Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.1 ahaṃ hi tava vākyena kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 9, 42.1 ekā mūrtirmaheśasya kāraṇāntaragatā /
SkPur (Rkh), Revākhaṇḍa, 9, 52.2 kāruṇyāntarabhāvena na mṛtā samupāgatā //
SkPur (Rkh), Revākhaṇḍa, 11, 60.2 unmattavad bhāvavivarjitastvaṃ kva yāsi re mūḍha digantarāṇi //
SkPur (Rkh), Revākhaṇḍa, 36, 4.2 sa putraṃ śaptavānpūrvaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 38, 10.1 tāvadvasantasamaye kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 44, 5.2 śṛṇuṣvaikamanā bhūtvā tīrthāt tīrthāntaraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 51, 47.1 bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 6.2 janma janmāntare 'pyastu bhaktistvayi mamācalā //
SkPur (Rkh), Revākhaṇḍa, 83, 16.3 pāpo 'haṃ plavago yasmāt saṃjātaḥ kāraṇāntarāt //
SkPur (Rkh), Revākhaṇḍa, 85, 15.1 tatra gaccha kṣapānātha yatra revāntaraṃ taṭam /
SkPur (Rkh), Revākhaṇḍa, 90, 91.1 etatkathāntaraṃ puṇyamṛṣerdvaipāyanātpurā /
SkPur (Rkh), Revākhaṇḍa, 142, 22.2 dikṣu deśāntareṣveva ye vasanti svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 17.2 gacchedānīṃ varārohe dāsya ṛtvantare punaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 30.3 mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 171, 17.2 kena karmavipākena iha jātyantaraṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 173, 3.2 tenānṛtaṃ vacaścoktaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 182, 12.2 tataḥ kālena mahatā kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 204, 2.2 ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 218, 24.2 randhrāntareṣu cotpannāḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 3.1 patiṃ jaghāna taṃ suptaṃ kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 225, 6.3 tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit //