Occurrences

Mahābhārata
Kūrmapurāṇa
Liṅgapurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama

Mahābhārata
MBh, 6, BhaGī 6, 35.3 abhyāsena tu kaunteya vairāgyeṇa ca gṛhyate //
Kūrmapurāṇa
KūPur, 2, 11, 73.1 athavā bhaktiyogena vairāgyeṇa pareṇa tu /
Liṅgapurāṇa
LiPur, 1, 9, 10.1 daurmanasyaṃ niroddhavyaṃ vairāgyeṇa pareṇa tu /
LiPur, 1, 9, 52.2 niroddhavyāḥ prayatnena vairāgyeṇa pareṇa tu //
LiPur, 1, 9, 54.2 vairāgyeṇaiva saṃtyājyāḥ siddhayaścaupasargikāḥ //
LiPur, 1, 9, 56.1 prasanne vimalā muktirvairāgyeṇa pareṇa vai /
LiPur, 1, 70, 88.2 dharmeṇa cāpratīpena vairāgyeṇa ca te 'nvitāḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 12.1, 1.4 tatra vairāgyeṇa viṣayasrotaḥ khilīkriyate vivekadarśanābhyāsena vivekasrota udghāṭyata ity ubhayādhīnaścittavṛttinirodhaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 27, 22.1 jñānena dṛṣṭatattvena vairāgyeṇa balīyasā /
BhāgPur, 3, 32, 36.1 ātmatattvāvabodhena vairāgyeṇa dṛḍhena ca /
BhāgPur, 3, 33, 24.1 bhaktipravāhayogena vairāgyeṇa balīyasā /
Bhāratamañjarī
BhāMañj, 6, 97.2 manasaścañcalasyāsya vairāgyeṇaiva saṃyamaḥ //
Devīkālottarāgama
DevīĀgama, 1, 45.1 vairāgyeṇa vapustyāgo na vai kāryo manīṣiṇā /