Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Taittirīyabrāhmaṇa
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Ṛgveda
Aṣṭādhyāyī
Bṛhatkathāślokasaṃgraha

Aitareyabrāhmaṇa
AB, 4, 31, 3.0 yad vai neti na preti yat sthitaṃ tad dvitīyasyāhno rūpaṃ yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditaṃ yad bārhataṃ yat traiṣṭubhaṃ yat kurvad etāni vai dvitīyasyāhno rūpāṇi //
AB, 4, 31, 6.0 viśvānarasya vas patim indra it somapā eka iti marutvatīyasya pratipadanucarau vṛdhanvaccāntarvacca dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 32, 4.0 te hi dyāvāpṛthivī viśvaśambhuveti dyāvāpṛthivīyaṃ sujanmanī dhiṣaṇe antar īyata ity antarvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 6, 4.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 3.0 yad ūrdhvavad yat prativad yad antarvad yad vṛṣaṇvad yad vṛdhanvad yan madhyame pade devatā nirucyate yad antarikṣam abhyuditam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
Atharvaveda (Śaunaka)
AVŚ, 9, 4, 3.1 pumān antarvānt sthaviraḥ payasvān vasoḥ kabandhaṃ ṛṣabho bibharti /
Jaiminīyabrāhmaṇa
JB, 2, 41, 8.0 atha ha vai trayaḥ pūrva ṛṣaya āsuḥ śūrpaṃyavam adhvānā antarvān kṛṣiḥ solvālāḥ //
Kāṭhakasaṃhitā
KS, 8, 10, 9.0 sāntarvatī devān punaḥ parait //
KS, 11, 2, 96.0 yadi nābhyāśaṃseta paṣṭhauhīm antarvatīṃ dadyāt //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 5.9 so 'ntarvān abhavat /
TB, 2, 2, 9, 6.7 so 'ntarvān abhavat /
TB, 2, 2, 9, 7.6 so 'ntarvān abhavat /
TB, 2, 2, 9, 8.5 so 'ntarvān abhavat /
TB, 2, 3, 8, 1.3 so 'ntarvān abhavat /
Vārāhagṛhyasūtra
VārGS, 16, 10.2 antarvatī pumāṃsaṃ dīrghaṃ jīvantaṃ śatāyuṣam /
Vārāhaśrautasūtra
VārŚS, 1, 4, 1, 20.2 antarvatī janyaṃ jātavedasam adhvarāṇāṃ janayataṃ purogām /
Āpastambaśrautasūtra
ĀpŚS, 19, 13, 14.1 paṣṭhauhīṃ tv antarvatīṃ dadyāddhiraṇyaṃ vāsaś ca //
Ṛgveda
ṚV, 3, 55, 5.2 antarvatīḥ suvate apravītā mahad devānām asuratvam ekam //
ṚV, 10, 91, 6.2 tam it samānaṃ vaninaś ca vīrudho 'ntarvatīś ca suvate ca viśvahā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 1, 32.0 antarvatpativator nuk //
Bṛhatkathāślokasaṃgraha
BKŚS, 27, 29.1 antarvatyām asau patnyāṃ nītaḥ puṇyais tripiṣṭapam /