Occurrences

Bṛhadāraṇyakopaniṣad
Jaiminīya-Upaniṣad-Brāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Amarakośa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Nighaṇṭuśeṣa
Rājanighaṇṭu
Haribhaktivilāsa
Sātvatatantra

Bṛhadāraṇyakopaniṣad
BĀU, 2, 1, 6.3 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 5, 1.1 vyuṣi savitā bhavasy udeṣyan viṣṇur udyan puruṣa udito bṛhaspatir abhiprayan maghavendro vaikuṇṭho mādhyandine bhago 'parāhna ugro devo lohitāyann astamite yamo bhavasi //
JUB, 4, 10, 10.0 sa vā eṣa indro vaimṛdha udyan bhavati savitodito mitraḥ saṃgavakāla indro vaikuṇṭho madhyandine samāvartamānaḥ śarva ugro devo lohitāyan prajāpatir eva saṃveśe 'stamitaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 6, 2, 1.0 āditye bṛhat candramasyannam vidyuti satyam stanayitnau śabdaḥ vāyāvindro vaikuṇṭhaḥ ākāśe pūrṇam agnau viṣāsahiḥ apsu tejaḥ //
ŚāṅkhĀ, 6, 7, 3.0 indro vaikuṇṭho 'parājitā seneti vā aham etam upāsa iti //
Mahābhārata
MBh, 1, 58, 49.2 nārāyaṇam amitraghnaṃ vaikuṇṭham upacakramuḥ //
MBh, 3, 100, 17.2 nārāyaṇaṃ puraskṛtya vaikuṇṭham aparājitam //
MBh, 6, 9, 15.2 harir vasati vaikuṇṭhaḥ śakaṭe kanakātmake //
MBh, 6, 9, 21.2 devā vaikuṇṭha ityāhur vedā viṣṇur iti prabhum //
MBh, 6, 21, 15.1 purā hyeṣa harir bhūtvā vaikuṇṭho 'kuṇṭhasāyakaḥ /
MBh, 12, 43, 5.2 viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭha puruṣottama //
MBh, 12, 111, 26.2 rājaṃstava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ //
MBh, 12, 270, 29.1 vaikuṇṭhaḥ puruṣo viṣṇuḥ śuklo 'nantaḥ sanātanaḥ /
MBh, 12, 325, 4.7 yajñasambhava yajñayone yajñagarbha yajñahṛdaya yajñastuta yajñabhāgahara pañcayajñadhara pañcakālakartṛgate pañcarātrika vaikuṇṭha /
MBh, 12, 330, 15.2 vāyuśca tejasā sārdhaṃ vaikuṇṭhatvaṃ tato mama //
MBh, 12, 333, 5.1 tatastadbhāvito nityaṃ yaje vaikuṇṭham avyayam /
MBh, 13, 153, 38.1 anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama /
Amarakośa
AKośa, 1, 19.1 viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ /
Kūrmapurāṇa
KūPur, 1, 47, 66.2 vaikuṇṭhaṃ nāma tat sthānaṃ tridaśairapi vanditam //
KūPur, 1, 49, 17.1 amitābhā bhūtarayā vaikuṇṭhāḥ svacchamedhasaḥ /
KūPur, 1, 49, 32.1 cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ /
KūPur, 1, 49, 32.2 vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha //
Liṅgapurāṇa
LiPur, 1, 16, 26.1 vaikuṇṭhena viśuddhena mama vāmāṅgajena vā /
LiPur, 1, 20, 17.1 evaṃ bruvantaṃ vaikuṇṭhaṃ pratyuvāca pitāmahaḥ /
LiPur, 1, 20, 19.2 anujñātaś ca te nātha vaikuṇṭho viśvasaṃbhavaḥ //
LiPur, 1, 36, 11.2 vaikuṇṭha śaure sarvajña vāsudeva mahābhuja //
LiPur, 1, 50, 5.1 vaikuṇṭhe garuḍaḥ śrīmān karañje nīlalohitaḥ /
Matsyapurāṇa
MPur, 22, 74.1 vaikuṇṭhatīrthaṃ ca paraṃ bhīmeśvaram athāpi vā /
MPur, 60, 2.3 vaikuṇṭhaṃ svargamāsādya viṣṇor vakṣaḥsthalasthitam //
MPur, 69, 23.1 vaikuṇṭhāyeti vaikuṇṭhamuraḥ śrīvatsadhāriṇe /
MPur, 69, 23.1 vaikuṇṭhāyeti vaikuṇṭhamuraḥ śrīvatsadhāriṇe /
MPur, 70, 37.1 utkaṇṭhāyeti vaikuṇṭhamāsyamānandakāriṇe /
MPur, 81, 9.2 vaikuṇṭhāya namaḥ kaṇṭhamāsyaṃ yajñamukhāya vai //
MPur, 153, 14.2 tadvaikuṇṭhavacaḥ śrutvā sahasrākṣo 'marārihā //
MPur, 172, 1.3 vaikuṇṭhatvaṃ ca deveṣu kṛṣṇatvaṃ mānuṣeṣu ca //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.4 piṅgalayā nāḍikayādityamaṇḍalam anupraviśya tatrasthena puruṣeṇa saṃyujya tataś candramaṇḍalaṃ tatrasthena puruṣeṇa tato vidyutaṃ tatrasthena puruṣeṇa punaḥ krameṇa vaikuṇṭhasāyujyaṃ yanti /
Viṣṇupurāṇa
ViPur, 3, 1, 21.1 amitābhā bhūtarayā vaikuṇṭhāḥ sasumedhasaḥ /
ViPur, 3, 1, 41.1 cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ /
ViPur, 3, 1, 41.2 vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha //
ViPur, 5, 5, 21.1 tvāṃ pātu dikṣu vaikuṇṭho vidikṣu madhusūdanaḥ /
Viṣṇusmṛti
ViSmṛ, 98, 59.1 vaikuṇṭha //
Abhidhānacintāmaṇi
AbhCint, 2, 129.1 govindaṣaḍbindumukundakṛṣṇā vaikuṇṭhapadmeśayapadmanābhāḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 398.1 viṣṇurnārāyaṇaḥ kṛṣṇo vaikuṇṭho viṣṭaraśravāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 44.3 mandaṃ jahāsa vaikuṇṭho mohayann iva māyayā //
BhāgPur, 1, 15, 46.2 manasā dhārayāmāsurvaikuṇṭhacaraṇāmbujam //
BhāgPur, 2, 10, 4.1 sthitirvaikuṇṭhavijayaḥ poṣaṇaṃ tadanugrahaḥ /
BhāgPur, 3, 7, 20.1 durāpā hy alpatapasaḥ sevā vaikuṇṭhavartmasu /
BhāgPur, 3, 14, 48.2 pravṛddhabhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati //
BhāgPur, 3, 15, 13.1 ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ /
BhāgPur, 3, 15, 13.2 yayur vaikuṇṭhanilayaṃ sarvalokanamaskṛtam //
BhāgPur, 3, 15, 14.1 vasanti yatra puruṣāḥ sarve vaikuṇṭhamūrtayaḥ /
BhāgPur, 3, 16, 27.3 vaikuṇṭhaṃ tadadhiṣṭhānaṃ vikuṇṭhaṃ ca svayamprabham //
BhāgPur, 3, 28, 6.2 vaikuṇṭhalīlābhidhyānaṃ samādhānaṃ tathātmanaḥ //
BhāgPur, 4, 12, 28.2 niśamya vaikuṇṭhaniyojyamukhyayormadhucyutaṃ vācamurukramapriyaḥ /
BhāgPur, 4, 12, 43.2 ṣaṭpañcavarṣo yadahobhiralpaiḥ prasādya vaikuṇṭhamavāpa tatpadam //
BhāgPur, 4, 13, 1.2 niśamya kauṣāraviṇopavarṇitaṃ dhruvasya vaikuṇṭhapadādhirohaṇam /
BhāgPur, 4, 20, 1.2 bhagavānapi vaikuṇṭhaḥ sākaṃ maghavatā vibhuḥ /
BhāgPur, 4, 20, 36.2 sabhājitā yayuḥ sarve vaikuṇṭhānugatāstataḥ //
BhāgPur, 8, 7, 31.1 na te giritrākhilalokapāla viriñcavaikuṇṭhasurendragamyam /
BhāgPur, 8, 7, 45.2 prajā dākṣāyaṇī brahmā vaikuṇṭhaśca śaśaṃsire //
BhāgPur, 11, 2, 29.2 tatrāpi durlabhaṃ manye vaikuṇṭhapriyadarśanam //
BhāgPur, 11, 5, 23.1 haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ /
BhāgPur, 11, 6, 27.2 salokāl lokapālān naḥ pāhi vaikuṇṭhakiṃkarān //
Bhāratamañjarī
BhāMañj, 5, 490.2 pārthāndrakṣyasi vaikuṇṭhavīrānvijayaśālinaḥ //
Garuḍapurāṇa
GarPur, 1, 45, 24.1 vaikuṇṭho maṇiratnābha ekacakrāmbujo 'sitaḥ /
GarPur, 1, 87, 20.2 vaikuṇṭhaścāmṛtaścaiva catvāro devatāgaṇāḥ //
GarPur, 1, 131, 10.2 anantaṃ vāmanaṃ śauriṃ vaikuṇṭhaṃ puruṣottamam //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 204.1 vaikuṇṭhatīkṣṇagandhaśca dvitīyo vaṭapattrakaḥ /
Rājanighaṇṭu
RājNigh, Kar., 157.1 sitārjakas tu vaikuṇṭho vaṭapattraḥ kuṭherakaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 6.2 vaikuṇṭham arjake prāhurbhūdhātryāṃ tu tamālinī //
Haribhaktivilāsa
HBhVil, 4, 6.2 sa vai manaḥ kṛṣṇapadāravindayor vacāṃsi vaikuṇṭhaguṇānuvarṇane karau harer mandiramārjanādiṣu śrutiṃ cakārācyutasatkathodaye //
HBhVil, 4, 329.2 tāvadyugasahasrāṇi vaikuṇṭhe vasatir bhavet //
HBhVil, 5, 104.1 bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ /
HBhVil, 5, 337.2 vaikuṇṭham maṇivarṇābhaṃ cakram ekaṃ tathā dhvajam /
HBhVil, 5, 381.2 kīkaṭo 'pi mṛto yāti vaikuṇṭhabhavanaṃ nara //
HBhVil, 5, 422.2 kīkaṭo 'pi mṛto yāti vaikuṇṭhabhuvanaṃ naraḥ //
HBhVil, 5, 459.3 dvāravatyāḥ śilāyuktāḥ sa vaikuṇṭhe mahīyate //
Sātvatatantra
SātT, 2, 23.1 vaikuṇṭha āsa bhagavān dvijavarya mudrā devyā mayā tadanurūpajayābhidhānaḥ /
SātT, 2, 23.2 vaikuṇṭhadarśanam akārayad aprameyas tasyāḥ pañcamamanoḥ samaye prasiddham //
SātT, 3, 37.1 kiṃ vā vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 3, 43.1 vaikuṇṭhalokanilayaṃ śuddhasattvātmavigraham /
SātT, 5, 40.1 svakīye yaśasi sthāpya gato vaikuṇṭham uttamam /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 58.1 vaikuṇṭhaśubhrāsukhado vikuṇṭhāsundarīsutaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 196.2 vaikuṇṭhalokaikapatir vaikuṇṭhajanavallabhaḥ //