Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 25, 30.1 kāñcanai rājataiścaiva phalair vaiḍūryaśākhinaḥ /
MBh, 1, 26, 41.2 kāñcanāni vicitrāṇi vaiḍūryavikṛtāni ca /
MBh, 1, 61, 97.1 sarvalakṣaṇasampannā vaiḍūryamaṇisaṃnibhā /
MBh, 1, 124, 13.1 muktājālaparikṣiptaṃ vaiḍūryamaṇibhūṣitam /
MBh, 1, 143, 24.1 nadīdvīpapradeśeṣu vaiḍūryasikatāsu ca /
MBh, 1, 176, 29.8 vaiḍūryamaṇipīṭheṣu niviṣṭāṃ draupadīṃ tadā /
MBh, 1, 191, 13.2 muktāvaiḍūryacitrāṇi haimānyābharaṇāni ca //
MBh, 1, 191, 15.2 vaiḍūryavajracitrāṇi śataśo bhājanāni ca //
MBh, 2, 2, 16.4 vaiḍūryamaṇidaṇḍaṃ ca cāmīkaravibhūṣitam /
MBh, 2, 3, 27.2 vaiḍūryapatravitatāṃ maṇinālamayāmbujām //
MBh, 2, 48, 30.1 samudrasāraṃ vaiḍūryaṃ muktāḥ śaṅkhāṃstathaiva ca /
MBh, 2, 51, 17.1 sahasrastambhāṃ hemavaiḍūryacitrāṃ śatadvārāṃ toraṇasphāṭiśṛṅgām /
MBh, 3, 39, 17.2 nadīś ca bahulāvartā nīlavaiḍūryasaṃnibhāḥ //
MBh, 3, 42, 5.1 tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ /
MBh, 3, 86, 15.1 vaiḍūryaparvatas tatra śrīmān maṇimayaḥ śivaḥ /
MBh, 3, 151, 6.1 vaiḍūryavaranālaiś ca bahucitrair manoharaiḥ /
MBh, 3, 155, 61.2 lohitair añjanābhaiś ca vaiḍūryasadṛśair api //
MBh, 3, 155, 78.2 ete vaiḍūryavarṇābhaṃ kṣobhayanti mahat saraḥ //
MBh, 3, 175, 9.1 sa saṃpaśyan girinadīr vaiḍūryamaṇisaṃnibhaiḥ /
MBh, 4, 6, 1.3 vaiḍūryarūpān pratimucya kāñcanān akṣān sa kakṣe parigṛhya vāsasā //
MBh, 5, 98, 10.1 vaiḍūryaharitānīva pravālarucirāṇi ca /
MBh, 5, 118, 8.1 vaiḍūryāṅkurakalpāni mṛdūni haritāni ca /
MBh, 6, 7, 3.2 nīlaśca vaiḍūryamayaḥ śvetaśca rajataprabhaḥ /
MBh, 6, 49, 14.1 tataḥ śaktiṃ mahāvegāṃ svarṇavaiḍūryabhūṣitām /
MBh, 6, 92, 67.2 vaiḍūryamaṇidaṇḍaiśca patitair aṅkuśaiḥ śubhaiḥ //
MBh, 6, 107, 11.2 śaktiṃ kanakavaiḍūryabhūṣitām āyasīṃ dṛḍhām /
MBh, 7, 13, 75.2 mumoca bhujavīryeṇa vaiḍūryavikṛtājirām //
MBh, 7, 56, 1.4 saṃtastāra śubhāṃ śayyāṃ darbhair vaiḍūryasaṃnibhaiḥ //
MBh, 7, 58, 22.2 sauvarṇaṃ sarvatobhadraṃ muktāvaiḍūryamaṇḍitam //
MBh, 7, 108, 20.2 śaktiṃ kanakavaiḍūryacitradaṇḍāṃ parāmṛśat //
MBh, 8, 14, 47.1 vaiḍūryamaṇidaṇḍāṃś ca patitān aṅkuśān bhuvi /
MBh, 8, 18, 27.2 vaiḍūryotpalavarṇābhaṃ hastidantamayatsarum //
MBh, 9, 16, 45.1 ghaṇṭāpatākāmaṇivajrabhājaṃ vaiḍūryacitrāṃ tapanīyadaṇḍām /
MBh, 9, 60, 52.2 vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham //
MBh, 12, 136, 65.1 tatastīkṣṇāgradaśano vaiḍūryamaṇilocanaḥ /
MBh, 12, 165, 17.2 vajrānmahādhanāṃścaiva vaiḍūryājinarāṅkavān //
MBh, 12, 326, 4.2 kvacit suvarṇavarṇābho vaiḍūryasadṛśaḥ kvacit //
MBh, 12, 326, 5.1 nīlavaiḍūryasadṛśa indranīlanibhaḥ kvacit /
MBh, 13, 62, 47.2 vaiḍūryārkaprakāśāni raupyarukmamayāni ca //
MBh, 13, 70, 23.1 vaiḍūryārkaprakāśāni rūpyarukmamayāni ca /
MBh, 13, 95, 15.2 vaidūryavarṇasadṛśaiḥ padmapatrair athāvṛtām //
MBh, 13, 109, 59.2 vaiḍūryamuktākhacite vīṇāmurajanādite //