Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Ratnaṭīkā
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Narmamālā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 6, BhaGī 18, 52.2 dhyānayogaparo nityaṃ vairāgyaṃ samupāśritaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 102.2 saṃnyasya sarvakarmāṇi paraṃ vairāgyamāśritaḥ //
KūPur, 1, 3, 3.1 utpannajñānavijñāno vairāgyaṃ paramaṃ gataḥ /
KūPur, 1, 7, 20.1 pañcaite yogino viprāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 10, 14.1 te dvandvamohanirmuktāḥ paraṃ vairāgyamāsthitāḥ /
KūPur, 1, 10, 30.2 prajādharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāśritaḥ //
KūPur, 1, 10, 72.2 aiśvaryaṃ brahmasadbhāvaṃ vairāgyaṃ ca dadau haraḥ //
KūPur, 1, 11, 307.2 adharmābhiniveśaṃ ca tyaktvā vairāgyamāsthitaḥ //
KūPur, 1, 19, 71.1 dattvāsmai tat paraṃ jñānaṃ vairāgyaṃ parameśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 7, 2.1 yoginaḥ sarvatattvajñāḥ paraṃ vairāgyamāsthitāḥ //
LiPur, 1, 13, 15.2 aiśvaryaṃ jñānasaṃpattiṃ vairāgyaṃ ca dadau prabhuḥ //
LiPur, 1, 41, 15.1 vairāgyaṃ brahmaṇo vakṣye tamodbhūtaṃ samāsataḥ /
LiPur, 1, 47, 21.2 jñānavairāgyamāśritya jitvendriyamahoragān //
LiPur, 1, 70, 174.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
LiPur, 1, 70, 195.1 prajāṃ dharmaṃ ca kāmaṃ ca tyaktvā vairāgyamāsthitau /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 84.1 paraṃ vairāgyamāsthāya laghvāhāro jitendriyaḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 10, 3.2 prauḍhavairāgyam āśritya vītatṛṣṇaḥ sukhī bhava //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 7.2 janayatyāśu vairāgyaṃ jñānaṃ ca yadahaitukam //
BhāgPur, 3, 32, 23.2 janayaty āśu vairāgyaṃ jñānaṃ yad brahmadarśanam //
BhāgPur, 11, 19, 25.2 dharmaṃ jñānaṃ sa vairāgyam aiśvaryaṃ cābhipadyate //
Bhāratamañjarī
BhāMañj, 13, 1106.1 rājñā śukasya vairāgyaṃ bhīṣmaḥ pṛṣṭo 'bravītpunaḥ /
BhāMañj, 14, 65.1 vivekādduḥkhasaṃyogādvairāgyaṃ gāḍhamāśritaḥ /
BhāMañj, 15, 8.2 jāyāsakhasya vairāgyaṃ bubudhe na yudhiṣṭhiraḥ //
Garuḍapurāṇa
GarPur, 1, 11, 15.1 dharmajñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
GarPur, 1, 22, 6.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi hṛdārcayet /
GarPur, 1, 28, 6.1 anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ /
GarPur, 1, 32, 23.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ /
GarPur, 1, 34, 20.1 vairāgyamatha caiśvaryamāgneyādiṣu pūjayet /
Narmamālā
KṣNarm, 1, 30.2 bhayādvairāgyamāpannaḥ sa babhūva mahāvratī //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 90.1 tato vairāgyam āpanno rājyabhogeṣu bhūmipaḥ /
Haribhaktivilāsa
HBhVil, 5, 135.1 ūrvor vairāgyam aiśvaryaṃ tathaivādharmam ānane /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 108, 13.1 tataḥ sā paramaṃ kṛtvā vairāgyaṃ nṛpasattama /
Sātvatatantra
SātT, 8, 28.2 bhaktiṃ vinā na vairāgyaṃ na jñānaṃ mokṣam aśnute //
Uḍḍāmareśvaratantra
UḍḍT, 11, 11.2 vairāgyaṃ na punar yāti dāsībhāvena tiṣṭhati //