Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Kathāsaritsāgara
Rasārṇava
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Śār., 4, 19.2 prārthanāsaṃdhāraṇāddhi vāyuḥ prakupito 'ntaḥśarīramanucaran garbhasyāpadyamānasya vināśaṃ vairūpyaṃ vā kuryāt //
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Mahābhārata
MBh, 3, 259, 24.1 vairūpyaṃ ca na te dehe kāmarūpadharas tathā /
MBh, 12, 233, 2.2 etat tvanyonyavairūpye vartate pratikūlataḥ //
MBh, 12, 326, 79.1 tritopaghātād vairūpyam ekato 'tha dvitastathā /
Rāmāyaṇa
Rām, Su, 50, 7.1 vairūpyam aṅgeṣu kaśābhighāto mauṇḍyaṃ tathā lakṣaṇasaṃnipātaḥ /
Rām, Su, 51, 4.1 tataḥ paśyantvimaṃ dīnam aṅgavairūpyakarśitam /
Saundarānanda
SaundĀ, 8, 59.2 vairūpyamabhyupagataḥ parapiṇḍabhojī hāsyastathā gṛhasukhābhimukhaḥ satṛṣṇaḥ //
SaundĀ, 11, 6.1 svabhāvadarśanīyo 'pi vairūpyamagamat param /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 105.1 virūpasya tu vairūpyaṃ yat pracchādanam arhati /
Daśakumāracarita
DKCar, 2, 2, 76.1 vairūpyānmama nirūpaka iti prasiddhirāsīt //
Matsyapurāṇa
MPur, 141, 84.1 vairūpyaṃ yena tatsarvaṃ kathitaṃ tvekadeśikam /
MPur, 154, 224.1 vikalpamātrāvasthāne vairūpyaṃ manaso bhavet /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 8.2, 1.32 tasya ca kāryasya vivekajñānopayoginī sārūpyavairūpye āha prakṛtisarūpaṃ virūpaṃ ca /
STKau zu SāṃKār, 9.2, 2.65 tad evaṃ pradhānasādhanānuguṇaṃ satkāryam upapādya yādṛśaṃ tat pradhānaṃ sādhanīyaṃ tādṛśam ādarśayituṃ vivekajñānopayogi vyaktāvyaktavairūpyaṃ tāvad āha //
Viṣṇupurāṇa
ViPur, 5, 30, 27.2 matprasādānna te subhru jarā vairūpyameva ca /
ViPur, 6, 7, 54.2 viśvasvarūpavairūpyalakṣaṇaṃ paramātmanaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 79.2 vairūpyaṃ maraṇaṃ vāpi tasmāt kāryaṃ priyaṃ striyāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 13.2 ātmavairūpyakartāraṃ pārthānāṃ kīrtidūṣaṇam //
BhāgPur, 3, 30, 14.2 jarayopāttavairūpyo maraṇābhimukho gṛhe //
Kathāsaritsāgara
KSS, 2, 4, 71.1 he brahmanrogavairūpyaṃ sarvametadahaṃ tava /
KSS, 3, 2, 68.2 pracchannavāsavairūpyasāhāyakamivākarot //
KSS, 3, 6, 109.2 dhātrā vairūpyanirmāṇavaidagdhīṃ darśitām iva //
Rasārṇava
RArṇ, 12, 361.2 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ //
Ānandakanda
ĀK, 1, 23, 561.1 bhuñjīta sa ca divyānnaṃ jarāvairūpyavarjitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 35.2 mātṛśāpāt tu vairūpyaṃ tava prāptaṃ gajānana //
GokPurS, 10, 39.2 vairūpyaṃ tava saurūpyaṃ bhavaty eva gajānana /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 159, 38.2 vairūpyaṃ maraṇaṃ vāpi tasmātkāryaṃ priyaṃ striyāḥ //