Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 1, 7.3 paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 1, 8.2 tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā /
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Śusa, 2, 4.1 tataḥ śaśiprabhā sakaṇṭhagrāhaṃ ruditvā prāha māmapi kalyāṇi puruṣāntareṇa yojaya /
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 13, 2.4 vaṇiksutaśca tāṃ narāntarāsaktāṃ na jānāti /
Śusa, 14, 2.6 anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
Śusa, 14, 7.3 tatastayā sā narāntareṇa yojitā /
Śusa, 14, 7.5 tatkāle ca patirdeśāntarādājagāma /
Śusa, 15, 6.1 anyadā sā śvaśureṇa narāntarasahitā suptā dṛṣṭā /
Śusa, 16, 1.1 anyadā sā calitā śukaṃ prāha śukāhaṃ narāntaraṃ gamiṣyāmi /
Śusa, 17, 1.1 anyadā sā hasantī narāntaragamanāya śukaṃ pṛcchati /
Śusa, 17, 3.6 anyadā sa pitarau muktvā deśāntaraṃ gataḥ /
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 23, 1.1 anyadā sakhyastāṃ puruṣāntarābhisaraṇāyaivamūcuḥ /