Occurrences

Mahābhārata
Yogasūtra
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Yogasūtrabhāṣya
Bhāratamañjarī

Mahābhārata
MBh, 12, 210, 21.2 kāryair avyāhatamatir vairāgyāt prakṛtau sthitaḥ /
Yogasūtra
YS, 3, 50.1 tadvairāgyād api doṣabījakṣaye kaivalyam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 106.2 yena hīnāsi vairāgyān niryātā svagṛhād iti //
Kūrmapurāṇa
KūPur, 1, 27, 55.2 vicāraṇācca vairāgyaṃ vairāgyād doṣadarśanam //
Matsyapurāṇa
MPur, 144, 20.1 vicāraṇāyāṃ vairāgyaṃ vairāgyāddoṣadarśanam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 43.2, 1.8 jñānād vairāgyaṃ vairāgyād dharmo dharmād aiśvaryam iti /
SKBh zu SāṃKār, 45.2, 1.0 yathā kasyacid vairāgyam asti na tattvajñānaṃ tasmād ajñānapūrvād vairāgyāt prakṛtilayo mṛto 'ṣṭāsu prakṛtiṣu pradhānabuddhyahaṃkāratanmātreṣu līyate na mokṣaḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 20.1, 1.8 tadabhyāsāt tadviṣayāc ca vairāgyād asaṃprajñātaḥ samādhir bhavati //
Bhāratamañjarī
BhāMañj, 13, 640.1 vanaṃ vrajata vairāgyāttapaḥ kuruta vā mahat /