Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 2, 2, 29.1 athavaitadapi prakārāntaraṃ dāsajanānugrahasya //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 146.1 svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 3, 139.1 brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 74.1 asau ca sakhyā mannimittānyavasthāntarāṇyavarṇayat //
DKCar, 2, 6, 54.1 abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat //
DKCar, 2, 6, 121.1 taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 7, 43.0 sā ca dārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya //
DKCar, 2, 7, 92.0 saṃgatānāṃ ca sainikānāṃ tad atyacitrīyatākārāntaragrahaṇam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 8, 37.0 tattu kila śāstraṃ śāstrāntarānubandhi //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //