvṛtam //
ViPur, 2, 7, 24.3 daśottarāṇyaśeṣāṇi maitreyaitāni sapta vai //
ViPur, 2, 7, 26.1 tadanantamasaṃkhyātapramāṇaṃ cāpi vai yataḥ /
ViPur, 2, 7, 32.2 ādibījātprabhavati bījānyanyāni vai tataḥ //
ViPur, 2, 7, 38.1 tuṣāḥ kaṇāśca santo vai yāntyāvirbhāvamātmanaḥ /
ViPur, 2, 7, 39.2 viṣṇuśaktiṃ samāsādya prarohamupayānti vai //
ViPur, 2, 7, 43.2 srugādi yatsādhanam apyaśeṣato harerna kiṃcid vyatiriktamasti vai //
ViPur, 2, 8, 3.1 sārdhakoṭis tathā sapta niyutānyadhikāni vai /
ViPur, 2, 8, 6.2 hrasvo 'kṣastadyugārdhaṃ ca dhruvādhāro rathasya vai /
ViPur, 2, 8, 19.3 te te nirastāstadbhāsā pratīpamupayānti vai //
ViPur, 2, 8, 20.1 tasmāddiśyuttarasyāṃ vai divārātriḥ sadaiva hi /
ViPur, 2, 8, 39.1 adho mandataraṃ nābhyāṃ cakraṃ bhramati vai yathā /
ViPur, 2, 8, 39.2 mṛtpiṇḍa iva madhyastho dhruvo bhramati vai tathā //
ViPur, 2, 8, 41.2 divā naktaṃ ca sūryasya mandā śīghrā ca vai gatiḥ //
ViPur, 2, 8, 56.2 dahatyaśeṣarakṣāṃsi mandehākhyānyaghāni vai //
ViPur, 2, 8, 60.2 saṃdhyā muhūrtamātrā vai hrāsavṛddhau samā smṛtā //
ViPur, 2, 8, 61.1 rekhāprabhṛtyathāditye trimuhūrtagate tu vai /
ViPur, 2, 8, 65.1 daśapañcamuhūrtaṃ vai aharvaiṣuvataṃ smṛtam //
ViPur, 2, 8, 75.2 daśapañcamuhūrtaṃ vai tadetadubhayaṃ smṛtam //
ViPur, 2, 8, 78.1 tadaiva viṣuvākhyo vai kālaḥ puṇyo 'bhidhīyate /
ViPur, 2, 8, 85.2 pitṛyānaḥ sa vai panthā vaiśvānarapathādbahiḥ //
ViPur, 2, 8, 88.1 jāyamānāstu pūrve tu paścimānāṃ gṛheṣu vai /
ViPur, 2, 9, 3.2 vātānīkamayairbandhairdhruve baddhāni tāni vai //
ViPur, 2, 10, 4.1 ete vasanti vai caitre madhumāse sadaiva hi /
ViPur, 2, 10, 7.2 hāhā rathasvanaścaiva maitreyaite vasanti vai //
ViPur, 2, 10, 9.2 pramlocā ca nabhasyete sarpaścārke vasanti vai //
ViPur, 2, 11, 9.2 trayīmayī viṣṇuśaktiravasthānaṃ karoti vai //
ViPur, 2, 11, 16.1 stuvanti taṃ vai munayo gandharvairgīyate puraḥ /
ViPur, 2, 11, 22.2 kṛṣṇapakṣe 'maraiḥ śaśvatpīyate vai sudhāmayaḥ //
ViPur, 2, 12, 19.2 tasmiṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ //
ViPur, 2, 12, 24.1 ete mayā grahāṇāṃ vai tavākhyātā rathā nava /
ViPur, 2, 12, 27.1 tailapīḍā yathā cakraṃ bhramanto bhrāmayanti vai /
ViPur, 2, 12, 36.1 varṣāṇāṃ ca nadīnāṃ ca ye ca teṣu vasanti vai /
ViPur, 2, 13, 19.1 cakārānudinaṃ cāsau mṛgapotasya vai nṛpaḥ /
ViPur, 2, 13, 43.1 tasmāccareta vai yogī satāṃ dharmam adūṣayan /
ViPur, 2, 13, 96.1 yattu kālāntareṇāpi nānyasaṃjñām upaiti vai /
ViPur, 2, 13, 98.2 kimu pādādikaṃ tvaṃ vai tavaitat kiṃ mahīpate //
ViPur, 2, 14, 9.1 kapilarṣirbhagavataḥ sarvabhūtasya vai kila /
ViPur, 2, 14, 20.2 paramārthā bhavantyatra na bhavanti ca vai tataḥ //
ViPur, 2, 15, 6.1 devikāyāstaṭe vīranagaraṃ nāma vai puram /
ViPur, 2, 15, 15.3 prasādhitavatī tadvai bharturvacanagauravāt //
ViPur, 2, 16, 10.3 vāhyavāhakasaṃbandhaṃ ko na jānāti vai dvija //
ViPur, 3, 1, 5.2 atītānāgatānīha yāni manvantarāṇi vai /
ViPur, 3, 1, 37.1 tataḥ punaḥ sa vai devaḥ prāpte svārociṣe 'ntare /
ViPur, 3, 1, 38.1 auttame hyantare cāpi tuṣitastu punaḥ sa vai /
ViPur, 3, 1, 44.1 ityetāstanavastasya sapta manvantareṣu vai /
ViPur, 3, 2, 1.2 proktānyetāni bhavatā sapta manvantarāṇi vai /
ViPur, 3, 2, 2.3 manuryamo yamī caiva tadapatyāni vai mune //
ViPur, 3, 2, 3.1 asahantī tu sā bhartustejaśchāyāṃ yuyoja vai /
ViPur, 3, 2, 30.3 ekaikastriṃśakasteṣāṃ gaṇaścendraśca vai vṛṣaḥ //
ViPur, 3, 2, 34.2 sukarmāṇaḥ supārāśca daśakāḥ pañca vai gaṇāḥ //
ViPur, 3, 2, 38.2 trayastriṃśadvibhedāste devānāṃ ye tu vai gaṇāḥ //
ViPur, 3, 2, 43.2 vācāvṛddhāśca vai devāḥ saptarṣīnapi me śṛṇu //
ViPur, 3, 3, 9.1 aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ /
ViPur, 3, 4, 3.1 yathā tu tena vai vyastā vedavyāsena dhīmatā /
ViPur, 3, 5, 1.3 vaiśampāyananāmāsau vyāsaśiṣyaścakāra vai //
ViPur, 3, 5, 4.2 tasya vai saptarātrāt tu brahmahatyā bhaviṣyati //
ViPur, 3, 5, 13.1 yajūṃṣyatha visṛṣṭāni yājñavalkyena vai dvija /
ViPur, 3, 5, 30.1 śākhābhedāstu teṣāṃ vai daśa pañca ca vājinām /
ViPur, 3, 6, 16.1 prakhyāto vyāsaśiṣyo 'bhūtsūto vai romaharṣaṇaḥ /
ViPur, 3, 6, 25.2 etadvaiṣṇavasaṃjñaṃ vai pādmasya samanantaram //
ViPur, 3, 7, 9.3 māmuvāca sa pṛṣṭo vai mayā jātismaro muniḥ //
ViPur, 3, 7, 11.1 sa pṛṣṭaśca mayā bhūyaḥ śraddadhānena vai dvijaḥ /
ViPur, 3, 7, 22.1 kanakamapi rahasyavekṣya buddhyā tṛṇamiva yaḥ samavaiti vai parasvam /
ViPur, 3, 8, 33.2 pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai //
ViPur, 3, 8, 33.2 pitryādikaṃ ca vai sarvaṃ śūdraḥ kurvīta tena vai //
ViPur, 3, 9, 7.1 gṛhītagrāhyavedaśca tato 'nujñāmavāpya vai /
ViPur, 3, 9, 11.2 te 'pyatraiva pratiṣṭhante gārhasthyaṃ tena vai param //
ViPur, 3, 11, 13.2 utsargaṃ vai purīṣasya mūtrasya ca visarjanam //
ViPur, 3, 11, 20.1 niṣpāditāṅghriśaucastu pādāvabhyukṣya vai punaḥ /
ViPur, 3, 11, 58.1 tato godohamātraṃ vai kālaṃ tiṣṭhedgṛhāṅgaṇe /
ViPur, 3, 11, 69.2 praviśyātithimete vai bhuñjante 'nnaṃ nareśvara //
ViPur, 3, 11, 74.1 tasmācchṛṇuṣva rājendra yathā bhuñjīta vai gṛhī /
ViPur, 3, 11, 87.1 prāgdravaṃ puruṣo 'śnanvai madhye ca kaṭhināśanam /
ViPur, 3, 11, 96.1 viṣṇurattā tathaivānnaṃ pariṇāmaśca vai yathā /
ViPur, 3, 11, 96.2 satyena tena vai bhuktaṃ jīryatvannamidaṃ tathā //
ViPur, 3, 11, 104.2 vaiśvadevanimittaṃ vai patnyamantraṃ baliṃ haret //
ViPur, 3, 11, 118.1 tailastrīmāṃsasaṃbhogī parvasveteṣu vai pumān /
ViPur, 3, 12, 38.2 śarīratrāṇakāmo vai sopānatkaḥ sadā vrajet //
ViPur, 3, 13, 3.2 devatīrthena vai piṇḍāndadyātkāyena vā nṛpa //
ViPur, 3, 15, 2.2 vedavicchrotriyo yogī tathā vai jyeṣṭhasāmagaḥ //
ViPur, 3, 15, 26.2 somāya vai pitṛmate dātavyā tadanantaram //
ViPur, 3, 15, 48.2 visarjanaṃ tu prathamaṃ paitraṃ mātāmaheṣu vai //
ViPur, 3, 16, 9.2 varjyānyetāni vai śrāddhe yacca vācā na śasyate //
ViPur, 3, 17, 10.1 kṣīrodasyottaraṃ kūlaṃ gatvātapyanta vai tapaḥ /
ViPur, 3, 18, 67.2 śvajātilalitaṃ kurvanbahu cāṭu cakāra vai //
ViPur, 3, 18, 84.1 mayūratve tataḥ sā vai cakārānugataṃ śubhā /
ViPur, 3, 18, 94.2 aindrānatītya vai lokāṃllokān kāmaduho 'kṣayān //
ViPur, 4, 1, 2.1 varṇadharmāstathākhyātā dharmā ye cāśrameṣu vai /
ViPur, 4, 1, 73.2 dattvā ca kanyāṃ sa nṛpo jagāma himālayaṃ vai tapase dhṛtātmā //
ViPur, 4, 2, 7.2 ete kṣatraprasūtā vai punaś cāṅgirasāḥ smṛtāḥ /
ViPur, 4, 2, 81.2 manorathāsaktiparasya cittaṃ na jāyate vai paramārthasaṅgi //
ViPur, 4, 2, 84.2 vistāram eṣyatyatiduḥkhahetuḥ parigraho vai mamatānidhānam //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
ViPur, 4, 24, 113.2 ṣaṣṭiṃ caiva sahasrāṇi bhaviṣyaty eṣa vai kaliḥ //
ViPur, 4, 24, 138.2 tasya pāpam aśeṣaṃ vai praṇaśyaty amalātmanaḥ //
ViPur, 4, 24, 147.1 kathāśarīratvam avāpa yad vai māndhātṛnāmā bhuvi cakravartī /
ViPur, 5, 1, 32.2 tatrārādhya hariṃ tasmai sarvaṃ vijñāpayāma vai //
ViPur, 5, 1, 76.1 garbhasaṃkarṣaṇāt so 'tha loke saṃkarṣaṇeti vai /
ViPur, 5, 2, 1.2 yathoktaṃ sā jagaddhātrī devadevena vai tadā /
ViPur, 5, 2, 2.2 lokatrayopakārāya devakyāḥ praviveśa vai //
ViPur, 5, 5, 1.3 prahṛṣṭaṃ dṛṣṭavānnandaṃ putro jāto mameti vai //
ViPur, 5, 6, 5.2 śakaṭaṃ parivṛttaṃ vai naitadanyasya ceṣṭitam //
ViPur, 5, 7, 19.2 eṣa mohaṃ gataḥ kṛṣṇo magnau vai kāliye hrade /
ViPur, 5, 7, 72.2 nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā //
ViPur, 5, 8, 4.3 bhūpradeśo yatastasmātpakvānīmāni santi vai //
ViPur, 5, 8, 6.3 kṛṣṇaśca pātayāmāsa bhuvi tālaphalāni vai //
ViPur, 5, 8, 11.1 anyānapyasya vai jñātīnāgatāndaityagardabhān /
ViPur, 5, 9, 15.1 te vāhayantastvanyonyaṃ bhāṇḍīraskandhametya vai /
ViPur, 5, 10, 21.2 tena saṃvardhitaiḥ sasyaistuṣṭāḥ puṣṭā bhavanti vai //
ViPur, 5, 10, 31.1 yo 'nyasyāḥ phalamaśnanvai pūjayatyaparāṃ naraḥ /
ViPur, 5, 10, 33.2 sukhinastvakhile loke yathā vai cakracāriṇaḥ //
ViPur, 5, 10, 39.2 bhojyantāṃ tena vai viprāstathā ye cābhivāñchakāḥ //
ViPur, 5, 12, 15.1 abhiṣicya gavāṃ vākyāddevendro vai janārdanam /
ViPur, 5, 15, 22.1 yathā ca māhiṣaṃ sarpirdadhi cāpyupahārya vai /
ViPur, 5, 20, 11.2 vastre pragṛhya govindaṃ vraja gehaṃ mameti vai //
ViPur, 5, 25, 9.1 tasya vācaṃ nadī sā tu mattoktāmavamanya vai /
ViPur, 5, 25, 15.1 tataḥ snātasya vai kāntirājagāma mahātmanaḥ /
ViPur, 5, 26, 12.2 jahāra śambaro yaṃ vai yo jaghāna ca śambaram //
ViPur, 5, 27, 15.1 sā cāsmai kathayāmāsa na putrastvaṃ mameti vai /
ViPur, 5, 28, 12.3 sabhāyāṃ saha rāmeṇa cakre dyūtaṃ ca vai tadā //
ViPur, 5, 30, 62.2 bhakṣayaṃstāḍayandevāndārayaṃśca cacāra vai //
ViPur, 5, 30, 75.2 ityukto vai nivavṛte devarājastayā dvija /
ViPur, 5, 34, 8.2 nijacihnamahaṃ cakraṃ samutsrakṣye tvayīti vai //
ViPur, 5, 35, 32.1 āghūrṇitaṃ tatsahasā tato vai hastināpuram /
ViPur, 5, 36, 14.2 pānapūrṇāṃśca karakāñ cikṣepāhatya vai padā //
ViPur, 5, 37, 33.2 ahaṃ svargaṃ gamiṣyāmi upasaṃhṛtya vai kulam //
ViPur, 5, 37, 38.1 pibatāṃ tatra vai teṣāṃ saṃgharṣeṇa parasparam /
ViPur, 5, 37, 45.2 jaghnuśca sahasābhyetya tathānye vai parasparam //
ViPur, 5, 38, 29.2 aho bhagavatā tena mukto 'smīti ruroda vai //
ViPur, 5, 38, 62.2 ante 'ntāya samartho 'yaṃ sāmprataṃ vai yathā kṛtam //
ViPur, 5, 38, 83.3 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
ViPur, 6, 1, 23.1 samānapauruṣaṃ ceto bhāvi vipreṣu vai kalau /
ViPur, 6, 1, 40.1 aśāstravihitaṃ ghoraṃ tapyamāneṣu vai tapaḥ /
ViPur, 6, 1, 42.2 nātijīvati vai kaścit kalau varṣāṇi viṃśatiḥ //
ViPur, 6, 2, 22.1 pāratantryaṃ samasteṣu teṣāṃ kāryeṣu vai tataḥ /
ViPur, 6, 2, 23.2 nijāñjayati vai lokāñśūdro dhanyataras tataḥ //
ViPur, 6, 2, 24.1 bhakṣyābhakṣyeṣu nāsyāsti peyāpeyeṣu vai yataḥ /
ViPur, 6, 2, 27.2 nijāñjayati vai lokān prājāpatyādikān kramāt //
ViPur, 6, 2, 34.1 svalpena hi prayatnena dharmaḥ sidhyati vai kalau /
ViPur, 6, 3, 5.2 tadāvyakte 'khilaṃ vyaktaṃ svahetau layam eti vai //
ViPur, 6, 3, 18.1 pītvāmbhāṃsi samastāni prāṇibhūmigatāni vai /
ViPur, 6, 4, 14.1 āpo grasanti vai pūrvaṃ bhūmer gandhātmakaṃ guṇam /
ViPur, 6, 4, 18.1 tataś cāpo hṛtarasā jyotiṣaṃ prāpnuvanti vai /
ViPur, 6, 4, 27.2 bhūtendriyeṣu yugapad bhūtādau saṃsthiteṣu vai /
ViPur, 6, 4, 28.1 bhūtādiṃ grasate cāpi mahān vai buddhilakṣaṇaḥ //
ViPur, 6, 4, 30.1 evaṃ sapta mahābuddheḥ kramāt prakṛtayas tu vai /
ViPur, 6, 5, 2.1 ādhyātmiko vai dvividhaḥ śārīro mānasas tathā /
ViPur, 6, 5, 15.1 adhomukho vai kriyate prabalaiḥ sūtimārutaiḥ /
ViPur, 6, 5, 23.1 ko 'dharmaḥ kaś ca vai dharmaḥ kasmin varte 'thavā katham /
ViPur, 6, 5, 36.1 evamādīni duḥkhāni jarāyām anubhūya vai /
ViPur, 6, 5, 49.1 narake yāni duḥkhāni pāpahetūdbhavāni vai /
ViPur, 6, 5, 65.1 dve vidye veditavye vai iti cātharvaṇī śrutiḥ /
ViPur, 6, 5, 67.2 vyāpy avyāptaṃ yataḥ sarvaṃ taṃ vai paśyanti sūrayaḥ //
ViPur, 6, 5, 71.1 aśabdagocarasyāpi tasya vai brahmaṇo dvija /
ViPur, 6, 6, 7.2 dharmadhvajo vai janakas tasya putro 'mitadhvajaḥ /
ViPur, 6, 6, 33.2 prāyaścittam aśeṣeṇa yad vai tatra vidhīyate //
ViPur, 6, 6, 38.2 khāṇḍikyāya na datteti mayā vai gurudakṣiṇā //
ViPur, 6, 7, 9.1 aham avidyayā mṛtyuṃ tartukāmaḥ karomi vai /
ViPur, 6, 7, 17.1 mṛṇmayaṃ hi yathā gehaṃ lipyate vai mṛdambhasā /
ViPur, 6, 7, 32.2 yasya yogaḥ sa vai yogī mumukṣur abhidhīyate //
ViPur, 6, 7, 70.2 tad viśvarūparūpaṃ vai rūpam anyaddharer mahat //
ViPur, 6, 7, 78.2 eṣā vai dhāraṇā proktā yaccittaṃ tatra dhāryate //
ViPur, 6, 7, 82.1 valītribhaṅginā magnanābhinā codareṇa vai /
ViPur, 6, 7, 93.2 niṣpādya muktikāryaṃ vai kṛtakṛtyaṃ nivartate //
ViPur, 6, 8, 28.1 yad aśvamedhāvabhṛthe snātaḥ prāpnoti vai phalam /
ViPur, 6, 8, 30.1 yad agnihotre suhute varṣeṇāpnoti vai phalam /
ViPur, 6, 8, 31.1 yaj jyeṣṭhaśukladvādaśyāṃ snātvā vai yamunājale /
ViPur, 6, 8, 45.2 vāsukiḥ prāha vatsāya vatsaś cāśvatarāya vai //
ViPur, 6, 8, 46.1 kambalāya ca tenoktam elāpatrāya tena vai //
ViPur, 6, 8, 47.2 prāptavān etad akhilaṃ sa vai pramataye dadau //
Viṣṇusmṛti
ViSmṛ, 1, 9.2 chāyāpatnīsahāyo vai maṇiśṛṅga ivoditaḥ //
ViSmṛ, 29, 9.1 vidyā ha vai brahmāṇam ājagāma gopāya mā śevadhiṣ ṭe 'ham asti /
ViSmṛ, 65, 15.1 evam abhyarcya tu japet sūktaṃ vai pauruṣaṃ tataḥ /
ViSmṛ, 76, 2.1 etāṃs tu śrāddhakālān vai nityān āha prajāpatiḥ /
ViSmṛ, 77, 7.1 etāṃs tu śrāddhakālān vai kāmyān āha prajāpatiḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 13.1, 31.1 dve dve ha vai karmaṇī veditavye pāpakasyaiko rāśiḥ puṇyakṛto 'pahanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
YāSmṛ, 1, 71.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito hy ataḥ //
YāSmṛ, 1, 94.2 śūdrād āyogavaṃ vaiśyā janayāmāsa vai sutam //
YāSmṛ, 1, 242.2 ucchiṣṭasaṃnidhau piṇḍān dadyād vai pitṛyajñavat //
YāSmṛ, 1, 258.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
YāSmṛ, 1, 262.1 kanyāṃ kanyāvedinaś ca paśūn vai satsutān api /
YāSmṛ, 1, 264.2 śastreṇa tu hatā ye vai tebhyas tatra pradīyate //
YāSmṛ, 1, 306.2 kṛṣṇā gaur āyasaṃ chāga etā vai dakṣiṇāḥ smṛtāḥ //
YāSmṛ, 2, 141.2 sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ //
YāSmṛ, 3, 32.2 śodhyasya mṛcca toyaṃ ca saṃnyāso vai dvijanmanām //
YāSmṛ, 3, 85.1 sthālaiḥ saha catuḥṣaṣṭir dantā vai viṃśatir nakhāḥ /
YāSmṛ, 3, 92.1 hastau pāyur upasthaṃ ca jihvā pādau ca pañca vai /
YāSmṛ, 3, 247.1 lomabhyaḥ svāhety evaṃ hi lomaprabhṛti vai tanum /
YāSmṛ, 3, 249.1 araṇye niyato japtvā trir vai vedasya saṃhitām /
YāSmṛ, 3, 261.1 ebhis tu saṃvased yo vai vatsaraṃ so 'pi tatsamaḥ /
Śatakatraya
ŚTr, 3, 52.1 kṣaṇaṃ bālo bhūtvā kṣaṇam vai yuvā kāmarasikaḥ kṣaṇaṃ vittair hīnaḥ kṣaṇam api ca sampūrṇavibhavaḥ /
Acintyastava
Acintyastava, 1, 45.2 nāsti vai kapito bhāvo paratantras tu vidyate //
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 3.1 yatra yatra bhavet tṛṣṇā saṃsāraṃ viddhi tatra vai /
Aṣṭāvakragīta, 16, 7.2 spṛhā jīvati yāvad vai nirvicāradaśāspadam //
Aṣṭāvakragīta, 18, 15.1 yena viśvam idaṃ dṛṣṭaṃ sa nāstīti karotu vai /
Aṣṭāvakragīta, 18, 41.1 kva nirodho vimūḍhasya yo nirbandhaṃ karoti vai /
Bhāgavatapurāṇa
BhāgPur, 1, 2, 6.1 sa vai puṃsāṃ paro dharmo yato bhaktiradhokṣaje /
BhāgPur, 1, 2, 22.1 ato vai kavayo nityaṃ bhaktiṃ paramayā mudā /
BhāgPur, 1, 2, 27.1 rajastamaḥprakṛtayaḥ samaśīlā bhajanti vai /
BhāgPur, 1, 2, 34.1 bhāvayaty eṣa sattvena lokān vai lokabhāvanaḥ /
BhāgPur, 1, 3, 4.1 tadvai bhagavato rūpaṃ viśuddhaṃ sattvam ūrjitam /
BhāgPur, 1, 3, 8.2 tṛtīyam ṛṣisargaṃ vai devarṣitvam upetya saḥ //
BhāgPur, 1, 5, 6.1 sa vai bhavān veda samastaguhyam upāsito yat puruṣaḥ purāṇaḥ /
BhāgPur, 1, 5, 19.1 na vai jano jātu kathaṃcanāvrajen mukundasevyanyavad aṅga saṃsṛtim /
BhāgPur, 1, 7, 7.1 yasyāṃ vai śrūyamāṇāyāṃ kṛṣṇe paramapūruṣe /
BhāgPur, 1, 7, 9.2 sa vai nivṛttinirataḥ sarvatropekṣako muniḥ /
BhāgPur, 1, 8, 26.2 naivārhatyabhidhātuṃ vai tvām akiñcanagocaram //
BhāgPur, 1, 9, 18.1 eṣa vai bhagavān sākṣādādyo nārāyaṇaḥ pumān /
BhāgPur, 1, 10, 5.2 phalantyoṣadhayaḥ sarvāḥ kāmam anvṛtu tasya vai //
BhāgPur, 1, 10, 21.1 sa vai kilāyaṃ puruṣaḥ purātano ya eka āsīdaviśeṣa ātmani /
BhāgPur, 1, 14, 14.2 pratyulūkaśca kuhvānair viśvaṃ vai śūnyam icchataḥ //
BhāgPur, 1, 15, 21.1 tadvai dhanusta iṣavaḥ sa ratho hayāste so 'haṃ rathī nṛpatayo yata ānamanti /
BhāgPur, 1, 16, 9.1 mandasya mandaprajñasya vayo mandāyuṣaśca vai /
BhāgPur, 1, 16, 36.1 yo vai mamātibharam āsuravaṃśarājñāmakṣauhiṇīśatam apānudadātmatantraḥ /
BhāgPur, 1, 17, 31.2 na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayam asti kiṃcit /
BhāgPur, 1, 18, 1.2 yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ /
BhāgPur, 1, 18, 15.1 tan no bhavān vai bhagavatpradhāno mahattamaikāntaparāyaṇasya /
BhāgPur, 1, 18, 16.1 sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyam adabhrabuddhiḥ /
BhāgPur, 1, 18, 42.1 na vai nṛbhirnaradevaṃ parākhyaṃ saṃmātum arhasyavipakvabuddhe /
BhāgPur, 1, 19, 6.1 yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
BhāgPur, 1, 19, 19.1 maharṣayo vai samupāgatā ye praśasya sādhvityanumodamānāḥ /
BhāgPur, 1, 19, 33.1 yeṣāṃ saṃsmaraṇāt puṃsāṃ sadyaḥ śudhyanti vai gṛhāḥ /
BhāgPur, 1, 19, 34.2 sadyo naśyanti vai puṃsāṃ viṣṇoriva suretarāḥ //
BhāgPur, 2, 1, 26.2 mahātalaṃ viśvasṛjo 'tha gulphau talātalaṃ vai puruṣasya jaṅghe //
BhāgPur, 2, 1, 28.1 uraḥsthalaṃ jyotiranīkam asya grīvā maharvadanaṃ vai jano 'sya /
BhāgPur, 2, 2, 17.2 na yatra sattvaṃ na rajastamaśca na vai vikāro na mahān pradhānam //
BhāgPur, 2, 2, 29.1 ghrāṇena gandhaṃ rasanena vai rasaṃ rūpaṃ ca dṛṣṭyā śvasanaṃ tvacaiva /
BhāgPur, 2, 2, 31.2 etāṃ gatiṃ bhāgavatīṃ gato yaḥ sa vai punarneha viṣajjate 'ṅga //
BhāgPur, 2, 2, 32.2 ye vai purā brahmaṇa āha tuṣṭa ārādhito bhagavān vāsudevaḥ //
BhāgPur, 2, 3, 15.1 sa vai bhāgavato rājā pāṇḍaveyo mahārathaḥ /
BhāgPur, 2, 3, 17.1 āyurharati vai puṃsām udyann astaṃ ca yann asau /
BhāgPur, 2, 5, 27.2 udapadyata tejo vai rūpavat sparśaśabdavat //
BhāgPur, 2, 6, 33.1 na bhāratī me 'ṅga mṛṣopalakṣyate na vai kvacin me manaso mṛṣā gatiḥ /
BhāgPur, 2, 6, 43.2 ye ṛṣīṇām ṛṣabhāḥ pitṝṇāṃ daityendrasiddheśvaradānavendrāḥ /
BhāgPur, 2, 7, 10.1 nābherasāvṛṣabha āsa sudevisūnuryo vai cacāra samadṛg jaḍayogacaryām /
BhāgPur, 2, 7, 18.2 yo vai pratiśrutam ṛte na cikīrṣadanyadātmānam aṅga manasā haraye 'bhimene //
BhāgPur, 2, 7, 28.1 yadvai vraje vrajapaśūn viṣatoyapītānpālāṃstvajīvayadanugrahadṛṣṭivṛṣṭyā /
BhāgPur, 2, 7, 46.1 te vai vidantyatitaranti ca devamāyāṃ strīśūdrahūṇaśabarā api pāpajīvāḥ /
BhāgPur, 2, 7, 48.1 tadvai padaṃ bhagavataḥ paramasya puṃso brahmeti yadvidurajasrasukhaṃ viśokam /
BhāgPur, 2, 8, 8.2 yāvān ayaṃ vai puruṣa iyattāvayavaiḥ pṛthak /
BhāgPur, 2, 10, 26.1 nirabhidyata śiśno vai prajānandāmṛtārthinaḥ /
BhāgPur, 2, 10, 27.1 utsisṛkṣordhātumalaṃ nirabhidyata vai gudam /
BhāgPur, 3, 1, 27.2 yo vai svasṇāṃ pitṛvad dadāti varān vadānyo varatarpaṇena //
BhāgPur, 3, 1, 33.2 yā vai svagarbheṇa dadhāra devaṃ trayī yathā yajñavitānam artham //
BhāgPur, 3, 3, 17.2 sa vai drauṇyastrasaṃpluṣṭaḥ punar bhagavatā dhṛtaḥ //
BhāgPur, 3, 5, 44.1 tān vai hy asadvṛttibhir akṣibhir ye parāhṛtāntarmanasaḥ pareśa /
BhāgPur, 3, 6, 7.1 sa vai viśvasṛjāṃ garbho devakarmātmaśaktimān /
BhāgPur, 3, 7, 12.1 sa vai nivṛttidharmeṇa vāsudevānukampayā /
BhāgPur, 3, 9, 16.1 yo ahaṃ ca giriśaś ca vibhuḥ svayaṃ ca sthityudbhavapralayahetava ātmamūlam /
BhāgPur, 3, 10, 12.1 viśvaṃ vai brahmatanmātraṃ saṃsthitaṃ viṣṇumāyayā /
BhāgPur, 3, 11, 4.1 sa kālaḥ paramāṇur vai yo bhuṅkte paramāṇutām /
BhāgPur, 3, 11, 8.1 laghūni vai samāmnātā daśa pañca ca nāḍikā /
BhāgPur, 3, 12, 8.1 sa vai ruroda devānāṃ pūrvajo bhagavān bhavaḥ /
BhāgPur, 3, 12, 31.2 yadvṛttam anutiṣṭhan vai lokaḥ kṣemāya kalpate //
BhāgPur, 3, 12, 36.2 sa vai viśvasṛjām īśo vedādīn mukhato 'sṛjat /
BhāgPur, 3, 12, 42.2 vārttā saṃcayaśālīnaśiloñcha iti vai gṛhe //
BhāgPur, 3, 13, 2.2 sa vai svāyambhuvaḥ samrāṭ priyaḥ putraḥ svayambhuvaḥ /
BhāgPur, 3, 13, 46.1 sa vai bata bhraṣṭamatis tavaiṣate yaḥ karmaṇāṃ pāram apārakarmaṇaḥ /
BhāgPur, 3, 14, 48.1 sa vai mahābhāgavato mahātmā mahānubhāvo mahatāṃ mahiṣṭhaḥ /
BhāgPur, 3, 16, 20.1 yaṃ vai vibhūtir upayāty anuvelam anyair arthārthibhiḥ svaśirasā dhṛtapādareṇuḥ /
BhāgPur, 3, 17, 18.2 taṃ vai hiraṇyakaśipuṃ viduḥ prajā yaṃ taṃ hiraṇyākṣam asūta sāgrataḥ //
BhāgPur, 3, 17, 23.1 sa vai tirohitān dṛṣṭvā mahasā svena daityarāṭ /
BhāgPur, 3, 19, 37.1 yo vai hiraṇyākṣavadhaṃ mahādbhutaṃ vikrīḍitaṃ kāraṇasūkarātmanaḥ /
BhāgPur, 3, 20, 10.2 te vai brahmaṇa ādeśāt katham etad abhāvayan //
BhāgPur, 3, 20, 15.2 sāgraṃ vai varṣasāhasram anvavātsīt tam īśvaraḥ //
BhāgPur, 3, 20, 39.1 visasarja tanuṃ tāṃ vai jyotsnāṃ kāntimatīṃ priyām /
BhāgPur, 3, 20, 47.1 dehena vai bhogavatā śayāno bahucintayā /
BhāgPur, 3, 21, 2.1 priyavratottānapādau sutau svāyambhuvasya vai /
BhāgPur, 3, 21, 3.1 tasya vai duhitā brahman devahūtīti viśrutā /
BhāgPur, 3, 21, 4.1 tasyāṃ sa vai mahāyogī yuktāyāṃ yogalakṣaṇaiḥ /
BhāgPur, 3, 21, 24.1 na vai jātu mṛṣaiva syāt prajādhyakṣa madarhaṇam /
BhāgPur, 3, 21, 39.1 tad vai bindusaro nāma sarasvatyā pariplutam /
BhāgPur, 3, 23, 4.1 sa vai devarṣivaryas tāṃ mānavīṃ samanuvratām /
BhāgPur, 3, 25, 9.1 ya ādyo bhagavān puṃsām īśvaro vai bhavān kila /
BhāgPur, 3, 25, 32.1 tattvāmnāyaṃ yat pravadanti sāṃkhyaṃ provāca vai bhaktivitānayogam //
BhāgPur, 3, 26, 50.1 etāny asaṃhatya yadā mahadādīni sapta vai /
BhāgPur, 3, 26, 57.1 retas tasmād āpa āsan nirabhidyata vai gudam /
BhāgPur, 3, 27, 25.2 sa eva pratibuddhasya na vai mohāya kalpate //
BhāgPur, 3, 28, 10.2 vāyvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam //
BhāgPur, 3, 30, 4.1 jantur vai bhava etasmin yāṃ yāṃ yonim anuvrajet /
BhāgPur, 3, 30, 5.1 narakastho 'pi dehaṃ vai na pumāṃs tyaktum icchati /
BhāgPur, 3, 30, 29.2 yā yātanā vai nārakyas tā ihāpy upalakṣitāḥ //
BhāgPur, 3, 32, 30.1 etad vai śraddhayā bhaktyā yogābhyāsena nityaśaḥ /
BhāgPur, 4, 1, 30.3 satsaṅkalpasya te brahman yad vai dhyāyati te vayam //
BhāgPur, 4, 1, 58.1 tāv imau vai bhagavato harer aṃśāv ihāgatau /
BhāgPur, 4, 2, 27.1 tasyaivaṃ vadataḥ śāpaṃ śrutvā dvijakulāya vai /
BhāgPur, 4, 3, 1.2 sadā vidviṣator evaṃ kālo vai dhriyamāṇayoḥ /
BhāgPur, 4, 4, 7.2 ṛte svasṝr vai jananīṃ ca sādarāḥ premāśrukaṇṭhyaḥ pariṣasvajur mudā //
BhāgPur, 4, 6, 23.1 dadṛśus tatra te ramyām alakāṃ nāma vai purīm /
BhāgPur, 4, 6, 41.1 tathāpare siddhagaṇā maharṣibhir ye vai samantād anu nīlalohitam /
BhāgPur, 4, 6, 46.1 na vai satāṃ tvaccaraṇārpitātmanāṃ bhūteṣu sarveṣv abhipaśyatāṃ tava /
BhāgPur, 4, 6, 53.1 eṣa te rudra bhāgo 'stu yaducchiṣṭo 'dhvarasya vai /
BhāgPur, 4, 7, 54.1 trayāṇām ekabhāvānāṃ yo na paśyati vai bhidām /
BhāgPur, 4, 8, 30.2 yatprasādaṃ sa vai puṃsāṃ durārādhyo mato mama //
BhāgPur, 4, 8, 40.2 jananyābhihitaḥ panthāḥ sa vai niḥśreyasasya te /
BhāgPur, 4, 8, 75.1 caturtham api vai māsaṃ dvādaśe dvādaśe 'hani /
BhāgPur, 4, 9, 2.1 sa vai dhiyā yogavipākatīvrayā hṛtpadmakośe sphuritaṃ taḍitprabham /
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
BhāgPur, 4, 9, 18.2 athābhiṣṭuta evaṃ vai satsaṅkalpena dhīmatā /
BhāgPur, 4, 9, 36.2 na vai mukundasya padāravindayo rajojuṣas tāta bhavādṛśā janāḥ /
BhāgPur, 4, 10, 1.2 prajāpaterduhitaraṃ śiśumārasya vai dhruvaḥ /
BhāgPur, 4, 10, 9.1 te vai lalāṭalagnaistairiṣubhiḥ sarva eva hi /
BhāgPur, 4, 13, 38.1 sā tatpuṃsavanaṃ rājñī prāśya vai patyurādadhe /
BhāgPur, 4, 13, 45.1 kastaṃ prajāpadeśaṃ vai mohabandhanamātmanaḥ /
BhāgPur, 4, 14, 1.3 goptaryasati vai nṝṇāṃ paśyantaḥ paśusāmyatām //
BhāgPur, 4, 14, 11.1 nirūpitaḥ prajāpālaḥ sa jighāṃsati vai prajāḥ /
BhāgPur, 4, 14, 23.2 bāliśā bata yūyaṃ adharme dharmamāninaḥ /
BhāgPur, 4, 15, 10.1 pādayoraravindaṃ ca taṃ vai mene hareḥ kalām /
BhāgPur, 4, 16, 5.1 eṣa vai lokapālānāṃ bibhartyekastanau tanūḥ /
BhāgPur, 4, 17, 20.1 praharanti na vai strīṣu kṛtāgaḥsvapi jantavaḥ /
BhāgPur, 4, 17, 34.1 sa vai bhavānātmavinirmitaṃ jagadbhūtendriyāntaḥkaraṇātmakaṃ vibho /
BhāgPur, 4, 20, 16.2 nāhaṃ makhairvai sulabhastapobhiryogena vā yatsamacittavartī //
BhāgPur, 4, 21, 1.3 mahāsurabhibhirdhūpairmaṇḍitaṃ tatra tatra vai //
BhāgPur, 4, 21, 41.2 na vai tathā cetanayā bahiṣkṛte hutāśane pāramahaṃsyaparyaguḥ //
BhāgPur, 4, 22, 11.1 vyālālayadrumā vai teṣvariktākhilasampadaḥ /
BhāgPur, 4, 22, 28.2 satyāśaya upādhau vai pumānpaśyati nānyadā //
BhāgPur, 4, 23, 27.2 bhuvi lolāyuṣo ye vai naiṣkarmyaṃ sādhayantyuta //
BhāgPur, 4, 26, 24.2 paśye na vītabhayamunmuditaṃ trilokyāmanyatra vai murariporitaratra dāsāt //
BhāgPur, 4, 27, 9.2 yairvai paurañjano vaṃśaḥ pañcāleṣu samedhitaḥ //
BhāgPur, 4, 27, 12.2 āsasāda sa vai kālo yo 'priyaḥ priyayoṣitām //
BhāgPur, 8, 6, 21.2 yasya pītasya vai janturmṛtyugrasto 'maro bhavet //
BhāgPur, 8, 8, 31.2 asurā jagṛhustāṃ vai hareranumatena te //
BhāgPur, 8, 8, 35.2 sa vai bhagavataḥ sākṣādviṣṇoraṃśāṃśasambhavaḥ //
BhāgPur, 8, 8, 41.1 iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ /
BhāgPur, 10, 1, 38.2 adya vābdaśatānte vā mṛtyurvai prāṇināṃ dhruvaḥ //
BhāgPur, 10, 1, 44.2 ātmanaḥ kṣemamanvicchan drogdhurvai parato bhayam //
BhāgPur, 10, 1, 52.2 pūjayāmāsa vai śaurirbahumānapuraḥsaram //
BhāgPur, 10, 1, 54.2 na hyasyāste bhayaṃ saumya yadvai sāhāśarīravāk /
BhāgPur, 10, 1, 63.1 sarve vai devatāprāyā ubhayorapi bhārata /
BhāgPur, 10, 2, 13.1 garbhasaṃkarṣaṇāttaṃ vai prāhuḥ saṅkarṣaṇaṃ bhuvi /
BhāgPur, 10, 3, 33.1 yuvāṃ vai brahmaṇādiṣṭau prajāsarge yadā tataḥ /
BhāgPur, 10, 3, 43.1 tṛtīye 'sminbhave 'haṃ vai tenaiva vapuṣātha vām /
BhāgPur, 10, 4, 16.2 kānlokānvai gamiṣyāmi brahmaheva mṛtaḥ śvasan //
BhāgPur, 10, 4, 31.2 anirdaśānnirdaśāṃśca haniṣyāmo 'dya vai śiśūn //
BhāgPur, 10, 4, 42.3 ayaṃ vai tadvadhopāyo yadṛṣīṇāṃ vihiṃsanam //
BhāgPur, 10, 4, 45.1 te vai rajaḥprakṛtayastamasā mūḍhacetasaḥ /
BhāgPur, 10, 5, 2.1 vācayitvā svastyayanaṃ jātakarmātmajasya vai /
BhāgPur, 11, 1, 9.1 yannimittaḥ sa vai śāpo yādṛśo dvijasattama /
BhāgPur, 11, 2, 17.1 teṣāṃ vai bharato jyeṣṭho nārāyaṇaparāyaṇaḥ /
BhāgPur, 11, 2, 18.2 upāsīnas tatpadavīṃ lebhe vai janṛnabhis tribhiḥ //
BhāgPur, 11, 2, 34.1 ye vai bhagavatā proktā upāyā hy ātmalabdhaye /
BhāgPur, 11, 2, 43.2 bhavanti vai bhāgavatasya rājaṃs tataḥ parāṃ śāntim upaiti sākṣāt //
BhāgPur, 11, 2, 48.2 viṣṇor māyām idaṃ paśyan sa vai bhāgavatottamaḥ //
BhāgPur, 11, 2, 50.2 vāsudevaikanilayaḥ sa vai bhāgavatottamaḥ //
BhāgPur, 11, 2, 51.2 sajjate 'sminn ahambhāvo dehe vai sa hareḥ priyaḥ //
BhāgPur, 11, 2, 52.2 sarvabhūtasamaḥ śāntaḥ sa vai bhāgavatottamaḥ //
BhāgPur, 11, 5, 12.1 dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti /
BhāgPur, 11, 5, 17.2 sīdanty akṛtakṛtyā vai kāladhvastamanorathāḥ //
BhāgPur, 11, 6, 8.2 naitair bhavān ajita karmabhir ajyate vai yat sve sukhe 'vyavahite 'bhirato 'navadyaḥ //
BhāgPur, 11, 6, 22.1 dharmaś ca sthāpitaḥ satsu satyasaṃdheṣu vai tvayā /
BhāgPur, 11, 6, 34.2 ete vai sumahotpātā vyuttiṣṭhantīha sarvataḥ /
BhāgPur, 11, 6, 38.1 teṣu dānāni pātreṣu śraddhayoptvā mahānti vai /
BhāgPur, 11, 7, 3.1 kulaṃ vai śāpanirdagdhaṃ naṅkṣyaty anyonyavigrahāt /
BhāgPur, 11, 7, 12.2 paśyan madātmakaṃ viśvaṃ na vipadyeta vai punaḥ //
BhāgPur, 11, 8, 16.2 madhuhevāgrato bhuṅkte yatir vai gṛhamedhinām //
BhāgPur, 11, 8, 40.2 viharāmy amunaivāham ātmanā ramaṇena vai //
BhāgPur, 11, 9, 31.2 brahmaitad advitīyaṃ vai gīyate bahudharṣibhiḥ //
BhāgPur, 11, 11, 24.2 sa vai me darśitaṃ sadbhir añjasā vindate padam //
BhāgPur, 11, 11, 32.1 jñātvājñātvātha ye vai māṃ yāvān yaś cāsmi yādṛśaḥ /
BhāgPur, 11, 15, 21.2 maddhāraṇānubhāvena tatrātmā yatra vai manaḥ //
BhāgPur, 11, 15, 27.1 yo vai madbhāvam āpanna īśitur vaśituḥ pumān /
BhāgPur, 11, 16, 5.1 yāḥ kāś ca bhūmau divi vai rasāyāṃ vibhūtayo dikṣu mahāvibhūte /
BhāgPur, 11, 16, 6.3 yuyutsunā vinaśane sapatnair arjunena vai //
BhāgPur, 11, 16, 35.2 bhūtānāṃ sthitir utpattir ahaṃ vai pratisaṃkramaḥ //
BhāgPur, 11, 16, 43.1 yo vai vāṅmanasī samyag asaṃyacchan dhiyā yatiḥ /
BhāgPur, 11, 18, 14.1 viprasya vai saṃnyasato devā dārādirūpiṇaḥ /
BhāgPur, 11, 19, 6.2 sarvayajñapatiṃ māṃ vai saṃsiddhiṃ munayo 'gaman //
BhāgPur, 11, 19, 14.1 navaikādaśa pañca trīn bhāvān bhūteṣu yena vai /
BhāgPur, 11, 20, 21.1 eṣa vai paramo yogo manasaḥ saṃgrahaḥ smṛtaḥ /
BhāgPur, 11, 20, 31.1 tasmān madbhaktiyuktasya yogino vai madātmanaḥ /
Bhāratamañjarī
BhāMañj, 13, 1054.2 satīsaṃrakṣito lebhe na ca vai pūrvavatsthitim //
BhāMañj, 13, 1575.2 pārṣatanyaṅgugavayamāhiṣair vai navairapi //
Devīkālottarāgama
DevīĀgama, 1, 45.1 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /
Garuḍapurāṇa
GarPur, 1, 2, 9.2 kathaṃ rudraṃ suraiḥ sārdhamabravīdvai hariḥ purā /
GarPur, 1, 2, 31.2 sārāt sārataraṃ viṣṇuṃ pṛṣṭavāṃstaṃ praṇamya vai //
GarPur, 1, 2, 33.3 ko dhyeyaḥ kaśca vai pūjyaḥ kairvratais tuṣyate paraḥ //
GarPur, 1, 2, 34.2 kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai //
GarPur, 1, 4, 16.1 mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ /
GarPur, 1, 4, 27.2 jyotsnā rātryahanī sandhyā śarīrāṇi tu tasya vai //
GarPur, 1, 4, 29.1 yakṣākhyā jakṣaṇājjñeyāḥ sarpā vai keśasarpaṇāt /
GarPur, 1, 4, 35.1 āsyādvai brāhmaṇā jātā bāhubhyāṃ kṣattriyāḥ smṛtāḥ /
GarPur, 1, 5, 9.1 tasyāṃ vai janayāmāsa balonmādau hariḥ svayam /
GarPur, 1, 5, 17.1 ūrjāyāṃ tu vasiṣṭhasya saptājāyanta vai sutāḥ /
GarPur, 1, 5, 33.2 vyavasāyaṃ prajajñe vai kṣemaṃ śāntirasūyata //
GarPur, 1, 6, 7.1 niṣādastena vai jāto vindhyaśailanivāsakaḥ /
GarPur, 1, 6, 10.2 upayeme samudrasya lavaṇasya sa vai sutām //
GarPur, 1, 6, 63.1 gāstu vai janayāmāsa surabhirmahiṣāṃstathā /
GarPur, 1, 11, 40.2 ityaṅgāniyathāyogaṃ devadevasya vai daśā //
GarPur, 1, 11, 44.1 arghyapādyādi vai dadyātpuṇḍarīkākṣavidyayā //
GarPur, 1, 15, 126.1 praṇavena ca lakṣyo vai gāyatrī ca gadādharaḥ /
GarPur, 1, 15, 150.1 jāgratsvapnasuṣuptaiśca vihīno vai caturthakaḥ /
GarPur, 1, 16, 4.1 sarvabhūtahṛdisthaṃ vai sarvabhūtamaheśvaram /
GarPur, 1, 16, 8.1 ahaṅkāravihīnaṃ vai buddhidharmavivarjitam /
GarPur, 1, 16, 9.1 vyānākhyavāyuhīnaṃ vai prāṇadharmavivarjitam /
GarPur, 1, 17, 7.2 bhagaḥ sūryo 'ryamā caiva mitro vai varuṇastathā //
GarPur, 1, 18, 7.1 japedaṣṭasahasraṃ vai trisandhyaṃ māsamekataḥ /
GarPur, 1, 18, 16.2 aṅgaṣaṭkasya pūjā vai kartavyā ca vipaścitaiḥ //
GarPur, 1, 19, 25.1 vaktre amuttamāṅge aḥ nyasedvai haṃsasaṃyutāḥ /
GarPur, 1, 20, 17.1 dhyātvā kṛtāntaṃ ca dahecchedakāstreṇa vai jagat /
GarPur, 1, 23, 46.2 lalāṭe vai tatpuruṣaḥ śāntiryaḥ śādvalaṃ budhāḥ //
GarPur, 1, 31, 11.1 ahaṃ viṣṇuriti dhyātvā kṛtvā vai śodhanādikam /
GarPur, 1, 31, 24.2 viṣṇave devadevāya namo vai prabhaviṣṇave //
GarPur, 1, 31, 28.1 sarvalokahitārthāya lokādhyakṣāya vai namaḥ /
GarPur, 1, 32, 23.2 āgneyādiṣvarcayedvai adharmādicatuṣṭayam //
GarPur, 1, 32, 33.2 mano vai vedavedyāya śaṅkhacakradharāya ca //
GarPur, 1, 32, 39.2 anyaiśca vādakeḥ stotraiḥ stutvā vai nīlalohita //
GarPur, 1, 33, 1.3 graharogādikaṃ sarvaṃ yatkṛtvā nāśameti vai //
GarPur, 1, 33, 3.1 mūlamantreṇa vai nyāsaṃ mūlamantraṃ śṛṇuṣva ca /
GarPur, 1, 34, 6.2 oṃ kṣaiṃ kavacāya huṃ vai kavacaṃ parikīrtitam //
GarPur, 1, 34, 13.2 aṅgamantraistato nyāsaṃ mūlamantreṇa vai tathā //
GarPur, 1, 34, 45.1 somamīśānamevaṃ vai brahmāṇaṃ paripūjayet /
GarPur, 1, 34, 50.2 oṃ namo hayaśirase vidyādhyakṣāya vai namaḥ //
GarPur, 1, 34, 52.2 sarvalokādhipataye brahmarūpāya vai namaḥ //
GarPur, 1, 35, 9.2 śyāmaṃ śuklaṃ tathā pītaṃ śvetaṃ vai padmarāgavat //
GarPur, 1, 36, 14.1 saṃdhyākāle tu vinyasya japedvai vedamātaram /
GarPur, 1, 39, 2.6 ete dvāre prapūjyā vai ebhir mantrair vṛṣadhvaja //
GarPur, 1, 39, 3.7 ityāgneyādikoṇeṣu pūjyā vai vimalādayaḥ //
GarPur, 1, 40, 3.1 nyāsaṃ kṛtvā maṇḍale vai pūjayecca maheśvaram /
GarPur, 1, 40, 6.1 ete dvāre prapūjyā vai snānagandhādibhirhara /
GarPur, 1, 40, 19.1 mūlamantreṇa vai kuryājjapapūjāsamarpaṇam /
GarPur, 1, 45, 8.1 sāriśaṅkhagadābjāya vai namaḥ /
GarPur, 1, 48, 9.2 dvārāṇi caiva catvāri kṛtvā vai toraṇāntike //
GarPur, 1, 48, 15.1 yāmyāṃ vai kṛṣṇarūpā tu nairṛtyā śyāmalā bhavet /
GarPur, 1, 48, 53.2 gandhadvāreti gandhaṃ ca nyāsaṃ vai vedamantrakaiḥ //
GarPur, 1, 48, 94.1 devasya tvā saviturvaḥ ṣaḍbhyo vai vinyasedguruḥ /
GarPur, 1, 49, 1.4 viprādyaiḥ svena dharmeṇa taddharmaṃ vyāsa vai śṛṇu //
GarPur, 1, 49, 27.2 saptarṣīṇāṃ tu yatsthānaṃ sthānaṃ tadvai vanaukasām //
GarPur, 1, 50, 20.2 dhyātvā raktāṃ sitāṃ kṛṣṇāṃ gāyattrīṃ vai japedbudhaḥ //
GarPur, 1, 50, 26.1 gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ /
GarPur, 1, 50, 30.2 etadvai sūryahṛdayaṃ japtvā stavanamuttamam //
GarPur, 1, 50, 35.2 japed vādhyāpayecchiṣyān dhārayedvai vicārayet //
GarPur, 1, 50, 50.2 apaḥ pāṇau samādāya japtvā vai mārjane kṛte //
GarPur, 1, 50, 56.2 yadi syātklinnavāsā vai vārimadhyagataścaret //
GarPur, 1, 50, 62.2 niṣpīḍya snānavastraṃ vai samācamya ca vāgyataḥ //
GarPur, 1, 50, 65.2 dhyātvā praṇavapūrvaṃ vai devaṃ vārisamāhitaḥ //
GarPur, 1, 50, 66.1 namaskāreṇa puṣpāṇi vinyasedvai pṛthakpṛthak /
GarPur, 1, 50, 70.2 kṛtvā manuṣyayajñaṃ vai tataḥ svādhyāyamācaret //
GarPur, 1, 50, 71.2 bhūtayajñaḥ sa vai jñeyo bhūtebhyo yastvayaṃ baliḥ //
GarPur, 1, 50, 77.1 godohamātrakālaṃ vai pratīkṣyo hyatithiḥ svayam /
GarPur, 1, 50, 78.1 bhikṣāṃ vai bhikṣave dadyād vidhivad brahmacāriṇe /
GarPur, 1, 50, 86.1 śudhyenmāsena vai śūdro yatīnāṃ nāsti pātakam /
GarPur, 1, 51, 18.2 santānakāmaḥ satataṃ pūjayedvai purandaram //
GarPur, 1, 51, 20.1 karmaṇāṃ siddhikāmastu pūjayedvai vināyakam /
GarPur, 1, 52, 12.2 patitena ca saṃsargaṃ kurute yastu vai dvijaḥ //
GarPur, 1, 53, 10.1 stutaḥ prīto bhavati vai bahubhāryā bhavanti ca /
GarPur, 1, 56, 7.1 krauñcaḥ kakudmānhyete vai girayaḥ saritastvimāḥ /
GarPur, 1, 57, 8.2 uparyupari vai lokā rudra bhūtādayaḥ sthitāḥ //
GarPur, 1, 58, 6.1 hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya vai /
GarPur, 1, 58, 12.2 pramlocā ca nabhasyete sarpāścārke tu santi vai //
GarPur, 1, 58, 28.1 tiṣṭhaṃstiṣṭhati varṣaṃ vai rāśau rāśau bṛhaspatiḥ /
GarPur, 1, 59, 32.1 sūryaputro dahetṣaṣṭhīṃ gamanādyāsu nāsti vai /
GarPur, 1, 59, 36.1 dhaniṣṭhātritayaṃ bhaume budhe vai revatītrayam /
GarPur, 1, 59, 44.2 rohiṇī ca śanau śreṣṭhā saumaṃ somena vai śubham //
GarPur, 1, 59, 45.2 eteṣu siddhiyogā vai sarvadoṣavināśanāḥ //
GarPur, 1, 59, 47.1 garau śatabhiṣā rudra śukre vai rohiṇī tathā /
GarPur, 1, 61, 7.2 pañcamena mṛgāṅkena strīlābho vai tathā bhavet //
GarPur, 1, 61, 10.1 kṛttikādau ca pūrveṇa saptarkṣāṇi ca vai vrajet /
GarPur, 1, 63, 7.2 viṣame strīcañcalo vai nṛpaḥ syādvṛṣaṇe same //
GarPur, 1, 65, 8.2 keśāśca vai kuñcitāśca pravāse mriyate naraḥ //
GarPur, 1, 65, 26.2 vāmāvartaśca sādhyaṃ vai medhāṃ dakṣiṇatastathā //
GarPur, 1, 65, 47.1 ghanāṅguliśca sadhanastisro rekhāśca yasya vai /
GarPur, 1, 65, 63.1 bhogī vai nimnagaṇḍaḥ syānmantrī sampūrṇagaṇḍakaḥ /
GarPur, 1, 65, 90.1 netrāntapādajihvauṣṭhāḥ pañca sūkṣmāṇi santi vai /
GarPur, 1, 66, 8.1 sarvapāpaharāṇyeva bhuktamuktipradāni vai /
GarPur, 1, 66, 13.2 piṅgalaḥ kālasiddhārthau raudrirvai durmatistathā //
GarPur, 1, 66, 20.1 kalāliṅgā ca yā tiṣṭhetpañcamastasya vai mṛtiḥ /
GarPur, 1, 67, 23.1 ghore ghorāṇi kāryāṇi saumye vai madhyamāni ca /
GarPur, 1, 67, 23.2 prasthite bhāgato haṃse dvābhyāṃ vai sarvavāhinī //
GarPur, 1, 67, 31.1 anyatra vāmavāhe tu nāma vai viṣamākṣaram /
GarPur, 1, 80, 4.2 parīkṣā pulakasyoktā rudhirākṣasya vai maṇeḥ /
GarPur, 1, 83, 6.2 taṃ dṛṣṭvā puṇḍarīkākṣaṃ mucyate vai ṛṇatrayāt //
GarPur, 1, 84, 18.2 śrāddhaṃ piṇḍodakaṃ kāryaṃ madhye vai kūpayūpayoḥ //
GarPur, 1, 84, 20.1 kṛtvā śrāddhādikaṃ piṇḍaṃ madhye vai yūpakūpayoḥ /
GarPur, 1, 84, 47.2 pramātāmahī tathā vṛddhapramātāmahīti vai //
GarPur, 1, 86, 38.1 vaṃśārthinī ca vaṃśānvai prāpyārcyādigadādharam /
GarPur, 1, 87, 32.1 tejasvī nāma vai śakro hiraṇyākṣo ripuḥ smṛtaḥ /
GarPur, 1, 87, 33.1 vakṣye manorbhaviṣyasya sāvarṇyākhyasya vai sutān /
GarPur, 1, 87, 49.1 ekaikastriṃśakasteṣāṃ gaṇaścaindraśca vai vṛṣaḥ /
GarPur, 1, 87, 58.1 trayastriṃśadvibhedāste devānāṃ tatra vai gaṇāḥ /
GarPur, 1, 89, 19.1 namasye 'haṃ pitṝnye vai tarpyante 'raṇyavāsibhiḥ /
GarPur, 1, 89, 27.2 tathāntarikṣe ca surāripūjyāste vai pratīcchantu mayopanītam //
GarPur, 1, 89, 28.1 pitṝn namasye paramārthabhūtā ye vai vimāne nivasantyamūrtāḥ /
GarPur, 1, 89, 71.2 vāñchadbhiḥ satataṃ stavyāḥ stotreṇānena vai yataḥ //
GarPur, 1, 91, 2.2 ākāśena vihīnaṃ vai tejasā parivarjitam //
GarPur, 1, 91, 3.1 udakena vihīnaṃ vai taddharmaparivarjitam /
GarPur, 1, 91, 6.2 sarvarūpavihīnaṃ vai kartṛtvādivivarjitam //
GarPur, 1, 91, 8.1 jarāmaraṇahīnaṃ vai kūṭasthaṃ mohavarjitam /
GarPur, 1, 91, 13.2 buddhidharmavihīnaṃ vai nirādhāraṃ śivaṃ harim //
GarPur, 1, 93, 10.2 niṣekādyāḥ śmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
GarPur, 1, 95, 19.2 pāvakaḥ sarvamedhyatvaṃ medhyā vai yoṣito yataḥ //
GarPur, 1, 96, 5.1 śūdrādayogavaṃ vaiśyā janayāmāsa vai sutam /
GarPur, 1, 96, 6.1 asatsantastu vai jñeyāḥ pratilomānulomajāḥ /
GarPur, 1, 96, 26.1 vṛddhārtānāṃ samādeyaḥ panthā vai bhāravāhinām /
GarPur, 1, 96, 71.1 cāṣān matsyātraktapādañcagddhvā vai kāmato naraḥ /
GarPur, 1, 99, 37.1 haviṣyānnena vai māsaṃ pāyasena tu vatsaram /
GarPur, 1, 101, 12.2 kṛṣṇā gaurāyasaṃ chāga etā vai dakṣiṇāḥ kramāt /
GarPur, 1, 103, 4.2 bhavetparamahaṃso ekadaṇḍī yamāditaḥ //
GarPur, 1, 105, 4.1 narakānyānti pāpā vai mahārauravarauravān /
GarPur, 1, 105, 19.2 lomabhyaḥ svāheti ca vā lomaprabhṛti vai tanum //
GarPur, 1, 109, 22.1 yadarjitaṃ prāṇaharaiḥ pariśramairmṛtasya taṃ vai vibhajanti rikthinaḥ /
GarPur, 1, 109, 54.1 arthādbhraṣṭastīrthayātrāṃ tu gacchetsatyādbhraṣṭo rauravaṃ vai vrajecca /
GarPur, 1, 110, 11.2 na hi cūḍāmaṇiḥ pāde śobhate vai kadācana //
GarPur, 1, 110, 23.2 bhavanti te vināśāya daivāyattasya vai sadā //
GarPur, 1, 110, 24.1 kāryakālocitā pāpā matiḥ saṃjāyate hi vai /
GarPur, 1, 111, 9.2 kintu vai vanitāpāṅgabhaṅgilolaṃ hi jīvitam //
GarPur, 1, 111, 22.2 sahi naśyati vai rājā iha loke paratra ca //
GarPur, 1, 112, 25.2 niyojayeddhi satataṃ gobrāhmaṇahitāya vai //
GarPur, 1, 113, 14.2 te vai duṣṭagrahasthāḥ kṛpaṇavaśagatā bhaikṣyacaryāṃ prayātāḥ ko vā kasminsamartho bhavati vidhivaśād bhrāmayet karmarekhā //
GarPur, 1, 113, 19.2 garbhaśayyāmupādāya bhuṅkte vai paurvadaihikam //
GarPur, 1, 113, 21.2 śāstraṃ ca vai tūśanasā pradiṣṭaṃ sa rāvaṇaḥ kālavaśādvinaṣṭaḥ //
GarPur, 1, 113, 56.2 tathā janmāntare tadvai kartāram anugacchati //
GarPur, 1, 114, 10.1 ekaḥ vai sevate nityam anyaś cetapi rocate /
GarPur, 1, 114, 19.2 sukhena vidyāṃ puruṣeṇa nārīṃ vāñchanti vai ye na ca paṇḍitāste //
GarPur, 1, 114, 20.2 niṣphalaṃ tasya vai kāryaṃ mahādoṣamavāpnuyāt //
GarPur, 1, 114, 21.1 sadhano hi tapasvī ca dūrato vai kṛtaśramaḥ /
GarPur, 1, 114, 63.2 snigdheṣu ca vidagdhasya matayo vai hyanākulāḥ //
GarPur, 1, 114, 74.2 madīyā iti matvā vai na hi harṣayuto bhavet //
GarPur, 1, 115, 38.1 supūrā vai kāpuruṣāḥ supūro mūṣikāñjaliḥ /
GarPur, 1, 115, 45.2 utpanne tu bhaye tīvre sthātavyaṃ vai hyabhītavat //
GarPur, 1, 115, 69.2 sāvakāśastu vai bhuṅkte yastu dārairna saṃgataḥ //
GarPur, 1, 115, 83.2 kathayāmāsa vai pūrvaṃ tatra śuśrāva śaṅkaraḥ /
GarPur, 1, 116, 8.1 amāvāsyāṃ pūjanīyā vārā vai bhāskarādayaḥ /
GarPur, 1, 118, 4.2 tathākhilānyakhaṇḍāni vratāni mama santi vai //
GarPur, 1, 119, 2.1 arghyaṃ dadyādagastyāya mūrtiṃ sampūjya vai mune /
GarPur, 1, 124, 1.2 śivarātrivrataṃ vakṣye kathāṃ vai sarvakāmadām /
GarPur, 1, 127, 6.2 yathā prakartināddānaṃ tapo vai vismayādyathā //
GarPur, 1, 127, 13.2 ghaṭopari nave pātre kṛtvā vai tāmrabhājane //
GarPur, 1, 127, 20.2 upoṣyaikādaśīṃ puṇyāṃ mucyate vai ṛṇatrayāt /
GarPur, 1, 129, 17.2 oṃ śyāmadantavikarālāsyāhavepāya vai namaḥ //
GarPur, 1, 129, 18.1 padmadaṃṣṭrāya svāhānte mudrā vai nartanaṃ gaṇe /
GarPur, 1, 132, 2.1 śuklāṣṭamyāṃ pauṣamāse mahārudreti sādhu vai /
GarPur, 1, 133, 7.2 aṅguṣṭhādikaniṣṭhāntaṃ nyasya vai pūjayecchivām //
GarPur, 1, 136, 8.1 śrīdharāya mukhaṃ tadvatkaṇṭhaṃ kṛṣṇāya vai namaḥ /
GarPur, 1, 137, 5.1 dvādaśarkṣāṇi viprarṣe pratimāsaṃ tu yāni vai /
GarPur, 1, 137, 13.1 kuryādvai sapta varṣāṇi āyuḥ śrīsadgatīrnaraḥ /
GarPur, 1, 138, 1.3 viṣṇunābhyabjato brahmā dakṣo 'ṅguṣṭhācca tasya vai //
GarPur, 1, 139, 21.1 sahasrajitaḥ śatajittasmādvai hayahaihayau /
GarPur, 1, 139, 22.1 dharmasya dharmanetro 'bhūt kuntirvai dharmanetrataḥ /
GarPur, 1, 139, 35.1 karambhiḥ śakuneḥ putrastasya vai devavānsmṛtaḥ /
GarPur, 1, 139, 37.1 sattvaśrutaḥ sutaścāṃśostato vai sāttvato nṛpaḥ /
GarPur, 1, 139, 52.2 devaḥ śatadhanuścaiva śūrādvai devamīḍhuṣaḥ //
GarPur, 1, 139, 56.1 śrutadevyāṃ dantavakro jajñe vai yuddhadurmadaḥ /
GarPur, 1, 140, 6.2 narasya saṃkṛtiḥ putro gargo vai saṃkṛteḥ sutaḥ //
GarPur, 1, 140, 7.1 gargād amanyuḥ putro vai śiniḥ putro vyajāyata /
GarPur, 1, 140, 38.2 śatānīkaḥ śrutakarmā draupadyāṃ pañca vai kramāt //
GarPur, 1, 140, 39.2 vijayā vai reṇumatī pañcabhyastu sutāḥ kramāt //
GarPur, 1, 142, 25.2 praśāmyate tejasaiva tapastejastvanena vai //
GarPur, 1, 142, 27.2 prasādayata vai patnīṃ bhānorudayakāmyayā //
GarPur, 1, 143, 6.1 viśvāmitrasya yajñe vai subāhuṃ nyavadhīdbalī /
GarPur, 1, 143, 7.2 śatrughno vai kīrtimatīṃ kuśadhvajasute ubhe //
GarPur, 1, 145, 18.1 nṛpāndigvijaye jitvā ratnānyādāya vai dadau /
GarPur, 1, 145, 32.2 abhyadhāvata vai bhīmaṃ kālāntakayamopamaḥ //
GarPur, 1, 147, 23.1 pitte śānte 'tha vai mūrchā madastṛṣṇā ca jāyate /
GarPur, 1, 147, 79.2 sa vai hāridrako nāma jvarabhedo 'ntakaḥ smṛtaḥ //
GarPur, 1, 154, 18.1 uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva sā /
GarPur, 1, 159, 39.1 sampūrṇarūpāḥ kaphapittamehāḥ krameṇa ye vai ratisambhavāśca /
GarPur, 1, 160, 31.1 upekṣyamāṇasya ca gulmavṛddhimādhmānarugvai vividhāśca rogāḥ /
GarPur, 1, 160, 38.1 ūrdhvādhomārgamāvṛtya vāyuḥ śūlaṃ karoti vai /
GarPur, 1, 167, 36.2 śukrāvṛte tu śothe vai cātivego na vidyate //
GarPur, 1, 167, 57.1 evaṃ vijñāya rogādīṃścikitsāmatha vai caret /
Gṛhastharatnākara
GṛRĀ, Brāhmalakṣaṇa, 6.2 alaṃkṛtya tvalaṅkārairvarāya sadṛśāya vai /
Hitopadeśa
Hitop, 2, 11.1 dānopabhogarahitā divasā yasya yānti vai /
Hitop, 2, 159.4 akāraṇadveṣi manas tu yasya vai kathaṃ janas taṃ paritoṣayiṣyati //
Hitop, 4, 71.3 adya vābdaśatānte vā mṛtyur vai prāṇināṃ dhruvaḥ //
Kathāsaritsāgara
KSS, 1, 2, 37.2 sakṛcchrutamayaṃ bālaḥ sarvaṃ vai dhārayeddhṛdi //
KSS, 3, 5, 55.2 uccaiḥ kuruṣva vai pāṇḍor yaśaś ca kumudojjvalam //
Kālikāpurāṇa
KālPur, 55, 92.2 dravye bhukte tvajīrṇe ca na vai bhuktvā ca kiṃcana //
KālPur, 56, 31.1 tvaci māṃ vai sadā pātu māṃ śambhuḥ pātu sarvadā /
KālPur, 56, 56.1 nāstrāṇi tasya śastrāṇi śarīre praviśanti vai /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 34.2 kṛte pāpe 'nutāpo vai yasya puṃsaḥ prajāyate /
KAM, 1, 97.1 yāni kāni ca tīrthāni brahmāṇḍāntargatāni vai /
KAM, 1, 152.2 ekādaśīṃ sa vai yāti nirayaṃ nātra saṃśayaḥ //
Mukundamālā
MukMā, 1, 27.1 yatkṛṣṇapraṇipātadhūlidhavalaṃ tadvai śiraḥ syācchubhaṃ te netre tamasojjhite surucire yābhyāṃ harirdṛśyate /
Mātṛkābhedatantra
MBhT, 2, 22.2 śivenāliṅgitā devī śivākāreṇa vai tadā //
MBhT, 11, 17.2 sadasyaṃ na hi kartavyaṃ tantradhāraṃ na tatra vai //
MBhT, 12, 48.1 sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ /
MBhT, 13, 4.1 akasmād vai mahāsiddhir mahāśaṅkhākhyamālayā /
MBhT, 14, 19.2 pādādimastakāntaṃ vai snānakāle pramajjati //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 32.2, 5.1 tathā ca bhojaḥ garbho ruṇaddhi srotāṃsi rasaraktavahāni vai /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 27.4 niṣekādiśmaśānāntās teṣāṃ vai mantrataḥ kriyāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 92.2 acchinnanābhyāṃ kartavyaṃ śrāddhaṃ vai putrajanmani /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 308.2 purā jagrāha vai mṛtyurhiṃsayan brahmacāriṇam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.2 nādarśaṃ vai samīkṣeta nācared dantadhāvanam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 670.2 prajāpatirvai svāṃ duhitaram abhyadhyāyat //
Rasahṛdayatantra
RHT, 9, 2.2 dvividhaṃ bījaṃ tairapi nāśuddhaiḥ śudhyate vai tat //
RHT, 10, 11.1 tutthāddhi tāpyajasamaṃ samasṛṣṭaṃ patati vai satvam /
RHT, 16, 13.2 mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //
Rasamañjarī
RMañj, 3, 29.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /
RMañj, 4, 21.1 dadedvai sarvarogeṣu mṛtāśini hitāśini /
RMañj, 6, 308.2 ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet //
RMañj, 8, 27.2 kṛtvā vai lohabhāṇḍe kṣititalanihitaṃ māsam ekaṃ nidhāya keśāḥ kāśaprakāśā bhramarakulanibhā lepanād eva kṛṣṇāḥ //
RMañj, 8, 28.2 tailena liptāḥ keśāḥ syuḥ śuklā vai nātra saṃśayaḥ //
RMañj, 9, 20.2 yāvantyo lalanāḥ pañca ājighranti dravanti vai //
RMañj, 10, 39.1 na vetti vai cāruhitaṃ na coṣṇaṃ vetti yo naraḥ /
RMañj, 10, 46.2 aṣṭottaraśataṃ japtvā tato vai dṛśyate śubham //
Rasaprakāśasudhākara
RPSudh, 1, 19.1 śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ /
RPSudh, 1, 25.3 uddeśato mayātraiva nāmāni kathitāni vai //
RPSudh, 1, 26.2 malo viṣaṃ tathā vahnirmado darpaśca vai kramāt /
RPSudh, 1, 34.1 guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm /
RPSudh, 1, 105.2 tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam //
RPSudh, 2, 11.4 mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai //
RPSudh, 2, 17.1 dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai /
RPSudh, 2, 18.1 śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /
RPSudh, 2, 30.2 pāṭhārasena saṃmardya lajjālusvarasena vai //
RPSudh, 2, 37.2 tathā dhūrtarasenāpi citrakasya rasena vai //
RPSudh, 2, 38.1 kāmbojīrasakenāpi tathā nāḍīrasena vai /
RPSudh, 2, 66.2 pratyahaṃ kṣālayedrātrau rasenoktena vai divā //
RPSudh, 2, 82.2 bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai //
RPSudh, 3, 5.1 akhilaśodhavareṇa ca vai yathā sakalakañcukadoṣavivarjitaḥ /
RPSudh, 3, 7.2 uditadhātugaṇasya ca mūṣikāṃ kuru viṣaṃ viniveśaya tatra vai //
RPSudh, 3, 16.1 tadanu kācaghaṭīṃ viniveśya vai sikatayantravareṇa hi pācitaḥ /
RPSudh, 3, 24.1 sakalapūrṇakṛtaṃ ca sugartakaṃ galitanimbuphalodbhavakena vai /
RPSudh, 3, 24.2 sthagaya taṃ ca pidhānavareṇa vai mṛditayā sumṛdā parimudritam //
RPSudh, 3, 25.1 tadanu kukkuṭānāṃ puṭe śṛto hupalakena vanodbhavakena vai /
RPSudh, 3, 32.1 vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai /
RPSudh, 3, 33.2 tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam //
RPSudh, 3, 64.3 jāyate'dhikataraṃ guṇena vai sannipātabhavamūrcchanaṃ jayet //
RPSudh, 3, 65.1 yaḥ śrīsūtavarasya sevanamidaṃ nityaṃ karotīha vai dīrghāyurdhanadhānyadharmasahitaḥ prāpnoti saukhyaṃ param /
RPSudh, 4, 16.1 hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai /
RPSudh, 4, 20.1 etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā /
RPSudh, 4, 24.2 tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet //
RPSudh, 4, 51.1 śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham /
RPSudh, 4, 51.2 madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham //
RPSudh, 4, 57.2 kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa //
RPSudh, 5, 32.1 bharjitaṃ daśavārāṇi lohakharparakeṇa vai /
RPSudh, 5, 56.1 cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai /
RPSudh, 5, 65.2 śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai //
RPSudh, 5, 115.2 vallonmitaṃ vai seveta sarvarogagaṇāpaham //
RPSudh, 6, 9.2 yāni kāryakarāṇyeva satvāni kathitāni vai //
RPSudh, 6, 15.1 dhānyāmle tuvarī kṣiptā śudhyati tridinena vai /
RPSudh, 6, 55.1 pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /
RPSudh, 6, 91.1 sādhāraṇarasāḥ sarve bījapūrarasena vai /
RPSudh, 7, 14.2 ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 22.2 syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ //
RPSudh, 7, 23.2 aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt //
RPSudh, 7, 24.2 koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //
RPSudh, 7, 25.2 vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam //
RPSudh, 7, 34.3 vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //
RPSudh, 7, 43.2 proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //
RPSudh, 7, 46.1 dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca /
RPSudh, 7, 46.2 ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //
RPSudh, 7, 54.2 amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //
RPSudh, 7, 55.2 dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //
RPSudh, 7, 56.1 nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena /
RPSudh, 7, 64.2 yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ //
RPSudh, 7, 65.1 kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ /
RPSudh, 7, 67.1 sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase /
RPSudh, 7, 67.2 adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai //
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
RPSudh, 8, 7.2 tāmrabhājanamukhaṃ nirudhya vai taṃ pacetsikatayaṃtramadhyataḥ //
RPSudh, 8, 14.2 ākallo vai gaṃdhakaḥ sārṣapeṇa tailenātho śodhito buddhimadbhiḥ //
RPSudh, 8, 17.1 śuddhaḥ sūto gaṃdhako vatsanābhaḥ pratyekaṃ vai śāṇamātrā vidheyā /
RPSudh, 8, 17.2 dhūrtādbījaṃ kārayedvai triśaṇaṃ sarvebhyo vai dvaiguṇā hemadugdhā //
RPSudh, 8, 17.2 dhūrtādbījaṃ kārayedvai triśaṇaṃ sarvebhyo vai dvaiguṇā hemadugdhā //
RPSudh, 8, 24.0 paścādenaṃ bhakṣayedvai rasendraṃ vallaṃ caikaṃ śarkarācūrṇamiśram //
RPSudh, 8, 25.0 tadvatkṛṣṇāmākṣikeṇaiva jūrtiṃ hanyādetatsarvadoṣotthitāṃ vai //
RPSudh, 8, 26.1 athātīsāraśamanān rasān saṃkathayāmi vai /
RPSudh, 8, 27.1 śuddhaṃ sūtaṃ gaṃdhakaṃ vai samāṃśaṃ citronmattair mardayedvāsaraikam /
RPSudh, 8, 27.2 cūrṇairetaiḥ śaṃkhamāpūritaṃ vai bhāṇḍe sthāpyaṃ mudritavyaṃ prayatnāt //
RPSudh, 8, 30.1 saubhāgyaṃ vai hiṃgulaṃ vatsanābhaṃ mārīcaṃ vai hemabījena yuktam /
RPSudh, 8, 30.1 saubhāgyaṃ vai hiṃgulaṃ vatsanābhaṃ mārīcaṃ vai hemabījena yuktam /
RPSudh, 8, 31.2 kṛṣṇāyuktaṃ śuddhamākallakaṃ syāt sarvāṇyevaṃ cūrṇayedvai samāni //
RPSudh, 8, 34.1 mārīcaṃ ceṭ ṭaṃkaṇaṃ hiṃgulaṃ ca gaṃdhāśmā vai pippalī vatsanābham /
RPSudh, 10, 13.3 kathitā varamūṣā sā yāmaṃ vahniṃ saheta vai //
RPSudh, 10, 16.0 śvetavargeṇa vai liptā rūpyamūṣā prakīrtitā //
RPSudh, 10, 32.1 adhobhāge vidhātavyā dehalī dhamanāya vai /
RPSudh, 10, 41.1 bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /
RPSudh, 10, 42.2 sahasrārdhaiśca vai samyagvahniṃ prajvālayettataḥ //
RPSudh, 11, 3.1 jalayaṃtreṇa vai pācyaṃ caturviṃśatiyāmakam /
RPSudh, 11, 16.1 śatasaṃkhyāni vai kuryātpuṭānyevaṃ śarāvake /
RPSudh, 11, 33.1 tāpyaṃ nāgaṃ gandhakaṃ sūtarājo hiṃgūlaṃ vai hema śuddhaṃ śilā ca /
RPSudh, 11, 34.2 śuddhaṃ tāraṃ vedhitaṃ vallakena gadyāṇaṃ vai jāyate śuddhahema //
RPSudh, 11, 51.2 tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai //
RPSudh, 11, 69.2 ṭaṃkaṇaṃ śāṇamānaṃ hi tailenairaṇḍajena vai //
RPSudh, 11, 78.1 nimbūrasena dhūrtena kākamācīrasena vai /
RPSudh, 11, 79.1 arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca /
RPSudh, 11, 101.1 paścāttaṃ mardayeddhīmān tailenairaṇḍajena vai /
RPSudh, 12, 5.2 mākṣike ghṛtamāne vai mukhaṃ rundhyāddinatrayam //
RPSudh, 12, 10.1 supācitaṃ vai mṛduvahninā tathā darvīpralepo'pi hi jāyate yathā /
RPSudh, 12, 13.3 kāmasya bodhaṃ kurute hi śīghraṃ nārīṃ ramedvai caṭakāyate'sau //
RPSudh, 13, 15.1 postakaṃ palamekaṃ vai śuṃṭhīkarṣaḥ sitā palaikā ca /
RPSudh, 13, 20.2 vaidyānāmupajīvanāya viduṣām udveganāśāya vai //
Rasaratnasamuccaya
RRS, 6, 27.1 rasavidyā śivenoktā dātavyā sādhakāya vai /
Rasaratnākara
RRĀ, R.kh., 2, 35.2 kaṭutumbyudbhave kande garbhe nārīpayaḥsu vai //
RRĀ, R.kh., 8, 18.1 adho vai gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca /
RRĀ, R.kh., 9, 21.2 patraṃ punaḥ punastāvadyāvajjvarati vai tvayaḥ //
RRĀ, R.kh., 9, 28.2 divā mardyaṃ puṭaṃ rātrāvekaviṃśatidināni vai //
RRĀ, Ras.kh., 1, 29.1 bhasmasūtaṃ bhavet tadvai yojyaṃ sarvarasāyane /
RRĀ, Ras.kh., 2, 2.2 māsaikaṃ niṣkaniṣkaṃ vai kṣetrīkaraṇahetave //
RRĀ, Ras.kh., 2, 30.2 liptvā viśoṣayet taṃ vai samyag gajapuṭe pacet //
RRĀ, Ras.kh., 2, 64.1 chāgīmūtreṇa vā taṃ vai karṣaikaṃ krāmakaṃ param /
RRĀ, Ras.kh., 2, 95.1 śikhipittapraliptāni svarṇapattrāṇi tasya vai /
RRĀ, Ras.kh., 2, 96.2 ityevaṃ ṣoḍaśāṃśaṃ tu svarṇaṃ jāryaṃ rasasya vai //
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, Ras.kh., 3, 1.2 śīghrasiddhikarameva sevyatāṃ krāmaṇārtham anupānamatra vai //
RRĀ, Ras.kh., 3, 58.1 mardayet kāntacūrṇaṃ ca vajratulyaṃ kṣipec ca vai /
RRĀ, Ras.kh., 3, 106.1 bhūdharākhye divārātrau samuddhṛtyātha tasya vai /
RRĀ, Ras.kh., 3, 135.1 dinaṃ divyauṣadhadrāvais tadgolaṃ nigaḍena vai /
RRĀ, Ras.kh., 3, 148.1 triguṇaṃ tu bhavedyāvattato ratnāni vai kramāt /
RRĀ, Ras.kh., 3, 179.2 divyauṣadhadravaistaṃ vai mardayed divasatrayam //
RRĀ, Ras.kh., 3, 191.1 vaktre sthitā sa vai siddho nityaṃ nityapadaṃ labhet /
RRĀ, Ras.kh., 4, 63.2 tathaiva śvetapālāśe bhaveyuḥ sādhakasya vai //
RRĀ, Ras.kh., 5, 13.2 anena lepayecchīrṣaṃ nasyaṃ kuryādanena vai //
RRĀ, Ras.kh., 5, 63.1 keśāśca sarvaromāṇi śaṅkhavarṇā bhavanti vai /
RRĀ, Ras.kh., 5, 64.1 tebhyastailaṃ gṛhītvā tallepācchuklā bhavanti vai /
RRĀ, Ras.kh., 6, 53.2 vijayā markaṭī māṣāḥ śaṇabījāni vai tilāḥ //
RRĀ, Ras.kh., 6, 60.2 kulīramāṃsacchāgāṇḍacaṭakāṇḍāni vai pṛthak //
RRĀ, Ras.kh., 6, 72.2 ekaviṃśativārān vai śoṣyaṃ peṣyaṃ punaḥ punaḥ //
RRĀ, Ras.kh., 6, 88.0 abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīnityanāthena vai vṛddhānāmapi kāmavardhanakaraḥ prauḍhāṅganāsaṃgame siddho'yaṃ dhanavastvamoghasukhado bhūpaiḥ sadā sevyatām //
RRĀ, Ras.kh., 7, 11.1 viṣamuṣṭikatailena liptaliṅgo hy anena vai /
RRĀ, Ras.kh., 7, 26.2 nakhāsthīni samādāya mārjārasya sitasya vai //
RRĀ, Ras.kh., 7, 35.1 bījaṃ vai śarapuṅkhāyāḥ kṛṣṇadhattūrabījakam /
RRĀ, Ras.kh., 8, 10.2 candrodakaṃ prasiddhaṃ vai mallināthasya paścime //
RRĀ, Ras.kh., 8, 17.1 tasmin kuṇḍe vinikṣipya tāni mīnā bhavanti vai /
RRĀ, Ras.kh., 8, 27.1 kṣīramadhye kṣipettān vai kṣīraṃ kṛṣṇaṃ prajāyate /
RRĀ, Ras.kh., 8, 29.2 devaḥ svargapurī nāma vidyate tatra vai khanet //
RRĀ, Ras.kh., 8, 30.2 nirgacchanti tu pāṣāṇāḥ kharasparśā bhavanti vai //
RRĀ, Ras.kh., 8, 32.1 gacchetkharjūravṛkṣo vai dṛśyate kṛṣṇavarṇakaḥ /
RRĀ, Ras.kh., 8, 46.2 tadgolaṃ veṣṭayel lohais tribhir yatnāt krameṇa vai //
RRĀ, Ras.kh., 8, 67.2 bhramarāmraḥ sthitastatra tasya pakvaphalāni vai //
RRĀ, Ras.kh., 8, 86.2 varaṃ datte yatheṣṭaṃ vai sādhakasya na saṃśayaḥ //
RRĀ, Ras.kh., 8, 108.2 dṛśyate pūjayettaṃ vai sādhakaḥ praviśettataḥ //
RRĀ, Ras.kh., 8, 181.1 kṣaudratulyaṃ pibettaṃ vai tatkṣaṇānmūrchito bhavet /
RRĀ, Ras.kh., 8, 185.1 aghoraṃ tena vai śīghraṃ tattatsiddhimavāpnuyāt /
RRĀ, V.kh., 1, 39.1 rasadīkṣā śivenoktā dātavyā sādhakāya vai /
RRĀ, V.kh., 3, 21.1 mūṣāsaṃpuṭakaṃ kuryāt sandhiṃ lipyācca tena vai /
RRĀ, V.kh., 3, 68.1 laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /
RRĀ, V.kh., 3, 96.3 tīvrānale dinaikena śuddhimāyānti tāni vai //
RRĀ, V.kh., 4, 69.2 mardanādipuṭāntāni tārāriṣṭakarāṇi vai //
RRĀ, V.kh., 4, 87.2 mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //
RRĀ, V.kh., 4, 137.2 mardanādipuṭāntāni tārāriṣṭakarāṇi vai //
RRĀ, V.kh., 4, 149.1 ardhakalkena lepyo'tha pādakalkena vai punaḥ /
RRĀ, V.kh., 4, 161.1 tanmardyaṃ mātuluṅgāmlairdinamekaṃ tu tena vai /
RRĀ, V.kh., 6, 2.2 tasyāḥ ṣoḍaśabhāgā vai bhāgaikaṃ mṛtavajrakam //
RRĀ, V.kh., 6, 74.1 evaṃ saptadinaṃ kuryānmṛto bhavati vai rasaḥ /
RRĀ, V.kh., 6, 120.2 samuddhṛtya punarlepyamaṣṭamāṃśena tena vai //
RRĀ, V.kh., 7, 53.1 candrārkaśatabhāgena madhunāktena tena vai /
RRĀ, V.kh., 8, 139.1 nānāvidhāni kāryāṇi bhūṣaṇāni dalena vai /
RRĀ, V.kh., 9, 56.2 yāvatsūtāvaśeṣaṃ tu tāvajjāryaṃ puṭena vai //
RRĀ, V.kh., 9, 119.1 jāritaṃ tattridhā sāryaṃ pakvabījena vai kramāt /
RRĀ, V.kh., 9, 131.1 ityevaṃ viṣṭikhoṭaṃ parirasam aparaṃ saṃkaraiḥ khoṭabaddhaṃ jātaṃ taddrāvitaṃ vai mṛtamatha vimalaṃ svarṇarāśiṃ karoti /
RRĀ, V.kh., 10, 9.1 lohasya kuṭyamānasya sutaptasya dalāni vai /
RRĀ, V.kh., 10, 16.2 pañcāṅgaṃ vāsakācūrṇaṃ tvakcūrṇaṃ cārjunasya vai //
RRĀ, V.kh., 12, 6.2 śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //
RRĀ, V.kh., 12, 15.2 pūrvavat sāraṇāyantre bījena dviguṇena vai //
RRĀ, V.kh., 12, 21.2 tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman //
RRĀ, V.kh., 13, 35.2 yojayedvāpane caiva bījānāṃ yatra yatra vai //
RRĀ, V.kh., 14, 52.2 śuddhaṃ vā drāvitaṃ nāgaṃ vedhaṃ syātkrāmaṇena vai /
RRĀ, V.kh., 14, 99.1 tattāraṃ rasarājasya samaṃ jāryaṃ krameṇa vai /
RRĀ, V.kh., 15, 1.2 jāritasya narapāradasya vai tatsamastamadhunā nigadyate //
RRĀ, V.kh., 15, 24.1 samāṃśaṃ cūrṇayetsarvaṃ vāpo deyo hyanena vai /
RRĀ, V.kh., 15, 37.1 jāritaṃ jārayettena svarṇavajreṇa vai tridhā /
RRĀ, V.kh., 15, 51.1 mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /
RRĀ, V.kh., 15, 76.2 jīrṇe jīrṇe punardeyaṃ pratisattvaṃ krameṇa vai //
RRĀ, V.kh., 15, 89.2 mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai //
RRĀ, V.kh., 15, 90.2 drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //
RRĀ, V.kh., 15, 103.1 jārayedvā tulāyaṃtre gaurīyaṃtrakrameṇa vai /
RRĀ, V.kh., 15, 104.3 dviraṣṭaguṇitaṃ yāvad rasabījaṃ rasasya vai //
RRĀ, V.kh., 15, 105.2 samāvartya tu tatpatraṃ kṛtvā pūrvarasena vai //
RRĀ, V.kh., 15, 109.1 ṣaṭtriṃśaguṇitaṃ yāvattāvajjāryaṃ krameṇa vai /
RRĀ, V.kh., 15, 110.2 samaṃ jāryaṃ punaḥ jāryaṃ pakvabījena vai kramāt //
RRĀ, V.kh., 15, 117.2 pūrvavatkacchape yantre biḍayogena vai tathā //
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 16, 7.1 udakaiḥ secayennityaṃ yāvattadbhakṣayanti vai /
RRĀ, V.kh., 16, 13.3 tasmātpātālayaṃtreṇa tailaṃ grāhyaṃ puṭena vai //
RRĀ, V.kh., 16, 23.2 pūrvavalliptamūṣāyāṃ jārayetsvedanena vai //
RRĀ, V.kh., 16, 33.2 tato vyomādisatvāni tulyatulyāni tasya vai //
RRĀ, V.kh., 16, 35.2 tatsāryaṃ pakvabījena yathā pūrvaṃ krameṇa vai //
RRĀ, V.kh., 16, 41.2 tulyena kāṃjikenaiva sārayeccātha tena vai /
RRĀ, V.kh., 16, 53.2 pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //
RRĀ, V.kh., 16, 61.1 mūṣāyantre 'thavā jāryaṃ yathā pūrvaṃ krameṇa vai /
RRĀ, V.kh., 16, 69.2 pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //
RRĀ, V.kh., 16, 73.1 tadvat vai tārabījena sāritaṃ jārayet kramāt /
RRĀ, V.kh., 16, 94.2 tatsarvaṃ jāyate khoṭaṃ śatāṃśena tu tena vai //
RRĀ, V.kh., 16, 106.1 pūrvasaṃskṛtadhānyābhraṃ palamekaṃ ca tatra vai /
RRĀ, V.kh., 16, 112.1 catuḥṣaṣṭitamāṃśena datte tāramanena vai /
RRĀ, V.kh., 16, 117.1 evaṃ punaḥ punarjāryaṃ yathāśakti krameṇa vai /
RRĀ, V.kh., 17, 3.1 tridinaṃ cāmlavargeṇa tadvacchoṣyāṇi cātha vai /
RRĀ, V.kh., 17, 67.2 saptāhād uddhṛtaṃ taṃ vai puṭe ruddhvā drutirbhavet //
RRĀ, V.kh., 18, 73.2 melitaṃ pūrvayogena jārayet tat krameṇa vai //
RRĀ, V.kh., 18, 87.2 cārayejjārayettadvat samāṃśaṃ cātha tasya vai //
RRĀ, V.kh., 18, 108.1 tasmin jāryaṃ vajrabījaṃ vyomasattvakrameṇa vai /
RRĀ, V.kh., 18, 114.2 jāyate ca yathāśaktyā tataḥ sāryaṃ krameṇa vai //
RRĀ, V.kh., 18, 128.1 pāṣāṇavedhako yo'sau parvatāni tu tena vai /
RRĀ, V.kh., 18, 137.2 kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //
RRĀ, V.kh., 18, 141.1 abhrasatvaprakāreṇa jārayettat krameṇa vai /
RRĀ, V.kh., 18, 143.2 jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai //
RRĀ, V.kh., 18, 149.1 rasabījena cānyena tridhā sāryaṃ krameṇa vai /
RRĀ, V.kh., 18, 149.3 śabdavedhī bhavetsākṣāttāmraṃ svarṇaṃ karoti vai //
RRĀ, V.kh., 18, 152.2 tadvad dvādaśabhāgena pakvabījaṃ tu tasya vai //
RRĀ, V.kh., 18, 175.1 kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /
RRĀ, V.kh., 18, 180.1 kartavyāstriprakārā vai mukhaṃ baddhvātha bandhayet /
RRĀ, V.kh., 19, 1.1 saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /
RRĀ, V.kh., 19, 3.1 mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /
RRĀ, V.kh., 19, 10.2 sarve marakatāstena samīcīnā bhavanti vai //
RRĀ, V.kh., 19, 28.2 bhavanti tāni śubhrāṇi samyaṅ muktāphalāni vai //
RRĀ, V.kh., 19, 30.2 kārayetkṣālanāntaṃ ca mauktikāni bhavanti vai //
RRĀ, V.kh., 19, 32.2 kārayetpūrvavattāni mauktikāni bhavanti vai //
RRĀ, V.kh., 19, 36.2 chāyāśuṣkāḥ śubhāḥ protyās tāmrasūtreṇa vai punaḥ //
RRĀ, V.kh., 19, 56.2 raktavarṇaṃ bhavettadvai tadā vahniṃ nivārayet //
RRĀ, V.kh., 20, 28.2 vajramūṣodare cātha tena kalkena lepya vai //
RRĀ, V.kh., 20, 40.0 covābaddho bhavatyeṣa khoṭo vai sarvakāryakṛt //
RRĀ, V.kh., 20, 53.2 kṣīrakaṃdodarāntarvai kṣiptvā kaṃdaṃ mṛdā lipet //
RRĀ, V.kh., 20, 96.2 mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //
RRĀ, V.kh., 20, 113.1 atisthūlasya bhekasya nivāryāntrāṇi tatra vai /
Rasendracintāmaṇi
RCint, 1, 19.1 svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
RCint, 6, 23.1 samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /
RCint, 6, 65.2 ruddhvā dhmāte ca saṃgrāhyaṃ rūpyaṃ vai pūrvamānakam /
RCint, 7, 34.2 viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //
Rasendracūḍāmaṇi
RCūM, 14, 75.1 etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /
RCūM, 15, 14.2 apatad dūradeśe vai sa deśaḥ pāradaḥ smṛtaḥ //
Rasādhyāya
RAdhy, 1, 41.1 saptasaptadinaiḥ piṣṭād doṣā naśyanti pañca vai /
RAdhy, 1, 74.1 pratyahaṃ tv aṣṭayāmaṃ ca kāryaṃ saptadināni vai /
RAdhy, 1, 147.2 tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //
RAdhy, 1, 157.2 kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //
RAdhy, 1, 193.2 vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ //
RAdhy, 1, 247.2 yantras tumbīnalīnāṃ vai kartavyaḥ sattvapātane //
RAdhy, 1, 334.2 hemakartṝṇi karmāṇi jāyante saṃgatāni vai //
Rasārṇava
RArṇ, 2, 36.3 rasadīkṣāṃ tu pṛcchāmi sādhakānāṃ hitāya vai //
RArṇ, 5, 34.2 pañcaivopaviṣā mukhyāḥ tailāni hy uttamāni vai /
RArṇ, 7, 4.2 te nimbaphalasaṃsthānā jātā vai mākṣikopalāḥ //
RArṇ, 12, 85.2 vajrabhasma hemabhasma tadvai ekatra bandhayet //
RArṇ, 12, 262.2 praṇītākhyā nadī tatra snātvā vai sādhakottamaḥ /
RArṇ, 14, 30.2 ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet //
RArṇ, 14, 170.2 yāmamātraṃ ca gharme tu drutirmilati vai rasam //
RArṇ, 15, 110.2 dve pale śuddhasūtasya dinamekaṃ tu tena vai //
RArṇ, 16, 24.1 tato vai sūtarājasya jāyate raśmimaṇḍalam /
RArṇ, 18, 104.2 kṣatriyasya tu rūpeṇa devā vai garjayanti ca //
Rājanighaṇṭu
RājNigh, Prabh, 156.2 vaidyo vai dyatu vargam enam akhilaṃ vijñāya vaijñānikaḥ prajñālokavijṛmbhaṇena sahasā svairaṃ gadānāṃ gaṇam //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 49.2 raso vai saḥ rasaṃ hyevāyaṃ labdhvānandībhavatīti //
Skandapurāṇa
SkPur, 1, 11.2 tattvā pṛcchāma vai janma kārttikeyasya dhīmataḥ //
SkPur, 3, 13.2 sraṣṭre vai lokatantrāya brahmaṇaḥ pataye namaḥ //
SkPur, 3, 16.2 dṛṣṭidāya ca sarveṣāṃ svayaṃ vai darśanāya ca //
SkPur, 3, 30.2 taṃ devaṃ pramathapatiṃ praṇamya bhaktyā nityaṃ vai śaraṇamupaimi sūkṣmasūkṣmam //
SkPur, 4, 39.1 tasya vai vrajataḥ kṣipraṃ yatra nemir aśīryata /
SkPur, 5, 34.2 sarvaṃ tasmātprasūtaṃ vai nānyaḥ kartāsti naḥ kvacit //
SkPur, 5, 41.1 taṃ dṛṣṭvā pañcamaṃ tasya śiro vai krodhajaṃ mahat /
SkPur, 5, 44.2 papāta mūḍhacetā vai yogadharmavivarjitaḥ //
SkPur, 5, 46.2 namaḥ sahasranetrāya śatanetrāya vai namaḥ /
SkPur, 5, 46.3 namo vivṛtavaktrāya śatavaktrāya vai namaḥ //
SkPur, 5, 47.1 namaḥ sahasravaktrāya sarvavaktrāya vai namaḥ /
SkPur, 5, 47.2 namaḥ sahasrapādāya sarvapādāya vai namaḥ //
SkPur, 5, 50.2 saṃhāraliṅgine caiva jalaliṅgāya vai namaḥ //
SkPur, 6, 5.1 sa dṛṣṭvā tadupasthaṃ tu viṣṇurvai yogacakṣuṣā /
SkPur, 6, 8.2 varaṃ varaya bhadraṃ te varado 'smi tavādya vai //
SkPur, 9, 7.1 jvālāmālāsahasrāya ūrdhvaliṅgāya vai namaḥ /
SkPur, 9, 23.2 puṇyaṃ pavitraṃ sthānaṃ vai bhaviṣyati na saṃśayaḥ //
SkPur, 9, 25.2 nivatsyatha mayājñaptāḥ svarṇākṣaṃ vai tataśca ha /
SkPur, 10, 25.2 dadāha vai svakaṃ dehaṃ svasamutthena vahninā //
SkPur, 10, 29.2 tamuvāca tadā dakṣo dūyatā hṛdayena vai /
SkPur, 10, 29.3 mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ /
SkPur, 12, 3.2 dvāri jātamaśokaṃ vai samupāśritya saṃsthitā //
SkPur, 12, 8.3 tau prabhū mama dāne vai kanyāhaṃ dvijapuṃgava //
SkPur, 12, 21.2 uvāca tamaśokaṃ vai vācā saṃjīvayanniva //
SkPur, 12, 49.2 yatkṛtaṃ vai tapaḥ kiṃcidbhavatyā svalpamantaśaḥ /
SkPur, 12, 58.1 bālo 'pi sarasastīre mukto grāheṇa vai tadā /
SkPur, 14, 2.1 namaḥ parvataliṅgāya parvateśāya vai namaḥ /
SkPur, 14, 4.1 namaḥ pavanarūpāya śatarūpāya vai namaḥ /
SkPur, 14, 18.1 namaḥ pitre 'tha sādhyāya viśvedevāya vai namaḥ /
SkPur, 14, 19.2 śucaye rerihāṇāya sadyojātāya vai namaḥ //
SkPur, 15, 19.2 namaḥ kanakaliṅgāya vedaliṅgāya vai namaḥ /
SkPur, 15, 19.3 namaḥ sahasraliṅgāya vahniliṅgāya vai namaḥ //
SkPur, 15, 20.1 namaḥ purāṇaliṅgāya śrutiliṅgāya vai namaḥ /
SkPur, 15, 20.2 namaḥ pavanaliṅgāya brahmaliṅgāya vai namaḥ //
SkPur, 15, 21.1 namastrailokyaliṅgāya dāhaliṅgāya vai namaḥ /
SkPur, 15, 21.2 namaḥ parvataliṅgāya sthitiliṅgāya vai namaḥ //
SkPur, 15, 23.1 namo 'stvavyaktaliṅgāya buddhiliṅgāya vai namaḥ /
SkPur, 15, 23.2 namo 'haṃkāraliṅgāya bhūtaliṅgāya vai namaḥ //
SkPur, 15, 24.2 namaḥ puruṣaliṅgāya bhāvaliṅgāya vai namaḥ //
SkPur, 15, 25.1 namaḥ sarvārthaliṅgāya tamoliṅgāya vai namaḥ /
SkPur, 15, 25.2 namo rajordhvaliṅgāya sattvaliṅgāya vai namaḥ //
SkPur, 15, 26.1 namo gaganaliṅgāya tejoliṅgāya vai namaḥ /
SkPur, 15, 26.2 namo vāyūrdhvaliṅgāya śabdaliṅgāya vai namaḥ //
SkPur, 15, 27.1 nama ṛkstutaliṅgāya yajurliṅgāya vai namaḥ /
SkPur, 15, 27.2 namaste 'tharvaliṅgāya sāmaliṅgāya vai namaḥ //
SkPur, 15, 28.1 namo yajñāṅgaliṅgāya yajñaliṅgāya vai namaḥ /
SkPur, 18, 9.1 tāmuvāca kutastvaṃ vai kasyaiṣa śrūyate dhvaniḥ /
SkPur, 18, 18.1 na doṣastava rājendra rakṣasādhiṣṭhitasya vai /
SkPur, 19, 3.2 pitaraḥ putrakāmā vai tapaḥ kṛtvātiduścaram /
SkPur, 20, 6.2 vicchinnasaṃtatīnghoraṃ nirayaṃ vai prapetuṣaḥ //
SkPur, 20, 50.3 ato 'nyadvarṣamekaṃ vai jīvitaṃ dhārayiṣyati //
SkPur, 20, 64.2 na pratīkṣati vai mṛtyuriti buddhvā śamaṃ vraja //
SkPur, 21, 18.2 namo devātidevāya mahādevāya vai namaḥ /
SkPur, 21, 18.3 namaḥ kāmāṅganāśāya nīlakaṇṭhāya vai namaḥ //
SkPur, 21, 19.2 namaḥ kālogradaṇḍāya ugradaṇḍāya vai namaḥ //
SkPur, 21, 22.2 namaḥ kanakaliṅgāya sarvaliṅgāya vai namaḥ //
SkPur, 21, 24.2 rathine varmiṇe caiva maheṣvāsāya vai namaḥ //
SkPur, 21, 26.1 namaḥ sahasranetrāya śatanetrāya vai namaḥ /
SkPur, 21, 33.1 mahiṣāndhakabhettāya sraṣṭre vai parameṣṭhine /
SkPur, 21, 34.2 haline musalaghnāya mahāhāsāya vai namaḥ //
SkPur, 21, 39.1 budhyamānāya buddhāya draṣṭre vai cakṣuṣe namaḥ /
SkPur, 21, 41.1 namo 'stvānandakartre ca ānandāya ca vai namaḥ /
SkPur, 22, 10.1 tatastaṃ vai samādāya hastena bhagavānharaḥ /
SkPur, 22, 14.1 jāpyaṃ mānasaṃ tulyaṃ vai rudrāṇāṃ tadbhaviṣyati /
SkPur, 22, 24.2 tasmāḍ ḍhitkirikāṃ tāṃ vai uvāca vṛṣabhadhvajaḥ //
SkPur, 22, 34.1 japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham /
SkPur, 25, 22.2 bhṛgau tasmiṃśca yaḥ prāṇāṃstyakṣyate vai sudhārmikaḥ /
SkPur, 25, 24.2 varaṃ vṛṇu yatheṣṭaṃ vai tāv idaṃ pratyuvāca ha //
SkPur, 25, 57.3 īpsitaṃ saha devyā vai jagāma sthānamavyayam //
Tantrāloka
TĀ, 1, 216.1 paśorvai yāvikalpā bhūrdaśā sā śāmbhavī param /
TĀ, 2, 2.1 anupāyaṃ hi yadrūpaṃ ko 'rtho deśanayātra vai /
TĀ, 3, 63.2 kasmādbhāti na vai saṃvid vicchedaṃ purato gatā //
TĀ, 3, 217.2 grāhyagrāhakabhedo vai kiṃcidatreṣyate yadā //
TĀ, 7, 47.1 tāvatī teṣu vai saṃkhyā padeṣu padasaṃjñitā /
TĀ, 8, 75.1 tatra vai vāmataḥ śvetanīlayo ramyako 'ntare /
TĀ, 16, 54.1 devāya vinivedayeta sa vai bāhyapaśurmataḥ /
TĀ, 16, 220.1 niṣkale śivatattve vai paro nyāsaḥ paroditaḥ /
TĀ, 17, 31.2 tataḥ svanāḍīmārgeṇa hṛdayaṃ prāpya vai śiśoḥ //
TĀ, 19, 50.1 pravṛttasya svabhāvena tasminmukte na vai kṣatiḥ /
TĀ, 26, 48.1 prāṇinām aprabuddhānāṃ santoṣajananāya vai /
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 4.1 mahākālena vai sārdhaṃ dakṣiṇā ramate sadā /
ToḍalT, Saptamaḥ paṭalaḥ, 16.1 ājñācakrācchivāntaṃ vai diksahasraṃ sureśvari /
ToḍalT, Saptamaḥ paṭalaḥ, 36.2 śatadvayāntaṃ pātālaṃ dviśataṃ vai rasātalam //
Ānandakanda
ĀK, 1, 1, 17.1 te kūpāḥ pralaye pañca saṃjñā jātādi vai mukhāḥ /
ĀK, 1, 3, 78.2 guruḥ śiṣyāya vai dadyādvyāghracarmāsanaṃ ca yatra //
ĀK, 1, 4, 466.1 tailāvaśeṣaṃ vipacettārabījāni tatra vai /
ĀK, 1, 5, 16.1 devā vai yatra līyante siddhastatraiva līyate /
ĀK, 1, 5, 50.1 pārśve jyotiḥ pradṛśyeta ūrdhvaṃ dṛśyeta tena vai /
ĀK, 1, 6, 43.1 māsamekaṃ bhajed itthaṃ punar vidhikrameṇa vai /
ĀK, 1, 6, 52.2 mākṣīkajīrṇasūtastu dhanadatvaṃ dadāti vai //
ĀK, 1, 6, 109.2 dāho'ṅgabhaṅgasarve'nye vyādhayaḥ sambhavanti vai //
ĀK, 1, 7, 54.1 piṣṭvendravāruṇī caiṣā mūlāni mathitena vai /
ĀK, 1, 7, 177.1 evaṃ ṣoḍaśamāsāntaṃ māsavṛddhikrameṇa vai /
ĀK, 1, 9, 146.1 ghanakāntasuvarṇāni caikaikāni samāni vai /
ĀK, 1, 10, 24.2 catuḥṣaṣṭyaṃśakaṃ pūrvaṃ samāṃśaṃ taṃ krameṇa vai //
ĀK, 1, 12, 118.1 yāhi svaṃ paścimadvāraṃ divyā kanyāsti tatra vai /
ĀK, 1, 12, 200.2 aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt //
ĀK, 1, 16, 114.1 khananeṣūtpāṭaneṣu grahaṇeṣu krameṇa vai /
ĀK, 1, 17, 11.2 kaupairvā cāpi vai gharmairvārṣikairvā yathābhavaiḥ //
ĀK, 1, 22, 16.2 tena vai dhānyavṛddhiḥ syānnātra kāryā vicāraṇā //
ĀK, 1, 23, 49.2 kañcukī nalikā kākamācī vai kālamañjarī //
ĀK, 1, 23, 315.1 vajrabhasma hemabhasma tadvā ekatra bandhayet /
ĀK, 1, 23, 624.2 ṣaṇmāsasaṃsthitā vaktre sākṣādvai rudratāṃ nayet //
ĀK, 1, 23, 745.1 ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā /
ĀK, 1, 23, 746.1 yāmamātraṃ tu gharme ca drutirmilati vai rasam /
ĀK, 2, 1, 21.2 baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //
ĀK, 2, 1, 127.2 yojayedvāpane cedaṃ bījānāṃ yatra yatra vai //
ĀK, 2, 1, 130.2 aṅgāraiḥ khadirodbhūtair dhamedbhastrādvayena vai //
ĀK, 2, 1, 200.1 naśyeta tasya dhūmaṃ vai sparśanaṃ dūratastyajet /
ĀK, 2, 1, 202.2 sarveṣāṃ capalānāṃ vai svabhāvaḥ samudāhṛtaḥ //
ĀK, 2, 7, 107.2 na kuryādrasakarmāṇi hīnaṃ vai pañcaviṃśateḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 20.0 yathā atha śabdānuśāsanam athāto dharmaṃ vyākhyāsyāmaḥ vai ityādau //
ĀVDīp zu Ca, Sū., 1, 2, 2.1 atra itiśabdo vakṣyamāṇārthaparāmarśakaḥ haśabdo'vadhāraṇe yathā na ha vai saśarīrasya priyāpriyayorapahatirastīti atra na heti naivetyarthaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 20.0 kimāścaryaṃ mayi mune dhanyaścāhaṃ kathaṃ vibho iti tathā svayaṃbhuvacanāt so 'haṃ vedān vai samupasthitaḥ //
ĀVDīp zu Ca, Vim., 8, 7.2, 5.0 prātarvā utthāya upavyūṣaṃ utthāyeti yojanā //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 3.2 vyāsāt tvayā vai viditaṃ hi samyag yuddhaṃ yathābhūd anayor hataḥ saḥ //
ŚivaPur, Dharmasaṃhitā, 4, 8.1 anyo virūpī jaṭilaḥ śmaśrulaśca kṛṣṇo naro vai vikṛtaḥ suromā /
Śyainikaśāstra
Śyainikaśāstra, 3, 42.1 sā sajālā kūṭavṛttyā yasyāṃ nighnanti vai mṛgān /
Śyainikaśāstra, 3, 50.1 pṛṣṭhato nibiḍībhūtaiḥ kālyante yatra vai mṛgāḥ /
Śyainikaśāstra, 3, 55.2 vadhyante yatra vai vadhyā yāvaśī sā prakīrtitā //
Śyainikaśāstra, 3, 60.1 padamārgānusāreṇa vadhyante yatra vai mṛgāḥ /
Śyainikaśāstra, 4, 11.2 netre nimīlya tiṣṭhanti caikapādena vai yadā //
Śāktavijñāna
ŚāktaVij, 1, 7.1 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 14.2 hemno vai rajatāt tāmrāt tathā syād ayasād api /
Bhāvaprakāśa
BhPr, 6, 8, 166.3 mauktikaṃ vidrumaśceti ratnānyuktāni vai nava //
BhPr, 6, 8, 168.2 pravālayuktānyetāni mahāratnāni vai nava //
Dhanurveda
DhanV, 1, 7.1 brāhmaṇāya dhanurdeyaṃ khaḍgaṃ vai kṣatriyāya ca /
DhanV, 1, 11.1 janmasthe ca tṛtīye ca ṣaṣṭhe vai saptame tathā /
DhanV, 1, 43.1 śārṅgaṃ tu vai dhanurdivyaṃ tadviṣṇoḥ paramāyudham /
DhanV, 1, 88.2 calavedhīti sa prokta ācāryeṇa śivena vai //
DhanV, 1, 150.2 mṛtpiṇḍaṃ ca ghaṭaṃ caiva vidhyetsūcīmukhena vai //
Gheraṇḍasaṃhitā
GherS, 1, 41.1 ekonaviṃśatir hastaḥ pañcaviṃśati vai tathā /
GherS, 2, 18.2 kṛtvā dhanustulyavivartitāṅgaṃ nigadyate vai dhanurāsanaṃ tat //
GherS, 4, 18.1 tathā vai yogayuktasya yogino niyatātmanaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 15.1 papracchedaṃ sabhāmadhye sūtaṃ vai romaharṣaṇim /
GokPurS, 1, 51.1 uvāca viṣṇus tān devān sattvaṃ rudreṇa vai hṛtam /
GokPurS, 3, 10.1 dadhānaṃ śataśṛṅgaṃ taṃ pīḍayāmāsa vai dvijam /
GokPurS, 3, 28.1 tatratyakoṭitīrthāni ekībhūtāni vai nṛpa /
GokPurS, 4, 3.2 śaṅkhatīrthaṃ siddhakuṇḍamiti tīrthāni pañca vai //
GokPurS, 5, 24.1 dhenoḥ śvāsānilasparśāt pāpāny apahatāni vai /
GokPurS, 5, 34.2 tasya vai pitaraḥ sarve pūtā nirvāṇam āpnuyuḥ //
GokPurS, 5, 53.1 pitror mṛtadine cāpi vai dhṛtyādidineṣu vā /
GokPurS, 6, 1.2 bhṛgoḥ khyātyāṃ samutpanno mṛkaṇḍur nāma vai muniḥ /
GokPurS, 6, 9.1 idānīṃ dvādaśo varṣo vartate tava vai suta /
GokPurS, 6, 18.2 sa te dadāti bhagavān āyur vai manasepsitam //
GokPurS, 6, 32.1 sa cāha dharmaṃ rakṣa tvaṃ sarvā vai māmakāḥ prajāḥ /
GokPurS, 6, 44.2 trayodaśakumārā vai tasmin siddhim upāgatāḥ //
GokPurS, 7, 2.1 ekībhūtāḥ punas tān vai lolayāmāsa padmabhūḥ /
GokPurS, 7, 83.1 dehi gaṅgāṃ mahādevīṃ hitārthaṃ jagato 'sya vai /
GokPurS, 8, 29.2 tatra nairṛtyadigbhāge sthitaṃ vai muktimaṇḍapam //
GokPurS, 8, 59.2 ante saṃhārakas tvaṃ vai bhava vipra madājñayā //
GokPurS, 8, 83.1 tīrthaṃ mannāmakaṃ bhūyāt snātāḥ siddhā bhavantu vai /
GokPurS, 8, 83.3 siddhir bhavatu te cātra snātāḥ siddhā bhavantu vai //
GokPurS, 9, 16.2 kimarthaṃ tu mahādeva atrāgacchanti vai prajāḥ //
GokPurS, 9, 27.2 tadā tatra tu ye snānti bhavābdhiṃ te taranti vai //
GokPurS, 10, 54.2 durvāsā vai muniśreṣṭho dattātreyeṇa saṃyutaḥ //
GokPurS, 10, 58.1 asmān uddhara liṅgāni loke pūjyāni santu vai /
GokPurS, 10, 59.1 atrāgatya tapaḥ kṛtvā hy uddhariṣyāmi vai dhruvam /
GokPurS, 10, 60.1 saptajanma bhaveyur vai tadante mokṣam āpnuyuḥ /
GokPurS, 10, 91.1 tīrthāni vo mahābhāgāḥ sarvapāpaharāṇi vai /
GokPurS, 10, 92.1 dhārāś cāndryas tu nityā vai santu pāpaharā bhuvi /
GokPurS, 11, 11.1 aparādhaḥ kṛto yo vai sa kṣantavyo hi sāmpratam /
GokPurS, 11, 16.2 tasmāt putra tvam api vai gatvā rudrapadaṃ śubham //
GokPurS, 11, 47.2 kaśyapādyair munivarair gaditaṃ tatra vai śrutam //
GokPurS, 11, 48.1 tadvādadoṣaśāntyarthaṃ gaccha gokarṇam adya vai /
GokPurS, 11, 55.1 kaṇḍunā vai surā pītā guro dṛṣṭaṃ na saṃśayaḥ /
GokPurS, 11, 60.1 pṛthugrīveṇa mātsaryād romapādena vai tathā /
GokPurS, 11, 61.2 etatpāpaviśuddhyarthaṃ gaccha gokarṇam adya vai //
GokPurS, 11, 63.1 romapādasya kaṇḍoś ca pṛthugrīvasya vai tathā /
GokPurS, 11, 71.1 yathāsthānaṃ gato'haṃ vai tasmāt tvaṃ dvijapuṅgava /
GokPurS, 12, 19.2 pṛthivyāṃ yāni tīrthāni yāni svarge vasanti vai //
GokPurS, 12, 20.1 tāni sarvāṇi śuddhyarthaṃ devyās tatra gatāni vai /
GokPurS, 12, 46.1 ity uktaḥ kauśikas taṃ vai dṛṣṭvā bhayam apāsya ca /
GokPurS, 12, 72.2 baddhvā rājāntikaṃ dūtā ninyus taṃ vai dvijādhamam //
Haribhaktivilāsa
HBhVil, 1, 54.2 mahābhāgavataḥ śreṣṭho brāhmaṇo vai gurur nṛṇām /
HBhVil, 1, 86.1 utsādanaṃ vai gātrāṇāṃ snāpanocchiṣṭabhojane /
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 159.2 smṛtimātreṇa teṣāṃ vai bhuktimuktiphalapradaḥ //
HBhVil, 1, 161.2 oṃ munayo ha vai brahmāṇam ūcuḥ /
HBhVil, 1, 161.7 tān u hovāca brāhmaṇaḥ kṛṣṇo vai paramaṃ daivatam /
HBhVil, 1, 167.2 taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta //
HBhVil, 1, 194.2 sa eva subhagavatvaṃ vai tenaiva punar āptavān //
HBhVil, 1, 199.1 śūdrāṇāṃ caiva bhavati nāmnā vai devatārcanam /
HBhVil, 1, 220.3 yān vai vijñāya munayo lebhire muktim añjasā //
HBhVil, 2, 11.2 tapasvinaḥ karmaniṣṭhāḥ śreṣṭhās te vai narā bhuvi /
HBhVil, 2, 44.1 homas tv adhikasaṅkhyākaḥ kuṇḍe vai nyūnasaṅkhyayā /
HBhVil, 2, 115.3 yad vai viśuddhabhāvena sarvārthātmārpaṇaṃ gurau //
HBhVil, 2, 123.2 ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā //
HBhVil, 2, 160.2 viṣṇor niveditānāṃ vai vastrādīnāṃ ca dhāraṇam //
HBhVil, 2, 164.2 vrate niyamataḥ svāsthyaṃ santoṣo yena kena vai //
HBhVil, 3, 33.2 sarvatīrthābhiṣekaṃ vai bahir antarviśodhanam //
HBhVil, 3, 43.1 śaṃ na āpas tu vai māntraṃ mṛdālambhaṃ tu pārthivam /
HBhVil, 3, 46.2 kṛtena yena mucyante gṛhasthā api vai dvijāḥ //
HBhVil, 3, 49.2 prāyaścittāny aśeṣāṇi tapaḥ karmātmakāni vai /
HBhVil, 3, 50.1 kṛte pāpe'nutāpo vai yasya puṃsaḥ prajāyate /
HBhVil, 3, 53.3 sa vai vimucyate sadyo yasya viṣṇuparaṃ manaḥ //
HBhVil, 3, 99.3 āsane prāṅmukho bhūtvā vihite copaviśya vai //
HBhVil, 3, 102.3 kartavyaṃ sajapaṃ dhyānaṃ nityam ārādhakena vai //
HBhVil, 3, 160.2 utsargaṃ vai purīṣasya mūtrasya ca visarjanam //
HBhVil, 3, 185.1 niṣpāditāṅghriśaucas tu pāpāv abhyukṣya vai punaḥ /
HBhVil, 3, 189.2 kaniṣṭhāṅguṣṭhayor nābhiṃ hṛdayaṃ tu talena vai /
HBhVil, 3, 207.2 kurvītālabhanaṃ vāpi dakṣiṇaśravaṇasya vai //
HBhVil, 3, 215.3 dantānāṃ kāṣṭhasaṃyogo hanti saptakulāni vai //
HBhVil, 3, 228.2 parihṛtya dinaṃ pāpaṃ bhakṣayed vai vidhānavit //
HBhVil, 3, 257.1 nopasarpanti vai duṣṭāḥ prātaḥsnāyijanaṃ kvacit /
HBhVil, 3, 280.2 viprapādodakaklinnaṃ yasya tiṣṭhati vai śiraḥ /
HBhVil, 3, 292.2 yeṣāṃ dhautāni gātrāṇi hareḥ pādodakena vai /
HBhVil, 3, 297.2 sa vai cāvabhṛtasnātaḥ sa ca gaṅgājalāplutaḥ /
HBhVil, 3, 310.3 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
HBhVil, 3, 334.1 tataś ca mūlamantreṇa vārān vai pañcaviṃśatim /
HBhVil, 3, 344.2 vṛkodarāya citrāya citraguptāya vai namaḥ //
HBhVil, 3, 349.3 utthāya vāsasī śukle śuddhe tu paridhāya vai /
HBhVil, 3, 349.4 tatas tu tarpaṇaṃ kuryāt trailokyāpyāyanāya vai //
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 15.2 gomayaṃ gṛhya vai bhūmiṃ mama veśmopalepayet /
HBhVil, 4, 98.2 snānaṃ kṛtvā tu ye kecit puṣpaṃ gṛhṇanti vai dvijāḥ /
HBhVil, 4, 155.2 na dagdhaṃ na ca vai chinnaṃ pārakyaṃ na tu dhārayet //
HBhVil, 4, 231.3 tat pāvitryaṃ kva vai tīrthe śrīgopīcandane yathā //
HBhVil, 4, 254.3 sa yāti viṣṇulokaṃ vai dāhapralayavarjitam //
HBhVil, 4, 278.2 kurute puṇyakarmāṇi merutulyāni tāni vai //
HBhVil, 4, 280.2 tathā dahyanti pāpāni dṛṣṭvā kṛṣṇāyudhāni vai //
HBhVil, 4, 300.2 dakṣiṇe tu bhuje vipro vibhṛṣād vai sudarśanam /
HBhVil, 4, 309.3 mālāṃ paścāt svayaṃ dhatte sa vai bhāgavatottamaḥ //
HBhVil, 4, 311.2 gāyatryā cāṣṭa kṛtvā vai mantritāṃ dhūpayec ca tām /
HBhVil, 4, 315.2 dhārayed vaiṣṇavo yo vai sa gacched vaiṣṇavaṃ padam //
HBhVil, 4, 323.3 dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ //
HBhVil, 4, 333.2 vahate yo naro bhaktyā tasya vai nāsti pātakam //
HBhVil, 4, 351.2 ajño bhavati vai bālaḥ pitā bhavati mantradaḥ /
HBhVil, 5, 80.2 śuddhasphaṭikasaṅkāśaṃ kuryād vai nirmalaṃ budhaḥ //
HBhVil, 5, 150.2 dvābhyām astrākhyam aṅgaṃ ca tasyety aṅgāni pañca vai //
HBhVil, 5, 264.1 adharottarabhāvena kṛtam etat tu yatra vai /
HBhVil, 5, 357.2 vajrakīṭodbhavā rekhāḥ paṅktībhūtāś ca yatra vai /
HBhVil, 5, 400.2 dveṣṭi vai yāti narakaṃ yāvad indrāś caturdaśa //
HBhVil, 5, 426.2 śālagrāmaśilāyāṃ vai pitṝn uddiśya pūjitaḥ /
HBhVil, 5, 433.2 dvādaśaiva śilā yo vai śālagrāmasamudbhavāḥ /
HBhVil, 5, 449.2 gauravācalaśṛṅgāgrair bhidyate yasya vai tanuḥ /
HBhVil, 5, 466.2 etad vai cakratīrthaṃ tu yacchilā cakracihnitā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 58.2 gorakṣāsanam ity āhur idaṃ vai siddhayoginaḥ //
HYP, Dvitīya upadeśaḥ, 73.1 prāṇāyāmo'yam ity uktaḥ sa vai kevalakumbhakaḥ /
HYP, Tṛtīya upadeshaḥ, 28.1 somasūryāgnisambandho jāyate cāmṛtāya vai /
HYP, Tṛtīya upadeshaḥ, 95.2 nirmatsarāṇāṃ vai sidhyen na tu matsaraśālinām //
Janmamaraṇavicāra
JanMVic, 1, 92.2 sapta vai tu purīṣasya raktasyāṣṭau prakīrtitāḥ //
JanMVic, 1, 154.2 ācaranti ca tat te vai sarve nirayagāminaḥ //
JanMVic, 1, 162.2 prayāti padam ādyaṃ vai samutkrāntaḥ svavigraham /
JanMVic, 1, 166.2 ayuktam imam ācāraṃ tyajed vai naurdhvadaihikam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 2.0 manasā vai prajāpatir yajñam atanuta tato vācā tataḥ karmaṇā //
KaṭhĀ, 2, 1, 7.0 catasro vai diśaḥ //
KaṭhĀ, 2, 1, 11.0 vanaspatibhir vai pravargyas saṃbhriyate //
KaṭhĀ, 2, 1, 14.0 bṛhaspatir vai brahmaṇaspatiḥ //
KaṭhĀ, 2, 1, 17.0 sudānavo vai maruta āraṇyāḥ //
KaṭhĀ, 2, 1, 21.0 bṛhaspatir vai brahmaṇaspatiḥ //
KaṭhĀ, 2, 1, 24.0 vāg vai devī sūnṛtā //
KaṭhĀ, 2, 1, 28.0 yajño vai vīro naryaḥ paṅktirādhāḥ //
KaṭhĀ, 2, 1, 30.0 devī dyāvāpṛthivī devayajane 'nu me maṃsāthām itīme vai mahāvīrāt saṃbhriyamāṇād abibhītām //
KaṭhĀ, 2, 1, 40.0 prajāpater vai prajās sisṛkṣamāṇasya tasya tejo yajñiyam apākrāmat //
KaṭhĀ, 2, 1, 46.0 vamriyo asya bhūtasya prathamajāḥ //
KaṭhĀ, 2, 1, 47.0 tā etad vidur yatrāsyā jīvaṃ yajñiyaṃ //
KaṭhĀ, 2, 1, 48.2 indro vai yad vṛtram ahaṃs tasyaujo vīryam apākrāmat //
KaṭhĀ, 2, 1, 54.0 prajāpater eṣā priyā tanūr yad ajā //
KaṭhĀ, 2, 1, 57.0 madhu etan madhunā saṃyauti //
KaṭhĀ, 2, 1, 60.0 yajño vai makhaḥ //
KaṭhĀ, 2, 1, 65.0 tejo vai brahma gāyatrī //
KaṭhĀ, 2, 1, 68.0 ojo vai vīryaṃ triṣṭup //
KaṭhĀ, 2, 1, 71.0 paśavo vai jagatī //
KaṭhĀ, 2, 1, 75.0 yajño vai makhaḥ //
KaṭhĀ, 2, 1, 78.0 etāvad vai mukham //
KaṭhĀ, 2, 1, 87.0 prājāpatyo aśvaḥ //
KaṭhĀ, 2, 1, 90.0 prājāpatyo aśvaḥ //
KaṭhĀ, 2, 1, 93.0 tejo agniḥ //
KaṭhĀ, 2, 1, 103.0 brāhmaṇaṃ tejo vai brahma gāyatrī //
KaṭhĀ, 2, 1, 106.0 tejo vai brahma gāyatrī //
KaṭhĀ, 2, 1, 108.0 rājanyam ojo vai vīryaṃ triṣṭup //
KaṭhĀ, 2, 1, 111.0 ojo vai vīryaṃ triṣṭup //
KaṭhĀ, 2, 1, 114.0 paśavo vai jagatī //
KaṭhĀ, 2, 1, 117.0 paśavo vai jagatī //
KaṭhĀ, 2, 1, 119.0 idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī //
KaṭhĀ, 2, 1, 124.0 yad idam manuṣyāṇāṃ cakṣuṣā prekṣeta pradahec cakṣur andhāḥ prajā jāyeran //
KaṭhĀ, 2, 1, 127.0 vāg vai gāyatrī //
KaṭhĀ, 2, 1, 129.0 śchṛṇattu tvorg iti annaṃ ūrk //
KaṭhĀ, 2, 1, 131.0 śchṛṇattu tvā paya iti paśavo vai payaḥ //
KaṭhĀ, 2, 2, 2.0 brahmaṇi etarhi yajñaḥ //
KaṭhĀ, 2, 2, 4.0 brahmā yajuṣo eṣa ratho yad yajñaḥ //
KaṭhĀ, 2, 2, 13.0 sarvābhir vai dhībhir yajñas saṃbhriyate //
KaṭhĀ, 2, 2, 18.0 hotrā vai stubhaḥ //
KaṭhĀ, 2, 2, 19.0 tā etarhi yajñaṃ vahanti //
KaṭhĀ, 2, 2, 21.0 etad vai vācas satyaṃ yad eva vācas satyam //
KaṭhĀ, 2, 2, 36.0 tejo vai brahma gāyatrī //
KaṭhĀ, 2, 2, 39.0 ojo vai vīryaṃ triṣṭup //
KaṭhĀ, 2, 2, 42.0 paśavo vai jagatī //
KaṭhĀ, 2, 2, 45.0 vāg anuṣṭup //
KaṭhĀ, 2, 2, 48.0 yajño vai paṅktiḥ //
KaṭhĀ, 2, 2, 51.0 śchandāṃsi atiśchandāḥ //
KaṭhĀ, 2, 2, 54.0 paśavo vai śchandāṃsi //
KaṭhĀ, 2, 2, 69.0 yajño vai makhaḥ //
KaṭhĀ, 2, 3, 2.0 ime vai lokā mahāvīrāt pravṛjyamānād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 3, 10.0 tejo agniḥ //
KaṭhĀ, 2, 4, 3.0 diśo vai mahāvīrāt pravṛktād abibhayus sarvā no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 2, 4, 18.0 asau ādityo rudro mahāvīraḥ //
KaṭhĀ, 2, 4, 19.0 raśmayo vai marutaḥ //
KaṭhĀ, 2, 4, 25.0 na ojīyo rudra tvad astīti mahimānam evāsyaitad uddharṣayati //
KaṭhĀ, 2, 4, 35.0 hotrā ṛtvijaḥ //
KaṭhĀ, 2, 4, 38.0 [... au3 letterausjhjh] prajvalite rukmam apadatte [... au3 letterausjhjh] divyo gandharvo bhuvanasya yas patiḥ [... au3 letterausjhjh] ime vai lokā bhuvanaṃ //
KaṭhĀ, 2, 4, 40.0 [... au3 letterausjhjh] ekāvyo manasā vikṣv īḍya [... au3 letterausjhjh] taṃ tvā yāmi brahmaṇā deva daivyam iti yad vā enam brahmaṇopacareyur hiṃsyād enam //
KaṭhĀ, 2, 5-7, 1.0 devā vai rudraṃ svargaṃ lokaṃ gataṃ na vyajānann ādityavarṇaṃ carantam //
KaṭhĀ, 2, 5-7, 17.0 anavadyābhis sam u jagmābhir iti hotrā anavadyāḥ //
KaṭhĀ, 2, 5-7, 18.0 tābhir eṣa pravargye saṃgacchate //
KaṭhĀ, 2, 5-7, 20.0 samudra āsāṃ sadanaṃ va āhur iti vedā vai samudrāḥ //
KaṭhĀ, 2, 5-7, 21.0 teṣu evainam pravargye saṃgamayati //
KaṭhĀ, 2, 5-7, 26.0 sa sadhrīcīs sa viṣūcīr vasāna iti catasro etasya diśas sadhrīcīś catasro viṣūcīḥ //
KaṭhĀ, 2, 5-7, 27.0 tā eṣa vasāna imāṃllokāṃs tejasāvṛṇoti //
KaṭhĀ, 2, 5-7, 32.0 atra eṣa etarhy agnir agninā saṃgacchate //
KaṭhĀ, 2, 5-7, 36.0 asau āditya imāṃllokāṃs tejasā dhārayati //
KaṭhĀ, 2, 5-7, 38.0 ūrdhvam imam adhvaram iti yajño adhvaro yajñasyordhvatvāya //
KaṭhĀ, 2, 5-7, 46.0 yajñasya vai śiro 'cchidyata //
KaṭhĀ, 2, 5-7, 48.0 tau devā abruvan bhiṣajau vai sthaḥ idaṃ yajñasya śiraḥ pratidhattam iti //
KaṭhĀ, 2, 5-7, 50.0 tau devā abruvan sarvaṃ vai paryagṛhṇāthām astu no 'trāpīti //
KaṭhĀ, 2, 5-7, 63.0 brahma etasyā vatso vedās stanāḥ //
KaṭhĀ, 2, 5-7, 64.0 devā vai brahmaṇā vatsena vācam aduhran paśūṃś cāmṛtaṃ ca //
KaṭhĀ, 2, 5-7, 65.0 yo vai vedānāṃ guhyāni nāmāni veda sarvam āyur eti brahmavarcasī bhavati pratitiṣṭhaty annavān annādo bhavati //
KaṭhĀ, 2, 5-7, 66.0 mayobhūr eko vasuvid ekas sudatra eko viśvapoṣy eka iti etāni vai vedānāṃ guhyāni nāmāni //
KaṭhĀ, 2, 5-7, 79.0 yā ita āhutir udayate sāmuto vṛṣṭiṃ cyāvayati //
KaṭhĀ, 2, 5-7, 85.0 ime vai śaphā //
KaṭhĀ, 2, 5-7, 88.0 atho antarikṣaṃ upayāmaḥ //
KaṭhĀ, 2, 5-7, 95.0 sarvā etarhy etasmin devatā āśaṃsante mahyaṃ hoṣyati mahyaṃ hoṣyatīti //
KaṭhĀ, 2, 5-7, 101.0 divi dhā imaṃ yajñam imaṃ yajñaṃ divi dhā itīme vai lokā diśaś ca gharme 'pitvam aicchanta //
KaṭhĀ, 2, 5-7, 107.0 devāś ca asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 2, 5-7, 128.0 [... au1 letterausjhjh] rudro vā eṣa yad agniḥ //
KaṭhĀ, 2, 5-7, 133.0 mana iva vai prajāpatiḥ //
KaṭhĀ, 3, 1, 2.0 indrāgnī vai devānāṃ gharmājaṭharau //
KaṭhĀ, 3, 1, 8.0 [... au1 letterausjhjh] vai devānāṃ kavīmātariśvānau //
KaṭhĀ, 3, 1, 14.0 mitrāvaruṇā vai devānām arkāsadhasthā //
KaṭhĀ, 3, 1, 20.0 dyāvāpṛthivī vai devānāṃ pitarāmātarau //
KaṭhĀ, 3, 1, 32.0 vanaspatīnāṃ eṣa puṣpaphalānām raso yan madhu //
KaṭhĀ, 3, 1, 34.0 tad āhāyur vai madhu //
KaṭhĀ, 3, 1, 39.0 etad etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āha cakṣur mayi dhehīti //
KaṭhĀ, 3, 1, 43.0 etad etasya priyaṃ dhāma tenaivainaṃ samardhayati yad āhorjam mayi dhehīti //
KaṭhĀ, 3, 1, 48.0 ete vai devānāṃ vratapatayaḥ //
KaṭhĀ, 3, 2, 2.0 asau ādityo 'hnāṃ ketuḥ //
KaṭhĀ, 3, 2, 4.0 candramā vai rātrīṇāṃ ketuḥ //
KaṭhĀ, 3, 2, 5.0 cakṣuṣī ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 2, 9.0 varṣaṃ eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ varṣati //
KaṭhĀ, 3, 2, 13.0 vātaṃ eṣa iṣūḥ kṛtvā prajā hinasti yadograṃ vāti //
KaṭhĀ, 3, 2, 16.0 namo rudrāya pṛthivīṣade yasyānnam iṣava ity annaṃ eṣa iṣūḥ kṛtvā prajā hinasti yadogram //
KaṭhĀ, 3, 2, 22.0 na eṣa tarhi śrutabrahmā bhavati //
KaṭhĀ, 3, 2, 24.0 tasmād āhur adhvaryur adhvaraṃ vedādhvaryur anyeṣām agraṇīr bhavati //
KaṭhĀ, 3, 2, 25.0 acikradad vṛṣā harir mahān mitro na darśata iti yad eṣa varuṇo bhūtvā prajā abhitapen na kaṃcanāvaśiṃsyāt //
KaṭhĀ, 3, 2, 27.0 saṃ sūryeṇa didyutad iti sūryasyeva eṣa etasya prakāśo bhavati yasyaiṣa pravṛjyate //
KaṭhĀ, 3, 2, 28.0 sarvā etarhy etasmin devatā adhvaryor dadhigharma āśaṃsante mahyaṃ grahīṣyati mahyaṃ grahīṣyatīti //
KaṭhĀ, 3, 3, 2.0 pūṣā vai rudraḥ //
KaṭhĀ, 3, 3, 4.0 etāni vai rudrasya ugrāṇi nāmāni //
KaṭhĀ, 3, 3, 14.0 iyaṃ anumatiḥ //
KaṭhĀ, 3, 4, 2.0 etad etasya priyaṃ dhāma //
KaṭhĀ, 3, 4, 5.0 eṣa vai devalokaḥ //
KaṭhĀ, 3, 4, 9.0 sarvadevatyaṃ vai vāsaḥ //
KaṭhĀ, 3, 4, 50.0 brahmaṇo etad rūpam yat kṛṣṇājinam //
KaṭhĀ, 3, 4, 53.0 ūrg vai muñjāḥ //
KaṭhĀ, 3, 4, 58.0 asau ādityo haṃsāḥ [... au1 letterausjhjh] pariṣiñcan paryeti //
KaṭhĀ, 3, 4, 65.0 mṛtyur vai yamaḥ //
KaṭhĀ, 3, 4, 72.0 etat te gharmānnam etat purīṣam iti ghṛtaṃ vai dadhi //
KaṭhĀ, 3, 4, 78.0 etad vai rudrasya śivo nāma //
KaṭhĀ, 3, 4, 90.0 dvādaśa eṣa varṣāṇi dīkṣito bhavati yo brahmacārī //
KaṭhĀ, 3, 4, 91.0 tasya eṣā dīkṣā yad avāntaradīkṣā //
KaṭhĀ, 3, 4, 96.0 ūrg udumbaraḥ //
KaṭhĀ, 3, 4, 99.0 brahmavarcasaṃ vai parṇaḥ //
KaṭhĀ, 3, 4, 102.0 tejo vai śamī //
KaṭhĀ, 3, 4, 105.0 agnir vai devānām pṛthivyāyāṃ vratapatiḥ //
KaṭhĀ, 3, 4, 109.0 vāyur vai devānām antarikṣe vratapatiḥ //
KaṭhĀ, 3, 4, 113.0 sūryo vai devānām amuṣmiṃlloke vratapatiḥ //
KaṭhĀ, 3, 4, 121.0 havir vai dīkṣitaḥ //
KaṭhĀ, 3, 4, 124.0 pra itarebhyo lokebhyaś cyavate yo brahmacārī //
KaṭhĀ, 3, 4, 131.0 tejasā eṣa prajayā paśubhir brahmavarcasenānnādyena ca vyṛdhyate yo brahmacārī //
KaṭhĀ, 3, 4, 148.0 rudraṃ vai devā yajñān nirabhajan //
KaṭhĀ, 3, 4, 159.0 [... au1 letterausjhjh] śukriyāṇāṃ vā etāni śukriyāṇi //
KaṭhĀ, 3, 4, 165.0 tad yathā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
KaṭhĀ, 3, 4, 168.0 prajā vai paśava ukthāni //
KaṭhĀ, 3, 4, 171.0 asau ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 175.0 bhūr bhuvas svar namo vāce namo vācaspataya iti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 187.0 śivā naś śantamā bhava sumṛḍīkā sarasvatīti vāg vai sarasvatī //
KaṭhĀ, 3, 4, 191.0 ā vāta vāhi bheṣajaṃ vi vāta vāhi yad rapa iti prāṇo vai vāyuḥ //
KaṭhĀ, 3, 4, 195.0 tad vai tredhā vihito yad vedaḥ //
KaṭhĀ, 3, 4, 198.0 mṛtyor eṣa goṣṭho yad grāmo 'thaiṣa devānāṃ yad araṇyam //
KaṭhĀ, 3, 4, 201.0 etad vai triśukriyam //
KaṭhĀ, 3, 4, 206.0 amedhyāni etāni medhyatvāya //
KaṭhĀ, 3, 4, 212.0 tapo vai dīkṣā //
KaṭhĀ, 3, 4, 216.0 gāyatro eteṣām prathamas traiṣṭubho dvitīyo jāgatas tṛtīyaḥ //
KaṭhĀ, 3, 4, 218.0 śiro etad yajñasya yat pravargyaḥ //
KaṭhĀ, 3, 4, 221.0 ete ca vai yajñaś śīrṣaṇvān //
KaṭhĀ, 3, 4, 223.0 etad etacchiraḥ //
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 236.0 yena śatakratur bhāgam upajuhve tena tvopahvaye bhageti rudraṃ vai devā nirabhajan //
KaṭhĀ, 3, 4, 243.0 [... au1 letterausjhjh] agnir vai rudraḥ //
KaṭhĀ, 3, 4, 244.0 sa vāsavyas saubhaga [... au1 letterausjhjh] devāś ca vā asurāś ca samāvad eva pravargye 'kurvata //
KaṭhĀ, 3, 4, 253.0 daśa prācīr daśa bhāsi dakṣiṇā daśa pratīcīr daśa bhāsy udīcīr daśordhvā bhāsi sumanasyamāna iti tejo vai bhāḥ //
KaṭhĀ, 3, 4, 257.0 devā vai mahāvīrād rucitād abibhayus sarvān no 'yaṃ tejasoddhakṣyatīti //
KaṭhĀ, 3, 4, 262.0 [... au1 letterausjhjh] nṛmṇāyi nṛmṇam iti prajā vai nṛmṇā paśavo nṛmṇam //
KaṭhĀ, 3, 4, 264.0 nidhāyy ovā nidhāyy oveti vai sāmnodgāyati //
KaṭhĀ, 3, 4, 266.0 e svar jyotī3r ity asau āditya etaj jyotiḥ //
KaṭhĀ, 3, 4, 268.0 etā etasya priyās tanvaḥ //
KaṭhĀ, 3, 4, 270.0 etā etasyāniruktās stutayaḥ //
KaṭhĀ, 3, 4, 272.0 etā etasyāniruktās stutayo yat svar jyotiḥ //
KaṭhĀ, 3, 4, 274.0 etāni etasyāniruktāni nāmadheyāni bhuvo nṛmṇo nidhis svar jyotiḥ //
KaṭhĀ, 3, 4, 276.0 ayaṃ vai loko gārhapatyo 'sā āhavanīyaḥ //
KaṭhĀ, 3, 4, 277.0 yanti ete 'smāllokāt //
KaṭhĀ, 3, 4, 281.0 [... au1 letterausjhjh] eṣa vā apāṃ yonis sayonitvāya //
KaṭhĀ, 3, 4, 283.0 tejo vai brahmavarcasaṃ pravargyaḥ //
KaṭhĀ, 3, 4, 286.0 vāg anuṣṭup //
KaṭhĀ, 3, 4, 293.0 āgnīdhrāyatano eṣaḥ //
KaṭhĀ, 3, 4, 296.0 svargo vai loka auttaravedikaḥ svargasya lokasya samaṣṭyai //
KaṭhĀ, 3, 4, 302.0 asau ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 311.0 asau ādityo rudro mahāvīro varcaḥ //
KaṭhĀ, 3, 4, 313.0 tad āhur anavaruddham asomayajino brahmavarcasam //
KaṭhĀ, 3, 4, 318.0 pravargyasya etāni samṛddhyai gāyati //
KaṭhĀ, 3, 4, 321.0 tejo vai śārgam //
KaṭhĀ, 3, 4, 325.0 iyaṃ vai śukram asau candram //
KaṭhĀ, 3, 4, 332.0 rakṣāṃsi etarhi sarvaṃ gharmaṃ ca mitoḥ //
KaṭhĀ, 3, 4, 341.0 cakṣuṣī ete pravargyasya yat sūryācandramasau //
KaṭhĀ, 3, 4, 346.0 aṅgiraso itas svargaṃ lokam āyan //
KaṭhĀ, 3, 4, 352.0 āyuṣā eṣa vīryeṇa ṛdhyate //
KaṭhĀ, 3, 4, 359.0 apa etasya vaidyutaḥ pravargyaḥ krandate yasya mahāvīre pravṛjyamāne stanayati //
KaṭhĀ, 3, 4, 362.0 agnir vai krandaḥ //
KaṭhĀ, 3, 4, 366.0 vajreṇa etasya pravargyo 'bhihanyate yasya mahāvīre pravṛjyamāne varṣati //
KaṭhĀ, 3, 4, 369.0 āpo vai parjanyaḥ //
KaṭhĀ, 3, 4, 373.0 tamo etasya yajñaṃ yuvate yasya mahāvīre pravṛjyamāne sūryo 'stam eti //
KaṭhĀ, 3, 4, 376.0 asau ādityo rudro mahāvīraḥ //
KaṭhĀ, 3, 4, 381.0 rudro etasya paśūn abhimanyate yasya mahāvīre pravṛjyamāne gharmadhuṅ niṣīdati //
KaṭhĀ, 3, 4, 383.0 agnir vai rudraḥ //
KaṭhĀ, 3, 4, 387.0 mṛtyur etasya prajā abhimanyate yasya mahāvīre pravṛjyamāne vayāṃsi śvāpadāni vāpidhāvante //
KaṭhĀ, 3, 4, 389.0 mṛtyur vai yamaḥ //
KaṭhĀ, 3, 4, 399.1 ūrg vai muñjāḥ /
KaṭhĀ, 3, 4, 406.0 brahma etad rūpaṃ yat kṛṣṇājinam //
KaṭhĀ, 3, 4, 410.0 ayaṃ vai loko gārhapatyo 'sā āhavanīyaḥ //
KaṭhĀ, 3, 4, 414.0 [... au1 letterausjhjh] asau vā ādityo rudro mahāvīraḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 59.2 vāmapāde karaṃ nyasya tad vai rakṣāṃsi bhuñjate //
ParDhSmṛti, 2, 15.1 bhavanty alpāyuṣas te vai nirayaṃ yānty asaṃśayaṃ /
ParDhSmṛti, 3, 27.1 saṃparkāj jāyate doṣo nānyo doṣo 'sti vai dvije /
ParDhSmṛti, 4, 9.1 yo vai samācared vipraḥ patitādiṣv akāmataḥ /
ParDhSmṛti, 5, 25.2 bhavanty alpāyuṣas te vai patanti narake 'śucau //
ParDhSmṛti, 6, 15.2 ahorātroṣitas tiṣṭhej japed vai jātavedasam //
ParDhSmṛti, 6, 54.1 upavāso vrataṃ homo dvijasampāditāni vai /
ParDhSmṛti, 6, 55.2 durbale 'nugrahaḥ proktas tathā vai bālavṛddhayoḥ //
ParDhSmṛti, 7, 4.1 uddhṛtya vai ghaṭaśataṃ pañcagavyena śudhyati /
ParDhSmṛti, 7, 24.2 gaṇḍūṣaṃ pādaśaucaṃ ca kṛtvā vai kāṃsyabhājane //
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
ParDhSmṛti, 8, 30.2 ātmakṛcchraṃ tataḥ kṛtvā japed vai vedamātaram //
ParDhSmṛti, 9, 60.2 klībo duḥkhī ca kuṣṭhī ca sapta janmāni vai naraḥ //
ParDhSmṛti, 10, 3.1 kukkuṭāṇḍapramāṇaṃ tu grāsaṃ vai parikalpayet /
ParDhSmṛti, 12, 67.2 ahaṃ duṣkṛtakarmā vai mahāpātakakārakaḥ //
Rasakāmadhenu
RKDh, 1, 1, 41.1 uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /
RKDh, 1, 1, 200.1 dagdhadhānyatuṣopetā mṛttikā koṣṭhakāya vai /
RKDh, 1, 1, 229.2 mudrāṃ vai vāriyantrasya siddhyarthaṃ durlabhāṃ kuru //
RKDh, 1, 1, 230.2 sūtakastu na saṃgacchetpralayāgnijavena vai //
RKDh, 1, 1, 231.1 ratnapuṣpābhavaṃ tailaṃ kuḍave dve jalena vai /
RKDh, 1, 1, 253.1 lohakiṭṭaṃ samānīya cūrṇayedvai palāni ṣaṭ /
RKDh, 1, 5, 29.2 tāpyahiṃgulayor vāpi hīnaṃ vai rasakasya vā //
RKDh, 1, 5, 94.1 pratyekaṃ ślokapādaikaṃ kalpitaṃ bījamatra vai /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 64.2, 2.2 mṛdghaṭe bahurandhrāṇi kṛtvāṅgulasamāni vai /
Rasasaṃketakalikā
RSK, 1, 22.1 pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /
Rasataraṅgiṇī
RTar, 2, 58.1 lohādīnāṃ mṛtānāṃ vai śiṣṭadoṣāpanuttaye /
RTar, 2, 73.2 dadyācca bheṣajaṃ duṣṭaṃ sa vai viśvāsaghātakaḥ //
RTar, 3, 20.2 sādhayetkharparādīnāṃ sattvaṃ vai mūṣayānayā //
RTar, 4, 17.2 cullyāṃ nidhāyāgnimatha pradadyādetanmataṃ vai khalu bhasmayantram //
RTar, 4, 51.1 uparisthaṃ tu vai pātraṃ śanaiḥ samavatārayet /
RTar, 4, 57.1 utsedhe turagāṃgulaḥ khalu kalātulyāṃgulaścāyatau vistāre tapanāṃgulaśca masṛṇo bhittyā ca vai dvyaṃgulaḥ /
Rasārṇavakalpa
RAK, 1, 66.2 arkaviśvam iti pakṣayute vai vallake daśadaśāṣṭasaṃyute //
RAK, 1, 259.1 tadvaṅgena hataṃ tāraṃ tāmre vai lepayettadā /
RAK, 1, 328.2 pītaṃ caiva tathā śvetaṃ kapotaṃ vai tṛtīyakam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 195.1 maharṣayo yathā tasmai karuṇāṃ saṃniveśya vai /
SDhPS, 5, 196.2 bahiryadvartate tadvai na jānīṣe tvamalpadhīḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 37.2 aṣṭamaṃ nāradīyaṃ tu proktaṃ vai pañcaviṃśatiḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 41.2 tadekāśītisāhasraṃ saṃkhyayā vai nirūpitam //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 8.2 vividhāṃśca vinodānvai kurvāṇeṣu vinodiṣu //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 37.1 sadyojātāya devāya vāmadevāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.1 bhūrbhuvāya namastubhyaṃ rāmajyeṣṭhāya vai namaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 38.2 namaste bhadrakālāya kalirūpāya vai namaḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 48.2 ṛkṣapādaprasūtāstāḥ sarvā vai rudrasaṃbhavāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 37.2 sa imāṃ prāpsyate kanyāṃ nānyathā vai surottamāḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 38.1 tato devāsurāḥ sarve kanyāṃ vai samupāgaman /
SkPur (Rkh), Revākhaṇḍa, 8, 4.1 tato 'haṃ vismayāviṣṭastaṃ bakaṃ samudīkṣya vai /
SkPur (Rkh), Revākhaṇḍa, 8, 8.1 tava mātā pitāhaṃ vai viśvasya ca mahāmune /
SkPur (Rkh), Revākhaṇḍa, 9, 17.2 tairvinā devadeveśa nāhaṃ kiṃcit smarāmi vai //
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 10, 62.1 kīṭāḥ pataṃgāśca pipīlikāśca ye vai mriyante 'mbhasi narmadāyāḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 71.1 anyadvai japyasaṃsthānaṃ sūktamāraṇyakaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 11, 75.1 evaṃ vai vartamāne 'smiṃlloke tu nṛpapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 11, 81.2 tato vṛṣṭyā tu teṣāṃ vai vartanaṃ samajāyata //
SkPur (Rkh), Revākhaṇḍa, 12, 14.2 yāmo 'tha rudraṃ tava suprasādād vayaṃ tathā tvaṃ kuru vai prasādam //
SkPur (Rkh), Revākhaṇḍa, 14, 20.1 bhagaliṅgāṅkitaṃ sarvaṃ vyāptaṃ vai parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 14, 29.2 kathaṃ vai nirdahiṣyāmi jagad etajjagatpate //
SkPur (Rkh), Revākhaṇḍa, 15, 39.2 jahāra sarvaṃ tridivaṃ mahātmā saṃkṣobhayanvai jagadīśa ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 18.2 dadahur vai jagatsarvamādityā rudrasambhavāḥ //
SkPur (Rkh), Revākhaṇḍa, 17, 19.1 ādityānāṃ raśmayaśca saṃspṛṣṭā vai parasparam /
SkPur (Rkh), Revākhaṇḍa, 17, 22.2 cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 19, 20.2 vyacaraṃ vai tamobhūte sarvataḥ salilāvṛte //
SkPur (Rkh), Revākhaṇḍa, 19, 55.2 tāṃ vai na paśyāmi mahānubhāvāṃ gorūpiṇīṃ sarvasureśvarīṃ ca //
SkPur (Rkh), Revākhaṇḍa, 20, 32.1 tvayā vai dhāryate lokāstvaṃ kālaḥ sarvasaṃkṣayaḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 32.2 tvayā hi deva sṛṣṭāstāḥ sarvā vai devayonayaḥ //
SkPur (Rkh), Revākhaṇḍa, 20, 35.2 stuvanvai tatra paśyāmi vāripūrṇāṃstato ghaṭān //
SkPur (Rkh), Revākhaṇḍa, 20, 36.2 upāsarpaṃ tatastasya pārśvaṃ vai puruṣasya hi //
SkPur (Rkh), Revākhaṇḍa, 20, 53.1 pañcamaṃ jātakarma syānnāma vai ṣaṣṭhamucyate /
SkPur (Rkh), Revākhaṇḍa, 20, 54.1 navamaṃ vai cūḍakarma daśamaṃ mauñjibandhanam /
SkPur (Rkh), Revākhaṇḍa, 20, 60.2 śiśupeyaṃ stanaṃ bhadre kathaṃ vai madvidhaḥ pibet //
SkPur (Rkh), Revākhaṇḍa, 20, 74.1 caturastāṃśca vai kumbhān paśyāmi tatra bhārata /
SkPur (Rkh), Revākhaṇḍa, 20, 74.2 na ca paśyāmi tāṃ devīṃ gatā vai kutracicca te //
SkPur (Rkh), Revākhaṇḍa, 21, 12.2 atra praṇavarūpo vai sthāne tiṣṭhatyumāpatiḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 39.1 tasya puṇyaphalaṃ yadvai tannibodha narādhipa /
SkPur (Rkh), Revākhaṇḍa, 21, 54.2 pitaro dvādaśābdāni tarpitāstu bhavanti vai //
SkPur (Rkh), Revākhaṇḍa, 21, 66.2 sarve samāgatāstāṃ vai paśyanti hyamareśvare //
SkPur (Rkh), Revākhaṇḍa, 21, 78.1 eṣā vai vastrasambhūtā narmadātoyasambhavā /
SkPur (Rkh), Revākhaṇḍa, 22, 5.1 tathā vai gārhapatyo 'gnirjajñe putradvayaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 22, 10.1 tāsu vai cintitān putrān agryān utpādayāmyaham /
SkPur (Rkh), Revākhaṇḍa, 22, 11.2 etāstu dhiṣṇināmnyo vai bhaviṣyanti saridvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 16.1 etāḥ ṣoḍaśā nadyo vai bhāryārthaṃ saṃvyavasthitāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 17.1 vyabhicārāt tu bhartur vai narmadādyāsu dhiṣṇiṣu /
SkPur (Rkh), Revākhaṇḍa, 22, 20.2 tāḍitāste surāstrastā viṣṇuṃ vai śaraṇaṃ yayuḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 13.2 sarvapāpavinirmukto yāti vai śivamandiram //
SkPur (Rkh), Revākhaṇḍa, 25, 1.2 oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 26, 28.1 tena vai sutapastaptaṃ daśavarṣaśatāni hi /
SkPur (Rkh), Revākhaṇḍa, 26, 29.1 purāṇi tānyabhedyāni dadau kāmagamāni vai /
SkPur (Rkh), Revākhaṇḍa, 26, 54.2 tāsāṃ vai tejasā caiva bhramate tripuraṃ mahat //
SkPur (Rkh), Revākhaṇḍa, 26, 82.2 nāradasya vacaḥ śrutvā kañcukiṃ samudīkṣya vai //
SkPur (Rkh), Revākhaṇḍa, 26, 107.2 naktaṃ kṛtvā caturthyāṃ vai dadyādviprāya modakān //
SkPur (Rkh), Revākhaṇḍa, 26, 113.2 tasya puṇyaphalaṃ yadvai kathitaṃ dvijasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 123.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije //
SkPur (Rkh), Revākhaṇḍa, 26, 133.2 madhukākhyāṃ tu lalitāmārādhayati yena vai //
SkPur (Rkh), Revākhaṇḍa, 26, 137.1 pādau namaḥ śivāyeti meḍhre vai manmathāya ca /
SkPur (Rkh), Revākhaṇḍa, 28, 40.1 nṛtyanvai vyāptadigdeśaḥ kāntāreṣvabhidhāvati /
SkPur (Rkh), Revākhaṇḍa, 28, 79.1 haraṃ gadgadayā vācā stuvanvai śaraṇaṃ yayau /
SkPur (Rkh), Revākhaṇḍa, 28, 105.1 akṣayaścāvyayaścaiva vasa tvaṃ vai yathāsukham /
SkPur (Rkh), Revākhaṇḍa, 28, 139.2 kāveryāḥ pūrvabhāge ca tīrthaṃ vai mātṛkeśvaram //
SkPur (Rkh), Revākhaṇḍa, 28, 141.2 tasya yāmyavibhāge ca tīrthaṃ vai capaleśvaram //
SkPur (Rkh), Revākhaṇḍa, 29, 30.2 tasya puṇyaphalaṃ yadvai tacchṛṇuṣva narottama //
SkPur (Rkh), Revākhaṇḍa, 29, 39.1 gaṅgāyamunasaṅge vai yatphalaṃ labhate naraḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 44.1 tathāmareśvare yāmye liṅgaṃ vai capaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 30, 5.1 dhyāyanvai sa mahādevaṃ nirāhāro yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 30, 5.2 uvāsa tīrthe tasmin vai yāvatprāṇaparikṣayam //
SkPur (Rkh), Revākhaṇḍa, 31, 3.2 atra tīrthe vidhānena cintayan vai maheśvaram //
SkPur (Rkh), Revākhaṇḍa, 32, 9.3 prāptaṃ vai yatphalaṃ tasya prasādaṃ kartum arhasi //
SkPur (Rkh), Revākhaṇḍa, 32, 22.1 eṣa te kathitaḥ praśnaḥ pṛṣṭo yo vai yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 33, 8.1 ramate sa tayā sārddhaṃ kāle vai nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 33, 10.2 prārthyamānāpi rājanvai nātmānaṃ dātumicchati //
SkPur (Rkh), Revākhaṇḍa, 33, 39.2 dadāmi rucirāpāṅgīṃ nānyathā karavāṇi vai //
SkPur (Rkh), Revākhaṇḍa, 33, 40.2 kathayitvā vivāhena yojayāmāsurāśu vai //
SkPur (Rkh), Revākhaṇḍa, 34, 19.2 dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 34, 22.2 uṣitvāyāti martye vai vedavedāṅgavid bhavet //
SkPur (Rkh), Revākhaṇḍa, 36, 7.1 narmadātaṭamāśritya toṣayanvai maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 36, 13.1 toṣayan vai jagannāthaṃ tato yāto hi sadgatim //
SkPur (Rkh), Revākhaṇḍa, 37, 10.1 nānyopāyo na vai mantro vidyate na ca me kriyā /
SkPur (Rkh), Revākhaṇḍa, 37, 14.1 cerurvai tatra vipulaṃ tapaḥ siddhimavāpnuvan /
SkPur (Rkh), Revākhaṇḍa, 37, 21.1 devatīrthasya nikhilā yathā vai śaṅkarācchrutā /
SkPur (Rkh), Revākhaṇḍa, 38, 4.2 sādhu praśno mahārāja pṛṣṭo yo vai tvayottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 10.2 vimānastho mahādevo gacchanvai hyumayā saha //
SkPur (Rkh), Revākhaṇḍa, 38, 15.2 nānyo devo na vai dharmo jñāyate śailanandini //
SkPur (Rkh), Revākhaṇḍa, 38, 22.2 tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 22.2 tatra loke viruddhaṃ vai kupyante yena vai dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 23.3 akṛtvādhaśva vai tāsāṃ mānaṃ surasupūjitam //
SkPur (Rkh), Revākhaṇḍa, 38, 27.2 nūpuradhvaninighoṣaiḥ kampayan vai vasuṃdharām //
SkPur (Rkh), Revākhaṇḍa, 38, 29.1 mahāḍamarughoṣeṇa kampayan vai vasuṃdharām /
SkPur (Rkh), Revākhaṇḍa, 38, 38.2 jagāma tatra vai tāsāṃ kṣobhaṃ kṛtvā mahādbhutam //
SkPur (Rkh), Revākhaṇḍa, 38, 69.1 yo 'rcayennarmadeśānaṃ yatir vai saṃjitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 36.2 tṛptā rohanti vai svarge dhyāyanto 'sya manorathān //
SkPur (Rkh), Revākhaṇḍa, 41, 19.2 vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 28.1 sa vai sukhī modate svargaloke gandharvasiddhāpsaraḥsampragīte /
SkPur (Rkh), Revākhaṇḍa, 42, 14.2 apavitro mayā bhadre svapno dṛṣṭo 'dya vai niśi /
SkPur (Rkh), Revākhaṇḍa, 42, 19.1 tataḥ sa suciraṃ dhyātvā labdhavāgvai tataḥ kṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 42, 24.2 tāni sarvāṇi rakṣantu tyaktaṃ vai bālakaṃ mayā //
SkPur (Rkh), Revākhaṇḍa, 42, 32.1 caranvai gaganād yena pātito dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 42, 37.2 vicintayanvai pitaraṃ krodhena kaluṣīkṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 42, 38.2 kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti //
SkPur (Rkh), Revākhaṇḍa, 43, 16.1 vaiśyo 'pi hi tyajanprāṇānevaṃ vai śubhabhāg bhavet /
SkPur (Rkh), Revākhaṇḍa, 43, 22.2 aṣṭāviṃśatirvai koṭyo narakāṇāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 43, 24.1 tallabdhvā madamātsaryaṃ yo vai tyajati mānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 46, 6.2 hṛcchobhāṃ ca prakurvāṇān vai jayantībhiruccakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 19.1 mantrayanti ca yāvad vai tāvaccāramukheritam /
SkPur (Rkh), Revākhaṇḍa, 46, 25.2 nāhaṃ vai kāmaye kośaṃ na gajāṃśca sureśvara /
SkPur (Rkh), Revākhaṇḍa, 46, 38.2 gṛhītvā śakrabhāryāṃ sa gato vai dānavottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 47, 6.1 kimatrāgamanaṃ devāḥ sarveṣāṃ vai vivarṇatā /
SkPur (Rkh), Revākhaṇḍa, 49, 10.1 manohāri yataḥ sthānaṃ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 38.2 śūlapāṇestu bhaktyā vai jāpyaṃ kurvanti ye narāḥ //
SkPur (Rkh), Revākhaṇḍa, 51, 45.2 gāyatryaṃ vai madhu caiva maṇḍalabrāhmaṇāni ca //
SkPur (Rkh), Revākhaṇḍa, 53, 29.2 teṣāṃ madhye sa vai viddha ṛkṣaśṛṅgo mahātapāḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 10.2 vilalāpāturā mātā kva gato māṃ vihāya vai /
SkPur (Rkh), Revākhaṇḍa, 54, 25.3 nāhaṃ vipro 'smi vai tāta na vaiśyo na ca śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 58.2 dṛṣṭvā caiva tu tat tīrthaṃ bhrāntirjātā nṛpasya vai //
SkPur (Rkh), Revākhaṇḍa, 54, 59.1 tato vismayamāpannaścintayanvai muhurmuhuḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 4.3 adyāpyasi yuvā tvaṃ vai na yuktaṃ maraṇaṃ tava //
SkPur (Rkh), Revākhaṇḍa, 55, 23.1 kadā paśyati tīrthaṃ vai kadā nastārayiṣyati /
SkPur (Rkh), Revākhaṇḍa, 56, 3.3 devaiḥ sarvairmahābhāgā sarvalokahitāya vai //
SkPur (Rkh), Revākhaṇḍa, 56, 74.1 tasyāstadvacanaṃ śrutvā śabarī śābarāya vai /
SkPur (Rkh), Revākhaṇḍa, 56, 110.1 snāti vai śūlabhede tu devanadyāṃ tathāpare /
SkPur (Rkh), Revākhaṇḍa, 57, 22.3 kṛtāpakṛtakarmā vai vratadānair viśudhyati //
SkPur (Rkh), Revākhaṇḍa, 59, 12.2 sa samagrasya vedasya phalamāpnoti vai nṛpa //
SkPur (Rkh), Revākhaṇḍa, 60, 48.2 vyāharantaḥ śubhāṃ vācaṃ na tatra gatirasti vai //
SkPur (Rkh), Revākhaṇḍa, 60, 72.1 ṣaṣṭhyāṃ sūryadine bhaktyā vyatīpāte ca vai dhṛtau /
SkPur (Rkh), Revākhaṇḍa, 60, 74.2 kathāṃ vai vaiṣṇavīṃ pārtha vedābhyasanam eva ca //
SkPur (Rkh), Revākhaṇḍa, 61, 2.1 purā śakreṇa tatraiva tapo vai duratikramam /
SkPur (Rkh), Revākhaṇḍa, 61, 5.2 upoṣya vai naro bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 62, 1.3 yatra vai nihatāstāta dānavāḥ sapadānugāḥ //
SkPur (Rkh), Revākhaṇḍa, 65, 11.2 santatervai na vicchedaḥ saptajanmasu jāyate /
SkPur (Rkh), Revākhaṇḍa, 67, 26.2 pāṇibhyāṃ na spṛśed yo vai vṛṣabhasya śirastathā //
SkPur (Rkh), Revākhaṇḍa, 69, 7.1 maṅgalo 'pi mahātmā vai sthāpayitvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 69, 8.1 sarvaduḥkhaharaṃ liṅgaṃ nāmnā vai maṅgaleśvaram /
SkPur (Rkh), Revākhaṇḍa, 69, 8.2 tatra tīrthe tu vai rājanbrāhmaṇānprīṇayetsudhīḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 5.1 śrutvā tava mukhodgītāṃ kathāṃ vai pāpanāśinīm /
SkPur (Rkh), Revākhaṇḍa, 72, 52.2 sauparṇarūpiṇaste vai dṛśyante nāgamaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 74, 1.3 sarvapāpaharaṃ martye nāmnā vai gautameśvaram //
SkPur (Rkh), Revākhaṇḍa, 75, 1.3 śaṅkhacūḍasya nāmnā vai prasiddhaṃ bhūmimaṇḍale //
SkPur (Rkh), Revākhaṇḍa, 76, 1.3 parāśaro mahātmā vai narmadāyāstaṭe śubhe //
SkPur (Rkh), Revākhaṇḍa, 76, 8.3 parāśaro mahātmā vai sthāpayāmāsa pārvatīm //
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 76, 20.1 viprā udaṅmukhāḥ kāryāḥ svayaṃ vai dakṣiṇāmukhaḥ /
SkPur (Rkh), Revākhaṇḍa, 78, 4.2 toṣitaḥ paśubhartā vai nāradena yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 78, 11.2 martye vā bhrama vai yoginna kenāpi nivāryase //
SkPur (Rkh), Revākhaṇḍa, 78, 18.2 śastreṇa tu hatā ye vai teṣāṃ śrāddhaṃ pradāpayet /
SkPur (Rkh), Revākhaṇḍa, 78, 22.2 avāptaṃ tena vai sarvaṃ yaḥ karotīśvarālaye //
SkPur (Rkh), Revākhaṇḍa, 79, 4.2 nāsau vaivasvataṃ devaṃ paśyed vai janmasaptatim //
SkPur (Rkh), Revākhaṇḍa, 83, 5.1 pulastyo brahmaṇaḥ putro viśravāstasya vai sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 7.2 vibhīṣaṇena vai pāpo mandodaryā punaḥpunaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 10.3 etairanyaiḥ sahāyaiśca rāmacandreṇa vai jitaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 46.3 asthikṣepāya vai rājanhanūmanteśvare jale //
SkPur (Rkh), Revākhaṇḍa, 83, 67.1 tatkṣepaṇārthaṃ vai tāta preṣayādya dvijottamam /
SkPur (Rkh), Revākhaṇḍa, 83, 74.1 āśvinasyāsite pakṣe tripurāristu vai tithau /
SkPur (Rkh), Revākhaṇḍa, 83, 92.2 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 3.1 hateṣu teṣu vai tatra rakṣaṇāya divaukasām /
SkPur (Rkh), Revākhaṇḍa, 84, 14.2 tasya vai tapyamānasya rakṣovadhakṛtaṃ tamaḥ //
SkPur (Rkh), Revākhaṇḍa, 84, 25.1 tatastadā devapurogamo haro gato hi vai puṇyamunīśvaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 84, 38.1 yāvaccandraśca sūryaśca yāvad vai divi tārakaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 86.1 pakṣānte 'tha vyatīpāte vai dhṛtau ravisaṃkrame /
SkPur (Rkh), Revākhaṇḍa, 87, 3.2 mucyate tatkṣaṇān martyaḥ snāto vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 87, 5.1 snātvā dānaṃ ca vai dadyād arcayed girijāpatim /
SkPur (Rkh), Revākhaṇḍa, 90, 1.3 jalaśāyīti vai nāma vikhyātaṃ vasudhātale //
SkPur (Rkh), Revākhaṇḍa, 90, 75.2 vaiṣṇavīṃ bhāvanāṃ kṛtvā jaleśaṃ tu vrajeta vai //
SkPur (Rkh), Revākhaṇḍa, 95, 3.2 jñānaṃ tasyaiva yo rājanbhaktimānvai janārdane //
SkPur (Rkh), Revākhaṇḍa, 95, 19.2 kārayetpiṇḍadānaṃ vai bhāskare kutapasthite //
SkPur (Rkh), Revākhaṇḍa, 96, 1.3 ṛṣikoṭiḥ samāyātā yatra vai kurunandana //
SkPur (Rkh), Revākhaṇḍa, 97, 2.2 kasmādvai vyāsatīrthaṃ tadantarikṣe vyavasthitam /
SkPur (Rkh), Revākhaṇḍa, 97, 28.1 dūtaṃ vai preṣayāmyadya vasurājñaḥ samīpataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 34.2 likhite bhūrjapatre tu lekhe vai lekhakena tu //
SkPur (Rkh), Revākhaṇḍa, 97, 74.1 pitāmahena vai bālo garbhādhānādisaṃskṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 146.1 dadhnā ca khaṇḍayuktena kuśatoyena vai punaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 170.1 yastu vai pāṇḍuro vaktre lalāṭe pādayostathā /
SkPur (Rkh), Revākhaṇḍa, 97, 170.2 lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 170.2 lāṅgūle yastu vai śubhraḥ sa vai nākasya darśakaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 98, 17.1 anyāni yāni tīrthāni kāle tāni phalanti vai /
SkPur (Rkh), Revākhaṇḍa, 99, 2.3 vāsukīśasthāpito vai vistarādvada me guro //
SkPur (Rkh), Revākhaṇḍa, 99, 3.2 etatsarvaṃ samāsthāya nṛtyaṃ śambhuścakāra vai //
SkPur (Rkh), Revākhaṇḍa, 101, 2.2 tapaścīrṇaṃ purā rājanbalabhadreṇa tatra vai //
SkPur (Rkh), Revākhaṇḍa, 101, 5.1 yastatra snāti vai bhaktyā jitakrodho jitendriyaḥ /
SkPur (Rkh), Revākhaṇḍa, 102, 2.1 anapatyā yā ca nārī snāyād vai pāṇḍunandana /
SkPur (Rkh), Revākhaṇḍa, 103, 1.3 yacchrutaṃ vai mayā rājañchivasya vadataḥ purā //
SkPur (Rkh), Revākhaṇḍa, 103, 32.2 snānamātreṇa vai yasyā aśvamedhaphalaṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 103, 59.3 etadvai śrotumicchāmi hyaśeṣaṃ kathayantu me //
SkPur (Rkh), Revākhaṇḍa, 103, 61.2 etadvai kāraṇaṃ sarvaṃ rahasyaṃ kathitaṃ param //
SkPur (Rkh), Revākhaṇḍa, 103, 99.2 gāvastasya praṇaśyanti yāśca vai pūrvasaṃcitāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 115.2 na dṛṣṭastena vai putraḥ kāṣṭhaiḥ saṃchādito 'vaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 108, 21.1 vallabhā jāyate sā tu bhartur vai rohiṇī yathā /
SkPur (Rkh), Revākhaṇḍa, 108, 21.2 tatra tīrthe tu yaḥ kaścitprāṇatyāgaṃ karoti vai //
SkPur (Rkh), Revākhaṇḍa, 109, 6.1 hastyaśvarathapattyoghaiḥ pūrayanvai diśo daśa /
SkPur (Rkh), Revākhaṇḍa, 111, 3.2 devadevena vai taptaṃ tapaḥ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 111, 5.2 na śobhate muhūrtaṃ vai tathā senā vināyakā //
SkPur (Rkh), Revākhaṇḍa, 118, 12.2 paraṃ hi sukhamutsṛjya karśayanvai kalevaram //
SkPur (Rkh), Revākhaṇḍa, 118, 16.1 pūjayanvai mahādevaṃ skandatīrthaṃ samāsadat /
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 118, 29.1 avagāhya tataḥ peyā āpo vai nānyathā budhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 121, 12.2 bhramanvai narmadāṃ prāptaḥ sarvapāpapraṇāśanīm //
SkPur (Rkh), Revākhaṇḍa, 122, 12.1 pañcayajñavidhānāni kārayedvai yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 122, 19.2 sa mṛto jāyate śvā vai gatirūrdhvā na vidyate //
SkPur (Rkh), Revākhaṇḍa, 125, 9.2 paścātprajāpatirbhūyaḥ kālaḥ kālāntareṇa vai //
SkPur (Rkh), Revākhaṇḍa, 126, 13.1 na tatphalamavāpnoti sarvadeveṣu vai dvijaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 5.2 prāyaścittaṃ vadiṣyanti te vai nirayagāminaḥ //
SkPur (Rkh), Revākhaṇḍa, 131, 10.2 garutmato vai vinatā sarpāṇāṃ kadrureva ca //
SkPur (Rkh), Revākhaṇḍa, 133, 9.2 yo yamicchati kāmaṃ vai taṃ taṃ tasya dadāmyaham //
SkPur (Rkh), Revākhaṇḍa, 142, 49.1 pūrvaṃ dattā svayaṃ deva jānakī janakena vai /
SkPur (Rkh), Revākhaṇḍa, 142, 82.2 tena te sadṛśāḥ syur vai devadevena cakriṇā //
SkPur (Rkh), Revākhaṇḍa, 146, 11.1 te sarvapāpanirmuktāḥ sarvānkāmāṃllabhati vai /
SkPur (Rkh), Revākhaṇḍa, 146, 74.1 akṣayaṃ tatra vai sarvaṃ jāyate nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 83.2 yastu vaiśyagṛhe jātaḥ sa vai nīlo viśiṣyate //
SkPur (Rkh), Revākhaṇḍa, 146, 98.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 146, 100.2 punaruktena vai snātvā tato viprāṃstu bhojayet //
SkPur (Rkh), Revākhaṇḍa, 148, 25.2 iha mānuṣyaloke vai rājā bhavati dhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 40.3 vṛttaṃ vai kathyatāmetadvāyasāvaviśaṅkayā //
SkPur (Rkh), Revākhaṇḍa, 155, 68.1 mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 155, 111.2 etatte kathitaṃ sarvaṃ yaddṛṣṭaṃ yacca vai śrutam //
SkPur (Rkh), Revākhaṇḍa, 155, 115.2 ārogyaṃ bhāskarādiccheddhanaṃ vai jātavedasaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 30.1 bhikṣāmātraṃ tathānnaṃ ye te 'pi svaryānti vai narāḥ /
SkPur (Rkh), Revākhaṇḍa, 156, 41.1 sapta janmāni tasyaiva viyogo na ca vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 159, 14.2 kharo vai bahuyājī syācchvānimantritabhojanāt //
SkPur (Rkh), Revākhaṇḍa, 159, 22.1 avikreyān vikrayan vai vikaṭākṣo bhavennaraḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 29.1 kṛtvā vai yonimāpnoti tairaścīṃ nātra saṃśayaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 60.2 patanti tatra vai martyāḥ krandanto bhṛśadāruṇam //
SkPur (Rkh), Revākhaṇḍa, 159, 66.2 pacyante tatra madhye vai krandamānāḥ supāpinaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 93.1 tataḥ prabhātasamaye snātvā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 159, 101.1 aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 164, 6.1 yatphalaṃ cottare pārtha tathā vai pūrvasāgare /
SkPur (Rkh), Revākhaṇḍa, 167, 15.2 mārkaṇḍeśvaranāmnā vai viṣṇuṃ tribhuvaneśvaram //
SkPur (Rkh), Revākhaṇḍa, 169, 4.1 etatsarvaṃ kathaya me ṛṣibhiḥ sahitasya vai /
SkPur (Rkh), Revākhaṇḍa, 170, 21.1 śūlam āropyatāṃ kṣipraṃ na vicārastu tasya vai /
SkPur (Rkh), Revākhaṇḍa, 172, 76.1 śivamuddiśya vai vastrayugme dadyāt surūpiṇe /
SkPur (Rkh), Revākhaṇḍa, 172, 78.2 samyagvedaphalaṃ tasya bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 83.1 upāste yastu vai sandhyāṃ tasmiṃstīrthe ca parvaṇi /
SkPur (Rkh), Revākhaṇḍa, 172, 89.3 tatsarvaṃ naśyate pāpaṃ vṛṣotsarge kṛte tu vai //
SkPur (Rkh), Revākhaṇḍa, 175, 4.2 vasate tatra vai devaḥ purāṇaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 7.2 sarvatīrthotthitaṃ toyaṃ pātre vai nihitaṃ tu taiḥ //
SkPur (Rkh), Revākhaṇḍa, 176, 14.1 tathā punarnavaḥ kāyo bhavedvai mama śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 176, 23.2 śrāddhaṃ kṛtvā pitṛbhyo vai dānaṃ dattvā svaśaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 8.2 mayā vai yuvayor vākyādavatāraḥ kṛto bhuvi //
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 15.2 bāndhaveṣu ca dīneṣu karuṇā yasya nāsti vai //
SkPur (Rkh), Revākhaṇḍa, 180, 5.3 tatte 'haṃ sampravakṣyāmi pṛcchate nipuṇāya vai //
SkPur (Rkh), Revākhaṇḍa, 180, 16.1 dvijo 'nyamantrayat kaścid bhaktyā taṃ bhojanāya vai /
SkPur (Rkh), Revākhaṇḍa, 180, 21.2 uttamāṅgaṃ vidhunvanvai jagāma svagṛhaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 180, 64.2 prabhāte vimale paścātsnātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 181, 19.2 dhyānaprāptaḥ kṣaṇād eva garjayan vai muhurmuhuḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 25.1 susaṃvṛtaṃ kṛtaṃ tena dhāvanvai pṛṣṭhato bravīt //
SkPur (Rkh), Revākhaṇḍa, 181, 48.2 tvadbhakteḥ sarvamidaṃ nārhanti vai kalāsahasrāṃśam //
SkPur (Rkh), Revākhaṇḍa, 182, 13.2 pālayasva yathārthaṃ vai sthānakaṃ mama suvrata //
SkPur (Rkh), Revākhaṇḍa, 182, 21.1 aṣṭādaśasahasrāṇi nocurvai kiṃciduttaram /
SkPur (Rkh), Revākhaṇḍa, 182, 29.1 tato gatāyāṃ vai lakṣmyāṃ devā brahmarṣayo 'malāḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 52.2 yastu nityaṃ bhṛguṃ devaṃ paśyedvai pāṇḍunandana //
SkPur (Rkh), Revākhaṇḍa, 182, 55.1 samāḥ sahasrāṇi tu sapta vai jale mriyel labhed dvādaśavahnimadhye /
SkPur (Rkh), Revākhaṇḍa, 182, 55.2 tyajaṃstanuṃ śūravṛttyā narendra śakrātithyaṃ yāti vai martyadharmā //
SkPur (Rkh), Revākhaṇḍa, 182, 57.2 sa mṛtaḥ paramaṃ sthānaṃ gacchedvai yacca durlabham //
SkPur (Rkh), Revākhaṇḍa, 182, 65.2 koṭitīrthaphalaṃ tasya bhaved vai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 183, 13.1 tathā vai dvādaśādityā matprasādāttu mūrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 6.3 praviśenna brahmahatyā yathā vai dhautapāpmani //
SkPur (Rkh), Revākhaṇḍa, 184, 23.2 anṛcopoṣya gāyatrīṃ japedvai vedamātaram //
SkPur (Rkh), Revākhaṇḍa, 187, 7.2 tasminkuṇḍe tu yaḥ snānaṃ kṛtvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 187, 8.1 kuryācchrāddhaṃ pitṛbhyo vai pūjayecca trilocanam /
SkPur (Rkh), Revākhaṇḍa, 188, 13.2 dhyāyanto vai sāṃkhyavṛttyā turīyaṃ padaṃ murāreste 'pi tatraiva yānti //
SkPur (Rkh), Revākhaṇḍa, 189, 5.1 babhūva nṛpatiśreṣṭha gatvā vai devasaṃnidhau /
SkPur (Rkh), Revākhaṇḍa, 189, 30.1 dṛṣṭvā pañca varāhānvai pauruṣe mahati sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 189, 37.1 dṛṣṭvā pañcavarāhānvai kroḍamudīrṇarūpiṇam /
SkPur (Rkh), Revākhaṇḍa, 189, 41.2 naite sarve yugapadvai sametā hantuṃ śaktāḥ kiṃ na tadbrūhi rājan //
SkPur (Rkh), Revākhaṇḍa, 190, 24.2 sa vai karṇakṛtādrogānmucyate pūjayañchivam //
SkPur (Rkh), Revākhaṇḍa, 191, 13.2 gabhastipatirvai yāmye tvaṣṭā nairṛtadiṅmukhaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 16.1 pradahanvai naraśreṣṭha babhramuśca itastataḥ /
SkPur (Rkh), Revākhaṇḍa, 191, 22.2 arogī saptajanmāni bhavedvai nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 38.2 taddravyameva taddravyavikārāya na vai yataḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 51.2 saumyāsyadṛṣṭiḥ pāpāni hantuṃ janmārjitāni vai //
SkPur (Rkh), Revākhaṇḍa, 192, 62.2 lubdhā vai viṣayair manye viṣayā dāruṇātmakāḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 64.1 te siddhāḥ sma na vai sādhyā bhavatīnāṃ smarasya ca /
SkPur (Rkh), Revākhaṇḍa, 192, 79.2 jagadvai hyetad akhilaṃ tadā bhedaḥ kimātmakaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 60.3 etatsarvamanantasya vāsudevasya vai kṛtam //
SkPur (Rkh), Revākhaṇḍa, 194, 4.1 bhṛgoḥ khātyāṃ samutpannā lakṣmīḥ śrutvā tu vai nṛpa /
SkPur (Rkh), Revākhaṇḍa, 194, 21.3 tayā tathoktas tad rūpaṃ muktvā vai surapūjitam //
SkPur (Rkh), Revākhaṇḍa, 194, 22.1 rūpaṃ paraṃ yathoktaṃ vai viśvarūpam adarśayat /
SkPur (Rkh), Revākhaṇḍa, 194, 65.2 dvādaśaiṣāṃ sahasrāṇi santi vai vṛṣabhadhvaja //
SkPur (Rkh), Revākhaṇḍa, 194, 76.2 pādodakam idaṃ viṣṇorahaṃ jānāmi vai surāḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 3.1 samāgatānyekatāṃ vai tatra tīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 195, 8.1 sūryagrahe 'tra vai kṣetre snātvā yatphalamaśnute /
SkPur (Rkh), Revākhaṇḍa, 195, 11.1 somo vai vastradānena mauktikānāṃ ca bhārgavaḥ /
SkPur (Rkh), Revākhaṇḍa, 195, 18.1 dvādaśyāṃ prātarutthāya tathā vai narmadājale /
SkPur (Rkh), Revākhaṇḍa, 195, 30.2 yastu vai parayā bhaktyā śrīpateḥ pādapaṅkajam //
SkPur (Rkh), Revākhaṇḍa, 195, 39.1 pradakṣiṇīkṛtā syādvai dharaṇī śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 197, 6.2 sadā vai śuklasaptamyāṃ mūlamādityavāsaraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 55.2 ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 56.1 avatāro yatra tatra saṃsthitiṃ vai tataḥ kuru //
SkPur (Rkh), Revākhaṇḍa, 202, 3.2 tadā tīrthavare gatvā snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 207, 8.2 suvarṇakoṭisahite gṛhe vai jāyate dvijaḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 4.2 pitṝṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 209, 49.2 mṛtāṃs tān vai dvijān dṛṣṭvā brahmahatyā nirākṛtā //
SkPur (Rkh), Revākhaṇḍa, 209, 50.1 gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai /
SkPur (Rkh), Revākhaṇḍa, 209, 50.1 gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai /
SkPur (Rkh), Revākhaṇḍa, 209, 66.2 eṣa nidrāvaśaṃ yāto mayi prāṇānnidhāya vai //
SkPur (Rkh), Revākhaṇḍa, 209, 104.2 pāpiṣṭha eṣa vai yātu yoniṃ tiryaṅniṣevitām /
SkPur (Rkh), Revākhaṇḍa, 209, 109.1 etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai /
SkPur (Rkh), Revākhaṇḍa, 209, 109.1 etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai /
SkPur (Rkh), Revākhaṇḍa, 209, 135.1 prīto bhavati vai śambhurdattena śvetavāsasā /
SkPur (Rkh), Revākhaṇḍa, 210, 5.1 tatra tīrthe naro yastu prāṇatyāgaṃ karoti vai /
SkPur (Rkh), Revākhaṇḍa, 211, 13.1 sampūjya paramātmā vai hyatithiśca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 212, 4.2 vādayanvai ḍamarukaṃ ḍiṇḍimapratimaṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 218, 57.2 snātvā dattvātra sahitāḥ śrutvā vai bhaktipūrvakam //
SkPur (Rkh), Revākhaṇḍa, 220, 4.3 tvayā vai kathitaṃ vipra sakalaṃ pāpanāśanam //
SkPur (Rkh), Revākhaṇḍa, 220, 13.1 saṃcintya manasā keyamiti māṃ vai saridvarā /
SkPur (Rkh), Revākhaṇḍa, 220, 14.1 luṭhanvai sammukhastāta gato revāṃ mahodadhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 20.2 caturdaśyāmupoṣyaiva snātvā vai narmadājale //
SkPur (Rkh), Revākhaṇḍa, 220, 23.2 piśācatvaṃ viyonitvaṃ na bhavettasya vai kule //
SkPur (Rkh), Revākhaṇḍa, 221, 5.2 tadā taṃ śaptavānbrahmā pātayāmāsa vai padāt //
SkPur (Rkh), Revākhaṇḍa, 221, 11.2 ahaṃ sṛṣṭastvīdṛśo yattvayā vai so 'yaṃ doṣo dhātar addhā tavaiva //
SkPur (Rkh), Revākhaṇḍa, 221, 12.2 sevādharmādvicyutaṃ dāsabhūtaṃ capeṭairhantavyaṃ vai tāta māṃ trāhi bhaktam //
SkPur (Rkh), Revākhaṇḍa, 221, 13.2 nānābhāvāñjagatastvaṃ vidhatses taṃ tvāmekaṃ śaraṇaṃ vai prapadye //
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 222, 16.2 kulatrayaṃ samuddhṛtya svargaṃ nayati vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 223, 1.3 vasubhiḥ sthāpitaṃ tatra sthitvā vai dvādaśābdakam //
SkPur (Rkh), Revākhaṇḍa, 225, 9.1 cāndrāyaṇairbrahmakūrcaiḥ karśayāmāsa vai tanum /
SkPur (Rkh), Revākhaṇḍa, 226, 8.2 rājasaṃsargadoṣādvai mālinyaṃ paramātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 23.1 gṛhaṃ devasya vai śaktyā kṛtvā syād bhuvi bhūpatiḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 8.2 brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā /
SkPur (Rkh), Revākhaṇḍa, 227, 13.2 na śakyo vistaraḥ pārtha śrotuṃ vaktuṃ ca vai mayā //
SkPur (Rkh), Revākhaṇḍa, 227, 32.2 snānaṃ surārcanaṃ caiva śrāddhe vai piṇḍapātanam //
SkPur (Rkh), Revākhaṇḍa, 227, 49.1 prāhuste sārdhakṛcchraṃ vai phalaṃ pūrvaṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 228, 7.2 uttamaścādhamārthe vai kurvandurgatimāpnuyāt //
SkPur (Rkh), Revākhaṇḍa, 228, 16.3 ṣaṭtripañcacaturbhāgānphalamāpnoti vai naraḥ //
SkPur (Rkh), Revākhaṇḍa, 229, 17.1 dhanabhāgī bhaved vaiśyaḥ śūdro vai dharmabhāgbhavet /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 1.2 ityuktvopararāmatha pāṇḍoḥ putrāya vai muniḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 4.2 tīrthasaṅgamabhedānvai dharmaputrāya pṛcchate //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.2 tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 16.2 dārukeśvaratīrthaṃ ca tīrthaṃ vai carukeśvaram //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.2 vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 51.1 ādityeśvaratīrthaṃ ca tīrthaṃ vai saṅgameśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 52.1 mārkaṇḍeśvaratīrthaṃ ca tathā vai pippaleśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.2 saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye /
SkPur (Rkh), Revākhaṇḍa, 231, 4.2 yatpuṇyagandhalakṣmyā vai trailokyaṃ surabhīkṛtam //
SkPur (Rkh), Revākhaṇḍa, 231, 7.2 saṃgamāḥ pañcatriṃśadvai nadīnāṃ pāpanāśanāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 15.1 devatīrthāni pañcaiva catvāro vai yameśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 18.1 trīṇyeva mokṣatīrthāni trayo vai vimaleśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 46.2 sārdhakoṭī ca tīrthānāṃ sthitā vai korilāpure //
SkPur (Rkh), Revākhaṇḍa, 232, 1.3 yathopadiṣṭaṃ pārthāya mārkaṇḍeyena vai purā //
SkPur (Rkh), Revākhaṇḍa, 232, 5.1 saṃsevya sarvatīrthāni nadīḥ sarvāśca vai purā /
SkPur (Rkh), Revākhaṇḍa, 232, 32.1 dhanāḍhyo jāyate vaiśyaḥ śūdro vai dharmabhāg bhavet //
Sātvatatantra
SātT, 2, 6.2 śeṣo 'pi yatra paribhāti sutantutulyo yaṃ cāryamā pitṛpatiḥ samupāsate vai //
SātT, 2, 7.2 bhūtvā kṛpāmayavapur bhagavān svalokaṃ prādāt stuvanti yatayo munayo 'pi yaṃ vai //
SātT, 2, 39.2 tyaktvā vanasthavratavān abhavat tato vai gandharvakoṭimathanaṃ viharaṃś cakāra //
SātT, 2, 70.2 jāto dviṣaṇmanuyuge yugapālanāya viprāt svaśaktimahasaḥ sunṛtākhyato vai //
SātT, 3, 29.1 darśitā bhagabhedā vai tasmād aṃśāḥ prakīrtitāḥ /
SātT, 4, 31.1 svābhāvikī ratir abhūt sā vai bhāgavatī matā /
SātT, 4, 39.1 nānusaṃdhatta etā vai vinā bhaktiṃ janārdane /
SātT, 4, 52.1 tasmāt sarvaprayatnena guror vāgādareṇa vai /
SātT, 4, 57.3 pariniṣṭhāśrayaṃ yad vai śaraṇaṃ parikīrtitam //
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, 4, 78.2 sa vai mahābhāgavato hy uttamaḥ parikīrtitaḥ //
SātT, 4, 79.2 sa vai bhāgavato vipraḥ madhyamaḥ samudāhṛtaḥ //
SātT, 4, 81.2 sa vai mahābhāgavato hy uttamo lokapāvanaḥ //
SātT, 5, 35.1 tad eva paramo dharmo dvāparasya yugasya vai /
SātT, 5, 44.1 kṛtādiṣu kalau tad vai kīrtanādiṣu labhyate /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 3.2 bhūmyambutejasāṃ ye vai paramāṇūn api dvija /
SātT, 7, 1.2 śṛṇvanti pratyahaṃ ye vai viṣṇor nāmasahasrakam /
SātT, 7, 13.2 saṃkīrtitaṃ harer nāma śraddhayā puruṣeṇa vai //
SātT, 7, 23.1 na yānti mānavās tad vai nāmakīrtanamātrataḥ /
SātT, 7, 29.2 śrūyatām aparādhān vai viṣṇor vakṣyāmi nārada /
SātT, 7, 48.2 viṣṇor apy aparādhān vai nāmasaṃkīrtanāt taret //
SātT, 8, 1.3 yacchraddhayā tu tiṣṭhan vai harau bhaktir dṛḍhā bhavet //
SātT, 8, 13.2 iti māṃsaniruktaṃ vai varṇayanti manīṣiṇaḥ //
SātT, 9, 3.1 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai /
SātT, 9, 29.2 abhavaṃs tatra śāstrāṇi sarvalokahitāni vai //
SātT, 9, 35.3 śrutyā smṛtyā ca viprendra kāmyaṃ kāmijanāya vai //
Uḍḍāmareśvaratantra
UḍḍT, 3, 3.1 śatruniryāsaṃ saṃgṛhya cūrṇaṃ sattvaṃ ca tasya vai /
UḍḍT, 6, 4.1 himālayasutā vai hi pṛṣṭavatī vṛṣadhvajam /
UḍḍT, 8, 13.3 śuklapakṣe 'pi sarpāṇāṃ dīyate te sarpā api vaśyā bhavanti śrīmahābhairavasya vaco yathā kuṅkumena saha dīyate tadā vai gajo vaśībhavati /
UḍḍT, 11, 12.2 cūrṇaṃ bhūmandarā śākhā dantanakhaṃ karoti vai //
UḍḍT, 12, 7.1 anyān api prayogāṃś ca śṛṇuṣva vai varānane /
UḍḍT, 12, 13.2 akulīnādhamabuddher bhaktihīnasya vai tathā //
Yogaratnākara
YRā, Dh., 13.1 trivāraṃ vai gajapuṭe suvarṇaṃ bhasmatāṃ vrajet /
YRā, Dh., 24.3 evaṃ rajatamāpnoti mṛtiṃ vāradvayena vai //
YRā, Dh., 63.1 śarāvasaṃpuṭe kṛtvā puṭedgajapuṭena vai /
YRā, Dh., 229.2 stokaṃ stokaṃ kṣipedgandhamevaṃ vai ṣaḍguṇaṃ caret //
YRā, Dh., 307.1 pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 3.0 agnim āvahāgnīṣomāvāvaha viṣṇuṃ agnīṣomāvāvahendrāgnī āvahendram āvaha mahendraṃ vā //
ŚāṅkhŚS, 2, 8, 6.0 aśanāyāpipāse striyā vai striyaṃ bādhante striyā vāṃ bādhe 'gnihotryā vatsena vīreṇeti sāyaṃprātaḥ //
ŚāṅkhŚS, 4, 14, 36.1 ayaṃ vai tvat tvam asmād ayaṃ te yonis tvam asya yoniḥ /
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //
ŚāṅkhŚS, 15, 1, 4.1 pānaṃ vai peyāḥ /
ŚāṅkhŚS, 15, 1, 5.0 pānaṃ vai pūrvam athānnam //
ŚāṅkhŚS, 15, 1, 14.0 saptadaśo vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 1, 17.0 saptadaśo vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 1, 35.1 annaṃ vai virāṭ /
ŚāṅkhŚS, 15, 1, 39.0 pratiṣṭhā ekāhaḥ //
ŚāṅkhŚS, 15, 2, 2.0 prājāpatyaṃ vai chando 'ticchandāḥ //
ŚāṅkhŚS, 15, 2, 6.0 prājāpatyaṃ vai chando 'nuṣṭup //
ŚāṅkhŚS, 15, 2, 10.0 ko vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 2, 13.0 saptadaśo vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 2, 19.0 yajño vai bhuvaneṣu jyeṣṭhaḥ //
ŚāṅkhŚS, 15, 2, 20.0 yajña u vai prajāpatir vājapeyaḥ //
ŚāṅkhŚS, 15, 2, 23.0 prājāpatyaṃ vai ṣaṣṭham ahaḥ //
ŚāṅkhŚS, 15, 2, 27.0 roho vai viṣuvān //
ŚāṅkhŚS, 15, 2, 31.0 pratiṣṭhā ekāhaḥ //
ŚāṅkhŚS, 15, 4, 3.0 roho vai vājapeyas tejo brahmavarcasaṃ bṛhaspatisavaḥ //
ŚāṅkhŚS, 15, 5, 5.0 trayastriṃśad vai sarve devāḥ //
ŚāṅkhŚS, 15, 5, 11.0 caturviṃśatir vai saṃvatsarasyārdhamāsāḥ //
ŚāṅkhŚS, 15, 5, 13.1 āpto vai batāyaṃ yāmo yo devāṃś ca saṃvatsaraṃ cānubhavatīti /
ŚāṅkhŚS, 15, 6, 6.0 etair vai prajāpatir ubhayato 'gniṣṭomastomaiḥ sarvān kāmān ubhayataḥ parigṛhyātmann adhata //
ŚāṅkhŚS, 15, 7, 8.0 ātmānaṃ anū garbhaḥ //
ŚāṅkhŚS, 15, 12, 15.0 ṣoḍaśakalaṃ idaṃ sarvam //
ŚāṅkhŚS, 15, 13, 11.0 paśavo ukthyāni //
ŚāṅkhŚS, 15, 14, 6.0 api etābhir daśabhir devatābhiḥ prasarpeyur vā bhakṣayeyur vā //
ŚāṅkhŚS, 15, 16, 6.0 vi etasmai brāhmaṇāyocchati yo vedam anubrūte //
ŚāṅkhŚS, 15, 16, 14.0 pratiṣṭhā vai yajñānāṃ catuṣṭomaḥ //
ŚāṅkhŚS, 15, 16, 17.0 na ha etasmād rāṣṭrān na tasyai viśo yuvate yo 'yutaṃ dadāti //
ŚāṅkhŚS, 15, 17, 6.2 putraṃ brahmāṇa icchadhvaṃ sa vai loko 'vadāvadaḥ //
ŚāṅkhŚS, 16, 1, 4.0 dvādaśa vai māsāḥ saṃvatsaraḥ //
ŚāṅkhŚS, 16, 1, 12.0 agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti //
ŚāṅkhŚS, 16, 1, 14.1 pūṣā vai pathīnām adhipaḥ /
ŚāṅkhŚS, 16, 1, 18.0 savitā vai prasavitā sa ma imaṃ yajñaṃ prasuvā iti //
ŚāṅkhŚS, 16, 1, 19.0 savitā āsavitā sa ma imaṃ yajñam āsuvā iti //
ŚāṅkhŚS, 16, 1, 20.0 savitā vai satyaprasavaḥ sa ma imaṃ yajñaṃ satyena prasavena prasuvā iti //
ŚāṅkhŚS, 16, 3, 10.1 ekaviṃśo eṣa ya eṣa tapati /
ŚāṅkhŚS, 16, 3, 16.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 7, 4.2 prajāpatiṃ anvanyā devatās tad enā yathāyathaṃ prīṇātīti //
ŚāṅkhŚS, 16, 8, 2.0 sarvaṃ vai tad yan mahānāmnyaḥ //
ŚāṅkhŚS, 16, 8, 6.0 pratiṣṭhā ekāhaḥ //
ŚāṅkhŚS, 16, 8, 13.0 sarvaṃ vai tad yat sahasram //
ŚāṅkhŚS, 16, 8, 17.0 pratiṣṭhā ekāhaḥ //
ŚāṅkhŚS, 16, 8, 22.0 sarvaṃ vai sarvastomo 'tirātraḥ //
ŚāṅkhŚS, 16, 10, 5.0 agnir vai kāmo devānām īśvaraḥ //
ŚāṅkhŚS, 16, 10, 7.0 agnir vai dātā sa evāsmai yajñaṃ dadāti //
ŚāṅkhŚS, 16, 10, 8.0 agnir vai pathikṛt sa evainaṃ punar yajñapatham apipāthayati //
ŚāṅkhŚS, 16, 10, 15.0 vāg vai pathyā svastiḥ svastyayanam eva tad yajñe yajamānāya karoti //
ŚāṅkhŚS, 16, 10, 16.0 iyaṃ aditiḥ pratiṣṭhā vā aditir asyām evainaṃ tad adīnāyām antataḥ pratiṣṭhāpayanti //
ŚāṅkhŚS, 16, 10, 16.0 iyaṃ vā aditiḥ pratiṣṭhā aditir asyām evainaṃ tad adīnāyām antataḥ pratiṣṭhāpayanti //
ŚāṅkhŚS, 16, 11, 32.0 puruṣo vai nārāśaṃsaḥ //
ŚāṅkhŚS, 16, 12, 10.0 pañcaviṃśo vai puruṣaḥ //
ŚāṅkhŚS, 16, 12, 15.0 etā vai sarvā devatā yaccāturmāsyadevatāḥ //
ŚāṅkhŚS, 16, 14, 8.1 etad vai puruṣavidhaṃ sāma yad rājanam /
ŚāṅkhŚS, 16, 14, 10.0 nārāśaṃsaṃ vai ṣaṣṭham ahaḥ //
ŚāṅkhŚS, 16, 14, 11.0 puruṣo vai nārāśaṃsaḥ //
ŚāṅkhŚS, 16, 14, 14.1 etad vai puruṣavidhaṃ sāma yan mahādivākīrtyam /
ŚāṅkhŚS, 16, 14, 16.1 ṣoḍaśakalo vai puruṣaḥ /
ŚāṅkhŚS, 16, 15, 1.3 na vai tapasy ānantyam asti hanta sarveṣu bhūteṣv ātmānaṃ juhavānīti /
ŚāṅkhŚS, 16, 15, 1.5 tato vai tat sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryait /
ŚāṅkhŚS, 16, 15, 1.7 tato vai sa sarveṣāṃ bhūtānāṃ śraiṣṭhyaṃ svārājyam ādhipatyaṃ paryeti //
ŚāṅkhŚS, 16, 15, 14.0 sarvaṃ vai viśvajit sarvastomaḥ sarvapṛṣṭho 'tirātraḥ //
ŚāṅkhŚS, 16, 20, 2.1 dve ahorātre dve dyāvāpṛthivī dve ime pratiṣṭhe /
ŚāṅkhŚS, 16, 20, 12.0 mukhyo eṣa yajñakratur yad agniṣṭomaḥ //
ŚāṅkhŚS, 16, 21, 2.1 trayo ime lokās trīṇi jyotīṃṣi tripavaṇo yajñaḥ /
ŚāṅkhŚS, 16, 21, 13.0 ayaṃ vai loko rathantaram //
ŚāṅkhŚS, 16, 23, 2.0 catuṣṭayā vai paśavaḥ //
ŚāṅkhŚS, 16, 23, 6.0 te ete catvāraḥ stomā nānāvīryā yajñakratavas tena hāsya catvāro vīrā nānāvīryāḥ prajāyām ājāyante ya evaṃ veda //
ŚāṅkhŚS, 16, 23, 13.0 te ekaikaṃ stomam utsṛjanto yantyekaikaṃ prajanayantaḥ //
ŚāṅkhŚS, 16, 23, 21.0 prākṛto atirātraḥ //
ŚāṅkhŚS, 16, 24, 2.0 pañcapadā paṅktiḥ pāṅkto vai yajñas tad yat kiṃ ca pañcavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 24, 4.0 tad idam āsām eva rūpeṇa //
ŚāṅkhŚS, 16, 24, 20.0 ubhayor abhijiccaturtho viśvajit pañcamaḥ //
ŚāṅkhŚS, 16, 25, 2.0 ṣaḍ ṛtavaḥ ṣaṭ stomās tad yat kiṃ ca ṣaḍvidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 29, 7.0 tasya ha tacchvetaketuḥ śriyam abhidhyāya pitaram adhyūhe palita yajñakāmān yān u śriyā yaśasā samardhayituṃ vettha no ātmānam iti //