Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 59.2 karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ //
MBh, 1, 2, 214.2 lokāntaragatān vīrān apaśyat punarāgatān //
MBh, 1, 4, 2.3 nimittāntaram idam api /
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 7, 16.1 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare /
MBh, 1, 53, 29.2 karmāntareṣu vidhivat sadasyānāṃ mahākave //
MBh, 1, 53, 31.2 karmāntareṣvakathayan dvijā vedāśrayāḥ kathāḥ /
MBh, 1, 53, 33.1 śrāvayāmāsa vidhivat tadā karmāntareṣu saḥ /
MBh, 1, 55, 3.6 sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ /
MBh, 1, 68, 60.1 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ /
MBh, 1, 115, 28.48 ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ /
MBh, 1, 126, 37.1 sacchatravālavyajano jayaśabdāntareṇa ca /
MBh, 1, 138, 17.2 prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām //
MBh, 1, 144, 2.1 matsyāṃstrigartān pāñcālān kīcakān antareṇa ca /
MBh, 1, 169, 16.2 kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt //
MBh, 1, 188, 22.134 anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā /
MBh, 1, 192, 7.28 antare duṣkaraṃ sthātuṃ meṣayor mahator iva /
MBh, 1, 206, 9.2 kṛtapuṣpopahāreṣu tīrāntaragateṣu ca //
MBh, 1, 212, 1.458 antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya /
MBh, 1, 213, 79.1 ekavarṣāntarāstveva draupadeyā yaśasvinaḥ /
MBh, 1, 224, 26.2 na strīṇāṃ vidyate kiṃcid anyatra puruṣāntarāt /
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 3, 34, 43.2 jīvitaṃ hyāturasyeva duḥkham antaravartinaḥ //
MBh, 3, 45, 16.2 astrahetor iha prāptaḥ kasmāccit kāraṇāntarāt //
MBh, 3, 62, 30.1 sa kadācid vane vīraḥ kasmiṃścit kāraṇāntare /
MBh, 3, 146, 53.2 vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ //
MBh, 3, 147, 2.2 brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati //
MBh, 3, 147, 27.1 nikṛtaḥ sa tato bhrātrā kasmiṃścit kāraṇāntare /
MBh, 3, 150, 4.1 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare /
MBh, 3, 181, 29.2 śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ //
MBh, 3, 209, 17.1 antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām /
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 4, 2, 21.4 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare /
MBh, 4, 20, 6.2 lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum //
MBh, 4, 29, 24.1 jaghanyato vayaṃ tatra yāsyāmo divasāntaram /
MBh, 5, 20, 11.1 tathā virāṭanagare yonyantaragatair iva /
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 43, 9.2 lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ //
MBh, 5, 102, 2.2 alpāntaraprabhāvaśca vāsavena raṇe raṇe //
MBh, 5, 128, 49.2 janmāntaram upāgamya hayagrīvastathā hataḥ //
MBh, 6, 12, 19.3 gauraḥ kṛṣṇaśca varṇau dvau tayor varṇāntaraṃ nṛpa //
MBh, 6, BhaGī 2, 13.2 tathā dehāntaraprāptir dhīrastatra na muhyati //
MBh, 6, BhaGī 5, 24.1 yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ /
MBh, 6, 48, 54.2 rājann antaramārgasthau sthitāvāstāṃ muhur muhuḥ //
MBh, 7, 13, 64.1 avakṣepo 'sinirhrādaḥ śastrāntaranidarśanam /
MBh, 7, 13, 64.2 bāhyāntaranipātaśca nirviśeṣam adṛśyata //
MBh, 7, 14, 27.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 7, 40, 1.3 tayor mahātmanostūrṇaṃ rathāntaram avāpatat //
MBh, 7, 47, 14.2 taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram //
MBh, 7, 68, 40.3 sāntarāyudhikā mattā dvipāstīkṣṇaviṣopamāḥ //
MBh, 7, 106, 54.2 tathā puruṣamānī sa pratyapāyād rathāntaram //
MBh, 7, 122, 11.2 aśvatthāmāpyapāyāsīt pāṇḍaveyād rathāntaram //
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 164, 39.1 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram /
MBh, 7, 171, 52.2 sūtenāpahṛtastūrṇaṃ droṇaputrād rathāntaram //
MBh, 8, 18, 10.2 so 'tividdho balavatā pratyapāyād rathāntaram //
MBh, 8, 32, 66.2 āropya svarathe tūrṇam apovāha rathāntaram //
MBh, 9, 11, 19.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 9, 55, 30.2 virāṭanagare caiva yonyantaragatair iva /
MBh, 9, 64, 20.1 durvijñeyā gatir nūnaṃ kāryāṇāṃ kāraṇāntare /
MBh, 10, 3, 6.1 kāraṇāntarayogena yoge yeṣāṃ samā matiḥ /
MBh, 11, 3, 12.1 garbhastho vā prasūto vāpyatha vā divasāntaraḥ /
MBh, 11, 17, 29.1 puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā /
MBh, 12, 14, 25.1 dvīpāśca sāntaradvīpā nānājanapadālayāḥ /
MBh, 12, 27, 16.1 kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā /
MBh, 12, 63, 13.1 alpāntaragatasyāpi daśadharmagatasya vā /
MBh, 12, 63, 21.1 antakāle ca samprāpte ya icched āśramāntaram /
MBh, 12, 65, 23.3 liṅgāntare vartamānā āśrameṣu caturṣvapi //
MBh, 12, 66, 3.1 yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira /
MBh, 12, 83, 35.2 antarair abhisaṃdhāya rājan sidhyanti nānyathā //
MBh, 12, 90, 12.1 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān /
MBh, 12, 90, 12.1 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān /
MBh, 12, 99, 37.1 sadaścāntarayodhāgnir āgnīdhraścottarāṃ diśam /
MBh, 12, 103, 27.1 antarāṇāṃ ca bhedārthaṃ cārān abhyavacārayet /
MBh, 12, 106, 10.2 antarair bhedayitvārīn bilvaṃ bilvena śātaya /
MBh, 12, 124, 29.2 tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet //
MBh, 12, 136, 147.1 yadyapi bhrātaraḥ kruddhā bhāryā vā kāraṇāntare /
MBh, 12, 136, 149.1 utpanne kāraṇe prītir nāsti nau kāraṇāntare /
MBh, 12, 160, 1.2 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ /
MBh, 12, 180, 1.3 yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate //
MBh, 12, 181, 14.1 ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
MBh, 12, 188, 9.2 pūrve dhyānapathe dhīraḥ samādadhyānmano 'ntaram //
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 196, 17.1 yathā kośāntaraṃ prāpya candramā bhrājate punaḥ /
MBh, 12, 196, 17.2 tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ //
MBh, 12, 209, 2.2 dehāntaram ivāpannaścaratyapagatasmṛtiḥ //
MBh, 12, 233, 4.2 śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetad antaram //
MBh, 12, 244, 3.1 antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam /
MBh, 12, 288, 35.1 aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe /
MBh, 12, 292, 14.2 ekavastrāntarāśitvam ekakālikabhojanam //
MBh, 12, 292, 43.1 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam /
MBh, 12, 308, 44.1 doṣadarśī tu gārhasthye yo vrajatyāśramāntaram /
MBh, 12, 321, 18.1 tatra kṛṣṇo hariścaiva kasmiṃścit kāraṇāntare /
MBh, 12, 326, 46.1 ahaṃ sarvatrago brahman bhūtagrāmāntarātmakaḥ /
MBh, 12, 330, 40.1 purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare /
MBh, 12, 330, 59.2 ahaṃ prasādajastasya kasmiṃścit kāraṇāntare /
MBh, 12, 348, 6.1 sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā /
MBh, 13, 3, 17.2 dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat //
MBh, 13, 12, 6.2 idam antaram ityeva śakro nṛpam amohayat //
MBh, 13, 49, 15.2 ātmajaṃ putram utpādya yastyajet kāraṇāntare /
MBh, 13, 61, 18.1 alpāntaram idaṃ śaśvat purāṇā menire janāḥ /
MBh, 13, 63, 22.1 anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ /
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 14, 13, 8.1 bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata /
MBh, 14, 47, 12.2 mahāhaṃkāraviṭapa indriyāntarakoṭaraḥ //
MBh, 15, 10, 15.1 deśāntarasthāśca narā vikrāntāḥ sarvakarmasu /
MBh, 15, 37, 6.2 kimu lokāntaragatān rājño darśayituṃ sutān //
MBh, 15, 42, 10.2 lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ //
MBh, 15, 44, 19.1 duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ /