Occurrences

Śāṅkhāyanāraṇyaka
Buddhacarita
Mahābhārata
Saundarānanda
Yogasūtra
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Amaraughaśāsana
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Rājamārtaṇḍa
Tantrasāra
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 13, 1, 1.0 athāto vairāgyasaṃskṛte śarīre brahmayajñaniṣṭho bhavet //
Buddhacarita
BCar, 12, 48.1 tato rāgādbhayaṃ dṛṣṭvā vairāgyācca paraṃ śivam /
Mahābhārata
MBh, 1, 2, 30.2 abhipannaṃ naraiḥ prājñair vairāgyam iva mokṣibhiḥ //
MBh, 1, 25, 10.6 śṛṇu tvaṃ vatsa bhadraṃ te kathāṃ vairāgyavardhinīm /
MBh, 3, 203, 9.1 vairāgyasya hi rūpaṃ tu pūrvam eva pravartate /
MBh, 6, BhaGī 6, 35.3 abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate //
MBh, 6, BhaGī 13, 8.1 indriyārtheṣu vairāgyamanahaṃkāra eva ca /
MBh, 6, BhaGī 18, 52.2 dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ //
MBh, 12, 210, 21.2 kāryair avyāhatamatir vairāgyāt prakṛtau sthitaḥ /
MBh, 12, 308, 29.1 vairāgyaṃ punar etasya mokṣasya paramo vidhiḥ /
MBh, 12, 308, 29.2 jñānād eva ca vairāgyaṃ jāyate yena mucyate //
MBh, 12, 308, 144.2 kṣaṇenāsyopavartante doṣā vairāgyakārakāḥ //
MBh, 13, 16, 63.1 apunarmārakāmānāṃ vairāgye vartatāṃ pare /
MBh, 14, 19, 9.1 vairāgyabuddhiḥ satataṃ tāpadoṣavyapekṣakaḥ /
Saundarānanda
SaundĀ, 13, 22.1 mokṣasyopaniṣat saumya vairāgyamiti gṛhyatām /
SaundĀ, 13, 22.2 vairāgyasyāpi saṃvedaḥ saṃvido jñānadarśanam //
SaundĀ, 16, 24.1 doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ /
Yogasūtra
YS, 1, 12.1 abhyāsavairāgyābhyāṃ tannirodhaḥ //
YS, 1, 15.1 dṛṣṭānuśravikaviṣayavitṛṣṇasya vaśīkārasaṃjñā vairāgyam //
YS, 3, 50.1 tadvairāgyād api doṣabījakṣaye kaivalyam //
Agnipurāṇa
AgniPur, 21, 3.1 pṛthivīṃ dharmakaṃ jñānaṃ vairāgyaiśvaryameva ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 16.1 cakorasyākṣivairāgyaṃ krauñcasya syān madodayaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 106.2 yena hīnāsi vairāgyān niryātā svagṛhād iti //
BKŚS, 18, 25.2 vairāgyavacanāmbhobhir nirvāpayati sa kṣamaḥ //
BKŚS, 18, 169.2 jātadurvāravairāgyaḥ prātar mātaram abravam //
Daśakumāracarita
DKCar, 2, 2, 63.1 svaśaktiniṣiktaṃ rāgamuddhṛtya tayaiva bandhakyā mahadvairāgyamarpitam //
DKCar, 2, 2, 68.1 tatkathādattavairāgyāṇīva kamalavanāni samakucan //
DKCar, 2, 2, 85.1 kṛtaś cāham anayā malamallakaśeṣaḥ hṛtasarvasvatayā cāpavāhitaḥ prapadya lokopahāsalakṣyatāmakṣamaśca soḍhuṃ dhikkṛtāni pauravṛddhānāmiha jaināyatane muninaikenopadiṣṭamokṣavartmā sukara eṣa veṣo veśanirgatānām ityudīrṇavairāgyas tadapi kaupīnam ajahām //
Kūrmapurāṇa
KūPur, 1, 1, 102.2 saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ //
KūPur, 1, 2, 42.2 samyagjñānaṃ ca vairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
KūPur, 1, 3, 3.1 utpannajñānavijñāno vairāgyaṃ paramaṃ gataḥ /
KūPur, 1, 3, 6.1 atha vairāgyavegena sthātuṃ notsahate gṛhe /
KūPur, 1, 3, 11.1 sarveṣāmeva vairāgyaṃ saṃnyāsāya vidhīyate /
KūPur, 1, 7, 20.1 pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 10, 14.1 te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 10, 30.2 prajādharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāśritaḥ //
KūPur, 1, 10, 39.1 jñānaṃ vairāgyamaiśvaryaṃ tapaḥ satyaṃ kṣamā dhṛtiḥ /
KūPur, 1, 10, 72.2 aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ //
KūPur, 1, 11, 100.2 vairāgyaiśvaryadharmātmā brahmamūrtir hṛdisthitā /
KūPur, 1, 11, 172.1 vairāgyajñānaniratā nirālokā nirindriyā /
KūPur, 1, 11, 307.2 adharmābhiniveśaṃ ca tyaktvā vairāgyamāsthitaḥ //
KūPur, 1, 15, 26.2 vairāgyaiśvaryanirato rāgātīto nirañjanaḥ //
KūPur, 1, 19, 71.1 dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ /
KūPur, 1, 27, 55.2 vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam //
KūPur, 1, 27, 55.2 vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam //
KūPur, 2, 5, 14.2 jñānavairāgyanilayaṃ jñānayogaṃ sanātanam //
KūPur, 2, 11, 56.1 aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
KūPur, 2, 11, 73.1 athavā bhaktiyogena vairāgyeṇa pareṇa tu /
Laṅkāvatārasūtra
LAS, 2, 132.23 tatra mahāmate pratyātmāryādhigamaviśeṣalakṣaṇaṃ śrāvakāṇāṃ katamat yaduta śūnyatānātmaduḥkhānityaviṣayasatyavairāgyopaśamāt /
Liṅgapurāṇa
LiPur, 1, 6, 22.2 vairāgyasthaṃ viraktasya vimuktiryacchamucyate //
LiPur, 1, 6, 23.2 vairāgyājjāyate puṃso virāgo darśanāntare //
LiPur, 1, 6, 25.1 dharmo jñānaṃ ca vairāgyamaiśvaryaṃ śaṃkarādiha /
LiPur, 1, 7, 2.1 yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ //
LiPur, 1, 9, 10.1 daurmanasyaṃ niroddhavyaṃ vairāgyeṇa pareṇa tu /
LiPur, 1, 9, 52.2 niroddhavyāḥ prayatnena vairāgyeṇa pareṇa tu //
LiPur, 1, 9, 54.2 vairāgyeṇaiva saṃtyājyāḥ siddhayaścaupasargikāḥ //
LiPur, 1, 9, 56.1 prasanne vimalā muktirvairāgyeṇa pareṇa vai /
LiPur, 1, 9, 66.2 vairāgyamapavargaś ca nātra kāryā vicāraṇā //
LiPur, 1, 13, 15.2 aiśvaryaṃ jñānasaṃpattiṃ vairāgyaṃ ca dadau prabhuḥ //
LiPur, 1, 34, 15.1 kṣamā dhṛtirahiṃsā ca vairāgyaṃ caiva sarvaśaḥ /
LiPur, 1, 36, 14.1 adhaś ca dharmo deveśa jñānaṃ vairāgyameva ca /
LiPur, 1, 39, 68.1 vicāraṇācca vairāgyaṃ vairāgyāddoṣadarśanam /
LiPur, 1, 39, 68.1 vicāraṇācca vairāgyaṃ vairāgyāddoṣadarśanam /
LiPur, 1, 41, 15.1 vairāgyaṃ brahmaṇo vakṣye tamodbhūtaṃ samāsataḥ /
LiPur, 1, 47, 21.2 jñānavairāgyamāśritya jitvendriyamahoragān //
LiPur, 1, 70, 88.2 dharmeṇa cāpratīpena vairāgyeṇa ca te 'nvitāḥ //
LiPur, 1, 70, 174.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 195.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 79, 12.1 vairāgyaiśvaryasampanne sarvalokanamaskṛte /
LiPur, 1, 86, 64.1 aiśvaryāṣṭadalaṃ śvetaṃ paraṃ vairāgyakarṇikam /
LiPur, 1, 86, 144.1 jñānaṃ dharmodbhavaṃ sākṣājjñānād vairāgyasaṃbhavaḥ /
LiPur, 1, 86, 144.2 vairāgyātparamaṃ jñānaṃ paramārthaprakāśakam //
LiPur, 1, 86, 145.1 jñānavairāgyayuktasya yogasiddhirdvijottamāḥ /
LiPur, 2, 19, 19.1 vairāgyaiśvaryasaṃyukte prabhūte vimale tathā /
LiPur, 2, 21, 5.2 vairāgyajñānanālaṃ ca dharmakandaṃ manoramam //
LiPur, 2, 27, 21.1 dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
Matsyapurāṇa
MPur, 11, 18.2 gokarṇatīrthe vairāgyāt phalapattrānilāśanaḥ //
MPur, 20, 14.2 te tu vairāgyayogena āsthāyānaśanaṃ punaḥ //
MPur, 20, 16.1 tatrāpi jñānavairāgyātprāṇānutsṛjya dharmataḥ /
MPur, 95, 12.2 ūrū cānantavairāgyasiṃhāyetyabhipūjayet //
MPur, 143, 34.1 brahmaṇaḥ karmasaṃnyāsādvairāgyātprakṛterlayam /
MPur, 144, 20.1 vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam /
MPur, 144, 20.1 vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam /
MPur, 145, 75.1 jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.3 na tu jñānavairāgyadharmaiśvaryatyāgamātrād ity arthaḥ /
PABh zu PāśupSūtra, 1, 42, 6.0 dharmajñānavairāgyaiśvaryādharmājñānāvairāgyānaiśvaryāṇāṃ bhavanabhāvanatvād bhavaḥ //
PABh zu PāśupSūtra, 2, 24, 14.0 dharmajñānavairāgyaiśvaryādīnāṃ vā kimeṣa bhagavān prabhurbhavati neti //
PABh zu PāśupSūtra, 3, 11, 6.0 ato varṇāśramavyucchedo vairāgyotsāhaśca jāyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 84.1 paraṃ vairāgyamāsthāya laghvāhāro jitendriyaḥ /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 89.1 sadbhaktyutsāhavairāgyair nityaṃ dhyāyati śaṃkaram /
GaṇaKārṬīkā zu GaṇaKār, 8.2, 42.0 tasmānna dharmajñānavairāgyādayo'pi malā iti //
Suśrutasaṃhitā
Su, Ka., 1, 30.2 cakorasyākṣivairāgyaṃ jāyate kṣipram eva tu //
Sāṃkhyakārikā
SāṃKār, 1, 45.1 vairāgyāt prakṛtilayaḥ saṃsāro bhavati rājasād rāgāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 2.1 kapilasya sahotpannāni dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 18.2, 1.7 eke dharme pravṛttā anye dharme vairāgye 'nye jñāne 'nye pravṛttāḥ /
SKBh zu SāṃKār, 23.2, 1.6 tatra buddheḥ sāttvikaṃ rūpaṃ caturvidhaṃ bhavati dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti /
SKBh zu SāṃKār, 23.2, 1.18 vairāgyam api dvividhaṃ bāhyam ābhyantaraṃ ca /
SKBh zu SāṃKār, 23.2, 1.21 tad ābhyantaraṃ vairāgyam /
SKBh zu SāṃKār, 43.2, 1.3 bhagavataḥ kapilasyādisarga utpadyamānasya catvāro bhāvāḥ sahotpannā dharmo jñānaṃ vairāgyam aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.8 jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.8 jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti /
SKBh zu SāṃKār, 43.2, 1.13 evam aṣṭau dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam iti /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
SKBh zu SāṃKār, 63.2, 1.2 etāni sapta procyante dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam /
Tantrākhyāyikā
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 10, 21.1, 3.0 evaṃ dravyādīnāṃ sādharmyavaidharmyaparijñānād vairāgyadvāreṇa jñānotpatteḥ ātmā jñātavyaḥ ityādivākyebhyaścopāsākrameṇa vijñānāvāpterniḥśreyasādhigamaḥ //
Viṣṇupurāṇa
ViPur, 6, 5, 1.3 utpannajñānavairāgyaḥ prāpnoty ātyantikaṃ layam //
ViPur, 6, 5, 74.2 jñānavairāgyayoś caiva ṣaṇṇāṃ bhaga itīraṇā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.5 tad eva prakṣīṇamohāvaraṇaṃ sarvataḥ pradyotamānam anuviddhaṃ rajomātrayā dharmajñānavairāgyaiśvaryopagaṃ bhavati /
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
YSBhā zu YS, 1, 15.1, 1.1 striyo 'nnapānam aiśvaryam iti dṛṣṭaviṣaye vitṛṣṇasya svargavaidehyaprakṛtilayatvaprāptāv ānuśravikaviṣaye vitṛṣṇasya divyādivyaviṣayasaṃprayoge 'pi cittasya viṣayadoṣadarśinaḥ prasaṃkhyānabalād anābhogātmikā heyopādeyaśūnyā vaśīkārasaṃjñā vairāgyam //
YSBhā zu YS, 1, 16.1, 1.2 tad dvayaṃ vairāgyam /
YSBhā zu YS, 1, 16.1, 1.5 jñānasyaiva parā kāṣṭhā vairāgyam /
YSBhā zu YS, 1, 18.1, 1.2 tasya paraṃ vairāgyam upāyaḥ /
YSBhā zu YS, 1, 20.1, 1.8 tadabhyāsāt tadviṣayāc ca vairāgyād asaṃprajñātaḥ samādhir bhavati //
YSBhā zu YS, 1, 31.1, 1.9 athaite vikṣepāḥ samādhipratipakṣās tābhyām evābhyāsavairāgyābhyāṃ niroddhavyāḥ tatrābhyāsasya viṣayam upasaṃharann idam āha //
YSBhā zu YS, 4, 10.1, 16.1 jñānavairāgye kenātiśayyete //
Śatakatraya
ŚTr, 2, 104.1 vairāgye saṃcaraty eko nītau bhramati cāparaḥ /
ŚTr, 3, 32.2 śāstre vādibhayaṃ guṇe khalabhayaṃ kāye kṛtāntād bhayaṃ sarvaṃ vastu bhayānvitaṃ bhuvi nṝṇāṃ vairāgyam evābhayam //
ŚTr, 3, 71.2 saṃsargadoṣarahitā vijayā vanāntā vairāgyam asti kim itaḥ param arthanīyam //
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 1.3 vairāgyaṃ ca kathaṃ prāptam etad brūhi mama prabho //
Aṣṭāvakragīta, 10, 3.2 prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava //
Aṣṭāvakragīta, 18, 62.1 parigraheṣu vairāgyaṃ prāyo mūḍhasya dṛśyate /
Aṣṭāvakragīta, 18, 71.2 kva vidhiḥ kva ca vairāgyaṃ kva tyāgaḥ kva śamo 'pi vā //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 7.2 janayatyāśu vairāgyaṃ jñānaṃ ca yadahaitukam //
BhāgPur, 1, 2, 12.1 tacchraddadhānā munayo jñānavairāgyayuktayā /
BhāgPur, 1, 9, 26.2 vairāgyarāgopādhibhyām āmnātobhayalakṣaṇān //
BhāgPur, 3, 5, 41.2 jñānena vairāgyabalena dhīrā vrajema tat te 'ṅghrisarojapīṭham //
BhāgPur, 3, 5, 45.2 vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasānvīyur akuṇṭhadhiṣṇyam //
BhāgPur, 3, 7, 39.2 svato jñānaṃ kutaḥ puṃsāṃ bhaktir vairāgyam eva vā //
BhāgPur, 3, 13, 40.2 vairāgyabhaktyātmajayānubhāvitajñānāya vidyāgurave namo namaḥ //
BhāgPur, 3, 24, 32.2 aiśvaryavairāgyayaśo'vabodhavīryaśriyā pūrtam ahaṃ prapadye //
BhāgPur, 3, 25, 18.1 jñānavairāgyayuktena bhaktiyuktena cātmanā /
BhāgPur, 3, 25, 27.1 asevayāyaṃ prakṛter guṇānāṃ jñānena vairāgyavijṛmbhitena /
BhāgPur, 3, 25, 44.1 jñānavairāgyayuktena bhaktiyogena yoginaḥ /
BhāgPur, 3, 27, 22.1 jñānena dṛṣṭatattvena vairāgyeṇa balīyasā /
BhāgPur, 3, 27, 27.2 sarvatra jātavairāgya ābrahmabhuvanān muniḥ //
BhāgPur, 3, 32, 23.2 janayaty āśu vairāgyaṃ jñānaṃ yad brahmadarśanam //
BhāgPur, 3, 32, 36.1 ātmatattvāvabodhena vairāgyeṇa dṛḍhena ca /
BhāgPur, 3, 33, 24.1 bhaktipravāhayogena vairāgyeṇa balīyasā /
BhāgPur, 4, 23, 18.3 nānāvairāgyavīryeṇa svarūpastho 'jahātprabhuḥ //
BhāgPur, 11, 9, 11.2 vairāgyābhyāsayogena dhriyamāṇam atandritaḥ //
BhāgPur, 11, 9, 30.1 evaṃ saṃjātavairāgyo vijñānāloka ātmani /
BhāgPur, 11, 18, 40.2 jñānavairāgyarahitas tridaṇḍam upajīvati //
BhāgPur, 11, 19, 8.2 jñānaṃ viśuddhaṃ vipulaṃ yathaitad vairāgyavijñānayutaṃ purāṇam /
BhāgPur, 11, 19, 13.2 jñānavairāgyavijñānaśraddhābhaktyupabṛṃhitān //
BhāgPur, 11, 19, 25.2 dharmaṃ jñānaṃ sa vairāgyam aiśvaryaṃ cābhipadyate //
BhāgPur, 11, 19, 27.2 guṇeṣv asaṅgo vairāgyam aiśvaryaṃ cāṇimādayaḥ //
BhāgPur, 11, 20, 31.2 na jñānaṃ na ca vairāgyaṃ prāyaḥ śreyo bhaved iha //
Bhāratamañjarī
BhāMañj, 6, 97.2 manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ //
BhāMañj, 10, 17.2 vairāgyamuktābharaṇāṃ jaratīmiva yoṣitam //
BhāMañj, 13, 71.1 akāle śritavairāgyā vanametya pravavrajuḥ /
BhāMañj, 13, 306.1 yajvanāṃ dharmaśīlānāṃ vairāgyanyastakarmaṇām /
BhāMañj, 13, 640.1 vanaṃ vrajata vairāgyāttapaḥ kuruta vā mahat /
BhāMañj, 13, 735.1 ityuktvā jātanirvedagāḍhavairāgyavāsanaḥ /
BhāMañj, 13, 1106.1 rājñā śukasya vairāgyaṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 14, 65.1 vivekādduḥkhasaṃyogādvairāgyaṃ gāḍhamāśritaḥ /
BhāMañj, 15, 8.2 jāyāsakhasya vairāgyaṃ bubudhe na yudhiṣṭhiraḥ //
BhāMañj, 15, 12.2 babhūva śamakāmasya vairāgyābharaṇaṃ manaḥ //
BhāMañj, 15, 24.2 supakvamanasāṃ kāle vairāgyaṃ paramaṃ phalam //
Devīkālottarāgama
DevīĀgama, 1, 45.1 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /
Garuḍapurāṇa
GarPur, 1, 11, 15.1 dharmajñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
GarPur, 1, 12, 3.6 oṃ vairāgyāya namaḥ /
GarPur, 1, 22, 6.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi hṛdārcayet /
GarPur, 1, 23, 52.2 jñānavairāgyamaiśvaryaistataḥ pūrvādipatrake //
GarPur, 1, 28, 6.1 anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ /
GarPur, 1, 30, 6.11 oṃ vairāgyāya namaḥ /
GarPur, 1, 31, 15.17 oṃ vairāgyāya namaḥ /
GarPur, 1, 32, 18.11 oṃ vairāgyāya namaḥ /
GarPur, 1, 32, 23.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ /
GarPur, 1, 34, 20.1 vairāgyamatha caiśvaryamāgneyādiṣu pūjayet /
GarPur, 1, 40, 6.8 oṃ hāṃ vairāgyāya namaḥ /
GarPur, 1, 49, 16.2 samyak ca jñānavairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
Hitopadeśa
Hitop, 3, 92.2 kālayāpo 'pratīkāras tad vairāgyasya kāraṇam //
Kathāsaritsāgara
KSS, 4, 2, 160.1 tenāhaṃ sahasotpannavairāgyastanayaṃ nijam /
KSS, 6, 2, 14.1 bālā eva ca tāstyaktvā vairāgyeṇa pitur gṛham /
KSS, 6, 2, 26.2 anujāhnavi vairāgyaniḥśeṣanikaṣecchayā //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 24.1 bhāvā buddhiguṇā dharmajñānavairāgyabhūtayaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 1.1 dharmajñānavairāgyaiśvaryākhyā buddhiguṇā bhāvasaṃjñayā vijñeyāḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 24.2, 3.0 vyatyayena viparyayeṇaite rāgam utsṛjya vairāgyavivarjitās tāmasāḥ adharmājñānānaiśvaryarūpāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 2.0 ke ta ityāha svarga ityādi dharmātsvargaḥ jñānānmuktiḥ vairāgyāt prakṛtilayaḥ aiśvaryādavighātaḥ yatheṣṭasiddhir ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
Narmamālā
KṣNarm, 1, 9.2 duḥkhito dīrghavairāgyastadgehagaṇanāpatiḥ //
KṣNarm, 1, 30.2 bhayādvairāgyamāpannaḥ sa babhūva mahāvratī //
Rājamārtaṇḍa
RājMār zu YS, 3, 50.1, 1.0 tasyām api viśokāyāṃ siddhau yadā vairāgyam utpadyate yoginas tadā tasmād doṣāṇāṃ rāgādīnāṃ yad bījam avidyā tasyāḥ kṣaye nirmūlane kaivalyam ātyantikī duḥkhanivṛttiḥ //
Tantrasāra
TantraS, 8, 50.0 vairāgye dharmādāv api raktir dṛśyate //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
Ānandakanda
ĀK, 1, 2, 153.6 aṅkurāya nālāya karṇikebhyaḥ dalebhyaḥ kesarebhyaḥ karṇikāyai tanmadhye dharmāya jñānāya vairāgyāya aiśvaryāya adharmāya ajñānāya avairāgyāya anaiśvaryāya namaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 7.0 jñānavairāgyayoścaiva ṣaṇṇāṃ bhaga itīṅganāḥ iti //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 26.2 vairāgyadaṃ jñānadaṃ ca muktidaṃ ca nṛpottama //
GokPurS, 8, 27.1 uttarasyāṃ sthitaṃ yat tu vairāgyaṃ maṇḍapaṃ smṛtam /
GokPurS, 12, 90.1 tato vairāgyam āpanno rājyabhogeṣu bhūmipaḥ /
Haribhaktivilāsa
HBhVil, 5, 135.1 ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane /
Janmamaraṇavicāra
JanMVic, 1, 97.1 tad etat vibhāgena bībhatsadarśanaṃ vairāgyamunibhir agāyi tathā cāhuḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 108, 13.1 tataḥ sā paramaṃ kṛtvā vairāgyaṃ nṛpasattama /
Sātvatatantra
SātT, 3, 7.1 aiśvaryajñānadharmāś ca vairāgyaṃ śrīr yaśas tathā /
SātT, 3, 10.1 ato jñānasya dharmasya vairāgyaiśvaryayoḥ śriyaḥ /
SātT, 3, 13.1 evaṃ caturvidho bhadra vairāgyaḥ samudāhṛtaḥ /
SātT, 7, 8.2 nāma syāt paramaṃ saukhyaṃ nāmaiva vairāgyakāraṇam //
SātT, 7, 14.2 pāpanāśaṃ mahāpuṇyaṃ vairāgyaṃ ca caturvidham //
SātT, 7, 16.2 caturvidhaṃ tvayā proktaṃ vairāgyaṃ surasattama /
SātT, 8, 28.2 bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute //
SātT, 8, 32.2 vinā vairāgyajñānābhyāṃ yato viṣṇus tadantike //
Uḍḍāmareśvaratantra
UḍḍT, 11, 11.2 vairāgyaṃ na punar yāti dāsībhāvena tiṣṭhati //