Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 13, 6.2 vajraṃ ca nīlaṃ ca nava krameṇa gomedavaiḍūryayutāni tāni //
RājNigh, 13, 190.1 vaiḍūryaṃ keturatnaṃ ca kaitavaṃ bālavīyajam /
RājNigh, 13, 190.3 vaiḍūryaratnaṃ samproktaṃ jñeyaṃ vidūrajaṃ tathā //
RājNigh, 13, 191.1 vaiḍūryam uṣṇam amlaṃ ca kaphamārutanāśanam /
RājNigh, 13, 192.2 yadgātre gurutāṃ dadhāti nitarāṃ snigdhaṃ tu doṣojjhitaṃ vaiḍūryaṃ vimalaṃ vadanti sudhiyaḥ svacchaṃ ca tacchobhanam //
RājNigh, 13, 193.2 satrāsaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ dūratas tyajet //
RājNigh, 13, 194.2 sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //
RājNigh, 13, 198.2 vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //