Occurrences

Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Kṛṣiparāśara
Āryāsaptaśatī
Saddharmapuṇḍarīkasūtra

Mahābhārata
MBh, 7, 35, 34.1 punar dvipān dvipārohān vaijayantyaṅkuśadhvajān /
MBh, 7, 48, 43.2 savaijayantyaṅkuśavarmayantṛbhir nipātitair niṣṭanatīva gauścitā //
MBh, 7, 73, 26.1 vaijayantīpatākābhiḥ paristomāṅgakambalaiḥ /
MBh, 8, 14, 45.1 vaijayantīvicitrāṃś ca hatāṃś ca gajayodhinaḥ /
MBh, 8, 21, 17.1 gajān gajaprayantṝṃś ca vaijayantyāyudhadhvajān /
MBh, 8, 55, 8.1 suvarṇajālāvatatā mahāgajāḥ savaijayantīdhvajayodhakalpitāḥ /
MBh, 13, 110, 66.3 vaijayantīsahasraiśca śobhitaṃ gītanisvanaiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 45.2 sādhitena balānimbavaijayantīnṛpadrumaiḥ //
Suśrutasaṃhitā
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 19, 39.2 prakṣālane prayojyāni vaijayantyarkayor api //
Kṛṣiparāśara
KṛṣiPar, 1, 217.2 vaijayantīsamāyukto nimbasarṣaparakṣitaḥ //
Āryāsaptaśatī
Āsapt, 2, 122.2 visphurati vaijayantīpavanacchinnāpaviddheva //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //