Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Vaiśeṣikasūtra
Yogasūtra
Agnipurāṇa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nyāyabindu
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śivasūtra
Ṛtusaṃhāra
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 2.0 bhāryāntare tu kartavyameva prathamagarbhe //
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 8.0 garbhāntarārthaṃ tu dvitīye garbhe kuryād eva //
Aitareyabrāhmaṇa
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 2.0 tām anukṛtim manuṣyarathasyaivāntarau raśmī viharantyalobhāya //
AB, 3, 31, 2.0 yathā vai prajā evaṃ vaiśvadevaṃ tad yathāntaraṃ janatā evaṃ sūktāni yathāraṇyāny evaṃ dhāyyās tad ubhayato dhāyyām paryāhvayate tasmāt tāny araṇyāni santy anaraṇyāni mṛgaiś ca vayobhiś ceti ha smāha //
Atharvaprāyaścittāni
AVPr, 3, 10, 4.1 etad yajñaś chidyate ya etām antareṣṭiṃ tanvīta /
AVPr, 4, 2, 11.0 samāpte ced duṣṭo na kṛtām antarāṃ vā vidyāt punariṣṭir abhyāvarteta //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 2.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
Atharvaveda (Paippalāda)
AVP, 1, 20, 4.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
AVP, 1, 58, 2.2 adhā sāram iva dāruṇa āyuṣ kṛṇomy antaram //
AVP, 5, 13, 6.1 ūrdhvaḥ prehi mā saṃ vikthā vy asya rajo antaram /
Atharvaveda (Śaunaka)
AVŚ, 1, 19, 4.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
AVŚ, 2, 30, 4.1 yad antaraṃ tad bāhyaṃ yad bāhyaṃ tad antaram /
AVŚ, 2, 30, 4.1 yad antaraṃ tad bāhyaṃ yad bāhyaṃ tad antaram /
AVŚ, 7, 100, 1.2 brahmāham antaraṃ kṛṇve parā svapnamukhāḥ śucaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 16.1 madhūdake payovikāre ca pātrāt pātrāntarānayane śaucam //
BaudhDhS, 1, 16, 7.1 ekāntaradvyantarāsv ambaṣṭhograniṣādāḥ //
BaudhDhS, 1, 16, 7.1 ekāntaradvyantarāsv ambaṣṭhograniṣādāḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 26.1 athainām antareṇa bhrumukhe darbheṇa saṃmārṣṭi idam ahaṃ yā tvayi patighny alakṣmis tāṃ nirdiśāmi iti //
BaudhGS, 3, 3, 34.1 etena dhātrantaraśaivabahurūpapārṣadaskandendrāṇāṃ vratānāṃ samāpanaṃ brahmābhyased ṛksāma yajur vā chandasām anusavanaṃ labheta kāmam iti ha smāha bodhāyanaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 18, 1.0 vedam adhītya snāsyann upakalpayate pālāśīṃ samidham udapātraṃ cairakāṃ copabarhaṇaṃ ca snānīyapiṇḍaṃ ca sārvasurabhipiṣṭaṃ candanaṃ ca sūtraṃ sopadhānaṃ maṇiṃ sapāśaṃ bādaraṃ maṇim uttarāsaṅgaṃ ca sāntaram ahate ca pravartau ca srajaṃ cāñjanaṃ cādarśopānahau daṇḍaṃ ca chatraṃ ca //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 4, 1.2 yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 1.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.4 yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.5 yo 'pānenāpāniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.6 yo vyānena vyaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.7 ya udānenodaniti sa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 1.8 eṣa ta ātmā sarvāntaraḥ //
BĀU, 3, 4, 2.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 4, 2.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 4, 2.4 katamo yājñavalkya sarvāntaraḥ /
BĀU, 3, 4, 2.9 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 5, 1.2 yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti /
BĀU, 3, 5, 1.3 eṣa ta ātmā sarvāntaraḥ /
BĀU, 3, 5, 1.4 katamo yājñavalkya sarvāntaraḥ /
BĀU, 3, 7, 1.9 vettha nu tvaṃ kāpya tam antaryāmiṇaṃ ya imaṃ ca lokaṃ paraṃ ca lokaṃ sarvāṇi ca bhūtāny antaro yamayati /
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 3.1 yaḥ pṛthivyāṃ tiṣṭhan pṛthivyā antaro yaṃ pṛthivī na veda yasya pṛthivī śarīraṃ yaḥ pṛthivīm antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 4.1 yo 'psu tiṣṭhann adbhyo 'ntaro yam āpo na vidur yasyāpaḥ śarīraṃ yo 'po 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 6.1 yo 'ntarikṣe tiṣṭhann antarikṣād antaro yam antarikṣaṃ na veda yasyāntarikṣaṃ śarīraṃ yo 'ntarikṣam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 7.1 yo vāyau tiṣṭhan vāyor antaro yaṃ vāyur na veda yasya vāyuḥ śarīraṃ yo vāyum antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 8.1 yo divi tiṣṭhan divo 'ntaro yaṃ dyaur na veda yasya dyauḥ śarīraṃ yo divam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 9.1 ya āditye tiṣṭhann ādityād antaro yam ādityo na veda yasyādityaḥ śarīraṃ ya ādityam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 10.1 yo dikṣu tiṣṭhan digbhyo 'ntaro yaṃ diśo na vidur yasya diśaḥ śarīraṃ yo diśo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 11.1 yaś candratārake tiṣṭhaṃścandratārakād antaro yaṃ candratārakaṃ na veda yasya candratārakaṃ śarīraṃ yaś candratārakam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 12.1 ya ākāśe tiṣṭhann ākāśād antaro yam ākāśo na veda yasyākāśaḥ śarīraṃ ya ākāśam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 13.1 yas tamasi tiṣṭhaṃs tamaso 'ntaro yaṃ tamo na veda yasya tamaḥ śarīraṃ yas tamo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 14.1 yas tejasi tiṣṭhaṃs tejaso 'ntaro yaṃ tejo na veda yasya tejaḥ śarīraṃ yas tejo 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 15.2 yaḥ sarveṣu bhūteṣu tiṣṭhan sarvebhyo bhūtebhyo 'ntaro yaṃ sarvāṇi bhūtāni na vidur yasya sarvāṇi bhūtāni śarīraṃ yaḥ sarvāṇi bhūtāny antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 16.2 yaḥ prāṇe tiṣṭhan prāṇād antaro yaṃ prāṇo na veda yasya prāṇaḥ śarīraṃ yaḥ prāṇam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 17.1 yo vāci tiṣṭhan vāco 'ntaro yaṃ vāṅ na veda yasya vāk śarīraṃ yo vācam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 18.1 yaś cakṣuṣi tiṣṭhaṃścakṣuṣo 'ntaro yaṃ cakṣur na veda yasya cakṣuḥ śarīraṃ yaś cakṣur antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 19.1 yaḥ śrotre tiṣṭhañchrotrād antaro yaṃ śrotraṃ na veda yasya śrotraṃ śarīraṃ yaḥ śrotram antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 20.1 yo manasi tiṣṭhan manaso 'ntaro yaṃ mano na veda yasya manaḥ śarīraṃ yo mano 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 21.1 yas tvaci tiṣṭhaṃs tvaco 'ntaro yaṃ tvaṅ na veda yasya tvak śarīraṃ yas tvacam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 22.1 yo vijñāne tiṣṭhan vijñānād antaro yaṃ vijñānaṃ na veda yasya vijñānaṃ śarīraṃ yo vijñānam antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 3, 7, 23.1 yo retasi tiṣṭhan retaso 'ntaro yaṃ reto na veda yasya retaḥ śarīraṃ yo reto 'ntaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ /
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 21.2 tad yathā priyayā striyā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram evam evāyaṃ puruṣaḥ prājñenātmanā sampariṣvakto na bāhyaṃ kiṃcana veda nāntaram /
BĀU, 4, 3, 21.3 tad vā asyaitad āptakāmam ātmakāmam akāmaṃ rūpam śokāntaram //
Gautamadharmasūtra
GautDhS, 1, 4, 18.1 varṇāntaragamanam utkarṣāpakarṣābhyāṃ saptame pañcame vācāryāḥ //
GautDhS, 1, 4, 19.1 sṛṣṭyantarajātānāṃ ca //
Gobhilagṛhyasūtra
GobhGS, 3, 5, 32.0 na pratisāyaṃ grāmāntaraṃ vrajet //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 35.0 kṣaumaṃ vā śāṇaṃ vāntaraṃ brāhmaṇasyaiṇeyam uttaraṃ rauravaṃ rājanyasyājaṃ vaiśyasyaiṇeyaṃ vā sarveṣām //
JaimGS, 1, 19, 46.0 na pratisāyaṃ grāmāntaraṃ vrajet //
Kauśikasūtra
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 8, 9, 15.1 dakṣiṇam anyad antaram anyat //
KauśS, 8, 9, 16.1 antaraṃ yato 'dhicariṣyan bhavati //
KauśS, 14, 1, 11.2 asyāṃ barhiḥ prathatāṃ sādhv antarahiṃsrā ṇaḥ pṛthivī devy astv iti parigṛhṇāti //
Kauṣītakibrāhmaṇa
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 4, 14.0 vikalpe pravṛttaṃ karmāntaratvāt //
KātyŚS, 1, 8, 31.0 haviṣpātrasvāmyṛtvijāṃ pūrvaṃ pūrvam antaram //
KātyŚS, 5, 3, 10.0 prādeśo 'ntarā //
KātyŚS, 15, 9, 11.0 dvādaśottarāṇi prayugghavīṃṣi māsāntarāṇi //
KātyŚS, 15, 9, 21.0 uttare ca māsāntarāḥ //
KātyŚS, 20, 6, 6.0 kapiñjalādīn pṛṣatāntāṃs trayodaśa trayodaśa yūpāntareṣu //
Kāṭhakasaṃhitā
KS, 13, 10, 35.0 tṛtīye 'ntarakośa uṣṇīṣeṇāveṣṭitaṃ bhavati //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 9, 3.1 tad aśvinā bhiṣajā rudravartanī sarasvatī vayati peśo antaram /
Pañcaviṃśabrāhmaṇa
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
PB, 10, 4, 2.0 cakṣuṣī atirātrau kanīnike agniṣṭomau yasmād antarā agniṣṭomāv atirātrābhyāṃ tasmād antare satyau kanīnike bhuṅktaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 7, 5.0 kṣeme naktaṃ grāmāntaraṃ na gacchenna ca dhāvet //
Taittirīyasaṃhitā
TS, 5, 1, 10, 28.1 rukmam antaram pratimuñcate //
Taittirīyopaniṣad
TU, 1, 6, 1.1 sa ya eṣo 'ntarahṛdaya ākāśaḥ tasminnayaṃ puruṣo manomayaḥ amṛto hiraṇmayaḥ /
TU, 2, 2, 1.16 anyo 'ntara ātmā prāṇamayaḥ /
TU, 2, 3, 1.6 tasmādvā etasmāt prāṇamayāt anyo 'ntara ātmā manomayaḥ /
TU, 2, 4, 1.4 tasmādvā etasmānmanomayād anyo 'ntara ātmā vijñānamayaḥ /
TU, 2, 5, 1.6 tasmādvā etasmādvijñānamayāt anyo 'ntara ātmānandamayaḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
VaikhGS, 3, 6, 3.0 agnyantarasaṃsarge 'nugate vā patnī kṛcchraṃ carati //
Vasiṣṭhadharmasūtra
VasDhS, 1, 12.1 gaṅgāyamunayor antare 'py eke //
VasDhS, 4, 37.1 deśāntarasthe preta ūrdhvaṃ daśāhācchrutvaikarātram āśaucam //
VasDhS, 16, 3.1 dvayor vivadamānayoḥ pakṣāntaraṃ na gacchet //
VasDhS, 17, 52.1 anaṃśās tv āśramāntaragatāḥ //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
VasDhS, 18, 8.1 ekāntarādvyantarātryantarāsu jātā brāhmaṇakṣatriyavaiśyair ambaṣṭhograniṣādā bhavanti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 13.1 antarāṇi yajñāṅgāni bāhyāḥ kartāraḥ //
VārŚS, 1, 1, 4, 21.5 ayāḍ yajñaṃ jātavedā antaraḥ pūrvo 'smin niṣadya /
VārŚS, 3, 3, 1, 28.0 antarāṇi trīṇi saha havīṃṣi pūrvaṃ triṣaṃyuktam //
VārŚS, 3, 3, 1, 29.0 antarāṇi trīṇi dvitīyam //
Āpastambadharmasūtra
ĀpDhS, 1, 12, 4.0 tasya śākhāntare vākyasamāptiḥ //
ĀpDhS, 2, 13, 3.1 pūrvavatyām asaṃskṛtāyāṃ varṇāntare ca maithune doṣaḥ //
ĀpDhS, 2, 25, 3.0 antarasyāṃ puri veśma //
ĀpDhS, 2, 25, 5.0 dakṣiṇena puraṃ sabhā dakṣiṇodagdvārā yathobhayaṃ saṃdṛśyeta bahir antaraṃ ceti //
Āpastambagṛhyasūtra
ĀpGS, 12, 8.1 uttarena yajuṣā 'hatam antaraṃ vāsaḥ paridhāya sārvasurabhiṇā candanenottarair devatābhyaḥ pradāyottarayānulipya maṇiṃ sauvarṇaṃ sopadhānaṃ sūtrotam uttarayodapātre triḥ pradakṣiṇaṃ pariplāvyottarayā grīvāsv ābadhyaivam eva bādaraṃ maṇiṃ mantravarjaṃ savye pāṇāv ābadhyāhatam uttaraṃ vāso revatīs tveti samānam //
ĀpGS, 18, 12.1 uttarair upasthāyāpaḥ pariṣicyāpratīkṣas tūṣṇīm etyāpaśveta padety ābhyām udakumbhena triḥ pradakṣiṇam antarato 'gāraṃ niveśanaṃ vā pariṣicya brāhmaṇān bhojayet //
Āpastambaśrautasūtra
ĀpŚS, 16, 32, 1.3 madhye 'ntarām upadhāya bāhyāṃ bāhyām //
ĀpŚS, 16, 32, 2.2 bāhyām upadhāyāntarāmantarām //
ĀpŚS, 16, 32, 2.2 bāhyām upadhāyāntarāmantarām //
ĀpŚS, 19, 12, 3.1 athāntarasyāṃ pañcadaśa pūrvapakṣasya rātrīr upadadhāti darśā dṛṣṭeti //
ĀpŚS, 19, 12, 5.1 athāntarasyāṃ pañcadaśāparapakṣasyāhāny upadadhāti prastutaṃ viṣṭutam iti //
ĀpŚS, 19, 12, 7.1 athāntarasyāṃ pañcadaśāparapakṣasya rātrīr upadadhāti sutā sunvatīti //
ĀpŚS, 19, 12, 9.1 athāntarasyāṃ dvādaśa pūrvapakṣān upadadhāti pavitraṃ pavayiṣyann iti //
ĀpŚS, 19, 12, 10.1 athāntarasyāṃ dvādaśāparapakṣān upadadhāti sahasvān sahīyān iti //
ĀpŚS, 19, 12, 11.1 athāntarasyāṃ trayodaśa māsanāmāny upadadhāty aruṇo 'ruṇarajā iti //
ĀpŚS, 19, 12, 13.1 athāntarasyāṃ pañcadaśa muhūrtān upadadhātīdānīṃ tadānīm iti //
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
Śatapathabrāhmaṇa
ŚBM, 3, 2, 1, 11.2 mṛdvyasaditi nveva śāṇī yatra vai prajāpatirajāyata garbho bhūtvaitasmādyajñāttasya yannediṣṭhamulbamāsītte śaṇās tasmātte pūtayo vānti yadvasya jarāyvāsīttaddīkṣitavasanam antaraṃ vā ulbaṃ jarāyuṇo bhavati tasmād eṣāntarā vāsaso bhavati sa yathaivātaḥ prajāpatirajāyata garbho bhūtvaitasmād yajñād evam evaiṣo 'to jāyate garbho bhūtvaitasmād yajñāt //
ŚBM, 5, 1, 4, 6.2 apsv antaram ṛtam apsu bheṣajam apām uta praśastiṣvaśvā bhavata vājina ityanenāpi devīr āpo yo va ūrmiḥ pratūrtiḥ kakunmān vājasās tenāyaṃ vājaṃ sed ity annaṃ vai vājas tenāyam annam ujjayatv ity evaitadāha //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 5, 2, 1, 8.2 kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanājjaghanārdho vā eṣa yajñasya yat patnī tām etat prācīṃ yajñam prasādayiṣyan bhavaty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher medhyā vai darbhās tad yad evāsyā amedhyaṃ tad evāsyā etad darbhair medhyaṃ kṛtvāthainām prācīṃ yajñam prasādayati tasmān neṣṭā patnīm udāneṣyan kauśaṃ vāsaḥ paridhāpayati kauśaṃ vā caṇḍātakam antaraṃ dīkṣitavasanāt //
ŚBM, 6, 6, 1, 24.1 śaṇakulāyamantaram bhavati /
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 6, 6, 2, 16.2 antare muñjā bāhyo hyātmāntarā yonir bāhye muñjā bhavanty antare śaṇā bāhyā hi yonir antaraṃ jarāyu bāhye śaṇā bhavanty antaraṃ ghṛtam bāhyaṃ hi jarāyv antaram ulbam bāhyaṃ ghṛtam bhavaty antarā samid bāhyaṃ hyulbam antaro garbha etebhyo vai jāyamāno jāyate tebhya evainam etajjanayati //
ŚBM, 10, 2, 1, 5.5 antare vitṛtīye /
ŚBM, 10, 2, 1, 5.6 antare hi vitṛtīye vayasaḥ pakṣayor nirṇāmau bhavataḥ /
ŚBM, 10, 5, 2, 4.1 tad eṣa śloko bhavaty antaram mṛtyor amṛtam iti /
ŚBM, 13, 4, 4, 8.0 atha yat kuntāpam āsīt yo majjā sa sārdhaṃ samavadrutya śrotrata udabhinat sa eṣa vanaspatir abhavad bilvas tasmāt tasyāntarataḥ sarvam eva phalam ādyam bhavati tasmād u hāridra iva bhavati hāridra iva hi majjā tenaivainaṃ tad rūpeṇa samardhayaty antare paitudāruvau bhavato bāhye bailvā antare hi cakṣuṣī bāhye śrotre sva evaināṃstadāyatane dadhāti //
ŚBM, 13, 4, 4, 10.0 māṃsebhya evāsya palāśaḥ samabhavat tasmāt sa bahuraso lohitaraso lohitamiva hi māṃsaṃ tenaivainaṃ tad rūpeṇa samardhayaty antare khādirā bhavanti bāhye pālāśā antarāṇi hyasthīni bāhyāni māṃsāni sva evaināṃstadāyatane dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 12.1 mahāvyāhṛtisarvaprāyaścittaprājāpatyāntaram etad āvāpasthānam //
Ṛgveda
ṚV, 1, 10, 9.2 indra stomam imam mama kṛṣvā yujaś cid antaram //
ṚV, 1, 31, 13.1 tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase /
ṚV, 1, 44, 12.1 yad devānām mitramahaḥ purohito 'ntaro yāsi dūtyam /
ṚV, 1, 104, 6.2 māntarām bhujam ā rīriṣo naḥ śraddhitaṃ te mahata indriyāya //
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 6, 5, 4.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
ṚV, 6, 15, 3.1 sa tvaṃ dakṣasyāvṛko vṛdho bhūr aryaḥ parasyāntarasya taruṣaḥ /
ṚV, 6, 62, 10.1 antaraiś cakrais tanayāya vartir dyumatā yātaṃ nṛvatā rathena /
ṚV, 6, 63, 2.2 pari ha tyad vartir yātho riṣo na yat paro nāntaras tuturyāt //
ṚV, 6, 75, 19.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
ṚV, 7, 101, 5.1 idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat /
ṚV, 10, 53, 1.2 sa no yakṣad devatātā yajīyān ni hi ṣatsad antaraḥ pūrvo asmat //
ṚV, 10, 82, 7.1 na taṃ vidātha ya imā jajānānyad yuṣmākam antaram babhūva /
ṚV, 10, 115, 5.1 sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 6, 6.2 tasya phalāni tapasā nudantu māyāntarā yāśca bāhyā alakṣmīḥ //
ṚVKh, 3, 15, 12.1 antaraṃ ca nedīyaś ca mano devā upāsate /
ṚVKh, 4, 5, 37.2 devās taṃ sarve dhūrvantu brahma varma mamāntaram //
ṚVKh, 4, 5, 40.2 brahma varma mamāntaraṃ śarma varma mamāntaraṃ gharma varma mamāntaram //
ṚVKh, 4, 5, 40.2 brahma varma mamāntaraṃ śarma varma mamāntaraṃ gharma varma mamāntaram //
ṚVKh, 4, 5, 40.2 brahma varma mamāntaraṃ śarma varma mamāntaraṃ gharma varma mamāntaram //
Arthaśāstra
ArthaŚ, 2, 3, 20.1 daśabhāgikau dvau pratimañcau antaram āṇīharmyaṃ ca //
ArthaŚ, 2, 6, 21.1 vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ //
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 11, 24.1 hemamaṇimuktāntaro 'pavartakaḥ //
ArthaŚ, 2, 11, 25.1 suvarṇasūtrāntaraṃ sopānakam //
ArthaŚ, 2, 11, 35.1 vimalakaḥ sasyako 'ñjanamūlakaḥ pittakaḥ sulabhako lohitākṣo mṛgāśmako jyotīrasako māleyako 'hicchatrakaḥ kūrpaḥ pratikūrpaḥ sugandhikūrpaḥ kṣīravakaḥ śukticūrṇakaḥ śilā pravālakaḥ pulakaḥ śuklapulaka ityantarajātayaḥ //
ArthaŚ, 2, 15, 5.1 sasyavarṇānām arghāntareṇa vinimayaḥ parivartakaḥ //
ArthaŚ, 2, 15, 10.1 vikṣepavyādhitāntarārambhaśeṣaṃ ca vyayapratyāyaḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 2, 24.1 kretṛvikretror antarapatitam ādāyād anyad bhavati //
ArthaŚ, 4, 8, 25.1 divasāntaram ekaikaṃ ca karma kārayet //
Aṣṭasāhasrikā
ASāh, 9, 3.12 api tu khalu punaḥ subhūte bahavo 'ntarāyā bhaviṣyanti asyā gambhīrāyāḥ prajñāpāramitāyā likhyamānāyā udgṛhyamāṇāyā dhāryamāṇāyā vācyamānāyāḥ paryavāpyamānāyāḥ pravartyamānāyā upadiśyamānāyā uddiśyamānāyāḥ svādhyāyyamānāyāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 36.1 antaraṃ bahiryogopasaṃvyānayoḥ //
Aṣṭādhyāyī, 8, 1, 49.0 āho utāho ca anantaram //
Aṣṭādhyāyī, 8, 1, 55.0 āma ekāntaram āmantritam anantike //
Buddhacarita
BCar, 1, 63.1 alpāntaraṃ yasya vapuḥ surebhyo bahvadbhutaṃ yasya ca janma dīptam /
BCar, 3, 51.2 tato bahirvyādiśati sma yātrāṃ rasāntaraṃ syāditi manyamānaḥ //
BCar, 11, 67.2 tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate //
BCar, 11, 71.1 himāriketūdbhavasaṃbhavāntare yathā dvijo yāti vimokṣayaṃstanum /
BCar, 11, 71.2 himāriśatrukṣayaśatrughātane tathāntare yāhi vimokṣayanmanaḥ //
Carakasaṃhitā
Ca, Sū., 1, 32.1 buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ /
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 11, 46.0 tatra buddhimatā mānasavyādhiparītenāpi satā buddhyā hitāhitam avekṣyāvekṣya dharmārthakāmānām ahitānām anupasevane hitānāṃ copasevane prayatitavyaṃ na hyantareṇa loke trayametanmānasaṃ kiṃcin niṣpadyate sukhaṃ vā duḥkhaṃ vā tasmādetaccānuṣṭheyaṃ tadvidyānāṃ copasevane prayatitavyam ātmadeśakulakālabalaśaktijñāne yathāvacceti //
Ca, Sū., 15, 17.1 athainaṃ punareva snehasvedābhyām upapādyānupahatamanasam abhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ kṛtahomabalimaṅgalajapaprāyaścittamiṣṭe tithinakṣatrakaraṇamuhūrte brāhmaṇān svasti vācayitvā trivṛtkalkamakṣamātraṃ yathārhāloḍanaprativinītaṃ pāyayet prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyak viriktaṃ cainaṃ vamanoktena dhūmavarjena vidhinopapādayed ā balavarṇaprakṛtilābhāt balavarṇopapannaṃ cainamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇam anupahatavastrasaṃvītam anurūpālaṅkārālaṃkṛtaṃ suhṛdāṃ darśayitvā jñātīnāṃ darśayet athainaṃ kāmeṣvavasṛjet //
Ca, Sū., 18, 45.2 sthānāntaragataścaiva janayatyāmayān bahūn //
Ca, Sū., 18, 46.1 tasmādvikāraprakṛtīradhiṣṭhānāntarāṇi ca /
Ca, Sū., 25, 5.1 tadantaraṃ kāśipatirvāmako vākyamarthavit /
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 46.1 mātrākālakriyābhūmidehadoṣaguṇāntaram /
Ca, Sū., 26, 37.1 ataśca prakṛtaṃ buddhvā deśakālāntarāṇi ca /
Ca, Sū., 26, 52.2 dṛṣṭaṃ tulyarase'pyevaṃ dravye dravye guṇāntaram //
Ca, Sū., 27, 14.2 gandhanāḥ kuruvindāśca ṣaṣṭikālpāntarā guṇaiḥ //
Ca, Sū., 27, 61.1 viṣkirā vartakādyāstu prasahālpāntarā guṇaiḥ /
Ca, Sū., 27, 135.1 bhavyādalpāntaraguṇaṃ kāśmaryaphalamucyate /
Ca, Sū., 27, 135.2 tathaivālpāntaraguṇaṃ tūdam amlaṃ parūṣakāt //
Ca, Sū., 27, 152.1 amlikāyāḥ phalaṃ pakvaṃ tasmādalpāntaraṃ guṇaiḥ /
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Nid., 8, 35.2 pādāpacārāddaivādvā yānti bhāvāntaraṃ gadāḥ //
Ca, Vim., 1, 22.3 saṃskāro hi guṇāntarādhānam ucyate /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 22.0 rakṣogaṇādibhirvā vividhair bhūtasaṅghais tamadharmam anyad vāpyapacārāntaram upalabhyābhihanyante //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 3, 42.0 evamitareṣāmapi vyādhīnāṃ nidānaviparītaṃ bheṣajaṃ bhavati yathāpatarpaṇanimittānāṃ vyādhīnāṃ nāntareṇa pūraṇamasti śāntiḥ tathā pūraṇanimittānāṃ vyādhīnāṃ nāntareṇāpatarpaṇam //
Ca, Vim., 6, 3.2 evametat prabhāvabalādhiṣṭhānanimittāśayabhedāddvaidhaṃ sadbhedaprakṛtyantareṇa bhidyamānam athavāpi saṃdhīyamānaṃ syādekatvaṃ bahutvaṃ vā /
Ca, Vim., 6, 4.2 bhettā hi bhedyamanyathā bhinatti anyathā purastādbhinnaṃ bhedaprakṛtyantareṇa bhindan bhedasaṃkhyāviśeṣam āpādayatyanekadhā na ca pūrvaṃ bhedāgramupahanti /
Ca, Vim., 6, 4.3 samānāyāmapi khalu bhedaprakṛtau prakṛtānuprayogāntaramapekṣyam /
Ca, Vim., 6, 4.4 santi hyarthāntarāṇi samānaśabdābhihitāni santi cānarthāntarāṇi paryāyaśabdābhihitāni /
Ca, Vim., 7, 19.3 pariṣiktaṃ cainaṃ nivātamāgāramanupraveśya pippalīpippalīmūlacavyacitrakaśṛṅgaverasiddhena yavāgvādinā krameṇopācaret vilepīkramāgataṃ cainam anuvāsayed viḍaṅgatailenaikāntaraṃ dvistrirvā //
Ca, Vim., 8, 18.2 prāgeva ca jalpājjalpāntaraṃ parāvarāntaraṃ pariṣadviśeṣāṃśca samyak parīkṣeta /
Ca, Vim., 8, 18.2 prāgeva ca jalpājjalpāntaraṃ parāvarāntaraṃ pariṣadviśeṣāṃśca samyak parīkṣeta /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 81.1 sa evaṃ pṛṣṭo yadi mohayitum icchet brūyādenaṃ bahuvidhā hi parīkṣā tathā parīkṣyavidhibhedaḥ katamena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayā kena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasya bhedāgraṃ bhavān pṛcchatyākhyāyamānaṃ nedānīṃ bhavato 'nyena vidhibhedaprakṛtyantareṇa bhinnayā parīkṣayānyena vā vidhibhedaprakṛtyantareṇa parīkṣyasya bhinnasyābhilaṣitamarthaṃ śrotumahamanyena parīkṣāvidhibhedenānyena vā vidhibhedaprakṛtyantareṇa parīkṣyaṃ bhittvānyathācakṣāṇa icchāṃ pūrayeyamiti //
Ca, Vim., 8, 137.1 āsthāpaneṣu tu bhūyiṣṭhakalpāni dravyāṇi yāni yogamupayānti teṣu teṣvavasthāntareṣvāturāṇāṃ tāni dravyāṇi nāmato vistareṇopadiśyamānānyaparisaṃkhyeyāni syuratibahutvāt iṣṭaścānatisaṃkṣepavistaropadeśastantre iṣṭaṃ ca kevalaṃ jñānaṃ tasmādrasata eva tānyatra vyākhyāsyāmaḥ /
Ca, Śār., 1, 52.1 ahaṅkāraḥ phalaṃ karma dehāntaragatiḥ smṛtiḥ /
Ca, Śār., 1, 70.2 indriyāntarasaṃcāraḥ preraṇaṃ dhāraṇaṃ ca yat //
Ca, Śār., 1, 71.1 deśāntaragatiḥ svapne pañcatvagrahaṇaṃ tathā /
Ca, Śār., 2, 35.2 sa bījadharmā hyaparāparāṇi dehāntarāṇyātmani yāti yāti //
Ca, Śār., 3, 8.4 tasya punarātmano janmānāditvānnopapadyate tasmānna jāta evāyamajātaṃ garbhaṃ janayati ajāto hyayamajātaṃ garbhaṃ janayati sa caiva garbhaḥ kālāntareṇa bālayuvasthavirabhāvān prāpnoti sa yasyāṃ yasyāmavasthāyāṃ vartate tasyāṃ tasyāṃ jāto bhavati yā tvasya puraskṛtā tasyāṃ janiṣyamāṇaśca tasmāt sa eva jātaścājātaśca yugapadbhavati yasmiṃścaitadubhayaṃ sambhavati jātatvaṃ janiṣyamāṇatvaṃ ca sa jāto janyate sa caivānāgateṣvavasthāntareṣvajāto janayaty ātmanātmānam /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 4, 12.2 mahābhūtavikārapravibhāgena tvidānīmasya tāṃścaivāṅgāvayavān kāṃścit paryāyāntareṇāparāṃścānuvyākhyāsyāmaḥ /
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Ca, Indr., 1, 3.0 iha khalu varṇaśca svaraśca gandhaśca rasaśca sparśaśca cakṣuśca śrotraṃ ca ghrāṇaṃ ca rasanaṃ ca sparśanaṃ ca sattvaṃ ca bhaktiśca śaucaṃ ca śīlaṃ cācāraśca smṛtiścākṛtiśca prakṛtiśca vikṛtiśca balaṃ ca glāniśca medhā ca harṣaśca raukṣyaṃ ca snehaśca tandrā cārambhaśca gauravaṃ ca lāghavaṃ ca guṇāścāhāraśca vihāraścāhārapariṇāmaścopāyaś cāpāyaśca vyādhiśca vyādhipūrvarūpaṃ ca vedanāścopadravāśca chāyā ca praticchāyā ca svapnadarśanaṃ ca dūtādhikāraśca pathi cautpātikaṃ cāturakule bhāvāvasthāntarāṇi ca bheṣajasaṃvṛttiśca bheṣajavikārayuktiśceti parīkṣyāṇi pratyakṣānumānopadeśair āyuṣaḥ pramāṇāvaśeṣaṃ jijñāsamānena bhiṣajā //
Ca, Indr., 11, 4.2 lokāntaragataḥ piṇḍaṃ bhuṅkte saṃvatsareṇa saḥ //
Ca, Indr., 12, 41.1 tat samāsena vakṣyāmaḥ paryāyāntaramāśritam /
Ca, Indr., 12, 45.1 vināśāyeha rūpāṇi yānyavasthāntarāṇi ca /
Ca, Cik., 3, 25.2 janmādau nidhane ca tvamapacārāntareṣu ca //
Ca, Cik., 1, 4, 63.2 amṛtālpāntaraguṇaṃ siddhaṃ ratnarasāyanam //
Lalitavistara
LalVis, 6, 52.4 sacetkūṭāgāraparibhoga evaṃ suparibhoga evaṃ supariniṣpannaḥ sāntarabahirevaṃ supariniṣṭhita evaṃ mṛdukaśca /
Mahābhārata
MBh, 1, 1, 59.2 karmāntareṣu yajñasya codyamānaḥ punaḥ punaḥ //
MBh, 1, 2, 214.2 lokāntaragatān vīrān apaśyat punarāgatān //
MBh, 1, 4, 2.3 nimittāntaram idam api /
MBh, 1, 5, 16.7 idam antaram ityevaṃ hartuṃ cakre manastadā //
MBh, 1, 7, 16.1 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare /
MBh, 1, 53, 29.2 karmāntareṣu vidhivat sadasyānāṃ mahākave //
MBh, 1, 53, 31.2 karmāntareṣvakathayan dvijā vedāśrayāḥ kathāḥ /
MBh, 1, 53, 33.1 śrāvayāmāsa vidhivat tadā karmāntareṣu saḥ /
MBh, 1, 55, 3.6 sarpasatrāntare pṛṣṭo vyāsaśiṣyo mahātapāḥ /
MBh, 1, 68, 60.1 nanu nāmāṅkam āropya snehād grāmāntaraṃ gatāḥ /
MBh, 1, 115, 28.48 ekavarṣāntarāstvevaṃ parasparam ariṃdamāḥ /
MBh, 1, 126, 37.1 sacchatravālavyajano jayaśabdāntareṇa ca /
MBh, 1, 138, 17.2 prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām //
MBh, 1, 144, 2.1 matsyāṃstrigartān pāñcālān kīcakān antareṇa ca /
MBh, 1, 169, 16.2 kṣatriyāṇāṃ tadā tāta kāraṇāntaradarśanāt //
MBh, 1, 188, 22.134 anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā /
MBh, 1, 192, 7.28 antare duṣkaraṃ sthātuṃ meṣayor mahator iva /
MBh, 1, 206, 9.2 kṛtapuṣpopahāreṣu tīrāntaragateṣu ca //
MBh, 1, 212, 1.458 antareṇa subhadrāṃ ca tvāṃ ca tāta dhanaṃjaya /
MBh, 1, 213, 79.1 ekavarṣāntarāstveva draupadeyā yaśasvinaḥ /
MBh, 1, 224, 26.2 na strīṇāṃ vidyate kiṃcid anyatra puruṣāntarāt /
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 3, 34, 43.2 jīvitaṃ hyāturasyeva duḥkham antaravartinaḥ //
MBh, 3, 45, 16.2 astrahetor iha prāptaḥ kasmāccit kāraṇāntarāt //
MBh, 3, 62, 30.1 sa kadācid vane vīraḥ kasmiṃścit kāraṇāntare /
MBh, 3, 146, 53.2 vījyamānam ivākṣobhyaṃ tīrāntaravisarpibhiḥ //
MBh, 3, 147, 2.2 brāhmaṇānantaro varṇaḥ kṣatriyas tvānupṛcchati //
MBh, 3, 147, 27.1 nikṛtaḥ sa tato bhrātrā kasmiṃścit kāraṇāntare /
MBh, 3, 150, 4.1 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare /
MBh, 3, 181, 29.2 śubhayonyantaragatāḥ prāyaśaḥ śubhalakṣaṇāḥ //
MBh, 3, 209, 17.1 antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām /
MBh, 3, 276, 11.2 jātyantaragatā rājannetad buddhyānucintaya //
MBh, 4, 2, 21.4 śapto 'ham āsaṃ pūrvaṃ vai urvaśyā kāraṇāntare /
MBh, 4, 20, 6.2 lokāntaragateṣveṣu nāhaṃ śakṣyāmi jīvitum //
MBh, 4, 29, 24.1 jaghanyato vayaṃ tatra yāsyāmo divasāntaram /
MBh, 5, 20, 11.1 tathā virāṭanagare yonyantaragatair iva /
MBh, 5, 35, 35.1 mattāpānaṃ kalahaṃ pūgavairaṃ bhāryāpatyor antaraṃ jñātibhedam /
MBh, 5, 43, 9.2 lipsamāno 'ntaraṃ teṣāṃ mṛgāṇām iva lubdhakaḥ //
MBh, 5, 102, 2.2 alpāntaraprabhāvaśca vāsavena raṇe raṇe //
MBh, 5, 128, 49.2 janmāntaram upāgamya hayagrīvastathā hataḥ //
MBh, 6, 12, 19.3 gauraḥ kṛṣṇaśca varṇau dvau tayor varṇāntaraṃ nṛpa //
MBh, 6, BhaGī 2, 13.2 tathā dehāntaraprāptir dhīrastatra na muhyati //
MBh, 6, BhaGī 5, 24.1 yo 'ntaḥsukho 'ntarārāmastathāntarjyotireva yaḥ /
MBh, 6, 48, 54.2 rājann antaramārgasthau sthitāvāstāṃ muhur muhuḥ //
MBh, 7, 13, 64.1 avakṣepo 'sinirhrādaḥ śastrāntaranidarśanam /
MBh, 7, 13, 64.2 bāhyāntaranipātaśca nirviśeṣam adṛśyata //
MBh, 7, 14, 27.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 7, 40, 1.3 tayor mahātmanostūrṇaṃ rathāntaram avāpatat //
MBh, 7, 47, 14.2 taṃ vivyādhāyasaiḥ ṣaḍbhiḥ so 'pakrāmad rathāntaram //
MBh, 7, 68, 40.3 sāntarāyudhikā mattā dvipāstīkṣṇaviṣopamāḥ //
MBh, 7, 106, 54.2 tathā puruṣamānī sa pratyapāyād rathāntaram //
MBh, 7, 122, 11.2 aśvatthāmāpyapāyāsīt pāṇḍaveyād rathāntaram //
MBh, 7, 131, 132.2 drauṇeḥ sakāśād rājendra apaninye rathāntaram //
MBh, 7, 164, 39.1 sa gāḍhaviddho vyathitaḥ pratyapāyād rathāntaram /
MBh, 7, 171, 52.2 sūtenāpahṛtastūrṇaṃ droṇaputrād rathāntaram //
MBh, 8, 18, 10.2 so 'tividdho balavatā pratyapāyād rathāntaram //
MBh, 8, 32, 66.2 āropya svarathe tūrṇam apovāha rathāntaram //
MBh, 9, 11, 19.2 punar antaramārgasthau maṇḍalāni viceratuḥ //
MBh, 9, 55, 30.2 virāṭanagare caiva yonyantaragatair iva /
MBh, 9, 64, 20.1 durvijñeyā gatir nūnaṃ kāryāṇāṃ kāraṇāntare /
MBh, 10, 3, 6.1 kāraṇāntarayogena yoge yeṣāṃ samā matiḥ /
MBh, 11, 3, 12.1 garbhastho vā prasūto vāpyatha vā divasāntaraḥ /
MBh, 11, 17, 29.1 puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā /
MBh, 12, 14, 25.1 dvīpāśca sāntaradvīpā nānājanapadālayāḥ /
MBh, 12, 27, 16.1 kuñjaraṃ cāntaraṃ kṛtvā mithyopacaritaṃ mayā /
MBh, 12, 63, 13.1 alpāntaragatasyāpi daśadharmagatasya vā /
MBh, 12, 63, 21.1 antakāle ca samprāpte ya icched āśramāntaram /
MBh, 12, 65, 23.3 liṅgāntare vartamānā āśrameṣu caturṣvapi //
MBh, 12, 66, 3.1 yat tu liṅgāntaragataṃ pṛcchase māṃ yudhiṣṭhira /
MBh, 12, 83, 35.2 antarair abhisaṃdhāya rājan sidhyanti nānyathā //
MBh, 12, 90, 12.1 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān /
MBh, 12, 90, 12.1 antarebhyaḥ parān rakṣan parebhyaḥ punar antarān /
MBh, 12, 99, 37.1 sadaścāntarayodhāgnir āgnīdhraścottarāṃ diśam /
MBh, 12, 103, 27.1 antarāṇāṃ ca bhedārthaṃ cārān abhyavacārayet /
MBh, 12, 106, 10.2 antarair bhedayitvārīn bilvaṃ bilvena śātaya /
MBh, 12, 124, 29.2 tatopadiṣṭam icchāmi yad yat kāryāntaraṃ bhavet //
MBh, 12, 136, 147.1 yadyapi bhrātaraḥ kruddhā bhāryā vā kāraṇāntare /
MBh, 12, 136, 149.1 utpanne kāraṇe prītir nāsti nau kāraṇāntare /
MBh, 12, 160, 1.2 kathāntaram athāsādya khaḍgayuddhaviśāradaḥ /
MBh, 12, 180, 1.3 yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate //
MBh, 12, 181, 14.1 ityetaiḥ karmabhir vyastā dvijā varṇāntaraṃ gatāḥ /
MBh, 12, 188, 9.2 pūrve dhyānapathe dhīraḥ samādadhyānmano 'ntaram //
MBh, 12, 195, 17.2 na cāntaraṃ rūpaguṇaṃ bibharti tathaiva tad dṛśyate rūpam asya //
MBh, 12, 196, 17.1 yathā kośāntaraṃ prāpya candramā bhrājate punaḥ /
MBh, 12, 196, 17.2 tadval liṅgāntaraṃ prāpya śarīrī bhrājate punaḥ //
MBh, 12, 209, 2.2 dehāntaram ivāpannaścaratyapagatasmṛtiḥ //
MBh, 12, 233, 4.2 śṛṇuṣvaikamanāḥ putra gahvaraṃ hyetad antaram //
MBh, 12, 244, 3.1 antarātmakam ākāśaṃ tanmayaṃ śrotram indriyam /
MBh, 12, 288, 35.1 aduṣṭaṃ vartamāne tu hṛdayāntarapūruṣe /
MBh, 12, 292, 14.2 ekavastrāntarāśitvam ekakālikabhojanam //
MBh, 12, 292, 43.1 sa liṅgāntaram āsādya prākṛtaṃ liṅgam avraṇam /
MBh, 12, 308, 44.1 doṣadarśī tu gārhasthye yo vrajatyāśramāntaram /
MBh, 12, 321, 18.1 tatra kṛṣṇo hariścaiva kasmiṃścit kāraṇāntare /
MBh, 12, 326, 46.1 ahaṃ sarvatrago brahman bhūtagrāmāntarātmakaḥ /
MBh, 12, 330, 40.1 purāham ātmajaḥ pārtha prathitaḥ kāraṇāntare /
MBh, 12, 330, 59.2 ahaṃ prasādajastasya kasmiṃścit kāraṇāntare /
MBh, 12, 348, 6.1 sa hi kāryāntarākāṅkṣī jalepsuḥ stokako yathā /
MBh, 13, 3, 17.2 dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat //
MBh, 13, 12, 6.2 idam antaram ityeva śakro nṛpam amohayat //
MBh, 13, 49, 15.2 ātmajaṃ putram utpādya yastyajet kāraṇāntare /
MBh, 13, 61, 18.1 alpāntaram idaṃ śaśvat purāṇā menire janāḥ /
MBh, 13, 63, 22.1 anurādhāsu prāvāraṃ vastrāntaram upoṣitaḥ /
MBh, 13, 70, 29.2 jñātvā deyā vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 13, 72, 36.2 kālajñānaṃ vipra gavāntaraṃ hi duḥkhaṃ jñātuṃ pāvakādityabhūtam //
MBh, 14, 13, 8.1 bāhyāntarāṇāṃ śatrūṇāṃ svabhāvaṃ paśya bhārata /
MBh, 14, 47, 12.2 mahāhaṃkāraviṭapa indriyāntarakoṭaraḥ //
MBh, 15, 10, 15.1 deśāntarasthāśca narā vikrāntāḥ sarvakarmasu /
MBh, 15, 37, 6.2 kimu lokāntaragatān rājño darśayituṃ sutān //
MBh, 15, 42, 10.2 lokāntaragatā nityaṃ prāṇā nityā hi vājinaḥ //
MBh, 15, 44, 19.1 duryodhanaprabhṛtayo dṛṣṭā lokāntaraṃ gatāḥ /
Manusmṛti
ManuS, 5, 78.1 bāle deśāntarasthe ca pṛthakpiṇḍe ca saṃsthite /
Nyāyasūtra
NyāSū, 1, 2, 12.0 aviśeṣābhihite arthe vaktur abhiprāyāt arthāntarakalpanā vākchalam //
NyāSū, 1, 2, 16.0 na tat arthāntarabhāvāt //
NyāSū, 2, 1, 17.0 pramāṇataḥ siddheḥ pramāṇānāṃ pramāṇāntarasiddhiprasaṅgaḥ //
NyāSū, 2, 1, 39.0 na ekadeśatrāsasādṛśyebhyaḥ arthāntarabhāvāt //
NyāSū, 2, 2, 2.0 śabde aitihyānarthāntarabhāvāt anumāne arthāpattisambhavābhāvānarthāntarabhāvāt cāpratiṣedhaḥ //
NyāSū, 2, 2, 2.0 śabde aitihyānarthāntarabhāvāt anumāne arthāpattisambhavābhāvānarthāntarabhāvāt cāpratiṣedhaḥ //
NyāSū, 2, 2, 39.0 vibhaktyantaropapatteśca samāse //
NyāSū, 2, 2, 59.0 guṇāntarāpattyupamardahrāsavṛddhiśleṣebhyaḥ tu vikāropapatteḥ varṇavikārāḥ //
NyāSū, 3, 1, 12.0 indriyāntaravikārāt //
NyāSū, 3, 1, 27.0 pārthivaṃ guṇāntaropalabdheḥ //
NyāSū, 3, 2, 7.0 apratyabhijñānaṃ ca viṣayāntaravyāsaṅgāt //
NyāSū, 3, 2, 15.0 na payasaḥ pariṇāmaguṇāntaraprādurbhāvāt //
NyāSū, 3, 2, 16.0 vyūhāntarāt dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteḥ anumānam //
NyāSū, 3, 2, 16.0 vyūhāntarāt dravyāntarotpattidarśanaṃ pūrvadravyanivṛtteḥ anumānam //
NyāSū, 3, 2, 24.0 anityatvagrahāt buddheḥ buddhyantarāt vināśaḥ śabdavat //
NyāSū, 3, 2, 48.0 na pākajaguṇāntarotpatteḥ //
NyāSū, 4, 1, 7.0 nimittanaimittikabhāvādarthāntarabhāvo doṣebhyaḥ //
NyāSū, 4, 1, 24.0 nimittānimittayor arthāntarabhāvād apratiṣedhaḥ //
NyāSū, 4, 2, 12.0 avayavāntarabhāve 'pyavṛtterahetuḥ //
NyāSū, 4, 2, 20.0 antarbahiśca kāryadravyasya kāraṇāntaravacanād akārye tadabhāvaḥ //
NyāSū, 5, 1, 30.0 kāraṇāntarādapi taddharmopapatterapratiṣedhaḥ //
Rāmāyaṇa
Rām, Bā, 57, 2.2 taṃ kathaṃ samatikramya śākhāntaram upeyivān //
Rām, Ay, 1, 20.1 śāstrajñaś ca kṛtajñaś ca puruṣāntarakovidaḥ /
Rām, Ay, 8, 18.2 deśāntaraṃ nāyayitvā lokāntaram athāpi vā //
Rām, Ay, 8, 18.2 deśāntaraṃ nāyayitvā lokāntaram athāpi vā //
Rām, Ay, 12, 9.2 sa dhuryo vai parispandan yugacakrāntaraṃ yathā //
Rām, Ay, 14, 13.1 devi devaś ca devī ca samāgamya madantare /
Rām, Ay, 19, 15.1 jānāsi hi yathā saumya na mātṛṣu mamāntaram /
Rām, Ay, 47, 19.1 nūnaṃ jātyantare kasmin striyaḥ putrair viyojitāḥ /
Rām, Ay, 84, 16.1 na caitad iṣṭaṃ mātā me yad avocan madantare /
Rām, Ay, 95, 16.2 ko nu śāsiṣyati punas tāte lokāntaraṃ gate //
Rām, Ay, 100, 5.1 yathā grāmāntaraṃ gacchan naraḥ kaścit kvacid vaset /
Rām, Ār, 10, 40.1 tatrāgastyāśramapadaṃ gatvā yojanam antaram /
Rām, Ār, 29, 21.1 tasya bāṇāntarād raktaṃ bahu susrāva phenilam /
Rām, Ār, 44, 8.1 rāmasya tv antaraṃ prepsur daśagrīvas tadantare /
Rām, Ār, 46, 4.1 yena vaiśravaṇo bhrātā vaimātraḥ kāraṇāntare /
Rām, Ār, 62, 16.2 nāntareṇa kriyāṃ teṣāṃ phalam iṣṭaṃ pravartate //
Rām, Ār, 67, 31.2 sarvān parisṛto lokān purā vai kāraṇāntare //
Rām, Ki, 10, 23.2 praviṣṭo 'smi durādharṣaṃ vālinaḥ kāraṇāntare //
Rām, Ki, 31, 4.1 asuhṛdbhir mamāmitrair nityam antaradarśibhiḥ /
Rām, Ki, 40, 20.2 agastyenāntare tatra sāgare viniveśitaḥ //
Rām, Ki, 52, 27.1 kiṃ me suhṛdbhir vyasanaṃ paśyadbhir jīvitāntare /
Rām, Ki, 54, 20.2 babhūva saṃnāditanirjharāntaro bhṛśaṃ nadadbhir jaladair ivolbaṇaiḥ //
Rām, Su, 7, 32.1 tat prasuptaṃ viruruce niḥśabdāntarabhūṣaṇam /
Rām, Su, 8, 11.1 athārohaṇam āsādya vedikāntaram āśritaḥ /
Rām, Su, 12, 23.1 muktāpravālasikatāsphaṭikāntarakuṭṭimāḥ /
Rām, Su, 13, 37.2 saṃskāreṇa yathāhīnāṃ vācam arthāntaraṃ gatām //
Rām, Su, 32, 10.2 rūpāntaram upāgamya sa evāyaṃ hi rāvaṇaḥ //
Rām, Yu, 35, 20.1 na hyaviddhaṃ tayor gātraṃ babhūvāṅgulam antaram /
Rām, Utt, 24, 10.1 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā /
Rām, Utt, 44, 19.2 ye māṃ vākyāntare brūyur anunetuṃ kathaṃcana //
Rām, Utt, 64, 4.1 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam /
Rām, Utt, 81, 12.1 nānyaṃ paśyāmi bhaiṣajyam antareṇa vṛṣadhvajam /
Rām, Utt, 82, 12.1 deśāntaragatā ye ca dvijā dharmaparāyaṇāḥ /
Rām, Utt, 82, 13.2 deśāntaragatā ye ca sadārāśca maharṣayaḥ //
Rām, Utt, 85, 4.1 atha karmāntare rājā samānīya mahāmunīn /
Rām, Utt, 85, 21.2 karmāntare kṣaṇībhūtastacchṛṇuṣva sahānujaḥ //
Saundarānanda
SaundĀ, 8, 41.1 viṣayād viṣayāntaraṃ gatā pracaratyeva yathā hṛtāpi gauḥ /
SaundĀ, 10, 18.1 tato munistasya niśamya vākyaṃ hetvantaraṃ kiṃcidavekṣamāṇaḥ /
SaundĀ, 16, 72.2 tadvattadevākuśalaṃ nimittaṃ kṣipennimittāntarasevanena //
SaundĀ, 16, 77.2 kāryāntarair adhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām //
Saṅghabhedavastu
SBhedaV, 1, 144.0 antaroddānam //
SBhedaV, 1, 205.2 antaroddānam /
Vaiśeṣikasūtra
VaiśSū, 1, 1, 8.1 dravyāṇi dravyāntaram ārabhante //
VaiśSū, 1, 1, 9.1 guṇāś ca guṇāntaram //
VaiśSū, 1, 2, 8.1 dravyaguṇakarmabhyo 'rthāntaraṃ sattā //
VaiśSū, 2, 1, 22.1 kāraṇāntarānukᄆptivaidharmyācca //
VaiśSū, 2, 1, 24.0 kāraṇaguṇapūrvaḥ kārye guṇo dṛṣṭaḥ kāryāntarāprādurbhāvācca śabdaḥ sparśavatāmaguṇaḥ //
VaiśSū, 2, 2, 1.0 puṣpavastrayoḥ sati saṃnikarṣe gandhāntarāprādurbhāvo vastre gandhābhāvaliṅgam //
VaiśSū, 2, 2, 26.1 tulyajātīyeṣvarthāntarabhūteṣu ca viśeṣasyobhayathā dṛṣṭatvāt //
VaiśSū, 3, 1, 2.0 indriyārthaprasiddhir indriyārthebhyo 'rthāntaratve hetuḥ //
VaiśSū, 3, 1, 8.2 kāryaṃ kāryāntarasya kāraṇaṃ kāraṇāntarasya /
VaiśSū, 3, 1, 8.2 kāryaṃ kāryāntarasya kāraṇaṃ kāraṇāntarasya /
VaiśSū, 3, 2, 4.0 prāṇāpānanimeṣonmeṣajīvanamanogatīndriyāntaravikārāḥ sukhaduḥkhe icchādveṣau prayatnaścetyātmaliṅgāni //
VaiśSū, 3, 2, 13.0 ahamiti pratyagātmani bhāvāt paratrābhāvād arthāntarapratyakṣaḥ //
VaiśSū, 4, 2, 2.0 guṇāntarāprādurbhāvācca tryātmakamapi na //
VaiśSū, 5, 2, 19.1 apasarpaṇam upasarpaṇam aśitapītasaṃyogaḥ kāryāntarasaṃyogāścetyadṛṣṭakāritāni //
VaiśSū, 5, 2, 22.1 tejaso dravyāntareṇāvaraṇācca //
VaiśSū, 6, 1, 7.0 ātmaguṇeṣvātmāntaraguṇānām akāraṇatvāt //
VaiśSū, 6, 2, 8.0 arthāntaraṃ ca //
VaiśSū, 6, 2, 10.0 vidyate cānarthāntaratvād yamasya //
VaiśSū, 7, 1, 6.0 guṇāntaraprādurbhāvāt //
VaiśSū, 7, 2, 1.1 rūparasagandhasparśavyatirekād arthāntaram ekatvaṃ tathā pṛthaktvam //
VaiśSū, 9, 3.0 asataḥ satkriyāguṇavyapadeśābhāvād arthāntaram //
VaiśSū, 9, 14.1 tathā dravyāntareṣu //
VaiśSū, 10, 1.0 ātmasamavāyaḥ sukhaduḥkhayoḥ pañcabhyo 'rthāntaratve hetustadāśrayibhyaśca guṇebhyaḥ //
VaiśSū, 10, 2.0 iṣṭāniṣṭakāraṇaviśeṣād virodhācca mithaḥ sukhaduḥkhayor arthāntarabhāvaḥ //
VaiśSū, 10, 3.0 saṃśayanirṇayayorarthāntarabhāvaśca jñānāntaratve hetuḥ //
VaiśSū, 10, 3.0 saṃśayanirṇayayorarthāntarabhāvaśca jñānāntaratve hetuḥ //
VaiśSū, 10, 10.0 ekārthasamavāyiṣu kāraṇāntareṣu darśanādekadeśa ityekasmin //
Yogasūtra
YS, 4, 2.1 jātyantarapariṇāmaḥ prakṛtyāpūrāt //
YS, 4, 26.1 tacchidreṣu pratyayāntarāṇi saṃskārebhyaḥ //
Agnipurāṇa
AgniPur, 15, 1.2 yudhiṣṭhire tu rājyasthe āśramādāśramāntaram /
AgniPur, 20, 8.1 prākṛtā dainandinī syādantarapralayādanu /
AgniPur, 248, 26.1 nābhyantarā naiva bāhyā nordhvakā nādharā tathā /
Amaruśataka
AmaruŚ, 1, 20.2 ityanyonyavilakṣadṛṣṭicature tasminnavasthāntare savyājaṃ hasitaṃ mayā dhṛtiharo bāṣpastu muktastayā //
AmaruŚ, 1, 48.1 mandaṃ mudritapāṃśavaḥ paripatajjhaṅkārajhañjhāmarudvegadhvastakuṭīrakāntaragatacchidreṣu labdhāntarāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 73.1 asmād alpāntaraguṇaṃ khārjūraṃ vātalaṃ guru /
AHS, Sū., 6, 10.1 gandhanāḥ kuruvindāś ca guṇair alpāntarāḥ smṛtāḥ /
AHS, Sū., 6, 165.2 cavikāpippalīmūlaṃ maricālpāntaraṃ guṇaiḥ //
AHS, Sū., 7, 10.2 mālyasya sphuṭitāgratvaṃ mlānir gandhāntarodbhavaḥ //
AHS, Sū., 9, 20.1 jāṭhareṇāgninā yogād yad udeti rasāntaram /
AHS, Sū., 9, 23.1 guṇāntareṇa vīryeṇa prabhāveṇaiva kiṃcana /
AHS, Sū., 12, 65.2 sthānāntarāṇi ca prāpya vikārān kurute bahūn //
AHS, Sū., 12, 66.1 tasmād vikāraprakṛtīr adhiṣṭhānāntarāṇi ca /
AHS, Sū., 18, 30.2 mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ //
AHS, Sū., 18, 57.2 karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare //
AHS, Sū., 18, 57.2 karmaṇāṃ vamanādīnāṃ punar apy antare 'ntare //
AHS, Śār., 3, 9.2 dhātvāśayāntarakledo vipakvaḥ svaṃ svam ūṣmaṇā //
AHS, Śār., 4, 23.1 raktapūritakoṣṭhasya śarīrāntarasaṃbhavaḥ /
AHS, Śār., 5, 37.2 antareṇa tapas tīvraṃ yogaṃ vā vidhipūrvakam //
AHS, Cikitsitasthāna, 7, 4.1 tīkṣṇādibhir guṇair yogād viṣāntaram apekṣate /
AHS, Cikitsitasthāna, 9, 46.1 dhātvantaropamardeddhaścalo vyāpī svadhāmagaḥ /
AHS, Cikitsitasthāna, 9, 47.1 kṣīṇe male svāyatanacyuteṣu doṣāntareṣvīraṇa ekavīre /
AHS, Cikitsitasthāna, 14, 86.1 vastrāntaraṃ tataḥ kṛtvā bhindyād gulmaṃ pramāṇavit /
AHS, Cikitsitasthāna, 14, 101.2 ekāntaram dvyantaraṃ vā viśramayyāthavā tryaham //
AHS, Cikitsitasthāna, 14, 101.2 ekāntaram dvyantaraṃ vā viśramayyāthavā tryaham //
AHS, Cikitsitasthāna, 15, 81.1 tathā vrajatyagadatāṃ śarīrāntaram eva vā /
AHS, Cikitsitasthāna, 19, 94.1 doṣe hṛte 'panīte rakte bāhyāntare kṛte śamane /
AHS, Cikitsitasthāna, 22, 3.1 pracchānena sirābhir vā deśād deśāntaraṃ vrajat /
AHS, Utt., 2, 71.2 śṛtaśītaṃ ca śītāmbuyuktam antarapānakam //
AHS, Utt., 18, 64.2 jñātvāvasthāntaraṃ kuryāt sadyovraṇavidhiṃ tataḥ //
AHS, Utt., 29, 3.1 sthānāt sthānāntaragatirakasmāddhānivṛddhimān /
AHS, Utt., 36, 29.1 tūrṇaṃ deśāntarāyātā vimuktaviṣakañcukāḥ /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 8.3 tatra sadyaḥprāṇaharaṃ bādhanaṃ kālāntareṇānubādhanamiti /
ASaṃ, 1, 22, 2.13 janmāntarātītena tu pūrvam /
ASaṃ, 1, 22, 3.7 yadi svayaṃ kṛtādeva karmaṇaḥ kāryanirvṛttiḥ syāt na dṛṣṭaṃ puruṣāntarakṛtātkimiti vidvānapi parācaritayor upakārāpakārayoḥ sukhaduḥkhānurodhāt toṣaroṣau pratikartavyacintāṃ vā pratipadyate /
ASaṃ, 1, 22, 10.7 sarvabhāvānāṃ bhāvābhāvau nāntareṇa yogātiyogādīn vyavasyet /
Bhallaṭaśataka
BhallŚ, 1, 3.2 caurā ivātimṛdavo mahatāṃ kavīnām arthāntarāṇy api haṭhād vitaranti śabdāḥ //
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
BhallŚ, 1, 66.2 khadyoto 'pi na kampate pracalituṃ madhye 'pi tejasvināṃ dhik sāmānyam acetanaṃ prabhum ivānāmṛṣṭatattvāntaram //
Bodhicaryāvatāra
BoCA, 3, 8.2 durbhikṣāntarakalpeṣu bhaveyaṃ pānabhojanam //
BoCA, 6, 29.2 pratyayāntarasaṅge'pi nirvikārasya kā kriyā //
BoCA, 6, 70.1 dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram /
BoCA, 7, 48.1 janmāntare'pi so 'bhyāsaḥ pāpād duḥkhaṃ ca vardhate /
BoCA, 8, 130.1 bahunā vā kimuktena dṛśyatāmidamantaram /
BoCA, 9, 25.1 pratyayāntarayuktasya darśanāt svaṃ prakāśate /
BoCA, 9, 44.2 tīrthikaiḥ savivādatvāt svaiḥ paraiścāgamāntaram //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 70.1 atha sā kṣaṇamātreṇa vyāptānantadigantarā /
BKŚS, 4, 109.1 so 'bravīt satyam evedaṃ kiṃtu janmāntare tvayā /
BKŚS, 4, 112.1 janmāntare ca pūrvasmin bhakṣayantyās tilās tava /
BKŚS, 4, 129.1 tasmin deśāntaraṃ yāte tāte ca tridaśālayam /
BKŚS, 8, 20.2 gomukhena smitaṃ sadya upakṣiptaṃ kathāntaram //
BKŚS, 11, 2.2 praṇamya tadanujñātaṃ mañcāntaram aseviṣi //
BKŚS, 16, 27.1 yo hi deśāntaraṃ yāti mugdho 'pi dharaṇīcaraḥ /
BKŚS, 17, 157.1 tiraskariṇikāṃ nītvā tataḥ kañcukināntarā /
BKŚS, 18, 19.1 janmāntarasukhaprāptyai yaś ca dharmaṃ niṣevate /
BKŚS, 18, 212.2 vṛddhāṃ duḥkhitakām asvāṃ tyaktvā deśāntaraṃ gataḥ //
BKŚS, 18, 633.1 athāvasthāntare tasmin dārasaṃnidhisaṃkaṭe /
BKŚS, 19, 175.1 varaṃ varayatā tasyāḥ pitrā dvīpāntarāṇy api /
BKŚS, 19, 175.2 guṇarūpāntarajñānaśālinaḥ prahitā hatāḥ //
BKŚS, 20, 263.1 deśāntaram abhipretam atra viśramya gamyatām /
BKŚS, 23, 72.2 ākārāntaranirmāṇaṃ nātyantam anuśīlitam //
BKŚS, 25, 20.1 nānākārair vinodaiś ca deśāntarakathādibhiḥ /
Daśakumāracarita
DKCar, 1, 1, 9.1 teṣu dharmaśīlaḥ satyavarmā saṃsārāsāratāṃ buddhvā tīrthayātrābhilāṣī deśāntaramagamat //
DKCar, 1, 2, 13.2 tadanu tadanucarāḥ kalyena sākalye rājakumāramanavalokayanto viṣaṇṇahṛdayāsteṣu teṣu vaneṣu samyag anviṣyānavekṣamāṇā etadanveṣaṇamanīṣayā deśāntaraṃ cariṣṇavo 'tisahiṣṇavo niścitapunaḥsaṃketasthānāḥ parasparaṃ viyujya yayuḥ //
DKCar, 1, 5, 6.2 tadanu krīḍāviśrambhānnivṛttā lajjayā kāni kānyapi bhāvāntarāṇi vyadhatta //
DKCar, 1, 5, 13.4 madvacanasyāmoghatayā bhāvini janane śarīrāntaraṃ gatāyāḥ asyāḥ sarasijākṣyā rasena ramaṇo bhūtvā muhūrtadvayaṃ maccaraṇayugalabandhakāritayā māsadvayaṃ śṛṅkhalānigaḍitacaraṇo ramaṇīviyogaviṣādamanubhūya paścādanekakālaṃ vallabhayā saha rājyasukhaṃ labhasveti //
DKCar, 2, 2, 29.1 athavaitadapi prakārāntaraṃ dāsajanānugrahasya //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 124.1 sāpi bālā gatyantarābhāvād bhayagadgadasvarā bāṣpadurdinākṣī baddhavepathuḥ kathaṃkatham api gatvā maduktamanvatiṣṭhat aśayiṣi cāhaṃ bhāvitaviṣavikriyaḥ teṣu kaścin narendrābhimānī māṃ nirvarṇya mudrātantramantradhyānādibhiś copakramyākṛtārthaḥ gata evāyaṃ kāladaṣṭaḥ //
DKCar, 2, 2, 146.1 svadeśo deśāntaramiti neyaṃ gaṇanā vidagdhasya puruṣasya //
DKCar, 2, 2, 220.1 yasyāṃ ca niśi carmaratnasteyavādastasyāḥ prārambhe kāryāntarāpadeśenāhūteṣu śṛṇvatsveva nāgaramukhyeṣu matpraṇidhir vimardako 'rthapatigṛhyo nāma bhūtvā dhanamitramullaṅghya bahv atarjayat //
DKCar, 2, 2, 318.1 agādhe ca rāgasāgare magno nāvamiva māmupalabhya paramahṛṣyat avasthāntarāṇi ca rājaduhituḥ sudāruṇāni vyāvarṇayantyā mayā sa durmatiḥ sudūram udamādyata //
DKCar, 2, 3, 139.1 brūhi bhūyaḥ yadyevam asti kāpi tāpasī deśāntarabhramaṇalabdhaprāgalbhyā mama ca mātṛbhūtā //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
DKCar, 2, 5, 74.1 asau ca sakhyā mannimittānyavasthāntarāṇyavarṇayat //
DKCar, 2, 6, 54.1 abhihatya bhūtalākāśayorapi krīḍāntarāṇi darśanīyānyekenaiva vānekenaiva kandukenādarśayat //
DKCar, 2, 6, 121.1 taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ //
DKCar, 2, 6, 207.1 tena randhreṇopaśliṣya rāgam ujjvalīkṛtya yathāsau kṛtasaṅketo deśāntaramādāya māṃ gamiṣyati tathopapādanīyam iti //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 7, 43.0 sā ca dārikā yakṣeṇa kenacidadhiṣṭhitā na tiṣṭhatyagre narāntarasya //
DKCar, 2, 7, 92.0 saṃgatānāṃ ca sainikānāṃ tad atyacitrīyatākārāntaragrahaṇam //
DKCar, 2, 7, 94.0 nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśe 'rkacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyān agāhiṣam dṛśyatāṃ śaktirārṣī yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśachāyasyādhikataradarśanīyasyākārāntarasya siddhirāsīt //
DKCar, 2, 7, 99.0 sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācit kāryāntarāgatāṃ rahasy ācakṣi kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ iti //
DKCar, 2, 8, 37.0 tattu kila śāstraṃ śāstrāntarānubandhi //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Divyāvadāna
Divyāv, 1, 130.0 atha cyutaḥ kālagataḥ tasyaiva gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 1, 331.0 sa prativibuddho yāvat paśyati ghaṇṭāchatrāṇi vyajanāni akṣarāṇi likhitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghvāgamanāya kṣipramāgamanāya cyutaḥ kālagato gatyupapattisthānāt sthānāntaraviśeṣatāyai //
Divyāv, 2, 152.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 161.0 ekasya gṛhagataṃ kṣetragataṃ ca ekasyāvārīgataṃ deśāntaragataṃ ca ekasya pūrṇakaḥ //
Divyāv, 2, 171.0 yasyāvārīgataṃ deśāntaragataṃ ca so 'pi tvaramāṇa āvārīṃ gatvā kathayati pūrṇaka avatareti //
Divyāv, 7, 130.0 gacchāmi paṇyamādāya deśāntaramiti //
Divyāv, 7, 132.0 sa paṇyamādāya deśāntaraṃ gataḥ //
Divyāv, 8, 174.0 asti khalu mahāsārthavāha paścime digbhāge pañcāntaradvīpaśatāni samatikramya sapta mahāparvatāḥ uccāśca pragṛhītāśca sapta ca mahānadyaḥ //
Divyāv, 8, 175.0 tān vīryabalena laṅghayitvā antaroddānam anulomapratilomadvayamāvartaḥ śaṅkhanābhaḥ śaṅkhanābhī ca nīlodastārakākṣaśca parvatau nīlagrīva eva ca vairambhā tāmrāṭavī veṇugulmaḥ sapta parvatāḥ sakaṇṭakāḥ kṣāranadī triśaṅkur ayaskilam aṣṭādaśavakro nadī ślakṣṇa eva ca dhūmanetramudakaṃ saptāśīviṣaparvatā nadī bhavati paścimā //
Divyāv, 8, 295.0 yatra maghaḥ sārthavāhaḥ prativasati abhirūpo darśanīyaḥ prāsādikaḥ paṇḍito vyakto medhāvī āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī dvīpāntaradvīpagamanavidhijño mahāsamudrayānapātrayāyī //
Divyāv, 8, 310.0 kasmādahaṃ na sādhayiṣyāmītyanuvicintya supriyo mahāsārthavāho dṛḍhapratijño dṛḍhavīryaparākramo 'nikṣiptotsāha udārapuṇyavipākamaheśākhyo lokahitārthamabhyudgato yathopadiṣṭoddeśasmṛtiparigṛhīto dṛḍhapratijñāṃ samanusmṛtya mahatā vīryabalena ekākī advitīyavyavasāyo yathopadiṣṭāni pañcāntaradvīpaśatāni samatikrāmati //
Divyāv, 12, 209.1 rājñā prasenajitā kauśalena antarā ca śrāvastīmantarā ca jetavanamatrāntarādbhagavataḥ prātihāryamaṇḍapaḥ kāritaḥ śatasahasrahastacaturṇāṃ maṇḍapo vitataḥ //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 154.1 yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ //
Divyāv, 18, 509.1 gacchāmyahamidānīṃ bhadre vaṇigdharmāṇāṃ deśāntaraṃ bhāṇḍamādāya //
Divyāv, 18, 590.1 tasya ca gatasya svagṛhaṃ sā mātā pracchannāsaddharmeṇa taṃ putraṃ paricaramāṇā ratiṃ nādhigacchaty anabhiratarūpā ca taṃ putraṃ vadati kiyatkālaṃ vayamevaṃ pracchannena krameṇa ratikrīḍāmanubhaviṣyāmo yannu vayamasmāddeśādanyadeśāntaraṃ gatvā prakāśakrameṇa niḥśaṅkā bhūtvā jāyāpatīti vikhyātadharmāṇaḥ sukhaṃ prativasema //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Divyāv, 19, 155.1 tasya mātulaḥ paṇyamādāya deśāntaraṃ gataḥ //
Harivaṃśa
HV, 11, 16.3 pitrā mama purā gītaṃ lokāntaragatena vai //
HV, 11, 33.2 lokāntaragatāṃs tāta kiṃ nu śrāddhasya vai phalam //
HV, 16, 16.2 smṛtiḥ pratyavamarśaś ca teṣāṃ jātyantare 'bhavat //
HV, 23, 90.3 ṛṣyantaravivāhyāś ca kauśikā bahavaḥ smṛtāḥ //
HV, 26, 5.2 śaṃsanti ca purāṇajñāḥ pārthaśravasam antaram //
HV, 26, 6.1 antarasya suyajñas tu suyajñatanayo 'bhavat /
HV, 30, 31.2 digantaro nabhobhūto vāyur vāyuvibhāvanaḥ //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 266.1 sa ebhiranyaiścānugamyamāno bālatayā nighnatām upagato deśāntarāvalokanakautukākṣiptahṛdayaḥ satsvapipitṛpitāmahopātteṣu brāhmaṇajanociteṣu vibhaveṣu sati cāvicchinne vidyāprasaṅge gṛhānniragāt //
Kirātārjunīya
Kir, 8, 28.2 dadau bhujālambam ivāttaśīkaras taraṅgamālāntaragocaro 'nilaḥ //
Kir, 8, 56.1 tīrāntarāṇi mithunāni rathāṅganāmnāṃ nītvā vilolitasarojavanaśriyas tāḥ /
Kir, 13, 70.1 dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ /
Kir, 16, 48.2 mahādhvare vidhyapacāradoṣaḥ karmāntareṇeva mahodayena //
Kumārasaṃbhava
KumSaṃ, 1, 25.2 pupoṣa lāvaṇyamayān viśeṣāñ jyotsnāntarāṇīva kalāntarāṇi //
KumSaṃ, 1, 40.2 madhye yathā śyāmamukhasya tasya mṛṇālasūtrāntaram apy alabhyam //
KumSaṃ, 1, 57.1 tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ /
KumSaṃ, 3, 18.1 tad gaccha siddhyai kuru devakāryam artho 'yam arthāntarabhāvya eva /
KumSaṃ, 3, 38.1 gītāntareṣu śramavārileśaiḥ kiṃcitsamucchvāsitapatralekham /
KumSaṃ, 5, 25.1 śilāśayāṃ tām aniketavāsinīṃ nirantarāsv antaravātavṛṣṭiṣu /
KumSaṃ, 7, 3.2 bhāsā jvalat kāñcanatoraṇānāṃ sthānāntarasvarga ivābabhāse //
KumSaṃ, 7, 31.2 sva eva veṣaḥ pariṇetur iṣṭaṃ bhāvāntaraṃ tasya vibhoḥ prapede //
KumSaṃ, 7, 34.1 yathāpradeśaṃ bhujageśvarāṇāṃ kariṣyatām ābharaṇāntaratvam /
KumSaṃ, 7, 64.1 tam ekadṛśyaṃ nayanaiḥ pibantyo nāryo na jagmur viṣayāntarāṇi /
KumSaṃ, 7, 91.1 tau sandhiṣu vyañjitavṛttibhedaṃ rasāntareṣu pratibaddharāgam /
KumSaṃ, 8, 76.2 atra labdhavasatir guṇāntaraṃ kiṃ vilāsini madaḥ kariṣyati //
Kāmasūtra
KāSū, 1, 3, 19.2 deśāntare api vidyābhiḥ sā sukhenaiva jīvati //
KāSū, 1, 5, 18.6 kāryāntarābhāvād etāsām api pūrvāsvevopalakṣaṇam tasmāccatasra eva nāyikā iti vātsyāyanaḥ /
KāSū, 2, 1, 12.1 sā punar ābhimānikena sukhena saṃsṛṣṭā rasāntaraṃ janayati /
KāSū, 2, 5, 35.1 kālayogācca deśād deśāntaram upacāraveṣalīlāś cānugacchanti /
KāSū, 3, 5, 10.1 grāmāntaram udyānaṃ vā gacchantīṃ viditvā susaṃbhṛtasahāyo nāyakastadā rakṣiṇo vitrāsya hatvā vā kanyām apaharet /
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
Kātyāyanasmṛti
KātySmṛ, 1, 176.2 bhāṣāntareṇa vā proktam aprasiddhaṃ tad uttaram //
KātySmṛ, 1, 247.1 vivādāntarasaṃkrāntiḥ pūrvottaraviruddhatā /
KātySmṛ, 1, 377.1 arthī yatra vipannaḥ syāt tatra sākṣī mṛtāntaraḥ /
KātySmṛ, 1, 381.2 prastutārthopayogitvād vyavahārāntaraṃ na ca //
KātySmṛ, 1, 464.1 unmattenaiva mattena tathā bhāvāntareṇa vā /
KātySmṛ, 1, 703.2 rāṣṭrāntareṣu ṣaṇmāsaṃ bhāṣābhede tu vatsaram //
KātySmṛ, 1, 743.1 ye tatra pūrvaṃ sāmantāḥ paścād deśāntaraṃ gatāḥ /
KātySmṛ, 1, 814.1 grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet /
Kāvyādarśa
KāvĀ, 1, 40.2 tatra vaidarbhagauḍīyau varṇyete prasphuṭāntarau //
KāvĀ, Dvitīyaḥ paricchedaḥ, 166.2 vismayo 'rthāntarasyeha darśanāt tatsadharmaṇaḥ //
KāvĀ, Dvitīyaḥ paricchedaḥ, 199.1 prasiddhahetuvyāvṛttyā yat kiṃcit kāraṇāntaram /
KāvĀ, Dvitīyaḥ paricchedaḥ, 220.1 alaṃkārāntarāṇām apy ekam āhuḥ parāyaṇam /
Kāvyālaṃkāra
KāvyAl, 3, 23.1 ekadeśasya vigame yā guṇāntarasaṃsthitiḥ /
KāvyAl, 6, 27.1 na śiṣṭairuktamityeva na tantrāntarasādhitam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 27.1, 1.46 antaraṃ bahiryogopasaṃvyānayoḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 29.1, 1.8 bahuvrīhau iti vartamāne punarbahuvrīhigrahaṇaṃ bhūtapūrvamātre 'pi pratiṣedho yathā syāt vastrāntaravasanāntarāḥ iti //
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.2 antaram ity etacchabdarūpaṃ vibhāṣā jasi sarvanāmasañjñaṃ bhavati bahiryoge upasaṃvyāne ca gamyamāne /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.3 antare gṛhāḥ antarāḥ gṛhāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.3 antare gṛhāḥ antarāḥ gṛhāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.5 upasaṃvyāne antare śāṭakāḥ antarāḥ śāṭakāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.5 upasaṃvyāne antare śāṭakāḥ antarāḥ śāṭakāḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 36.1, 1.9 madhyapradeśavacano 'ntaraśabdaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 47.1 aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirvṛtaḥ /
KūPur, 1, 2, 48.2 deśāntaragato vātha mṛtapatnīka eva vā //
KūPur, 1, 11, 64.1 ahaṃ vai sarvabhāvānātmā sarvāntarā śivā /
KūPur, 1, 11, 208.1 dharmāntarā dharmameghā dharmapūrvā dhanāvahā /
KūPur, 1, 11, 239.1 aśeṣabhūtāntarasaṃniviṣṭaṃ pradhānapuṃyogaviyogahetum /
KūPur, 1, 11, 274.2 mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare //
KūPur, 1, 29, 25.1 sthānāntaraṃ pavitrāṇi tīrthānyāyatanāni ca /
KūPur, 1, 29, 30.1 janmāntarasahasreṣu yatpāpaṃ pūrvasaṃcitam /
KūPur, 1, 29, 48.2 praviṣṭā nāśayet pāpaṃ janmāntaraśataiḥ kṛtam //
KūPur, 1, 30, 22.1 janmāntarasahasreṇa mokṣo 'nyatrāpyate na vā /
KūPur, 1, 34, 14.1 yena hiṃsāsamudbhūtājjanmāntarakṛtādapi /
KūPur, 1, 47, 66.1 na tatrādhārmikā yānti na ca devāntarāśrayāḥ /
KūPur, 2, 2, 4.2 asti sarvāntaraḥ sākṣāccinmātrastamasaḥ paraḥ //
KūPur, 2, 4, 4.1 yasyāntarā sarvamidaṃ yo hi sarvāntaraḥ paraḥ /
KūPur, 2, 4, 21.1 ekā sarvāntarā śaktiḥ karoti vividhaṃ jagat /
KūPur, 2, 11, 12.1 mayyekacittatāyogo vṛttyantaranirodhataḥ /
KūPur, 2, 11, 40.2 vṛttyantarairasaṃsṛṣṭā taddhyānaṃ sūrayo viduḥ //
KūPur, 2, 11, 60.1 etad guhyatamaṃ dhyānaṃ dhyānāntaramathocyate /
KūPur, 2, 11, 111.2 nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param //
KūPur, 2, 11, 116.1 ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram /
KūPur, 2, 13, 16.2 antarāṅguṣṭhadeśinyaḥ pitṝṇāṃ tīrthamuttamam //
KūPur, 2, 23, 25.1 deśāntaragataṃ śrutvā sūtakaṃ śāvameva tu /
KūPur, 2, 29, 39.2 tadevākṣaramadvaitaṃ tadādityāntaraṃ param //
KūPur, 2, 36, 54.1 saṃsmaranti ca ye tīrthaṃ deśāntaragatā janāḥ /
KūPur, 2, 37, 155.1 tāmanvapaśyan girijāmameyāṃ jvālāsahasrāntarasaṃniviṣṭām /
KūPur, 2, 42, 19.2 gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam //
Laṅkāvatārasūtra
LAS, 2, 173.3 kiṃ tu bhagavatā pratyayaparyāyāntareṇotpattir varṇyate bhāvānām /
LAS, 2, 173.4 na ca siddhāntaviśeṣāntaram /
Liṅgapurāṇa
LiPur, 1, 2, 2.2 caturlakṣeṇa saṃkṣipte vyāsaiḥ sarvāntareṣu vai //
LiPur, 1, 8, 43.2 tatraikacittatā dhyānaṃ pratyayāntaravarjitam //
LiPur, 1, 8, 54.1 kālāntaravaśādyogāddamyate paramādarāt /
LiPur, 1, 21, 78.1 akṣarāntaraniṣpandādguṇānetānvidurbudhāḥ /
LiPur, 1, 23, 11.1 vijñātaḥ svena yogena tasminvarṇāntare sthitaḥ /
LiPur, 1, 27, 43.2 tathāntareṇa puṇyena sūktena puruṣeṇa ca //
LiPur, 1, 41, 17.1 mune kalpāntare rudro hariṃ brahmāṇam īśvaram /
LiPur, 1, 41, 17.2 tato brahmāṇamasṛjanmune kalpāntare hariḥ //
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 1, 49, 58.1 eteṣāṃ śailamukhyānāmantareṣu yathākramam /
LiPur, 1, 52, 9.2 merorantarakūṭeṣu nipapāta caturṣvapi //
LiPur, 1, 76, 27.1 sṛṣṭyantare punaḥ prāpte mānavaṃ padamāpnuyāt /
LiPur, 1, 85, 81.2 janmāntarakṛtaṃ pāpamapi naśyati tatkṣaṇāt //
LiPur, 1, 92, 66.1 janmāntarasahasreṣu yaṃ na yogī samāpnuyāt /
LiPur, 1, 93, 16.1 janmāntare'pi devena dagdho yasmācchivena vai /
LiPur, 1, 98, 33.2 viśvarūpo virūpākṣo vāgīśaḥ śucirantaraḥ //
LiPur, 1, 107, 40.2 bhavāntarakṛtaṃ pāpaṃ śrutā nindā bhavasya tu //
LiPur, 2, 25, 67.1 kuṇḍasaṃskārānantaramakṣapāṭanaṃ ṣaṣṭhena viṣṭaranyāsamādyena vajrāsane vāgīśvaryāvāhanam //
LiPur, 2, 28, 50.2 vajraṃ prāgantare bhāge āgneyyāṃ śaktimujjvalām //
Matsyapurāṇa
MPur, 19, 5.2 nāmagotrakāladeśā bhavāntaragatānapi //
MPur, 44, 22.2 antarasya suyajñasya suyajñastanayo'bhavat //
MPur, 53, 4.1 purāṇamekamevāsīttadā kalpāntare'nagha /
MPur, 61, 32.2 tatrāntare'bhyājagāma vasiṣṭho brahmasambhavaḥ //
MPur, 62, 18.2 vāyavye pāṭalāmugrāmantareṇa tato'pyumām //
MPur, 69, 59.1 kṛtvā ca yāmapsarasām adhīśā veśyā kṛtā hyanyabhavāntareṣu /
MPur, 72, 25.3 dīyamānaṃ tu yaddānaṃ mayā dṛṣṭaṃ bhavāntare //
MPur, 109, 10.2 janmāntarasahasrebhyo yogo labhyeta mānavaiḥ //
MPur, 114, 50.1 vāsikyāścaiva ye cānye ye caivāntaranarmadāḥ /
MPur, 122, 14.1 ratnamālāntaramayaḥ śālmalaścāntarālakṛt /
MPur, 124, 17.1 vistāraṃ triguṇaṃ caiva pṛthivyantaramaṇḍalam /
MPur, 124, 18.2 ityetadvai prasaṃkhyātaṃ pṛthivyantaramaṇḍalam //
MPur, 129, 34.3 śatayojanaviṣkambhairantaraistaddurāsadam //
MPur, 138, 24.1 tathottaraṃ so'ntarajo harasya bālārkajāmbūnadatulyavarṇaḥ /
MPur, 141, 72.1 teṣāṃ lokāntarasthānāṃ bāndhavairnāmagotrataḥ /
MPur, 146, 8.2 svareto vahnivadane vyasṛjatkāraṇāntare //
MPur, 153, 150.1 sa mantramuccārya yatāntarāśayo vadhāya daityasya dhiyābhisaṃdhya tu /
MPur, 154, 61.1 sā mṛtā kupitā devī kasmiṃścitkāraṇāntare /
MPur, 154, 95.1 āviveśāntaraṃ janma manyamānā kṣapā tu vai /
MPur, 154, 252.1 sa bāhyāntaraviddhena hareṇa smaramārgaṇaḥ /
MPur, 154, 324.1 dehāntarārthamārambhamāśrayanti hitapradam /
MPur, 154, 578.2 deśāntaraṃ tadā paścāddūramastāvanīdharam //
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
MPur, 156, 28.2 manyamāno girisutāṃ sarvairavayavāntaraiḥ //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 15.1 ekakāryāt kartrantaradarśanāt kartrantare smṛtiḥ //
NyāBh zu NyāSū, 3, 2, 41, 15.1 ekakāryāt kartrantaradarśanāt kartrantare smṛtiḥ //
NyāBh zu NyāSū, 3, 2, 41, 26.1 dharmāj jātyantarasmaraṇam iha cādhītaśrutāvadhāraṇam iti //
NyāBh zu NyāSū, 3, 2, 72, 18.1 asti cedaṃ yatnam antareṇa cetanānāṃ sukhaduḥkhavyavasthānaṃ tenāpi cetanaguṇāntaravyavasthākṛtena bhavitavyam ity anumānam //
NyāBh zu NyāSū, 3, 2, 72, 20.1 tacca guṇāntaram asaṃvedyatvād adṛṣṭaṃ vipākakālāniyamāc cāvyavasthitam //
Nyāyabindu
NyāBi, 2, 13.0 upalabdhilakṣaṇaprāptir upalambhapratyayāntarasākalyaṃ svabhāvaviśeṣaś ca //
Nāradasmṛti
NāSmṛ, 1, 1, 49.2 nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate //
NāSmṛ, 2, 1, 122.1 lekhye deśāntaranyaste dagdhe durlikhite hṛte /
NāSmṛ, 2, 1, 124.1 lekhyaṃ yac cānyanāmāṅkaṃ hetvantarakṛtaṃ bhavet /
NāSmṛ, 2, 1, 148.1 sākṣy uddiṣṭo yadi preyād gacched vāpi digantaram /
NāSmṛ, 2, 1, 175.2 sthānāt sthānāntaraṃ gacched ekaikaṃ copadhāvati //
NāSmṛ, 2, 11, 12.2 vivādavidhir ākhyātas tathā grāmāntareṣu ca //
NāSmṛ, 2, 12, 24.1 pratigṛhya ca yaḥ kanyāṃ naro deśāntaraṃ vrajet /
NāSmṛ, 2, 12, 104.1 anantaraḥ smṛtaḥ putraḥ putra ekāntaras tathā /
NāSmṛ, 2, 12, 104.2 dvyantaraś cānulomyena tathaiva pratilomataḥ //
NāSmṛ, 2, 12, 111.1 ekāntaras tu dauṣṣanto vaiśyāyāṃ brāhmaṇāt sutaḥ /
NāSmṛ, 2, 12, 115.1 brāhmaṇy ekāntaraṃ vaiśyāt sūte vaidehakaṃ sutam /
NāSmṛ, 2, 12, 115.2 kṣattāraṃ kṣatriyā śūdrāt putram ekāntaraṃ tathā //
NāSmṛ, 2, 12, 116.1 dvyantaraḥ prātilomyena pāpiṣṭhaḥ sati saṃkare /
Nāṭyaśāstra
NāṭŚ, 1, 112.1 nānābhāvopasaṃpannaṃ nānāvasthāntarātmakam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.15 sāmānyatodṛṣṭam apīha gatipūrvikāṃ deśāntaraprāptiṃ dṛṣṭvā cāsyādityādigatiprasiddhiḥ /
PABh zu PāśupSūtra, 1, 9, 70.0 tasmāt sūkṣmair aṅgapavitraiḥ pakṣmacāmaratālavṛntair vastrāntarair vā muhurmuhur vigranthodakena vā //
PABh zu PāśupSūtra, 1, 9, 111.1 adhomukhenādaṃṣṭreṇa jaghanāntaracāriṇā /
PABh zu PāśupSūtra, 1, 12, 8.0 ava iti apavarjanaṃ nāma pratiṣedhe jātigrahaṇendriyāntarapratiṣedhe cety arthaḥ //
PABh zu PāśupSūtra, 1, 18, 23.0 atra matir iti buddhir ity anarthāntaram //
PABh zu PāśupSūtra, 1, 40, 27.0 atra praśabdaḥ kāraṇāntareṣu sattvādyatvājātatvapratiṣedhārtho bhṛśārthaś ca //
PABh zu PāśupSūtra, 2, 4, 2.0 atra rutasya bhayasya drāvaṇāt saṃyojanād rudraḥ tatra rutam abhilāpa ityanarthāntaram //
PABh zu PāśupSūtra, 2, 11, 5.0 atra śaktirviṣaya ity anarthāntaram //
PABh zu PāśupSūtra, 2, 12, 12.0 tathā caryāntareṇa tapasā yogaprāptiryathā bhavati tad balaṃ vakṣyāmaḥ //
PABh zu PāśupSūtra, 2, 26, 6.0 devamanuṣyādīnāṃ sthānaśarīrendriyaviṣayādiṣu yā ratiḥ rañjanādhivāsanā tatsarvam antaradṛṣṭyā sarvamīśvarakṛtameva draṣṭavyamityetad bhagavatyabhyadhikatvaṃ śeṣeṣu ca puruṣeṣu nyūnatvaṃ jñātvā yuktaṃ vaktuṃ sarvabhūtadamanāya namaḥ //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 5, 4, 2.0 atrārthāntaraṃ nāma śabdasparśarūparasagandhāntaram adhyayanadhyānasmaraṇādayaḥ //
PABh zu PāśupSūtra, 5, 24, 11.0 muhūrtārdhaṃ muhūrtaṃ vā prāṇāyāmāntare'pi vā //
PABh zu PāśupSūtra, 5, 38, 8.0 atra śokaścintetyanarthāntaram //
PABh zu PāśupSūtra, 5, 39, 34.0 tena cāsya jātyantarādismṛtihetusaṃskāralopo bhavati //
PABh zu PāśupSūtra, 5, 39, 78.0 tasmāt prasādāt sarvaduḥkhāpoho guṇāvāptiś cadim upādhyantarāt paraparivādādivacanāt śuddhiriva yugapadityarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 9.0 sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 14.0 pretonmattamūḍhāvasthāntarasadbhāvād adhikavyavacchedānupapattir iti cen na gopananiyamenāvyaktāvasthāyām evāntarbhāvāt //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 27.1 sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 35.1 tatra vivekavṛttiḥ prāyeṇopadeśavyaṅgyā na ca tatra samākhyāntaram asti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 37.1 anayor bhedaṣ ṭīkāntare mayā darśita neha pradarśyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 84.1 evaṃ ca prāyaścittāntaram utsūtratvān na kartavyam iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 85.1 nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 100.1 yataḥ tatraiva jñāpakāntaram uktam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 105.0 tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 121.0 śāstrāntaroktapadārthebhyo 'mīṣām atiśayābhidhānaṃ viśeṣaḥ //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 122.0 tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 129.0 samāptānāṃ niḥśeṣīkaraṇārthaṃ prāsaṅgikasaṃśayanivṛttyarthaṃ ca dharmāntarābhidhānaṃ nigamanam //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 149.0 avasthānād avasthāntaragamanaṃ gatiḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 57.0 evaṃ prathamāvasthāyāṃ vidhim anuṣṭhāya yadā khalu prāptajñānaḥ prakṣīṇakaluṣaḥ kṛtābhyanujñaśca bhavati tadāvasthāntaraṃ gatvā raṅgavadavasthiteṣu janeṣu madhye naṭavadavasthito vivecya vivecya krāthanādīni kuryāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 103.0 sthitiṃ pratyupāyatvapratipādanārthaṃ saṃjñāntarābhidhānam iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 117.0 lābhānāmupāyā ityetad gamyamānārthasyāpyabhidhānaṃ śāstrāntaroktānāṃ mokṣopāyānām anupāyatvajñāpanārtham //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 3.0 tanna śāstrāntarebhyo'pi saṃśayādinivṛttiriti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 16.0 tasya saṅgasya hetus tanmayakaraṇaṃ vidhyantaropārjito dharmaḥ saṅgakara iti ya uktaḥ saha vikāreṇāsau tṛtīyo mala iti //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 33.0 ete eva saṃsārabandhātmakā malā na tu śāstrāntaroktā bhoktṛbhogyasambandhādaya ityarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 14.1 vṛttyarthasya nañarthasya na padārthāntarānvayaḥ /
SaṃSi, 1, 14.2 saty arthāntarasambandhe ṣaṣṭhī yasyeti yujyate //
SaṃSi, 1, 100.1 arthāntaram avidyā cet sādhvī bhedānirūpaṇā /
SaṃSi, 1, 100.2 arthānarthāntaratvādivikalpo 'syā na yujyate /
SaṃSi, 1, 101.1 athārthāntarabhāvo 'pi tasyās te bhrāntikalpitaḥ /
SaṃSi, 1, 110.2 tata evāmṛṣā kasmān na svācchabdāntarādivat //
SaṃSi, 1, 111.1 yathā śabdāntarābhyāsasaṃkhyādyāḥ śāstrabhedakāḥ /
SaṃSi, 1, 171.1 pratiyogini dṛśye tu yā bhāvāntaramātradhīḥ /
SaṃSi, 1, 186.2 asato 'rthāntarebhyaś ca vyavacchindanti bhānti naḥ //
SaṃSi, 1, 188.2 arthāntaraṃ vā tanmātre sadadvaitaṃ prasajyate /
SaṃSi, 1, 188.3 arthāntaratve siddhaṃ tat sadasadbhyāṃ vilakṣaṇam //
SaṃSi, 1, 199.2 nāsāv arthāntaras tasmān mithyendur iva candrataḥ //
Suśrutasaṃhitā
Su, Sū., 20, 10.1 avasthāntarabāhulyādrogādīnāṃ vyavasthitam /
Su, Sū., 29, 13.1 nakhair nakhāntaraṃ vāpi kareṇa caraṇaṃ tathā /
Su, Sū., 45, 174.1 mārdvīkālpāntaraṃ kiṃcit khārjūraṃ vātakopanam /
Su, Sū., 46, 7.2 tasmād alpāntaraguṇāḥ kramaśaḥ śālayo 'varāḥ //
Su, Sū., 46, 11.2 śeṣāstvalpāntaraguṇāḥ ṣaṣṭikāḥ kramaśo guṇaiḥ //
Su, Sū., 46, 14.2 tasmād alpāntaraguṇāḥ kramaśo vrīhayo 'pare //
Su, Sū., 46, 160.1 tasmād alpāntaraguṇaṃ kośāmraphalam ucyate /
Su, Sū., 46, 285.3 tasmād alpāntaraguṇe vidyāt kuvalayotpale //
Su, Nid., 9, 3.1 sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ /
Su, Cik., 11, 13.3 saṃvatsarādantarādvā pramehāt pratimucyate //
Su, Cik., 17, 6.2 vastrāntarāḥ pittakṛte visarpe lepā vidheyāḥ saghṛtāḥ suśītāḥ //
Su, Cik., 24, 92.1 nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt /
Su, Cik., 35, 8.1 varṣāntareṣu netrāṇāṃ bastimānasya caiva hi /
Su, Cik., 40, 18.1 prāyogikaṃ trīṃstrīnucchvāsānādadīta mukhanāsikābhyāṃ ca paryāyāṃstrīṃścaturo veti snaihikaṃ yāvadaśrupravṛttiḥ vairecanikam ā doṣadarśanāt tilataṇḍulayavāgūpītena pātavyo vāmanīyo grāsāntareṣu kāsaghna iti //
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ /
Su, Cik., 40, 42.1 ekāntaraṃ dvyantaraṃ vā saptāhaṃ vā punaḥ punaḥ /
Su, Utt., 47, 65.2 tāḥ śaityācchamayeyuśca pittapānātyayāntaram //
Su, Utt., 65, 22.1 prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.8 sāmānyatodṛṣṭaṃ deśād deśāntaraṃ prāptaṃ dṛṣṭaṃ gatimaccandratārakaṃ caitravat /
SKBh zu SāṃKār, 5.2, 1.9 yathā caitranāmānam deśād deśāntaraṃ prāptam avalokya gatimān ayam iti tadvaccandratārakam iti /
SKBh zu SāṃKār, 7.2, 1.2 yathā deśāntarasthānāṃ caitramaitraviṣṇumitrāṇām /
SKBh zu SāṃKār, 16.2, 1.16 yathākāśād ekarasaṃ salilaṃ patitaṃ nānārūpāt saṃśleṣād bhidyate tattadrasāntaraiḥ /
SKBh zu SāṃKār, 27.2, 2.5 yata uktaṃ śāstrantare guṇā guṇeṣu vartante /
SKBh zu SāṃKār, 42.2, 1.15 yathā naṭaḥ paṭāntareṇa praviśya devo bhūtvā nirgacchati punar mānuṣaḥ punar vidūṣaka evaṃ liṅgaṃ nimittanaimittikaprasaṅgenodarāntaḥ praviśya hastī strī pumān bhavati /
SKBh zu SāṃKār, 50.2, 1.26 tāsāṃ nāmāni śāstrāntare proktānyaṃbhaḥ salilam ogho vṛṣṭiḥ sutamaḥ pāraṃ sunetraṃ nārīkam anuttamāmbhasikam iti /
SKBh zu SāṃKār, 51.2, 1.20 āsām aṣṭānāṃ siddhīnāṃ śāstrāntare saṃjñāḥ kṛtāstāraṃ sutāraṃ tāratāraṃ pramodaṃ pramuditaṃ pramodamānaṃ ramyakaṃ sadāpramuditam iti /
SKBh zu SāṃKār, 61.2, 3.7 na prakṛteḥ kāraṇāntaram astīti /
SKBh zu SāṃKār, 67.2, 1.11 vartamānatvād eva kṣaṇāntare kṣayam apyeti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 1.6 śakyasamucchedatve 'pi ca śāstraviṣayasya jñānasyānupāyatvād vā sukarasyopāyāntarasya sadbhāvād vā /
STKau zu SāṃKār, 2.2, 3.5 na ca duḥkhāntarotpādaḥ kāraṇāpravṛttau kāryasyānutpādād vivekajñānopajananaparyantatvācca kāraṇasya pravṛtteḥ /
STKau zu SāṃKār, 3.2, 1.10 viśvasya kāryakalāpasya sā mūlaṃ na tvasyā mūlāntaram astyanavasthāprasaṅgāt /
STKau zu SāṃKār, 3.2, 1.23 pañca bhūtānyekādaśendriyāṇīti ṣoḍaśako gaṇo vikāra eva na ca prakṛtiḥ yadyapi pṛthivyādīnām api govṛkṣādayo vikārā evaṃ tadvikārabhedānāṃ payobījādīnāṃ dadhyaṅkurādayastathāpi gavādayo bījādayo vā na pṛthivyādibhyas tattvāntaram /
STKau zu SāṃKār, 3.2, 1.24 tattvāntarasyopādānatvaṃ ca prakṛtitvam ihābhipretam ityadoṣaḥ /
STKau zu SāṃKār, 5.2, 2.8 lakṣaṇāntarāṇi tairthikānāṃ na dūṣitāni vistarabhayād iti /
STKau zu SāṃKār, 5.2, 2.10 na ca puruṣāntaragatā ajñānasaṃdehaviparyayāḥ śakyā arvāgdṛśā pratipattuṃ nāpi mānāntareṇa tadabhāvāt /
STKau zu SāṃKār, 5.2, 2.22 anumānaviśeṣāṃstantrāntare lakṣitān smārayati trividham anumānam iti /
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 5.2, 3.45 bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate /
STKau zu SāṃKār, 5.2, 3.45 bhūyo'vayavasāmānyayogo jātyantaravartī jātyantare sādṛśyamucyate /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.47 evam arthāpattir api na pramāṇāntaram /
STKau zu SāṃKār, 5.2, 3.62 udāharaṇāntarāṇi cārthāpatter anumāne 'ntarbhāvanīyāni /
STKau zu SāṃKār, 5.2, 3.63 tasmānna pramāṇāntaram arthāpattir iti siddham /
STKau zu SāṃKār, 5.2, 3.67 sa ca pariṇāmabheda aindriyaka iti nāsti pratyakṣānavaruddho viṣayo yatrābhāvāhvayaṃ pramāṇāntaram abhyupeyam iti /
STKau zu SāṃKār, 9.2, 2.20 tasmān nārthāntaram /
STKau zu SāṃKār, 9.2, 2.21 upādānopādeyabhāvācca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.22 yayor arthāntaratvaṃ na tayor upādānopādeyabhāvo yathā ghaṭapaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.24 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.25 itaśca nārthāntaratvaṃ tantupaṭayoḥ /
STKau zu SāṃKār, 9.2, 2.27 arthāntaratve hi saṃyogo dṛṣṭo yathā kuṇḍabadarayoḥ /
STKau zu SāṃKār, 9.2, 2.30 tasmānnārthāntaratvam iti /
STKau zu SāṃKār, 9.2, 2.32 gurutvāntarakāryāgrahaṇāt /
STKau zu SāṃKār, 9.2, 2.33 iha yad yasmād bhinnaṃ tasya gurutvāntaraṃ kāryaṃ gṛhyate yathā palikasya rucakasya gurutvakāryo yo 'vanativiśeṣastato dvipalikasya svastikasya gurutvakāryo 'vanatibhedo 'dhikaḥ /
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
STKau zu SāṃKār, 9.2, 2.54 āvirbhāve cāvirbhāvāntarakalpanenānavasthāprasaṅgaḥ /
STKau zu SāṃKār, 9.2, 2.57 satī cet kṛtaṃ karaṇena asatī cet tatrāpyutpattyantaram ityanavasthā /
STKau zu SāṃKār, 9.2, 2.58 athotpattiḥ paṭānnārthāntaram api tu paṭa evāsau tathāpi yāvad uktaṃ bhavati paṭa iti tāvad uktaṃ bhavatyutpadyata iti /
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
STKau zu SāṃKār, 12.2, 1.36 ata eva na hetumattvaṃ tattvāntarasya hetor abhāvāt /
STKau zu SāṃKār, 12.2, 1.37 nāpyanityatvaṃ tattvāntare layābhāvāt /
STKau zu SāṃKār, 13.2, 1.25 evaṃ puruṣāntaram tām avindat saiva mohayati /
Sūryasiddhānta
SūrSiddh, 1, 60.2 tena deśāntarābhyastā grahabhuktir vibhājitā //
SūrSiddh, 1, 64.2 tayor antaranāḍībhir hanyād bhūparidhiṃ sphuṭam //
SūrSiddh, 1, 65.2 svadeśaḥ paridhau jñeyaḥ kuryād deśāntaraṃ hi taiḥ //
SūrSiddh, 1, 66.2 taddeśāntaranāḍībhiḥ paścād ūne vinirdiśet //
SūrSiddh, 2, 38.1 ojayugmāntaraguṇā bhujajyā trijyayoddhṛtā /
SūrSiddh, 2, 66.2 gatā gamyāś ca ṣaṣṭighnyo nāḍyo bhuktyantaroddhṛtāḥ //
Tantrākhyāyikā
TAkhy, 1, 495.1 gacchatu svāmī digantaram anyat yāvad aham enaṃ labdhacittābhiprāyaṃ karomīti //
TAkhy, 1, 510.1 tāv arthopārjananimittaṃ viśiṣṭaṃ deśāntaraṃ gatau //
TAkhy, 1, 605.1 sa deśāntaram arthopārjananimittaṃ prasthitaḥ //
TAkhy, 1, 607.1 so 'nyasmin vaṇikputrake tāṃ nikṣipya deśāntaram arthopārjanāya prāyāt //
TAkhy, 2, 11.1 tata ārabhya keṣu deśāntareṣu tapovaneṣu vā paribhrānta iti //
TAkhy, 2, 180.2 mūrtaṃ lāghavam āspadaṃ ca vipadāṃ tejoharaṃ māninām arthitvaṃ hi manasvināṃ na narakāt paśyāmi vastvantaram //
TAkhy, 2, 224.1 jātanivedaḥ cāsau deśāntaram agamat //
Vaikhānasadharmasūtra
VaikhDhS, 1, 11.24 teṣāṃ visaragapaśūnām antareṣu muktir nāsmiñ janmani /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
VaiSūVṛ zu VaiśSū, 2, 1, 24, 7.0 tasmāt kāryāntarāprādurbhāvācca na śabdaḥ sparśavato viśeṣaguṇa iti //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 1.0 puṣpeṇa khalu saṃyukte vastre na puṣpagandhena gandha ārabhyate vastragandhasyāpi sambhavāt puṣpavastragandhābhyāṃ dvābhyāṃ vilakṣaṇaṃ gandhāntaramupajanitamupalabhemahi na caivam api tu puṣpagandham evopalabhāmahe //
VaiSūVṛ zu VaiśSū, 2, 2, 1, 2.0 tasmāt anārabdhe kārye puṣpagandhena gandha ārabhyate ityayuktam gandhāntaraprasaṅgāt //
VaiSūVṛ zu VaiśSū, 2, 2, 26.1, 2.0 tataḥ śabde'pi kimayaṃ śrotragrāhyatvaṃ viśeṣo guṇaistulyasyārthāntarabhūtasya veti saṃśayaḥ //
VaiSūVṛ zu VaiśSū, 2, 2, 28.1, 1.0 dravyaṃ karma vā yadindriyāntarapratyakṣaṃ taccākṣuṣamapi dṛṣṭam ayaṃ tu śabdaḥ śrotrapratyakṣo'pi sanna cākṣuṣaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 3.0 ekārthasamavāyi dvidhā kāryaṃ kāryāntarasya yathā rūpaṃ sparśasya kāraṇaṃ kāraṇāntarasya yathā pāṇiḥ pādasya //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 3.0 ekārthasamavāyi dvidhā kāryaṃ kāryāntarasya yathā rūpaṃ sparśasya kāraṇaṃ kāraṇāntarasya yathā pāṇiḥ pādasya //
VaiSūVṛ zu VaiśSū, 3, 1, 9, 1.0 prasiddho yaḥ saṃyogyādir nāsaṃbaddho yena saha jñātaḥ sa tasyārthāntarasyāpi liṅgaṃ sambaddhatvāt nāsaṃbaddham //
VaiSūVṛ zu VaiśSū, 3, 1, 13.1, 1.0 catuṣṭayasannikarṣād yadutpadyate jñānākhyaṃ kāryaṃ tad anyaddhetvantaram ātmajñāpakamastīti //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 1.0 prāṇāpānanimeṣonmeṣā manogatiśca prayatnakāryatvādātmano liṅgam jīvanamadṛṣṭakāryatvāt indriyāntaravikārāḥ smṛtiprabhavatvāt sukhādayo guṇatvāt //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 5.0 indriyāntaraṃ prati manaso gamanaṃ manogatiḥ prayatnakāryā abhimatapradeśasambandhanimittatvāt pelakakriyāvat sā hi dārakaprayatnakṛtā //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 3.0 na tvevam ata ātmanyarthāntare //
VaiSūVṛ zu VaiśSū, 4, 1, 13, 1.0 yasmād rūparahiteṣu mahatsu dravyāntareṣu sthitāni na jñāyante //
VaiSūVṛ zu VaiśSū, 4, 2, 2, 1.0 kṣitisalilānalair ārambhe vilakṣaṇebhyo rūpādibhyaḥ kārye vilakṣaṇāni rūpāṇi guṇāntarāṇi jāyeran //
VaiSūVṛ zu VaiśSū, 5, 1, 3, 1.0 vegavaddravyasaṃyogo'bhighātaḥ ulūkhalābhighātād utpanne musalasyotpatanakarmaṇi akāraṇaṃ hastamusalasaṃyogaḥ pūrvaprayatnasyābhighātād vinaṣṭatvāt utpatatu musaladravyam itīcchāyā abhāvāt prayatnāntarasyābhāvaḥ saṃyogasya ca guṇakarmārambhe sāpekṣakāraṇatvāt prayatnarahito hastamusalasaṃyogo na kāraṇamutpatanasya //
VaiSūVṛ zu VaiśSū, 5, 1, 9, 1.0 atra idaṃ kṣipāmi iti icchāviśeṣajaḥ prayatna utpanno hastāderdravyasya dravyāntareṇa saṃyogaṃ nodanākhyaṃ janayati //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 19.1, 1.0 maraṇakāle pūrvaśarīrānmanaso niḥsaraṇamapasarpaṇam śarīrāntareṇābhisambandho manasa upasarpaṇam śukraśoṇitāt prabhṛti garbhasthasya mātrā upayuktenānnapānena nāḍyanupraviṣṭena sambandho 'śitapītasaṃyogaḥ kalalārbudamāṃsapeśīghanaśarīrādibhir ekasminneva saṃsāre ye sambandhāste kāryāntarasaṃyogāḥ tānyapasarpaṇādīnyadṛṣṭenaiva kriyante na prayatnena //
VaiSūVṛ zu VaiśSū, 5, 2, 22.1, 1.0 tejasaḥ savitṛprakāśāderbahiḥ sadbhāvāt parvataguhādau ca dravyāntareṇāvṛte 'bhāvānmanyāmahe tejaso'bhāvamātraṃ tama iti //
VaiSūVṛ zu VaiśSū, 7, 1, 6, 1.0 yasmācchyāmādiguṇebhyo vyatiriktaṃ guṇāntaramutpadyate tataḥ pūrve paramāṇuguṇā vinaṣṭāḥ guṇavati guṇānārambhāt //
VaiSūVṛ zu VaiśSū, 7, 1, 7, 1.0 etena guṇāntaraprādurbhāvena nityeṣu paramāṇuṣu rūpādīnāmanityatvamuktaṃ pārthiveṣveva //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 11.1, 1.0 kārye udakādyavayavini samavāyikāraṇarūpe rūpādaya ārabhyante pākajāstu jalādyaṇuṣu naiva santi virodhiguṇāntarābhāvāt //
VaiSūVṛ zu VaiśSū, 7, 2, 1.1, 3.0 tasmādarthāntaranimittaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 14.1, 2.0 kveva yathā sāmānyaviśeṣeṣu vinā sāmānyāntareṇa yathā sattādiṣu sāmānyeṣu sāmānyaṃ sāmānyam iti jñānaṃ tathā viśeṣeṣu viśeṣāntarābhāve'pi viśeṣo viśeṣaḥ iti taddarśināṃ vijñānamevaṃ dravyādiṣu vināpyarthatvena pāribhāṣiko 'rthaśabdaḥ //
VaiSūVṛ zu VaiśSū, 8, 1, 16.1, 3.0 gandhavattvācca yataśca svasamavāyinā gandhena ghrāṇendriyaṃ gandhamabhivyanaktyatastasya gandhavatī pṛthivyeva kāraṇam bhūtāntarāṇi tu saṃyogīni svalpānyeva //
VaiSūVṛ zu VaiśSū, 8, 1, 17.1, 1.0 svasamavāyinā madhurāpākajena rasena rūpeṇa śuklabhāsvareṇa sparśena apākajānuṣṇā śītena yato rasanānayanasparśanāni rasarūpasparśānabhivyañjantyato rasavattvād rūpavattvāt sparśavattvācca bhūtāntarair nimittair anabhibhūtatvena bhūyastvācca triṣvindriyeṣu yathāsaṅkhyam āpas tejo vāyuśca samavāyikāraṇāni draṣṭavyāni //
VaiSūVṛ zu VaiśSū, 9, 3, 1.0 pradhvaṃsāt pūrvam utpatter uttarakālam asato 'rthāntarabhūtaṃ vastu sat ityucyate kriyāguṇavyapadeśānāṃ bhāvāt //
VaiSūVṛ zu VaiśSū, 9, 4, 1.0 sadapi vastu bhāvāntaraniṣedhena gauraśvo na bhavatīti kāryākaraṇena nāyaṃ gauryo na vahati asat ityupacaryate //
VaiSūVṛ zu VaiśSū, 9, 8, 1.0 yadā hi sthālyāṃ ghaṭa ityutpannavijñānasya kāraṇāntarataḥ samyakpratyaya utpadyate nāyaṃ ghaṭaḥ sthālīyam iti tadapi ghaṭapratyayasyābhāvāt tasya ca smaraṇād viruddhasya ca sthālyāderdarśanād boddhavyam //
VaiSūVṛ zu VaiśSū, 9, 9, 1.0 prākpradhvaṃsopādhyabhāvebhyo yadatyantābhāvarūpaṃ śaśaviṣāṇādi tad abhūtam nāsti iti paryāyaśabdābhyāmavyatiriktamucyate nāsya paryāyaśabdair arthāntaratā kathyate ato 'sya paryāyaśabdairevopadarśanaṃ lakṣaṇam nāsya deśakālādiniṣedhaḥ //
VaiSūVṛ zu VaiśSū, 9, 16.1, 1.0 yathāntaḥkaraṇasaṃyogād dravyāntareṣu jñānamutpadyate tathaiva taddravyasamaveteṣu karmaguṇeṣu jñānamutpadyate //
VaiSūVṛ zu VaiśSū, 10, 1, 1.0 ātmanyeva yaḥ samavāyaḥ sukhaduḥkhayor asau pañcabhyaḥ kṣityādibhyastadāśrayibhyaśca guṇebhyo gandharasarūpasparśebhyo 'rthāntaratve hetuḥ anyaguṇānām anyatrāsamavāyāt //
VaiSūVṛ zu VaiśSū, 10, 3, 1.0 arthāntarāt parasparavilakṣaṇāt kāraṇād bhāva utpattiḥ saṃśayanirṇayayoḥ //
VaiSūVṛ zu VaiśSū, 10, 3, 3.0 saṃśayāt parataḥ pramāṇāntareṇa viśeṣagrahaṇāt /
VaiSūVṛ zu VaiśSū, 10, 3, 5.0 ato jñānāntarabhūtau saṃśayanirṇayau parasparataḥ nirṇayastu pratyakṣānumānābhyāṃ na bhidyata iti kecit //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 10.2, 2.0 evaṃ vijñaptimātrasyāpi vijñaptyantaraparikalpitenātmanā nairātmyapraveśāt vijñaptimātravyavasthāpanayā sarvadharmāṇāṃ nairātmyapraveśo bhavati na tu tadastitvāpavādāt //
ViṃVṛtti zu ViṃKār, 1, 10.2, 3.0 itarathā hi vijñapterapi vijñaptyantaramarthaḥ syāditi vijñaptimātratvaṃ na sidhyetārthavatītvād vijñaptīnām //
ViṃVṛtti zu ViṃKār, 1, 12.2, 6.0 yaḥ paramāṇūnāṃ saṃghāto na sa tebhyo'rthāntaramiti //
ViṃVṛtti zu ViṃKār, 1, 14.2, 3.0 āvaraṇaṃ ca kathaṃ bhavati paramāṇoḥ paramāṇvantareṇa yadi digbhāgabhedo neṣyate //
ViṃVṛtti zu ViṃKār, 1, 15.2, 8.0 yadi lakṣaṇabhedādeva dravyāntaratvaṃ kalpyate nānyathā //
ViṃVṛtti zu ViṃKār, 1, 18.1, 3.0 ataḥ saṃtānāntaravijñaptiviśeṣāt saṃtānāntare vijñaptiviśeṣa utpadyate nārthaviśeṣāt //
ViṃVṛtti zu ViṃKār, 1, 18.1, 3.0 ataḥ saṃtānāntaravijñaptiviśeṣāt saṃtānāntare vijñaptiviśeṣa utpadyate nārthaviśeṣāt //
Viṣṇupurāṇa
ViPur, 1, 2, 24.2 tasyaiva te 'nyena dhṛte viyukte rūpāntaraṃ tad dvija kālasaṃjñam //
ViPur, 1, 7, 40.2 dainaṃdinī tathā proktā yāntarapralayād anu //
ViPur, 1, 17, 54.2 adhyāpayāmāsa muhur upadeśāntare guroḥ //
ViPur, 2, 2, 44.3 śailānām antaradroṇyaḥ siddhacāraṇasevitāḥ //
ViPur, 2, 8, 28.2 tataḥ kumbhaṃ ca mīnaṃ ca rāśe rāśyantaraṃ dvija //
ViPur, 2, 13, 79.3 upabhoganimittaṃ ca dehīdeśāntarāgamaḥ //
ViPur, 3, 13, 17.1 bāle deśāntarasthe ca patite ca munau mṛte /
ViPur, 4, 2, 42.2 aho dhanyo 'yam īdṛśam anabhimataṃ yonyantaram avāpyaibhir ātmajapautrādibhiḥ saha ramamāṇo 'tīvāsmākaṃ spṛhām utpādayati /
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 13, 135.1 ayam api ca yajñād anantaram anyat kratvantaraṃ tasyānantaram anyad yajñāntaraṃ cājasram avicchinnaṃ yajatīti //
ViPur, 4, 13, 137.1 tatra copaviṣṭeṣv akhileṣu yaduṣu pūrvaṃ prayojanam upanyasya paryavasite ca tasmin prasaṅgāntaraparihāsakathām akrūreṇa kṛtvā janārdanas tam akrūram āha //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 24, 94.1 evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti //
ViPur, 5, 1, 43.2 sarvāṇi bhūtāni tavāntarāṇi yadbhūtabhavyaṃ tadaṇoraṇīyaḥ /
ViPur, 5, 6, 43.2 arthāntaramanuprāptāḥ prajaḍānām ivoktayaḥ //
ViPur, 6, 3, 37.2 śamayanty akhilaṃ vipra trailokyāntaravistṛtam //
ViPur, 6, 4, 11.1 ity eṣa kalpasaṃhārād antarapralayo dvija /
ViPur, 6, 7, 34.2 janmāntarair abhyasato muktiḥ pūrvasya jāyate //
Viṣṇusmṛti
ViSmṛ, 8, 12.1 uddiṣṭasākṣiṇi mṛte deśāntaragate ca tadabhihitaśrotāraḥ pramāṇam //
ViSmṛ, 11, 2.1 ṣoḍaśāṅgulaṃ tāvadantaraṃ maṇḍalasaptakaṃ kuryāt //
ViSmṛ, 20, 49.2 tathā dehāntaraprāptir dhīras tatra na muhyati //
ViSmṛ, 22, 39.1 śrutvā deśāntarastho jananamaraṇe āśaucaśeṣeṇa śudhyet //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 7.1, 5.1 yathā deśāntaraprāpter gatimaccandratārakaṃ caitravat //
YSBhā zu YS, 1, 24.1, 1.16 tac ca tasyaiśvaryaṃ sāmyātiśayavinirmuktam na tāvad aiśvaryāntareṇa tad atiśayyate /
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 1, 32.1, 1.15 na ca pratyakṣasya māhātmyaṃ pramāṇāntareṇābhibhūyate /
YSBhā zu YS, 1, 32.1, 1.16 pramāṇāntaraṃ ca pratyakṣabalenaiva vyavahāraṃ labhate /
YSBhā zu YS, 2, 4.1, 13.1 rāgaśca kvacid dṛśyamāno na viṣayāntare nāsti //
YSBhā zu YS, 2, 5.1, 19.1 tathāgoṣpadaṃ na goṣpadābhāvo na goṣpadamātraṃ kiṃtu deśa eva tābhyām anyad vastvantaram //
YSBhā zu YS, 2, 5.1, 20.1 evam avidyā na pramāṇaṃ na pramāṇābhāvaḥ kiṃtu vidyāviparītaṃ jñānāntaram avidyeti //
YSBhā zu YS, 2, 13.1, 16.1 tasmājjanmaprāyaṇāntare kṛtaḥ puṇyāpuṇyakarmāśayapracayo vicitraḥ pradhānopasarjanabhāvenāvasthitaḥ prāyaṇābhivyakta ekapraghaṭṭakena tac ca janma tenaiva karmaṇā labdhāyuṣkaṃ bhavati //
YSBhā zu YS, 2, 16.1, 2.1 vartamānaṃ ca svakṣaṇe bhogārūḍham iti na tatkṣaṇāntare heyatām āpadyate //
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //
YSBhā zu YS, 2, 19.1, 22.1 na viśeṣebhyaḥ paraṃ tattvāntaram astīti viśeṣāṇāṃ nāsti tattvāntarapariṇāmaḥ //
YSBhā zu YS, 2, 23.1, 16.1 kāraṇāntareṣv api kalpiteṣv api samānaścarcaḥ //
YSBhā zu YS, 2, 27.1, 2.1 saptadhetyaśuddhyāvaraṇamalāpagamāc cittasya pratyayāntarānutpāde sati saptaprakāraiva prajñā vivekino bhavati //
YSBhā zu YS, 2, 28.1, 17.1 vikārakāraṇaṃ manaso viṣayāntaram yathāgniḥ pākyasya //
YSBhā zu YS, 2, 28.1, 27.1 tāni ca yathāsaṃbhavaṃ padārthāntareṣv api yojyāni //
YSBhā zu YS, 2, 33.1, 5.1 yathā śvā vāntāvalehī tathā tyaktasya punar ādadāna ityevamādi sūtrāntareṣv api yojyam //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 2, 54.1, 1.1 svaviṣayasaṃprayogābhāve cittasvarūpānukāra iveti cittanirodhe cittavan niruddhānīndriyāṇi netarendriyajayavad upāyāntaram apekṣante //
YSBhā zu YS, 2, 55.1, 7.1 tataśca paramā tviyaṃ vaśyatā yac cittanirodhe niruddhānīndriyāṇi netarendriyajayavat prayatnakṛtam upāyāntaram apekṣante yogina iti //
YSBhā zu YS, 3, 38.1, 3.1 pracārasaṃvedanaṃ ca samādhijam eva karmabandhakṣayāt svacittasya pracārasaṃvedanāc ca yogī cittaṃ svaśarīrān niṣkṛṣya śarīrāntareṣu nikṣipati //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 3.1, 4.1 yathā kṣetrikaḥ kedārād apāṃ pūraṇāt kedārāntaraṃ piplāvayiṣuḥ samaṃ nimnaṃ nimnataraṃ vā nāpaḥ pāṇināpakarṣaty āvaraṇaṃ tv āsāṃ bhinatti tasmin bhinne svayam evāpaḥ kedārāntaram āplāvayanti tathā dharmaḥ prakṛtīnām āvaraṇam adharmaṃ bhinatti tasmin bhinne svayam eva prakṛtayaḥ svaṃ vikāram āplāvayanti //
YSBhā zu YS, 4, 14.1, 1.5 bhūtāntareṣv api snehauṣṇyapraṇāmitvāvakāśadānāny upādāya sāmānyam ekavikārārambhaḥ samādheyaḥ /
Yājñavalkyasmṛti
YāSmṛ, 2, 13.1 deśād deśāntaraṃ yāti sṛkkiṇī parileḍhi ca /
YāSmṛ, 2, 75.1 sukṛtaṃ yat tvayā kiṃcij janmāntaraśataiḥ kṛtam /
YāSmṛ, 2, 91.1 deśāntarasthe durlekhye naṣṭonmṛṣṭe hṛte tathā /
YāSmṛ, 2, 167.1 dhanuḥśataṃ parīṇāho grāme kṣetrāntaraṃ bhavet /
YāSmṛ, 2, 264.1 deśāntaragate prete dravyaṃ dāyādabāndhavāḥ /
YāSmṛ, 3, 174.2 indriyāntarasaṃcāra icchā dhāraṇajīvite //
Śivasūtra
ŚSūtra, 3, 36.1 bhedatiraskāre sargāntarakarmatvam //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 8.2 ratnāntare mauktikasaṅgaramyaḥ svedāgamo vistaratāmupaiti //
Amaraughaśāsana
AmarŚās, 1, 3.1 karmāntareṇa parā sāraṇā kathyate //
AmarŚās, 1, 8.1 karmāntareṇa śaṅkhasāraṇā kathyate //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 4.1, 16.3 guṇāntareṇa vīryeṇa prabhāveṇaiva kiṃcana //
Ayurvedarasāyana zu AHS, Sū., 9, 17.1, 1.0 pūrvamatāparitoṣān matāntaraṃ darśayati uṣṇaṃ śītamiti //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 9, 21.2, 7.0 madhurarasasyāpi vrīhervipāke'mlatvāt lavaṇasyāpi sauvarcalasya kaṭuvipākatvāt amlatiktoṣaṇānām api dāḍimapaṭolapippalīnāṃ madhuratvāt kaṣāyasyāpi kulatthasyāmlavipākatvāt prāyaśa ityuktam matāntarasaṃgrahārthaṃ ca //
Ayurvedarasāyana zu AHS, Sū., 9, 23.1, 6.0 guṇāntareṇa rasād vyatiriktena gurvādinā guṇena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 5.0 kena vicitrapratyayārabdhadravyabhedena vicitrāḥ parasparavilakṣaṇāḥ pratyayāḥ kāraṇabhūtā mahābhūtasaṃghātāḥ tair ārabdhaṃ yad dravyaṃ tasya bhedo dravyāntaraviśiṣṭatvaṃ tena //
Ayurvedarasāyana zu AHS, Sū., 9, 28.1, 6.0 pārthivād yavāntarasāmānyabhedasya pūrvamuktatvāt punastad ityuktam //
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 5.0 vasāyās tv anyad api viśeṣāntaram āha //
Ayurvedarasāyana zu AHS, Sū., 16, 11.2, 1.0 vasāyā viṣayāntaram āha vasā tv ityādi //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 13.2 ābhāso 'haṃ bhramaṃ muktvā bhāvaṃ bāhyam athāntaraṃ //
Bhadrabāhucarita
Bhadrabāhucarita, 1, 1.1 sadbodhabhānunā bhittvā janānām antaraṃ tamaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 21.3 ālakṣaye bhavatīm antarādhiṃ dūre bandhuṃ śocasi kaṃcanāmba //
BhāgPur, 2, 7, 27.2 yadriṅgatāntaragatena divispṛśorvā unmūlanaṃ tvitarathārjunayorna bhāvyam //
BhāgPur, 2, 10, 17.1 prāṇenākṣipatā kṣut tṛḍantarā jāyate vibhoḥ /
BhāgPur, 3, 15, 33.1 na hy antaraṃ bhagavatīha samastakukṣāv ātmānam ātmani nabho nabhasīva dhīrāḥ /
BhāgPur, 3, 15, 34.2 lokān ito vrajatam antarabhāvadṛṣṭyā pāpīyasas traya ime ripavo 'sya yatra //
BhāgPur, 3, 26, 14.1 mano buddhir ahaṃkāraś cittam ity antarātmakam /
BhāgPur, 3, 26, 34.1 bhūtānāṃ chidradātṛtvaṃ bahir antaram eva ca /
BhāgPur, 3, 29, 26.1 ātmanaś ca parasyāpi yaḥ karoty antarodaram /
BhāgPur, 3, 31, 15.2 naṣṭasmṛtiḥ punar ayaṃ pravṛṇīta lokaṃ yuktyā kayā mahadanugraham antareṇa //
BhāgPur, 10, 1, 8.2 devakyā garbhasambandhaḥ kuto dehāntaraṃ vinā //
BhāgPur, 10, 1, 39.2 dehāntaramanuprāpya prāktanaṃ tyajate vapuḥ //
BhāgPur, 10, 2, 20.1 tāṃ vīkṣya kaṃsaḥ prabhayājitāntarāṃ virocayantīṃ bhavanaṃ śucismitām /
BhāgPur, 10, 3, 17.2 anāvṛtatvādbahirantaraṃ na te sarvasya sarvātmana ātmavastunaḥ //
BhāgPur, 11, 4, 20.1 devāsure yudhi ca daityapatīn surārthe hatvāntareṣu bhuvanāny adadhāt kalābhiḥ /
BhāgPur, 11, 9, 13.1 tadaivam ātmany avaruddhacitto na veda kiṃcid bahir antaraṃ vā /
BhāgPur, 11, 15, 36.1 aham ātmāntaro bāhyo 'nāvṛtaḥ sarvadehinām /
Bhāratamañjarī
BhāMañj, 1, 24.1 pauṣyapaulomavṛttādi śatamantaraparvaṇām /
BhāMañj, 1, 200.2 karmāntareṣu satrasya praṇamyeśvaramacyutam //
BhāMañj, 1, 830.2 astu janmāntare mātaḥ svasti vā darśanaṃ punaḥ //
BhāMañj, 5, 79.1 gatvā tvaṃ yuktimāsthāya brūhi taṃ manmathāntaram /
BhāMañj, 5, 139.2 durbalo balinākrāntaścauro vā gaṇitāntaraḥ //
BhāMañj, 5, 558.2 saṃgame sarvavīrāṇāṃ mahāratharathāntaram //
BhāMañj, 6, 58.2 mithyācārānatvasaktāḥ karmiṇo niyatāntarāḥ //
BhāMañj, 6, 161.2 lokāntarānekaśākhaṃ vicitraviṣayāṅkuram //
BhāMañj, 7, 166.2 parasainyāntarasthasya dikṣu sarvāsu bhūmipāḥ //
BhāMañj, 13, 293.1 yathāvidhiprayātānām āśramād āśramāntaram /
BhāMañj, 13, 409.2 janmāntarakṛtaiḥ puṇyairjātaṃ sasmāra duḥkhitaḥ //
BhāMañj, 13, 824.1 dṛṣṭvā śarīrāntarago mohādyairna vilokyate /
BhāMañj, 13, 1186.1 hā putreti piturvācaṃ śrutvā sarvāntarātmatām /
BhāMañj, 13, 1402.1 narāntaraṃ prayāntyetā nimnānimnam ivāpagāḥ /
BhāMañj, 14, 181.2 karmāntareṣu yajñasya nanṛtuścāpsarogaṇāḥ //
Garuḍapurāṇa
GarPur, 1, 4, 26.1 sā cotsṛṣṭābhavatsandhyā dinanaktāntarasthitiḥ /
GarPur, 1, 56, 1.3 jyeṣṭhaḥ śāntabhavo nāma śiśirastadantaraḥ //
GarPur, 1, 77, 1.2 puṇyeṣu parvatavareṣu ca nimnagāsu sthānāntareṣu ca tathottaradeśagatvāt /
GarPur, 1, 84, 2.1 tato grāmāntaraṃ gatvā śrāddhaśeṣasya bhojanam /
GarPur, 1, 85, 15.1 jātyantarasahasreṣu bhramanti svena karmaṇā /
GarPur, 1, 96, 50.2 kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye //
GarPur, 1, 107, 14.2 deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte //
GarPur, 1, 108, 9.2 sthūlasaṃgrahacāreṇa sūkṣmacārāntareṇa ca //
GarPur, 1, 113, 56.2 tathā janmāntare tadvai kartāram anugacchati //
GarPur, 1, 156, 3.2 sahajanmāntarotthena bhedo dvedhā samāsataḥ //
GarPur, 1, 156, 28.1 viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram /
GarPur, 1, 156, 28.1 viśuṣkaṃ caiva muktāgraṃ pakvāmaṃ cāntarāntaram /
GarPur, 1, 160, 11.1 pittaliṅgo 'sṛjā bāhye strīṇāmeva tathāntaram /
GarPur, 1, 168, 22.2 rasapākāntarasthāyi sarvadravyāśrayaṃ drutam //
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 37.0 yastvṛṣivivāhoḍhānāṃ smṛtyantare krayaśabdaḥ sa na mukhyārthaḥ atra heturdharmmāddhi sambandhaḥ dharmmārtho'yaṃ vivāho na śulkapradāne iti //
Hitopadeśa
Hitop, 1, 67.2 yo 'tti yasya yadā māṃsam ubhayoḥ paśyatāntaram /
Hitop, 1, 103.5 tad etat parityajya sthānāntaraṃ gantum icchāmi /
Hitop, 1, 196.4 ihaiva dṛṣṭāni mayaiva tāni janmāntarāṇīva daśāntarāṇi //
Hitop, 2, 40.3 nārīpuruṣatoyānām antaraṃ mahadantaram //
Hitop, 2, 81.2 damanakaḥ punar āha svagatamanyathā rājyasukhaṃ parityajya sthānāntaraṃ gantuṃ kathaṃ māṃ sambhāṣase /
Hitop, 2, 117.3 vihāya śīghraṃ vanitā vrajanti narāntaraṃ śīlaguṇādihīnam //
Hitop, 2, 124.4 āgacchan pathi siṃhāntareṇa balād dhṛtaḥ /
Hitop, 3, 4.12 tadā mayoktaṃ karpūradvīpasya rājacakravartino hiraṇyagarbhasya rājahaṃsasyānucaro 'haṃ kautukād deśāntaraṃ draṣṭum āgato 'smi /
Hitop, 3, 17.11 naivaṃ vārāntaraṃ vidhāsyate /
Hitop, 3, 26.8 atha rathakāro grāmāntaraṃ gata ity upajātaviśvāsaḥ sa jāraḥ sandhyākāla evāgataḥ /
Hitop, 3, 26.12 yo 'sau mama prāṇeśvaro yena mamākaumāraṃ sakhyaṃ so 'dya grāmāntaraṃ gataḥ /
Hitop, 3, 33.6 cakravāko vihasyāha deva bakena tāvad deśāntaram api gatvā yathāśakti rājakāryam anuṣṭhitam /
Hitop, 3, 63.3 no ced avasthātuṃ sthānāntaraṃ paricintaya /
Hitop, 4, 7.5 tenoktam ahaṃ tāvajjalāśayāntaraṃ gacchāmi /
Hitop, 4, 7.6 ity uktvā sa hradāntaraṃ gataḥ /
Hitop, 4, 11.6 haṃsāv āhatuḥ jalāśayāntare prāpte tava kuśalam /
Hitop, 4, 14.4 prasādāntaraṃ kimapi kriyatām /
Hitop, 4, 60.4 sa ca yajñārthaṃ grāmāntarācchāgam upakrīya skandhe nītvā gaccha dhūrtatrayeṇāvalokitaḥ /
Hitop, 4, 115.2 upanyāsaḥ pratīkāraḥ saṃyogaḥ puruṣāntaraḥ //
Hitop, 4, 126.2 yasmin paṇaḥ prakriyate sa sandhiḥ puruṣāntaraḥ //
Kathāsaritsāgara
KSS, 1, 5, 32.1 lakṣaṇāntarasaṃbandhādabhyūhya pratibhāvaśāt /
KSS, 2, 2, 16.2 bhāryāmuddiśya vigatabhayo deśāntaraṃ yayau //
KSS, 2, 2, 63.2 pāpaṃ pāpāntarākṣepakrūraṃ hi krūrakarmaṇām //
KSS, 2, 2, 139.1 atha kṣaṇaṃ dattasukhāṃ kṣaṇāntaravimāthinīm /
KSS, 2, 2, 174.1 kathaṃ so 'yaṃ pitṛvyo me gatvā deśāntaraṃ purā /
KSS, 2, 5, 132.1 sa cāvayoḥ patirdūraṃ deśāntaram itastataḥ /
KSS, 2, 5, 138.1 tataḥ pravrājikāvādīt keciddvīpāntarāgatāḥ /
KSS, 3, 1, 86.2 dvīpāntaraṃ vaṇikputro gantuṃ vyavasito 'bhavat //
KSS, 3, 3, 160.2 praṇāmāntaramāsīno vatsarājaṃ vyajijñapat //
KSS, 3, 4, 256.1 pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare /
KSS, 3, 4, 330.2 chinnadakṣiṇabāhutvātprasāritabhujāntaram //
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 3, 6, 21.2 gantuṃ rājāvamānena deśāntaram iyeṣa saḥ //
KSS, 3, 6, 23.1 tato vṛttyantarābhāvāt kartuṃ sa cakame kṛṣim /
KSS, 4, 1, 110.2 vṛddho lokāntaraṃ yāto bhāryayānugataḥ svayā //
KSS, 4, 2, 48.2 janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ //
KSS, 4, 2, 54.2 janmāntarakathāṃ tāvacchaṃsaitāṃ kautukaṃ hi me //
KSS, 4, 2, 61.2 dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā //
KSS, 4, 2, 65.2 vakti janmāntaraprītiṃ manaḥ snihyad akāraṇam //
KSS, 4, 2, 68.2 janmāntare 'pi me sakhyam anena vaṇijāstviti //
KSS, 4, 2, 120.2 deśāntaragatena prākprāptaḥ kṛcchraikabāndhavaḥ //
KSS, 4, 2, 217.2 matvā garuḍavelāṃ ca sa kṣaṇāntaragāminīm //
KSS, 4, 3, 26.2 vivāhāntaraparyāptaṃ vitīrya vipulaṃ vasu //
KSS, 5, 1, 107.1 gṛhītvā vasatiṃ cātra dūre devakulāntare /
KSS, 5, 2, 31.1 deśāntarāgataiḥ kaiḥ kair jātaḥ paricayo na me /
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
KSS, 5, 2, 68.2 iṣṭaṃ dvīpāntarāgacchadvaṇikkarṇaparamparā //
KSS, 5, 3, 124.2 gatvā dvīpāntaraṃ pūrvaṃ cirāt tatkālam āgatam //
KSS, 5, 3, 127.1 tato dvīpāntaraṃ gacchann ahaṃ vahanabhaṅgataḥ /
KSS, 5, 3, 157.2 rūpāntaropāgatayā sa tayā saha divyayā //
KSS, 6, 1, 103.1 evaṃ tayośca matpitror lokāntaram upeyuṣoḥ /
Mātṛkābhedatantra
MBhT, 14, 7.2 janmāntaram avāpnoti mahādevyāḥ prasādataḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 2.1 vidhatte dehasiddhyarthaṃ yat sākṣād yat padāntarāt /
MṛgT, Vidyāpāda, 11, 10.1 vyañjakāntarasadbhāve vyañjakaṃ yadyapārthakam /
MṛgT, Vidyāpāda, 11, 13.2 viniyogāntaradvārā na duṣṭānekasādhyatā //
MṛgT, Vidyāpāda, 11, 20.1 atha vyaktāntarādbuddhergarvo'bhūtkaraṇaṃ citaḥ /
MṛgT, Vidyāpāda, 12, 10.1 tattvāntaroktavṛttibhyo vailakṣaṇyādvilakṣaṇaḥ /
MṛgT, Vidyāpāda, 12, 13.2 tathāstu yadi nādatte saguṇaṃ kāraṇāntaram //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 44.0 iti tac cāptatvaṃ sāñjanatvād asarvārthadṛśāṃ darśanāntarapraṇetṝṇāṃ svasvaviṣayam eva nityanirmalaniratiśayasarvārthajñānakriyāśaktes tu sarvadā sarvānugrahapravṛttasya parameśvaratvād eva sarvādhiṣṭhātuḥ sarvaviṣayam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 27.0 na ca dṛṣṭaṃ kāraṇam apahāya kāraṇāntaraṃ tadīśvarākhyaṃ kalpayitum upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 36.0 tac cāsya śarīraṃ svanirmitaṃ kartrantaranirmitaṃ vā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 15.0 kīdṛśasyāṇor ity āha pūrvavyatyāsitasyeti pūrvair anādikālīnair malakarmamāyāparameśvaranirodhaśaktyākhyair yathāsaṃbhavaṃ hetutayā sthitair vyatyāsitasya parameśvarād vaisādṛśyaṃ prāpitasya tatpreryasya bandhāntarayoginaś ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 16.0 ayam arthaḥ maleneśvaranirodhaśaktyā karmabhiś ca sadbhir aṇor aśivatvaṃ tataś ca bandhāntarayogaḥ tadapohane tu śivatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 1.0 pāśasadbhāve hy ātmanāṃ janmasthitidhvaṃsatirobhāvānugrahakṛt bhagavān bhavatīti patipaśupāśātmavyatiriktaṃ na kiṃcit padārthāntaraṃ prayojanavad eṣv evānyeṣām antarbhāvād iti tripadārthatvam uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 2.2, 3.0 mahātantram iti darśanāntarebhyo 'dhikaphalatvāc chivabhedakatvena paratvād vā mahat tantritatattatprameyatvāc ca tantram //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 10.1 arvāg iti ādimattvena siddhe tasminn abhyupagamyamāne yadi kāraṇāt kutaścit tasyāsāv anugrahas tasyāpi kāraṇaṃ tatkāraṇasyāpi kāraṇāntaraṃ mṛgyam ity anavasthā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 7.2, 5.1 śarīravataḥ karma karaṇaṃ tac ca śarīraṃ karmārabdhaṃ tānyapi śarīrāntareṇa kṛtāni tac ca karmajam iti so 'yaṃ tṛtīyaḥ pāśaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 6.1 na hi pramātāraṃ kartāram antareṇa pramāṇaprameyayoḥ kvacit kiṃcitkaratvaṃ karaṇakarmaṇoḥ kriyāsiddhau kartrāśrayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.1, 6.0 yac cācaitanye saty anekaṃ tatkāraṇāntarapūrvakaṃ yathā tantavo mṛtpiṇḍā vā sati ca kāraṇāntarapūrvakatve na paramakāraṇatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 5.1, 7.0 atha matāntaraniranubhāṣaṇeneśvarāstitvam eva draḍhayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 9.0 itthaṃ ca vicitratattatkarmāśayādhivāsitabhoktṛbhogatatsādhanatadupādānādiviśeṣajñaḥ kartā anumānāntareṇānumīyata iti na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 7.0 bhavatyeva tadavasthocita upabhogaḥ kravyādādeḥ na punaḥ kāntādeḥ kāminyādyavasthāyā yenāvasthāntarāpatter vikāritvena bībhatsarasahetutvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 4.0 tathā hi tena pratyakṣaikapramāṇavādināpi caturmahābhūtavyatiriktatattvāntarānabhyupagame mṛtpāṣāṇādisthāvaralakṣaṇā pṛthivī jalādiś ca saraḥsaritsamudrādir nādṛṣṭasya guṇabhedena sarvaṃ pratyakṣeṇāvagāhituṃ śakyaṃ tasya pratiniyatavyaktihetutvenāśeṣajagadantargatapadārthaviṣayānvayagrahaṇākṣamatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 8.3 pramāṇāntarasadbhāvaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 10.0 tatpratyāyanārthaṃ ceha pariśeṣānumānaṃ prakaraṇārambhe darśitaṃ na tu svasaṃvedanasiddhatvenāparokṣasyātmanaḥ sādhanāya tatra pramāṇāntarasyānupayogāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 11.3 svatas tayaiva yā jñaptiḥ kiṃ tatrānyaiḥ pramāntaraiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 3.0 anekatve hi tasyācetanatvāt kāraṇāntarapūrvakatvenānāditvānupapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 8.2, 4.1 na ca kāraṇāntarapūrvakatve'pi kalādivat pāramparyeṇa bandhakatvād anāditvaṃ bhaviṣyatīti vācyaṃ yathoktaṃ śrīmatkiraṇe /
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 9.2, 8.0 athāsyaiva yuktyantaramāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 6.2 same karmaṇi saṃjāte kālāntaravaśāttataḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 5.2, 3.2 naitad yuktam evaṃ hi sati tatkāryasyeva tasyāpyupādānaṃ vinānutpatter upādānāntaraṃ parikalpyaṃ tasyāpyanyad ityanavasthā syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 21.1, 5.0 yathāhi prakāśaḥ prakāśātmakatvānna prakāśāntaraprakāśyaḥ evam abhivyaktir vyaktisvabhāvatvānnābhivyaktyantaram apekṣata iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 10.2, 5.3 karaṇāntarasāpekṣaḥ śakto grāhayitum ātmānam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 1.0 bodhavyañjakavidyākhyaṃ tattvaṃ buddhyātmakavyañjakāntarasadbhāve sati yadyanarthakaṃ tarhi bhavato 'pi kāpilasya manaindriyalakṣaṇārthasadbhāve buddhir apyanarthikā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 10.2, 2.0 tathāhi rūpādigrāhakacakṣurādikaraṇāvadhātari manasi vyañjakāntareṇa buddhyākhyena kiṃ prayojanaṃ mano'dhiṣṭhitair indriyair eva tattatkāryasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 7.0 tathāhi buddhīndriyapañcakasya svasvaviṣayagrahaṇakriyāyāṃ karaṇasya sataḥ ṣaṣṭhena manasā karaṇāntareṇāṅgīkriyamāṇenānaikāntikīkṛtam etat yatkaraṇāntarasadbhāve karaṇānarthakyam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 8.0 pratyuta karaṇāntarāpekṣasya kāsucitkriyāsūpalambhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 12.0 evaṃ ca pakṣadvayenāśaṅkitaṃ codyaṃ samarthya pakṣāntareṇāpyāśaṅkamānas taddūṣaṇāyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 13.2, 2.0 viniyogāntaraṃ ca tad dvāraṃ mukhaṃ yasyāḥ sā mukhāntareṇānyena viniyogena pravṛttā anekasādhyatā na duṣṭā yathā indhanodakadarvyādyanekasādhanasādhyāyāḥ pākakriyāyāḥ pṛthakprayojanatve sati bhinnakārakābhyupagame na kiṃcid apakṛṣyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 5.0 tasmāt tanukaraṇabhogādivaicitryamātra eva caritārthatvāt kāryāntare pramāṇābhāvācca na karmaṇo rāgakāryasaṃpādakatvam api tu uktaprayojanaḥ kalājanyo rāgaḥ siddhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 6.0 naca rāgavaddveṣasyāpi tattvāntaratvaṃ dveṣādīnāṃ rāgajanitapravṛttiviśeṣātmakatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 20.2, 1.0 avyaktādvyaktaṃ guṇatattvaṃ vyaktāntaraṃ tatkāryaṃ buddhiḥ tasyāḥ sakāśādahaṅkāraḥ cita ātmanaḥ saṃrambhavṛttyantaḥkaraṇamupapadyate yadvyāpārācchārīrāḥ śarīrāntaścarāḥ pañca vāyavaśceṣṭante svaṃ svaṃ vyāpāraṃ vidadhati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.3 yasya ca vāyoḥ prāṇāderyatsthānaṃ dhāraṇe sati jayaśca tajjayāt phalaṃ tadetadvaktavyaśeṣabhūtaṃ bhagavatā prakaraṇāntareṇa yogapādākhyenādiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 10.2, 1.0 tattvāntarāṇāṃ kalārāgavidyādīnāmuktā yā vṛttayo vyāpārāḥ tābhyastāvadvailakṣaṇyaṃ saṃkalpanākhyasya karmaṇo'sti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 1.0 ekaikamindriyaṃ svakāraṇād anyat kāraṇāntaraṃ guṇasahitaṃ yadi nādatte na gṛhṇāti tattathāstu //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 15.1, 3.1 yāvatā dravyāntarāṇi tadguṇāṃśca gṛhṇāti tasmānna niyatārthatayā prakṛtigamakatvam akṣāṇām upapannam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 3.0 karmasāmānyasamavāyādi tat dravyebhyo guṇebhyaśca padārthāntaram //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 8.8, 1.0 parihāryaparihārārthaṃ idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva annapānamūlā anekakarmakāriṇīṃ raktavikṛtīrabhidhāya tamevārthaṃ śoṇitaprasaṅgenānyeṣām rasādidhātūnāṃ visrāvyaniṣedhaviṣayaṃ rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ gadyoktamevārthaṃ parihāryaparihārārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ garbhasyāpratyakṣasyāpi idānīmabhighātādibhirhetubhirojasaḥ duṣṭaraktasyāsrutidoṣam idānīmāgantuprabhṛtīneva rasadhāturdhātvantarāṇāṃ rasādidhātūnāmayanamāpyāyanam cikitsāviśeṣavijñānārthaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ gadyoktamevārthaṃ idānīmabhighātādibhirhetubhirojasaḥ rasādidhātūnāmayanamāpyāyanam kāyavākcittaguṇavadgarbhaprasavajñānaṃ śuddhaśukrārtavasambhavatvād kāyavākcittaguṇavadgarbhaprasavajñānaṃ kṣayaṃ caturvidhā upadiśannāha pracchānam vyāpadaś cikitsārthamāha vyādhibhedaṃ saptavidhavyādhīnāṃ nimittāni vyādhīnāṃ pratipādayannāha ityādi //
NiSaṃ zu Su, Sū., 1, 24.1, 1.0 vedotpattimadhyāyaṃ matāntaram darśayannāha kramaniṣpattyā pāñcabhautikatvaṃ saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi srāvaṇaviṣayam śoṇitamevādhikartumāha vyādhibhedaṃ sukhasādhyatvādikarmabodhārthaṃ sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena darśayannāha akālaśabda śukrārtavayoḥ rasādhīnatvād aviśiṣṭakāraṇād daurhṛdaviśeṣair cikitsārthamāha sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha saumyarasasambhūtayor rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ stanyadarśanādilakṣaṇena sadyogṛhītagarbhalakṣaṇaṃ śukrārtavamūlatvācchukrārtavayoḥ sarvendriyādhiṣṭhānatvena śoṇitamevādhikartumāha rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ stanyadarśanādilakṣaṇena rasasyopacayakaratvādvṛddhenāpi sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ śukrārtavamūlatvācchukrārtavayoḥ sukhasādhyatvādikarmabodhārthaṃ ityādi //
NiSaṃ zu Su, Sū., 24, 7.5, 3.0 garbhapuṣṭiḥ taddvayamapi pakṣāntaramāha nordhvamadho kilaikāhenaiva vraṇajvarāśca //
NiSaṃ zu Su, Śār., 3, 3.1, 7.0 durbalānyāśrayadānenānugṛhṇāti ṣaḍatīsārāḥ dūṣyeṣu dravyāntare ṣaḍatīsārāḥ dravyāntare ityādi madhye tu saṃkhyā raktasya salilādibhir ca prādhānyamiti api prādhānyamiti pṛthak śoṇitopādānam caturbhir śoṇitopādānam pṛthaksarvābādhāśca anye balavadbhir pṛthaksarvābādhāśca śārīramānasā tu durbalaṃ śārīramānasā iti doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi pṛthivībhūtamanugṛhyate doṣadūṣitatvādraktamapi sarvametaduttare vyādhyutpattinimittaṃ evaṃvidhāt sarvametaduttare vyādhyutpattinimittaṃ sarvametaduttare vyādhyutpattinimittaṃ tantre bhavati parasparānugrahācca //
NiSaṃ zu Su, Śār., 3, 4.1, 10.0 śukramala māraṇātmakā prakṛtirbhavet kṣaṇāntare //
NiSaṃ zu Su, Sū., 24, 5.5, 13.0 viśiṣṭakāryāntarotpādadarśanārtham jātāḥ //
NiSaṃ zu Su, Sū., 24, 11.2, 16.0 ādibalapravṛttā ityatra kṣayavikāraiḥ upasargābhiśāpābhicārābhiṣaṅgajā tantrāntare ādibalapravṛttā evetyarthaḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 19.0 vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca //
NŚVi zu NāṭŚ, 6, 32.2, 21.0 anukaraṇarūpatvād eva ca nāmāntareṇa vyapadiṣṭo rasaḥ //
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
NŚVi zu NāṭŚ, 6, 32.2, 71.0 kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam //
NŚVi zu NāṭŚ, 6, 32.2, 91.0 nartakāntare'pi ca rāmo'yamiti pratipattirasti //
NŚVi zu NāṭŚ, 6, 32.2, 147.0 nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt //
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
NŚVi zu NāṭŚ, 6, 32.2, 157.0 kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat //
NŚVi zu NāṭŚ, 6, 72.2, 52.0 yatra tu rājā na kṛtakaṃ parānugrahāya krodhavismayādīndarśayati tatra vyabhicāritaiva teṣāṃ na sthāyitetyetadarthaḥ sūcikāmeva guruvaṃśāntaraprasiddhām āryāṃ paṭhati karacaraṇeti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 9.0 ācāraśabdaśca dharmarūpe śāstrīye vyāpāre kṛṣyādestu yugāntareṣu karmatvam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 11.0 tathaivāśramāntareṣu karmatvaṃ gārhasthyasya coktācāratvam ityubhayarūpatā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.2, 28.0 yugāntareṣu kārayitṛtvamāpaddharmaḥ kalau mukhyadharmaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 3.0 yadi dhānyāntararahitasya tilavikrayamantareṇa jīvanaṃ vā dharmo vā na sidhyet tadā tilā dhānyāntarair vinimātavyāḥ ityabhipretya vikreyā dhānyatatsamāḥ ityuktam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 4.0 yāvadbhiḥ prasthaistilā dattāstāvadbhir eva dhānyāntaramupādeyaṃ nādhikamityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 25.0 vinimayābhiprāye tu vacanāntareṇa saha paunaruktyam aparihāryaṃ syāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 26.0 yato manunaiva vacanāntareṇa tilā dhānyena tatsamā iti niyamo darśitaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 13.1, 7.1 viprasya setikarttavyāṃ kṛṣimuktvā varṇāntarāṇāmapi tāmāha //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 488.2 ananyapūrvikām iti dānenopabhogena vā puruṣāntarāgṛhītām //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 573.1 pitṛmātṛbāndhavāḥ smṛtyantare /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 640.0 yadyapyayam arthavādaḥ tathāpi mānāntaravirodhābhāvāt svārthe pramāṇam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.3 sa tasminneva kartavyo na tu deśāntare smṛtaḥ //
Rasamañjarī
RMañj, 4, 31.1 deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /
Rasaratnasamuccaya
RRS, 8, 23.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
RRS, 8, 54.1 drute dravyāntarakṣepo lohādye kriyate hi yaḥ /
RRS, 11, 129.2 śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ //
RRS, 16, 17.2 doṣatrayātisāraṃ ca durjayaṃ bheṣajāntaraiḥ //
Rasaratnākara
RRĀ, R.kh., 9, 37.1 evaṃ tridhā prakartavyaṃ sthālīpākaṃ puṭāntaram /
RRĀ, R.kh., 10, 5.1 tathā sarvatra tailāni saṃgrāhyānyauṣadhāntaraiḥ /
RRĀ, Ras.kh., 8, 143.2 santi devagṛhasyāntaḥ khanejjānvantarāddharet //
RRĀ, V.kh., 4, 1.1 samyak siddhamatāntaraiḥ samucitaiḥ satsaṃpradāyaiḥ śubhaiḥ khyātair gandhakajāraṇādivividhairyogaiḥ susiddhaiḥ kramāt /
RRĀ, V.kh., 13, 100.3 abhiṣeko hyayaṃ khyātaḥ kathyate tu matāntaram //
Rasendracintāmaṇi
RCint, 1, 25.2 smaranvimucyate pāpaiḥ sadyo janmāntarārjitaiḥ //
RCint, 3, 78.0 evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //
RCint, 3, 78.0 evaṃ viḍāntarāṇyapi granthāntarād anusartavyāni //
RCint, 7, 10.0 gośṛṅgavaddvidhā śṛṅgī śvetaḥ syād bahirantare //
RCint, 7, 15.2 karkoṭābhaṃ tu karkoṭaṃ kharaṃ bāhye'ntare mṛdu //
RCint, 8, 128.1 dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /
Rasendracūḍāmaṇi
RCūM, 4, 26.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
RCūM, 4, 76.1 drute dravyāntare kṣepo lohādyaiḥ kriyate hi yaḥ /
RCūM, 15, 13.1 īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /
RCūM, 16, 10.1 tasmāllohāntaropetaṃ yuktaṃ ca dhātusattvakaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 301.1 kṣālayedbahuśaḥ paścātkṛtvā dravyāntaraṃ pṛthak /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 18.1, 2.0 atra ca jalamadhye mṛttikāpāṣāṇajalāntarasaṃyogāt tathā dugdhopari tarāvac ca ye dṛśyante te kañcukā ucyante //
RAdhyṬ zu RAdhy, 76.2, 7.0 granthāntare svedanam //
RAdhyṬ zu RAdhy, 478.2, 30.0 yadyapyasyāḥ samyagāmnāyaḥ sāṃprataṃ nopalabhyate tathāpi kiṃcidakṣarārthaṃ yuktyā kiṃcidguṭikāntarānubhavena kiṃcit tathāvidhaśrutayuktyanusāreṇa vyākhyā //
Rasārṇava
RArṇ, 1, 42.0 smaraṇānmucyate pāpaiḥ sadyo janmāntarārjitaiḥ //
RArṇ, 7, 18.2 granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //
Rājamārtaṇḍa
RājMār zu YS, 3, 41.1, 5.0 siddhyantaram āha //
RājMār zu YS, 3, 42.1, 3.1 siddhyantaram āha //
RājMār zu YS, 3, 49.1, 6.1 krameṇa bhūmikāntaram āha //
RājMār zu YS, 3, 51.1, 11.1 asyāmeva phalabhūtāyāṃ vivekakhyātau pūrvoktasaṃyamavyatiriktam upāyāntaram āha //
Rājanighaṇṭu
RājNigh, 2, 2.1 tac coktakṛtsnanijalakṣaṇadhāribhūrichāyāvṛtāntaravahad bahuvārimukhyam /
RājNigh, Āmr, 106.1 drākṣābālaphalaṃ kaṭūṣṇaviśadaṃ pittāsradoṣapradaṃ madhyaṃ cāmlarasaṃ rasāntaragate rucyātivahnipradam /
RājNigh, 13, 71.2 pīto rasaprayogārho nīlo varṇāntarocitaḥ //
RājNigh, 13, 221.1 nityaṃ yasya guṇāḥ kilāntaralasatkalyāṇabhūyas tathā cittākarṣaṇacañcavas tribhuvanaṃ bhūmnā parikurvate /
RājNigh, Pānīyādivarga, 65.2 bhuktvā tūrdhvamidaṃ ca puṣṭijananaṃ prāk ced apuṣṭipradaṃ rucyaṃ jāṭharavahnipāṭavakaraṃ pathyaṃ ca bhuktyantare //
RājNigh, Miśrakādivarga, 1.1 yānyauṣadhāni militāni paraspareṇa saṃjñāntarair vyavahṛtāni ca yogakṛdbhiḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 38.1 sarjāntare cāśvakarṇo gokarṇī samadhau rase /
RājNigh, Ekārthādivarga, Ekārthavarga, 45.2 puṣpāntare rājakanyā pārthive tagaraṃ tathā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 5.2 sarpāntare paṭole ca kulakaḥ samudāhṛtaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 45.1 somo dhānyābhrake some priyā madye'ṅganāntare /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 4.0 prakārāntareṇāpi jīvanmuktiyuktau neyaṃ vācoyuktiryuktimatīti cen na ṣaṭsvapi darśaneṣu dehapātānantaraṃ mukter uktatayā tatra viśvāsānupapattyā nirvicikitsapravṛtteranupapatteḥ //
SDS, Rāseśvaradarśana, 31.3 pramāṇāntaravādeṣu yuktibhedāvalambiṣu //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 16.2, 2.0 tathā hi rasasya sāratvaṃ nāsti jāṭharānalasaṃyogavaśena rasāntarotpatteḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 23.1, 10.0 kiṃcana dravyaṃ guṇāntareṇa anyonyaguṇavikṛtatvāt rasavipākato yaḥ sa guṇāntaro gurvādiḥ tena //
SarvSund zu AHS, Sū., 9, 27.1, 5.1 tantrāntare coktam /
SarvSund zu AHS, Sū., 9, 28.1, 32.0 rasopadeśamantareṇa hi bahutarāṇāṃ dravyāṇāṃ samānarūpāṇāṃ kṣīrekṣvādīnāṃ karma vaktuṃ sukhena śakyate //
SarvSund zu AHS, Sū., 15, 8.2, 8.0 dvyantāntarādigurubhiḥ sodadhilaiḥ saptabhir gaṇair guruṇā //
SarvSund zu AHS, Sū., 16, 3.1, 11.0 ato dravyaguṇāntarair anabhibhūtaguṇatvāt sarpiṣa itareṣāṃ ca tailādīnāṃ dravyair abhibhūtaguṇatvād uttamatvam //
SarvSund zu AHS, Sū., 16, 3.2, 17.0 athavā dravyāntarasaṃskṛtasarpirādyapekṣayā kaphasyāpītaraśabdena grahaṇam iti //
SarvSund zu AHS, Sū., 16, 20.1, 2.2 iti tantrāntaroktyā rasaśabdena māṃsaraso'tra bodhyaḥ //
SarvSund zu AHS, Utt., 39, 94.2, 1.0 tad eva tuvarāsthitailaṃ khadiram antareṇa ghṛtamadhuyutaṃ pakṣaṃ pītaṃ san māṃsarasāhāraṃ naraṃ dviśatāyuṣam vidhatte //
Skandapurāṇa
SkPur, 4, 25.2 ūcur brahmāṇam abhyetya sahitāḥ karmaṇo 'ntare //
SkPur, 5, 60.2 śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare /
SkPur, 10, 27.2 jāmātaraḥ sapatnīkāstasmādvaivasvate 'ntare /
SkPur, 16, 10.2 bījātmanā na bhavati pariṇāmāntaraṃ gataḥ //
SkPur, 16, 11.2 svenātmanā na bhavitā pariṇāmāntaraṃ gataḥ //
SkPur, 17, 15.1 tadantaramabhiprekṣya viśvāmitrasamīritaḥ /
Spandakārikā
SpandaKār, 1, 6.2 sahāntareṇa cakreṇa pravṛttisthitisaṃhṛtīḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 51.0 evametādṛśeṣu cintāratnaprāyeṣu śrīspandasūtreṣu yadanyaiḥ sarvair vivṛtikṛdbhir vyākhyāyi yac cāsmābhiḥ kiṃcid vyākriyate tatrāntaramamatsarā anavaliptāś ca svayameva vicinvantu sacetaso na tu tad asmābhir udghāṭya pratipadaṃ pradarśyate granthagauravāpatteḥ //
SpandaKārNir zu SpandaKār, 1, 5.2, 1.0 iha yatkiṃcidduḥkhasukhādyāntaraṃ nīlapītādikaṃ bāhyaṃ grāhyaṃ yac caitad grāhakaṃ puryaṣṭakaśarīrendriyādi tattāvatsauṣuptavad asaṃcetyamānaṃ sphuṭameva nāstīti vaktuṃ śakyam //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 4.0 kathaṃ sahāntareṇa cakreṇa ihāntaraṃ cakraṃ karaṇeśvaryo nāntaḥkaraṇāni teṣāṃ vargaśabdena svīkārāt na vakṣyamāṇaṃ puryaṣṭakaṃ tatsthasyāntaḥkaraṇatrayasya vargaśabdenaiva gṛhītatvāt tanmātrāṇāṃ ca vāsanāmātrarūpāṇām upadeśyam ayoginaṃ prati sākṣāt pravṛttyādikartṛtvenāsiddheḥ yoginastu sākṣāt kṛtatanmātrasya svayameva paratattvapariśīlanāvahitasyopadeśyatvābhāvāt tasmād etadekīyamatam asat //
SpandaKārNir zu SpandaKār, 1, 7.2, 5.0 vimūḍho 'mūḍhavad ityanena karaṇavarga eva saṃbandhyo natvantaramapi karaṇeśvarīcakraṃ tasya ciccamatkārarūpatvāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, 1, 8.2, 4.0 yadi punar icchākhyena pratodarūpeṇa karaṇāntareṇa karaṇāni prerayet tad apīcchākhyaṃ karaṇaṃ preryatvāt karaṇāntaraṃ svapreraṇāyāpekṣeta tadapy anyad ity anavasthā syāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 11.0 sarvamayatve hetvantaramāha tatsaṃvedana ityardhena //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 4.2 sākṣādbhavanmaye nātha sarvasmin bhuvanāntare /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 9.2, 1.1 bhāve tyakte niruddhā cinnaiva bhāvāntaraṃ vrajet /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 15.2, 1.0 caḥ śaṅkāṃ dyotayan tatparihārarūpaṃ prameyāntaraṃ samuccinoti //
Tantrasāra
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 1, 20.0 sa ca prakāśo na paratantraḥ prakāśyataiva hi pāratantryam prakāśyatā ca prakāśāntarāpekṣitaiva na ca prakāśāntaraṃ kiṃcit asti iti svatantra ekaḥ prakāśaḥ svātantryād eva ca deśakālākārāvacchedavirahāt vyāpako nityaḥ sarvākāranirākārasvabhāvaḥ tasya ca svātantryam ānandaśaktiḥ taccamatkāra icchāśaktiḥ prakāśarūpatā cicchaktiḥ āmarśātmakatā jñānaśaktiḥ sarvākārayogitvaṃ kriyāśaktiḥ ity evaṃ mukhyābhiḥ śaktibhiḥ yukto 'pi vastuta icchājñānakriyāśaktiyuktaḥ anavacchinnaḥ prakāśo nijānandaviśrāntaḥ śivarūpaḥ sa eva svātantryāt ātmānaṃ saṃkucitam avabhāsayan aṇur iti ucyate //
TantraS, 4, 34.0 etat trividhaṃ yayā dhāraṇam ātmany eva kroḍīkāreṇa anusaṃdhānātmanā grasate sā asya bhagavatī śrīparaiva śrīmanmātṛsadbhāvakālakarṣiṇyādiśabdāntaraniruktā //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 4, 43.0 sarve hi heyam eva upādeyabhūmirūpaṃ viṣṇutaḥ prabhṛti śivāntaṃ paramaśivatayā paśyanti tac ca mithyādarśanam avaśyatyājyam anuttarayogibhir iti tadartham eva vidyādhipateḥ anubhavastotre mahān saṃrambhaḥ evaṃvidhe yāgādau yogānte ca pañcake pratyekaṃ bahuprakāraṃ nirūḍhiḥ yathā yathā bhavati tathaiva ācaret na tu bhakṣyābhakṣyaśuddhyaśuddhyādivivecanayā vastudharmojjhitayā kalpanāmātrasārayā svātmā khedanīya iti uktaṃ śrīpūrvādau na hi śuddhiḥ vastuno rūpaṃ nīlatvavat anyatra tasyaiva aśuddhicodanāt dānasyeva dīkṣitatve codanātaḥ tasya tat tatra aśuddham iti cet codanāntare 'pi tulyaṃ codanāntaram asat tadbādhitatvāt iti cet na śivacodanāyā eva bādhakatvaṃ yuktisiddhaṃ sarvajñānottarādyanantāgamasiddhaṃ ca iti vakṣyāmaḥ //
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 33.0 antaḥsphuradvimarśānantarasamudbhūtaṃ sitapītādyāntaraṃ varṇam udbhāvyamānaṃ saṃvidam anubhāvayati iti kecit //
TantraS, 6, 43.0 tatra śāstrāntaramuktā api sṛjyante //
TantraS, 6, 81.0 tasmāt spandāntaraṃ yāvat na uditaṃ tāvat ekam eva jñānam //
TantraS, 8, 19.0 tatra loliko 'pūrṇaṃmanyatārūpaḥ parispandaḥ akarmakam abhilāṣamātram eva bhaviṣyadavacchedayogyateti na malaḥ puṃsas tattvāntaram //
TantraS, 8, 64.0 evaṃ kṣubdhāt pradhānāt kartavyāntarodayaḥ na akṣubdhād iti //
TantraS, 8, 74.0 śrotre tu śabdajananasāmarthyaviśiṣṭa iti yāvat ghrāṇe gandhajananayogyatāyukta iti bhautikam api na yuktam ahaṃ śṛṇomi ityādyanugamāc ca sphuṭam āhaṃkārikatvam karaṇatvena ca avaśyaṃ kartraṃśasparśitvam anyathā karaṇāntarayojanāyām anavasthādyāpātāt //
TantraS, 8, 93.0 sa eva guṇasya utkarṣo yat tena vinā guṇāntaraṃ na upapadyate tena pṛthivītattvaṃ śivatattvāt prabhṛti jalatattvena vyāptam evaṃ jalaṃ tejasā ityādi yāvacchaktitattvam //
TantraS, 9, 13.0 vastutaḥ punar eka eva citsvātantryānandaviśrāntaḥ pramātā tatra pṛthivī svarūpamātraviśrāntā yadā vedyate tadā svarūpam asyāḥ kevalaṃ bhāti caitracakṣurdṛṣṭaṃ caitraviditaṃ jānāmīti tatra sakalaśaktikṛtaṃ sakalaśaktimadrūpakṛtaṃ svarūpāntaraṃ bhāty eva evaṃ śivāntam api vācyaṃ śivaśaktiniṣṭhaṃ śivasvabhāvaviśrāntaṃ ca viśvaṃ jānāmi iti pratyayasya vilakṣaṇasya bhāvāt //
TantraS, 9, 16.0 anantapramātṛsaṃvedyam api ekam eva tat tasya rūpaṃ tāvati teṣām ekābhāsarūpatvāt iti na pramātrantarasaṃvedanānumānavighnaḥ kaścit tac ca tasya rūpaṃ satyam arthakriyākāritvāt tathaiva paradṛśyamānāṃ kāntāṃ dṛṣṭvā tasyai samīrṣyati śivasvabhāvaṃ viśrāntikumbhaṃ paśyan samāviśati samastānantapramātṛviśrāntaṃ vastu paśyan pūrṇībhavati nartakīprekṣaṇavat tasyaiva nīlasya tadrūpaṃ pramātari yat viśrāntaṃ tathaiva svaprakāśasya vimarśasyodayāt iti pañcadaśātmakatvaṃ pṛthivyāḥ prabhṛti pradhānatattvaparyantam //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 12, 3.0 kāluṣyāpagamo hi śuddhiḥ kāluṣyaṃ ca tadekarūpe 'pi atatsvabhāvarūpāntarasaṃvalanābhimānaḥ //
TantraS, 12, 4.0 tad iha svatantrānandacinmātrasāre svātmani viśvatrāpi vā tadanyarūpasaṃvalanābhimānaḥ aśuddhiḥ sā ca mahābhairavasamāveśena vyapohyate so 'pi kasyacit jhaṭiti bhavet kasyāpi upāyāntaramukhaprekṣī //
TantraS, Trayodaśam āhnikam, 21.0 ity evaṃ saṃvinmahimaiva mūrtikṛtaṃ digbhedaṃ bhāsayati iti dik na tattvāntaram //
TantraS, Dvāviṃśam āhnikam, 34.1 koṇatrayāntarāśritanityoditamaṅgalacchade kamale /
Tantrāloka
TĀ, 1, 34.1 tasmānmukto 'pyavacchedādavacchedāntarasthiteḥ /
TĀ, 1, 187.2 etattattvāntare yat puṃvidyāśaktyātmakaṃ trayam //
TĀ, 1, 254.1 tathāntaraparāmarśaniścayātmatirohiteḥ /
TĀ, 1, 276.1 anenaiva nayena syātsaṃbandhāntaramapyalam /
TĀ, 1, 328.1 na bhedo 'sti tato noktamuddeśāntaramatra tat /
TĀ, 1, 328.2 mukhyatvena ca vedyatvādadhikārāntarakramaḥ //
TĀ, 3, 81.2 kṣobhāntarasyāsadbhāvānnedaṃ bījaṃ ca kasyacit //
TĀ, 3, 180.2 yonirūpeṇa tasyāpi yoge kṣobhāntaraṃ vrajet //
TĀ, 4, 17.1 mārgo 'tra mokṣopāyaḥ sa heyaḥ śāstrāntaroditaḥ /
TĀ, 4, 24.2 tena śāṃbhavamāhātmyaṃ jānanyaḥ śāsanāntare //
TĀ, 4, 26.2 ye kecidṛṣayo dhīrāḥ śāstrāntaraparāyaṇāḥ //
TĀ, 4, 36.2 sthitvā yo 'sadgurau śāstrāntare vā satpathaṃ śritaḥ //
TĀ, 4, 209.2 pūrṇatvasya parā kāṣṭhā setyatra na phalāntaram //
TĀ, 5, 3.2 upāyāntarasāpekṣyaviyogenaiva jāyate //
TĀ, 5, 4.2 upāyāntarasāpekṣastatroktaḥ pūrvako vidhiḥ //
TĀ, 5, 14.1 niṣṭhitaikasphuranmūrtermūrtyantaravirodhataḥ /
TĀ, 5, 75.1 arthakriyārthitādainyaṃ tyaktvā bāhyāntarātmani /
TĀ, 6, 2.2 prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ //
TĀ, 7, 36.2 tasmātspandāntaraṃ yāvannodiyāttāvadekakam //
TĀ, 7, 71.1 viśve sṛṣṭilayāste tu citrā vāyvantarakramāt /
TĀ, 8, 25.2 adho madhye tadūrdhve ca sthitā bhedāntarairvṛtāḥ //
TĀ, 8, 30.2 sahasranavakotsedhamekāntaramatha kramāt //
TĀ, 8, 260.1 kṣobhāntaraṃ tataḥ kāryaṃ bījocchūnāṅkurādivat /
TĀ, 11, 95.2 dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ //
TĀ, 11, 101.1 sarvapramāṇairno siddhaṃ svapne kartrantaraṃ yathā /
TĀ, 16, 83.1 sāmānyatejorūpāntarāhūtā bhuvaneśvarāḥ /
TĀ, 16, 263.2 śabdācchabdāntare tena vyutpattirvyavadhānataḥ //
TĀ, 16, 266.1 śabdāntarotthādbhedena paśyatā mantra ādṛtaḥ /
TĀ, 16, 272.2 saṃjalpāntarato 'pyarthakriyāṃ tāmeva paśyati //
TĀ, 16, 308.2 bhāvināṃ cādyadehasthadehāntaravibhedinām //
TĀ, 18, 4.2 evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat //
TĀ, 20, 10.2 jñānaṃ svapratyayaṃ yasmānna phalāntaramarhati //
TĀ, 26, 38.2 suśuddhaḥ sanvidhiṃ sarvaṃ kṛtvāntarajapāntakam //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 13.1 pakṣāntare maheśāni tasya mṛtyurna cānyathā /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 17.2 janmāntarasahasreṇa varṇituṃ naiva śakyate //
Vetālapañcaviṃśatikā
VetPV, Intro, 52.2 daṇḍakāraṇyasadṛśaṃ mārīcacakitāntaram //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 13.0 athavā pratyekaṃ vyaktāvyaktatayā bahirantaratayā śāntodriktatayā vā vibhāti //
VNSūtraV zu VNSūtra, 11.1, 2.0 tasya udayo niyatāniyataśaktisamūhāntarodito vikāsasvabhāva ullāsaḥ //
VNSūtraV zu VNSūtra, 13.1, 16.0 tathā cānyad vyākhyāntaram āha kathanaṃ tāvat ṣaḍdarśanacaturāmnāyamelāpakramasamūheṣu pūjanakramoditaniyatāniyatadevatācakrāvalambanena sphurati //
Ānandakanda
ĀK, 1, 15, 478.1 snehāntarayujā tena nasyakarma samācaret /
ĀK, 1, 25, 24.1 lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /
ĀK, 1, 25, 74.2 drute dravyāntarakṣepāllohādyaiḥ kriyate hi yaḥ //
ĀK, 2, 1, 176.2 dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam //
Āryāsaptaśatī
Āsapt, 1, 33.2 kair nocyeta guṇāḍhyaḥ sa eva janmāntarāpannaḥ //
Āsapt, 2, 179.2 anubhava capalāvilasitagarjitadeśāntarabhrāntīḥ //
Āsapt, 2, 329.2 rekhāntaropadhānāt pattrākṣararājir iva dayitā //
Āsapt, 2, 362.1 prāvṛṣi śailaśreṇīnitambam uhhan digantare bhramasi /
Āsapt, 2, 362.2 capalāntara ghana kiṃ tava vacanīyaṃ pavanavaśyo 'si //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 19.0 śāstrāntare cādau maṅgalatvena dṛṣṭo'yamathaśabdaḥ //
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 1, 1, 35.0 avayavāntaravyākhyānapratijñā tu na labhyate tāṃ tu pratyadhyāyameva kariṣyati //
ĀVDīp zu Ca, Sū., 20, 3, 1.4 evaṃ caturvidhatvādi pratipādya punaḥ prakārāntareṇāparisaṃkhyeyatāṃ rogāṇāmāha vikārā ityādi /
ĀVDīp zu Ca, Sū., 20, 3, 1.5 punariti vakṣyamāṇaprakārāntareṇa /
ĀVDīp zu Ca, Sū., 20, 11.2, 2.0 nānātmajā iti ye vātādibhir doṣāntarāsaṃpṛktair janyante //
ĀVDīp zu Ca, Sū., 20, 11.2, 16.0 timiraṃ tu vātajameva doṣāntarasambandhastatrānubandharūpaḥ //
ĀVDīp zu Ca, Sū., 20, 11.2, 17.0 ekāṅgarogaḥ sarvāṅgarogaśceti jvarādiṣu uṣṇatvaśītatvādīnāṃ kadācid ekāṅgavyāpakatvenaikāṅgarogaḥ teṣāmeva kadācit sarvāṅgavyāpakatvena sarvāṅgarogaḥ doṣāntarasambandhe'pi vyādhyavyāptī vātakṛte eva vāyunā yatra nīyante tatra varṣanti meghavat iti vacanāt //
ĀVDīp zu Ca, Sū., 20, 26.1, 8.0 nānātmajāḥ sarve iti doṣāntarāsaṃpṛktadoṣajanyā uktāḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 11.0 tatra prakṛtivaśā yathā mudgāḥ kaṣāyā madhurāśca santaḥ prakṛtyā laghavaḥ etaddhi lāghavaṃ na rasavaśaṃ tathāhi sati kaṣāyamadhuratvād gurutvaṃ syāt vikṛtivaśaṃ ca vrīher lājānāṃ laghutvaṃ tathā saktusiddhapiṇḍakānāṃ ca gurutvaṃ vicāraṇā vicāro dravyāntarasaṃyoga ityarthaḥ tena vicāraṇāvaśaṃ yathā madhusarpiṣī saṃyukte viṣaṃ tathā viṣaṃ cāgadasaṃyuktaṃ svakāryavyatiriktakāryakāri deśo dvividho bhūmir āturaśca tatra bhūmau śvetakāpotī valmīkādhirūḍhā viṣaharī tathā himavati bheṣajāni mahāguṇāni bhavanti śarīradeśe yathā sakthimāṃsād gurutaraṃ skandhakroḍaśiraspadām ityādi kālavaśaṃ tu yathā mūlakamadhikṛtyoktaṃ tadbālaṃ doṣaharaṃ vṛddhaṃ tridoṣaṃ tathā yathartupuṣpaphalam ādadīta ityādi //
ĀVDīp zu Ca, Sū., 26, 9.3, 19.0 hetvantaram āha dravyaṃ tadanekarasotpannam iti anekarasebhyo muṣkakāpāmārgādibhya utpannam anekarasotpannaṃ yataś cānekarasotpannam ata evānekarasaṃ kāraṇaguṇānuvidhāyitvāt kāryaguṇasyeti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 21.0 bhūyiṣṭhaśabdenāpradhānarasāntarasambandho 'stīti darśayati //
ĀVDīp zu Ca, Sū., 26, 9.3, 22.0 hetvantaram āha anekendriyārthasamanvitam iti //
ĀVDīp zu Ca, Sū., 26, 9.3, 24.0 hetvantaramāha karaṇābhinirvṛttamiti karaṇena bhasmaparisrāvaṇādinābhinirvṛttaṃ kṛtam ityarthaḥ na raso 'nena prakāreṇa kriyata iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 45.0 kiṃvā guṇaprakṛtīnāmiti madhurādiṣaḍguṇasvarūpāṇām ityarthaḥ tena rasasya rasāntarasaṃsarge doṣāṇāmiva doṣāntarasaṃsarge rasānāṃ nāparisaṃkhyeyatvam ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 9.3, 48.0 yata eva heto rasānāṃ saṃsṛṣṭānāṃ nānye guṇakarmaṇī bhavataḥ ata eva saṃsṛṣṭānāṃ rasānāṃ pṛthakkarma śāstrāntare 'pi noktam ityāha tasmād ityādi //
ĀVDīp zu Ca, Sū., 26, 11, 1.0 bahulaśabdo gurvādibhiḥ pratyekaṃ sambadhyate kiṃvā gandhenaiva yato gandhaguṇabahulā pṛthivyeva bhavati ata eva dravyāntaralakṣaṇe 'pi vaiśeṣikaguṇo 'nta eva paṭhyate rasaguṇabahulāni ityādi tena tatrāpi rasādibhir eva bahulaśabdo yojyaḥ //
ĀVDīp zu Ca, Sū., 26, 11, 9.0 atrākāśabāhulyaṃ dravyasya pṛthivyādibhūtāntarālpatvena bhūrivyaktākāśatvena ca jñeyaṃ yadeva bhūriśuṣiraṃ tannābhasaṃ kiṃvā ākāśaguṇabahulatvena nābhasaṃ dravyam ityucyate //
ĀVDīp zu Ca, Sū., 26, 23.2, 1.0 rasasaṃsargasya prakārāntareṇāsaṃkhyeyatām āha triṣaṣṭiḥ syād ityādi //
ĀVDīp zu Ca, Sū., 26, 23.2, 5.0 prakārāntareṇāpy asaṃkhyeyatām āha rasās taratamābhyām ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 35.2, 7.0 vayaḥprabhṛtiṣu paratvāparatvaṃ yathāsambhavaṃ kāladeśakṛtam evehopayogād upacaritam apyabhihitaṃ yato na guṇe mānādau guṇāntarasambhavaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 29.0 kiṃvā pṛthaktvaṃ guṇāntaramicchan lokavyavahārārtham asaṃyogavailakṣaṇyānekatārūpameva yathodāhṛtaṃ pṛthaktvaṃ darśayati //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 35.2, 30.2 karaṇaṃ guṇāntarādhāyakatvaṃ saṃskaraṇamityarthaḥ yadvakṣyati saṃskāro hi guṇāntarādhānamucyate iti //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 9.0 etena yaducyate toyavat pṛthivyādayo'pi kimiti pṛthagrasāntaraṃ na kurvanti tathā toyavātādisaṃyogādibhyaḥ kimiti rasāntarāṇi notpadyanta iti tadapi bhūtasvabhāvāparyanuyogād eva pratyuktam //
ĀVDīp zu Ca, Sū., 26, 40.2, 15.0 ṣaḍṛtukatvena kālo nānāhemantādirūpatayā kaṃcidbhūtaviśeṣaṃ kvacidvardhayati sa cātmakāryaṃ rasaṃ puṣṭaṃ karoti yathā hemantakāle somaguṇātireko bhavati śiśire vāyvākāśātirekaḥ evaṃ tasyāśitīyoktarasotpādakrameṇa vasantādāv api bhūtotkarṣo jñeyaḥ ṣaḍṛtukācceti cakāreṇāhorātrakṛto 'pi bhūtotkarṣo jñeyaḥ tathādṛṣṭakṛtaś ca tena hemantādāv api rasāntarotpādaḥ kvacidvastuny upapanno bhavati //
ĀVDīp zu Ca, Sū., 26, 41, 1.0 bhūtaviśeṣakṛtaṃ rasānāṃ dharmāntaram āha tatretyādi //
ĀVDīp zu Ca, Sū., 26, 41, 5.0 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.2 jāṭhareṇāgninā yogād yadudeti rasāntaram /
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 73.1, 7.0 prabhāvaśceha dravyaśaktir abhipretā sā ca dravyāṇāṃ sāmānyaviśeṣaḥ dantītvādiyuktā vyaktireva yataḥ śaktirhi svarūpameva bhāvānāṃ nātiriktaṃ kiṃciddharmāntaram evaṃ pradeśāntaroktaguṇaprabhāvādiṣvapi vācyam yathoktaṃ dravyāṇi hi dravyaprabhāvādguṇaprabhāvām ityādi //
ĀVDīp zu Ca, Sū., 26, 103.2, 6.0 yattu madhuna uṣṇena vamanena saṃyuktasya satyapi madanaphalādidravyasaṃyoge 'virodhārthamuktam apakvagamanādi tanmadhuno dravyāntarasaṃyoge 'pyuṣṇasambandhatve virodhitvopadarśanārthaṃ yato viṣānvayaṃ madhu viṣasya coṣṇavirodhi //
ĀVDīp zu Ca, Sū., 26, 103.2, 7.0 laśunādīnāṃ tu dravyāntarāsaṃyoge satyeva melako viruddha iti śāstravacanādunnīyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 8.0 iha jalalavaṇādīnāṃ yat karmocyate tatteṣāmitarakarmabhyaḥ pradhānaṃ jñeyam agryādhikāre tu tatkarmakartṛdravyāntarapraśastatā jñeyā //
ĀVDīp zu Ca, Sū., 27, 4.2, 16.0 ācinoti doṣān iti śeṣaḥ tantrāntaravacanaṃ hi vātapittakaphāṃstasmādācinoti ca phāṇitam iti //
ĀVDīp zu Ca, Sū., 27, 15.2, 2.0 tato'nu ceti gauraṣaṣṭikād alpāntaraguṇaḥ //
ĀVDīp zu Ca, Sū., 27, 15.2, 6.0 tantrāntare'pi paṭhyate tridoṣastveva pāṭalaḥ iti suśrute pāṭalaśabdenaitadvyatirikto dhānyaviśeṣo jñeyaḥ tena tadguṇakathanena neha virodhaḥ //
ĀVDīp zu Ca, Sū., 27, 34.2, 8.0 uṣṇa ityādinā kulatthaguṇaḥ kulatthaśca śuklakṛṣṇacitralohitabhedena caturvidho bhavati tathā grāmyavanyabhedena ca dvividho'pi ata eva tantrāntare vanyaḥ kulatthastadvacca viśeṣān netraroganut ityuktam //
ĀVDīp zu Ca, Sū., 27, 46.2, 11.0 śaśastu suśrute bileśayeṣu paṭhitaḥ tadadūrāntarārtham //
ĀVDīp zu Ca, Sū., 27, 49.2, 8.0 vārtikā svalpapramāṇā jātyantarameva kecit tu vartakastriyaṃ vartikāṃ vadanti asyāśca grahaṇaṃ strīliṅgabhede'pi viśeṣalāghavapratiṣedhārtham anyathā strītvena vartikādvartikāyā lāghavaṃ syāt //
ĀVDīp zu Ca, Sū., 27, 53.1, 10.0 yānyatrānuktānyaprasiddhāni tāni tadvidbhyo deśāntarebhyaśca jñeyāni //
ĀVDīp zu Ca, Sū., 27, 63.1, 4.0 raktapittanidāne tu varāhamahiṣetyādinā dravyāntarasaṃyuktasyaivāvikamāṃsasya raktapittakartṛtvaṃ jñeyam //
ĀVDīp zu Ca, Sū., 27, 165.2, 24.0 avadaṃśakṣamamiti lavalīphalaṃ prāśya dravyāntare rucir bhavati //
ĀVDīp zu Ca, Sū., 27, 177.2, 1.0 haritānām apyārdrakādīnāṃ phalavadagnipākam antareṇa bhojanasya prāk paścāccopayogāt phalam anu haritakathanaṃ phalebhyastu paścādabhidhānaṃ haritasya tṛptyanādhāyakatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 5.0 tantrāntaravacanaṃ hi yāvaddhi cāvyaktarasānvitāni navaprarūḍhāni ca mūlakāni bhavanti tāvallaghudīpanāni pittānilaśleṣmaharāṇi caiva //
ĀVDīp zu Ca, Sū., 27, 177.2, 22.0 śuṣkāṇītyādinā yadyapi śuṣkāṇām api śuṇṭhīprabhṛtīnāṃ guṇa ukto bhavati tathāpi viśeṣaguṇāntarakathanārthaṃ punastadabhidhānam āhārasaṃyogivarge bhaviṣyatīti na paunaruktyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 33.0 poṣakāhārarasasya tasya ca pṛthagrasādidhātubhyaḥ pradeśāntaragrahaṇaṃ na kriyate rasādikāraṇarūpatayā rasādigrahaṇenaiva grahaṇāt //
ĀVDīp zu Ca, Sū., 28, 4.7, 46.0 vṛddhamalānāṃ cikitsāntaram āha svamānetyādi //
ĀVDīp zu Ca, Sū., 28, 4.7, 48.0 vṛddhānāṃ malānāṃ cikitsāntaram āha śītoṣṇetyādi //
ĀVDīp zu Ca, Sū., 28, 7.9, 5.0 kāraṇata iti nimittāntarāt pratibandhāt tacca kāraṇaṃ tadeva hy apathyam ityādivakṣyamāṇagranthaviparītaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
ĀVDīp zu Ca, Sū., 28, 7.9, 18.0 gambhīrānugata iti gambhīramajjādidhātugataḥ vacanaṃ hi tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tv antarāśrayam iti //
ĀVDīp zu Ca, Sū., 28, 32.2, 2.0 tatra vyāyāmakṣobhāt koṣṭhaṃ parityajya śākhāṃ malā yānti ūṣmaṇo vahnestīkṣṇatvād vilāyitā doṣāḥ śākhāṃ yānti hitasyānavacāraṇayāhitasevayātisevayātimātravṛddho doṣo jalāpūravad vṛddhaḥ svasthānamāplāvya sthānāntaraṃ yātīti yuktam //
ĀVDīp zu Ca, Sū., 28, 32.2, 3.0 drutatvānmārutasyeti calatvād vāyor vāyunā kṣipto yātītyarthaḥ vāyvantareṇa ca vāyor ākṣepaṇamupapannam eveti anyathā malā iti bahuvacanam asādhu //
ĀVDīp zu Ca, Sū., 28, 32.2, 7.0 ye doṣā alpatvenābalavantaste hetvantareṇa samīritāḥ santaḥ kupyanti tathā ta eva nādeśa ityananuguṇadeśe tathā nākāla ityananuguṇakāle kupyantīti yojanā //
ĀVDīp zu Ca, Sū., 30, 12.1, 12.0 etacca prakārāntareṇābhyarhitān ekakarmakathanam ojaso 'bhyarhitatvakhyātyartham //
ĀVDīp zu Ca, Nid., 1, 7, 5.0 vātādijanyatvajñānena ca vātādiviparītabheṣajasādhyatvaṃ tathānudbhūtavātādivikārāntarasaṃbandho'pi bhāvī kalpyate //
ĀVDīp zu Ca, Vim., 1, 10.2, 14.0 anyaiśca vikalpanairiti anyaiśca bhedakaiḥ tatra rasasya bhedakāḥ svarasakalkādayaḥ ekasyaiva hi dravyasya kalpanāviśeṣeṇa guṇāntarāṇi bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 15.0 doṣasya tu dūṣyāntarāṇyeva guṇāntarayogādbhedakāni bhavanti //
ĀVDīp zu Ca, Vim., 1, 10.2, 17.0 sthānāntaragataścaiva vikārān kurute bahūn iti //
ĀVDīp zu Ca, Vim., 1, 10.2, 19.0 athocyate viṣamamelake rasasya doṣasya ca na ta eva guṇā utkṛṣṭā apakṛṣṭā vā bhavanti kiṃtu guṇāntarameva bhavati hanta tarhi vikṛta evāyaṃ samavāyo visadṛśakāryakāraṇatvāt //
ĀVDīp zu Ca, Vim., 1, 16, 9.0 pippalīdharmakathanaprastāvād guṇāntaram āha yogavāhinyas tv ityādi //
ĀVDīp zu Ca, Vim., 1, 22.4, 1.0 dravyāṇām iti vaktavye svābhāvikānām iti yat karoti tenotpattikāle janakabhūtaiḥ svaguṇāropaṇaṃ saṃskārastūtpannasyaiva toyādinā guṇāntarādhānamiti darśayati //
ĀVDīp zu Ca, Vim., 1, 22.4, 18.0 guṇāntaropadhānād vā iti //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
ĀVDīp zu Ca, Vim., 1, 22.4, 19.0 yatra tu saṃskāreṇa vrīherlājalakṣaṇaṃ dravyāntarameva janyate tatra guṇāntarotpādaḥ suṣṭhveva //
ĀVDīp zu Ca, Vim., 1, 25.4, 1.0 pūrvasyeti dināntarakṛtasya //
ĀVDīp zu Ca, Śār., 1, 16.2, 6.0 atra puruṣa iti kartavye yat puruṣasaṃjñaka iti karoti tena na cetanādhāturūpaḥ puruṣaścikitsāyam abhipretaḥ kiṃtu śāstrāntaravyavahārānurodhād ihāpyayaṃ puruṣaśabdena saṃjñita iti darśayati cikitsāviṣayastu ṣaḍdhātuka eva puruṣaḥ ata eva tatra saṃjñitagrahaṇaṃ na kṛtam //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 19.2, 4.0 evaṃ manyate yadā yugapad indriyārthā indriyaiḥ saṃyujyante tadā kvacid indriyārthe jñānaṃ bhavati kvacinna bhavatīti dṛṣṭaṃ tenemau jñānabhāvābhāvau jñānakāraṇāntaraṃ darśayataḥ yacca tat kāraṇāntaraṃ tanmanaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 12.0 indriyābhigrahaḥ indriyādhiṣṭhānaṃ manasaḥ karma tathā svasya nigraho manasaḥ karma mano hy aniṣṭaviṣayaprasṛtaṃ manasaiva niyamyate manaśca guṇāntarayuktaṃ sadviṣayāntarān niyamayati ityāhureke //
ĀVDīp zu Ca, Śār., 1, 21.2, 16.0 manaḥkarmāntaram āha ūho vicāraś ceti //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 31.1, 1.0 bhūtānāṃ sūkṣmāṇāṃ śarīrasthānāṃ liṅgāntarāṇyāha guṇā ityādi //
ĀVDīp zu Ca, Śār., 1, 52.2, 1.0 ātmasadbhāve hetvantaramāha ahaṅkāra ityādi //
ĀVDīp zu Ca, Śār., 1, 58.2, 2.0 eko bhāvaḥ kāraṇarūpaḥ sahakārikāraṇāntararahito na kāryakaraṇe vartata ityarthaḥ evaṃ tāvadekaṃ kāraṇaṃ kārye na vartate kāryaṃ ca hetuṃ vinā na bhavatītyāha vartate nāpyahetuka iti hetuṃ vinā bhāva utpattidharmā na vartate na bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 58.2, 8.0 kiṃvā śīghragatvād asthiratvād abhāvo nāvasthāntaramātmanāśaṃ pratigacchatīti granthārthaḥ //
ĀVDīp zu Ca, Śār., 1, 59.2, 4.0 atraivānāder nityatve śāstrāntarasaṃmatim apyāha sadityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 9.0 avyaktadharmāntaravyāpakān paryāyānāha avyaktam ityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 10.0 punaḥ prakārāntareṇa vyaktāvyaktārtham āha vakṣyata ityādi //
ĀVDīp zu Ca, Śār., 1, 62.2, 11.0 aparaṃ dvayamiti prakārāntarakṛtaṃ vyaktāvyaktadvayam //
ĀVDīp zu Ca, Śār., 1, 67.1, 1.0 saṃprati mahāpralayāntaraṃ yathādisarge buddhyādyutpādo bhavati tadāha jāyata ityādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 5.0 indriyāntarasaṃcāro'pi manasa eva yathā cakṣuḥ parityajya manaḥ sparśanamadhitiṣṭhatītyādi //
ĀVDīp zu Ca, Śār., 1, 74.2, 7.0 deśāntaragatiḥ svapne iti chedaḥ //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 74.2, 17.0 nāpīndriyāṇyātmatvena svīkartuṃ pāryante yatastathā sati indriyāntaropalabdham arthaṃ nendriyāṇi yajñadattopalabdham arthaṃ devadatta iva pratisaṃdhātuṃ samarthāni bhaveyuḥ asti cendriyāntaropalabdhārthapratisaṃdhānaṃ yathā surabhicandanaṃ spṛśāmītyatra //
ĀVDīp zu Ca, Śār., 1, 112.2, 5.0 udāharaṇāntaramāha mithyetyādi //
ĀVDīp zu Ca, Śār., 1, 139.2, 6.0 yoge yogadharmāntaraprāptim āha vaśitvamityādi //
ĀVDīp zu Ca, Śār., 1, 146.2, 4.0 kṛtānāṃ ca parikṣaya iti janmāntaraiḥ kṛtānāṃ karmaṇāṃ phalopabhogāt parikṣayaḥ //
ĀVDīp zu Ca, Indr., 1, 7.6, 18.0 evaṃ bhūyaśca ityādinā dhīrāḥ ityantena nimittānurūpavikṛtiviśeṣasya kāryaviśeṣaṃ maraṇalakṣaṇam abhidhāya punaḥ sāmānyenānimittāyā dharmāntaramāha yām adhikṛtyetyādi //
ĀVDīp zu Ca, Cik., 1, 37.2, 1.0 yadyapi dravyāntarāṇi daśavarṣaśatāyuṣkararasāyanādhikṛtāni santi tathāpi harītakyāmalake eva rogaharatvāyuṣkaratvarūpobhayadharmayogād adhyāyādau guṇakarmabhyāmucyete tatrāpi yadyapi āmalakaṃ vayaḥsthāpanānām ityuktaṃ tathāpi rogaharatve harītakī prakarṣavatīti kṛtvā harītaky agre 'bhihitā //
ĀVDīp zu Ca, Cik., 1, 74.2, 8.0 atra ṣaṭpalatvena samayorapi madhusarpiṣor dravyāntarayuktatvenāviruddhatvam //
ĀVDīp zu Ca, Cik., 2, 3.4, 2.1 tandrālakṣaṇaṃ tantrāntare /
ĀVDīp zu Ca, Si., 12, 41.1, 8.0 tribhāgāsaṃpūrṇatā ceyam adūrāntaratayoktā tena dṛḍhabalapratipāditaikacatvāriṃśadadhyāyānāṃ na saviṃśādhyāyaśatatribhāgatā yujyate iti nodbhāvanīyam //
ĀVDīp zu Ca, Si., 12, 41.1, 10.0 ātmanaḥ saṃskāre tantrāntarānītārthena saṃskāraṃ darśayannāha kṛtvā bahubhya ityādi //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 19.0 ukte 'py evaṃ prameye 'sminn upāyāntaram ucyate //
ŚSūtraV zu ŚSūtra, 3, 6.1, 5.0 madhyamaṃ prāṇam āśritya prāṇāpānapathāntaram //
ŚSūtraV zu ŚSūtra, 3, 6.1, 7.0 prāṇādisthūlabhāvaṃ tu tyaktvā sūkṣmam athāntaram //
ŚSūtraV zu ŚSūtra, 3, 36.1, 5.0 syāt sargāntarakarmatvam amuṣya parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 40.1, 2.0 yoner yonyantaraṃ neyaḥ saṃvāhyaḥ paśur ucyate //
ŚSūtraV zu ŚSūtra, 3, 44.1, 6.0 madhyaṃ sarvāntaratvena pradhānaṃ viśvabhittikam //
ŚSūtraV zu ŚSūtra, 3, 45.1, 11.0 prāguktavārttikāṃśena sahitaṃ vārttikāntaram //
Śukasaptati
Śusa, 1, 3.4 sa ca adhītavidyaḥ pitṛpracchannavṛttyā deśāntaraṃ gatvā bhāgīrathītīre tapaḥ kṛtavān /
Śusa, 1, 7.2 evamuktaḥ sa madanaḥ pitarau namaskṛtya tadanujñāto bhāryāṃ cāpṛcchya pravahaṇam adhirūḍhavān gato deśāntaram /
Śusa, 1, 7.3 paścāttatpatnī katiciddināni śokayuktā nirvāhya svairiṇībhiḥ sakhībhiḥ pratibodhitā puruṣāntarābhilāṣukābhavat /
Śusa, 1, 8.1 atastvaṃ svapatim aprāpyamāṇā nijaśarīrasya katiciddinasthāyiyauvanasya puruṣāntararamaṇād gṛhāṇa phalam /
Śusa, 1, 8.2 tatastāsāṃ vacanena puruṣāntarasya guṇacandrasaṃjñasya ramaṇāya śṛṅgāraṃ vidhāya yāvatpracalitā tāvatsārikayā mā gacchetyādivacanairnirbhartsitā /
Śusa, 1, 8.6 sā ca śukavacanaṃ śakunamiti kṛtvā prahasya tamāha he śukarāja narāntarāsvādaṃ vijñātuṃ pracalitāsmi /
Śusa, 2, 4.1 tataḥ śaśiprabhā sakaṇṭhagrāhaṃ ruditvā prāha māmapi kalyāṇi puruṣāntareṇa yojaya /
Śusa, 9, 4.1 tato rājan me kalatraṃ narāntararataṃ jātaṃ tacca mayā jñātam tena ca duḥkhena na hasitam /
Śusa, 13, 2.4 vaṇiksutaśca tāṃ narāntarāsaktāṃ na jānāti /
Śusa, 14, 2.6 anyadā tu vaṇigdravyasāramādāya tāmāpṛcchya deśāntaraṃ jagāma /
Śusa, 14, 7.3 tatastayā sā narāntareṇa yojitā /
Śusa, 14, 7.5 tatkāle ca patirdeśāntarādājagāma /
Śusa, 15, 6.1 anyadā sā śvaśureṇa narāntarasahitā suptā dṛṣṭā /
Śusa, 16, 1.1 anyadā sā calitā śukaṃ prāha śukāhaṃ narāntaraṃ gamiṣyāmi /
Śusa, 17, 1.1 anyadā sā hasantī narāntaragamanāya śukaṃ pṛcchati /
Śusa, 17, 3.6 anyadā sa pitarau muktvā deśāntaraṃ gataḥ /
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Śusa, 23, 1.1 anyadā sakhyastāṃ puruṣāntarābhisaraṇāyaivamūcuḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 21.1 śāstrāntare'pi bhūyasyaḥ śrūyante tattvavādinām /
Śyainikaśāstra, 3, 19.2 balāśopacayo dārḍhyam antarāgneśca pāṭavam //
Śāktavijñāna
ŚāktaVij, 1, 27.1 tadā na vindate kiṃcid viṣayī viṣayāntaram /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 17.2 hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //
ŚdhSaṃh, 2, 11, 17.2 hemapatrāṇi teṣāṃ ca pradadyādantarāntaram //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 4.0 yatastantrāntare aṣṭa dhātava iti manyante tatrāṣṭadhā lohasaṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 20.2, 3.0 athavā kukkuṭodbhavairiti kukkuṭastāmracūḍaḥ tadudbhavairmalairiti sambandhaḥ teṣāṃ svarṇapatrāṇām antarāntarāntaraṃ yathā syāt tathā svarṇapatrasamaṃ gandhakacūrṇaṃ deyaṃ tāni ca śarāvayugmasaṃpuṭe dhṛtvā tatsaṃpuṭaṃ kukkuṭapuṭavidhānena pācyam pañcabhirgomayopalairiti pañcasaṃkhyākaiḥ śuṣkagomayaiḥ evamityanena prakāreṇa navasaṃkhyākāni puṭāni dadyāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 28.1, 3.0 tathānena prakāreṇa nirguṇḍīsvarasena gandhakakalkaṃ kāryamiti prayogāntaram //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 13.0 eteṣāṃ vyañjanaṃ ca tantrāntarādeva likhyate lakṣaṇaviśeṣaṃ vinā śreṣṭhamaśreṣṭhaṃ na jñāyate tasmāllikhyate //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 13.0 atra kuṭhāracchinnā prasiddhā tipānīśabdavācyetyapare pātālagaruḍī chirahaṇṭaḥ stanyaṃ strībhavaṃ nānyat prayogāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 4.1 tathā hi tantrāntarād utpattiprabhṛtikaṃ likhyate yathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 2.0 dhānyābhrakavidhānaṃ tu tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 72.1, 18.0 yatastantrāntareṣvapi nānāprakāreṇa śodhanamasti tasmādanenaivātra śodhanameteṣāṃ pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 21.1 tathā ca tantrāntare /
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 13.1 granthāntaradarśanācca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 31.0 atha prayogāntaramāha uktamākṣikavadityādi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 11.0 iti tantrāntare'pi prasiddhametat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 19.1 dinagrahaṇena rātrirapi gṛhyate tenāhorātraṃ svedayedityabhiprāyaḥ etadapi vidhānaṃ tantrāntare coktaṃ tadyathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 29.1 tathāca tantrāntare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 39.0 anāratagrahaṇenāpi anyavihitadravyairapi mardanīyaṃ na doṣo granthāntare darśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 41.0 anuktamānānāṃ mardanārthadravyāṇāṃ ca parimāṇaṃ granthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 85.0 tatkatham atra pañcabhireva sarvadoṣavivarjito bhavati satyam ūrdhvapātanāntargatam adhastiryakpātanam astīti tasyābhiprāyaḥ tatpātanadvayaṃ tantrāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 88.1 adhaḥpātanaṃ tiryakpātanaṃ ca darśayannāha tathā ca tantrāntare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 8.0 evam iti grahaṇena śodhanāntaramapi darśitaṃ tadgranthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 8.0 evam iti grahaṇena śodhanāntaramapi darśitaṃ tadgranthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 17.2, 3.0 kecit tu nimbūrasaiḥ nimbapatrarasairityasya sthāne jambīraiḥ pāribhadrarasair iti paṭhanti vyākhyānayanti ca granthāntaradarśanāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 34.2, 13.1 kecit tu dhūmasārasthāne sīsakaṃ paṭhanti tacca saṃgataṃ tantrāntaradarśanāt /
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 5.0 laghugajapuṭalakṣaṇaṃ tantrāntare'bhihitam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 21.0 anupānamātrātra tantrāntarādavagantavyā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 4.0 kapardakeṣu varāṭakeṣu kapardakalakṣaṇaṃ ca tantrāntarādavagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 12.0 tathāca bhinnaṃ mṛgāṅkaṃ tantrāntare dṛṣṭvā pratipāditam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 3.1 tathāca tantrāntare /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 13.0 ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 59.1 dravyāntarasya saṃsargātsantyanye'pi guṇā yataḥ /
BhPr, 7, 3, 114.2 dravyāntarasya saṃsargātsantyanye'pi guṇāstayoḥ //
BhPr, 7, 3, 229.1 tālakasyaiva bhedo'sti manoguptaitadantaram /
Caurapañcaśikā
CauP, 1, 22.2 śṛṅgāravāriruhakānanarājahaṃsīṃ janmāntare 'pi nidhane 'py anucintayāmi //
CauP, 1, 33.2 nānyopabhuktanavayauvanabhārasārāṃ janmāntare 'pi mama saiva gatir yathā syāt //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 2.1, 4.0 anyad apy anirvacanīyam upakārāntaraṃ tṛtīyasūtreṇa anuśāsti saṃpradarśayati //
KādSvīSComm zu KādSvīS, 6.1, 3.0 kiṃcānyad apy anirvacanīyaṃ rasaviśeṣāntaraṃ sīdhuprāśanenānudarśayati //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 7.1, 6.0 anyad apy upakārāntaram uttarasūtreṇa saṃpradarśayati //
KādSvīSComm zu KādSvīS, 8.1, 5.0 dhanvantaryādīnāṃ matam anusṛtya kāpiśāyanasvīkaraṇe 'nirvacanīyāhlādadyotakam upakārāntaram anudarśayati //
KādSvīSComm zu KādSvīS, 11.1, 3.0 uttarasmin ghasre upakārakāntaram anudarśayati //
KādSvīSComm zu KādSvīS, 12.1, 2.0 varāṅgavidīrṇād anantaram uttarasmin ghasre dine asaṃbheditam iva avidīrṇam iva paridṛśyate varāṅgam idam eva upakārakāntaram //
KādSvīSComm zu KādSvīS, 22.1, 3.0 matāntaram anudiśati //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 28.1, 4.0 sautrāmaṇyāṃ tu yāgakartur eva prāśanaṃ nigamavākyenābhidhīyate netareṣām ṛtvijām tatrāpy āghrāṇenaiva prāśanapratipattir iti matāntaram iti ṛṣyantarāṇāṃ vacanam iti //
KādSvīSComm zu KādSvīS, 30.1, 3.0 niyamavidhāv api kiṃcid viśeṣāntaram anubadhnāti //
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //
KādSvīSComm zu KādSvīS, 32.1, 4.0 anyad apy utkṛṣṭataraṃ phalaviśeṣāntaraṃ svīkāramātreṇa saṃpradarśayati //
Gheraṇḍasaṃhitā
GherS, 1, 34.2 nityam abhyāsayogena nādāntaraṃ prakāśanam //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 42.1 janmāntarārjitāt puṇyād bhavato darśanaṃ hy abhūt /
GokPurS, 4, 36.2 śākhāntare niviṣṭas tu vedanām asahan mṛtaḥ //
GokPurS, 4, 56.2 unmūcir nāma rājāsīt purā prācetasāntare //
GokPurS, 5, 66.2 bhavataḥ sparśamātrān me jātā janmāntarasmṛtiḥ //
GokPurS, 11, 59.1 etasminn antare kāle vāguvācāśarīriṇī /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 20.2, 2.0 anyacca granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 23.1, 1.1 atha rajatotpattibhedānāha granthāntarāt /
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.1 granthāntare pāradena māraṇaṃ kṛtaṃ tadapi likhyate tathā ca /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 13.2 iti granthāntarāttāmreśvaraḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 40.1, 3.4 iti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 9.1 granthāntarāt vaṅgeśvaraḥ /
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 13.2 iti vaṅgeśvaraḥ granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 24.2 puṭaikamantare vāpi kṣālanaṃ vyayabhītitaḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.1 granthāntare caivaṃ śodhanam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.1 nanu granthāntare caturvidham abhrakamuktaṃ tadyathā /
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 2.0 dhamanadravyāt lākṣādayaḥ pratyekamaṣṭamāṃśāḥ ṭaṅkaṇaṃ caturthāṃśamiti granthāntarāt //
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 6.0 granthāntare lohapātre niṣkāsanamuktam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.1 atra svarṇajāraṇaṃ noktaṃ granthāntarāllikhyate abījajīrṇasya māritasya doṣarūpatvāt /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 13.0 granthāntare kumudeśvaratvena kathitaḥ //
Haribhaktivilāsa
HBhVil, 1, 12.1 nyāsamudrāpañcakaṃ ca kṛṣṇadhyānāntarārcane /
HBhVil, 1, 215.1 svakulāny akulatvādi vijñeyaṃ cāgamāntarāt /
HBhVil, 2, 51.2 jñeyo granthāntarāt so 'trādhikyabhītyā na likhyate //
HBhVil, 2, 147.1 pañcarātrāntare /
HBhVil, 3, 176.2 guhye dadyān mṛdaṃ caikāṃ pāyau pañcāmbusāntarāḥ /
HBhVil, 3, 221.1 ata eva vyāsasya vacanāntaram /
HBhVil, 4, 61.2 yuñjyāt tatparivartāya prabhukarmāntarāya vā //
HBhVil, 4, 93.2 ādhāradoṣe tu nayet pātrāt pātrāntaraṃ dravam //
HBhVil, 4, 113.2 idaṃ snānāntaraṃ māntrāt sahasram adhikaṃ smṛtam //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 38.2 gulphāntaraṃ ca nikṣipya siddhāsanam idaṃ bhavet //
HYP, Caturthopadeśaḥ, 30.1 so 'yam evāstu mokṣākhyo māstu vāpi matāntare /
Janmamaraṇavicāra
JanMVic, 1, 81.0 eteṣv eva kapālabharaṇaturuṇḍaruṇḍarucakanalayaṣṭīlanalakabhedena abhidhānāni śāstrāntareṣu uktāni //
JanMVic, 1, 82.1 sthānāntarāṇi āha /
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 168.0 guhyaṃ guhyataraṃ kāryaṃ bāhyaṃ bāhyāntaraṃ tathā iti //
Kaiyadevanighaṇṭu
KaiNigh, 2, 122.2 kiṃcidalpāntaraguṇaḥ svarjikākṣāra ucyate //
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 2-3, 4.0 dravyāntareṇānvārambhaṇaṃ sāmarthyāt //
Kokilasaṃdeśa
KokSam, 1, 67.2 tat tad dvīpāntaraśatasamānītaratnaughapūrṇaṃ naukājālaṃ muhurupaharan vīcibhiḥ śliṣyatīva //
KokSam, 2, 31.2 ārabdhānāṃ hara hara mayā yatra saṃvāhanānāṃ nityaṃ jātā niravadhirasāḥ ke 'pi ke 'pyantarāyāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 18.2, 3.0 kena vinā śarīreṇa śarīramantareṇa siddhirastu paraṃ tannāma kenāpi na gṛhyate śarīranāmagrahaṇamiti tātparyārthaḥ //
MuA zu RHT, 1, 30.2, 3.0 granthāntare bālatve'pi vayobhedā vartante //
MuA zu RHT, 2, 8.2, 5.0 vāramityanukte granthāntare trisaptaikaviṃśativāraṃ pātanakarmaṇi kṛte sati samyak nāgavaṅgaśaṅkā naśyatīti bhāvaḥ //
MuA zu RHT, 2, 19.2, 1.0 kṛtāṣṭasaṃskārasya pāradasya saṃskārāntarasiddhāṃ parīkṣām āha itītyādi //
MuA zu RHT, 3, 5.2, 13.1 karaṇaṃ granthāntare'sti /
MuA zu RHT, 3, 6.2, 1.0 vidhānāntaramāha yavetyādi //
MuA zu RHT, 3, 6.2, 8.0 nirmukhena bhāvanāśabdena śatavāraṃ jñātavyaṃ granthāntarasāmyāt //
MuA zu RHT, 3, 9.2, 19.0 āsyām āryāyāṃ svarṇādhikāre'nuktamapi nāgaṃ granthāntarāt samāyojyam iti viśeṣārthaḥ //
MuA zu RHT, 3, 18.2, 1.0 anyamatābhiprāye prakārāntaram āhāthavetyādi //
MuA zu RHT, 3, 18.2, 2.0 pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt //
MuA zu RHT, 3, 18.2, 3.0 mākṣikagaganamiti mākṣikena yuktaṃ gaganam abhrakaṃ samabhāgaṃ dvayaṃ tulyabhāgaṃ puṭitaṃ bhāvitaṃ yat paṭu saindhavaṃ lavaṇaṃ śāstrāntarasāmyād amlavargeṇa puṭitaṃ tena yutaṃ militaṃ sat pakvaṃ vahnipuṭitaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 3, 24.1, 3.0 tadanu tatpaścāt rasagandhakapiṣṭīkaraṇānantaraṃ tatra rasagandhakapiṣṭyā gaganam abhrakaṃ samabhāganiyojitaṃ gandharasābhyāṃ tulyāṃśaṃ militaṃ kāryam ityarthaḥ //
MuA zu RHT, 3, 24.1, 14.0 pūrvasaṃskṛtarasasyākāraṃ kāryāntarasampattiṃ cāha bhasmetyādi //
MuA zu RHT, 3, 24.1, 18.0 athavā samuccaye avyayo rekārthasambandhāt pakṣāntare ca //
MuA zu RHT, 3, 25.2, 8.0 alpakriyāntarakaraṇānmṛto bhavatīti bhāvaḥ //
MuA zu RHT, 3, 29.1, 1.0 prakārāntaraṃ darśayannāha agrāhya ityādi //
MuA zu RHT, 4, 1.2, 5.0 anukto'pi śvetavarṇo ghanaḥ śvetakarmaṇi yojyaḥ granthāntarasāmyād ayam abhiprāyaḥ //
MuA zu RHT, 4, 1.2, 6.0 yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 4, 10.2, 1.1 adhunā viśeṣaprakārāntaram āha svedya ityādi /
MuA zu RHT, 4, 12.2, 4.1 tathā granthāntare /
MuA zu RHT, 4, 14.2, 1.0 mākṣikasatvāntarasaṃyogāt sattvasya guṇādhikyaṃ darśayannāha mākṣiketyādi //
MuA zu RHT, 4, 23.2, 1.0 prakārāntaramāha itītyādi //
MuA zu RHT, 4, 26.2, 4.0 athaśabdaḥ pakṣāntarasūcakaḥ //
MuA zu RHT, 5, 7.2, 2.0 mākṣikasatvena vinā svarṇamākṣikasāram antareṇa hema kanakaṃ vā tāraṃ rūpyaṃ na dravati //
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 14.2, 1.0 atha yogāntaraṃ āha athavetyādi //
MuA zu RHT, 5, 15.2, 1.0 prayogāntaramāha rasakamityādi //
MuA zu RHT, 5, 16.2, 1.0 vidhyantaramāha vyūḍha ityādi //
MuA zu RHT, 5, 17.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 18.2, 1.0 pūrvārthe vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 21.2, 1.0 atha vidhyantaramāha rasetyādi //
MuA zu RHT, 5, 30.2, 2.0 ye kecidviḍayogā atra granthāntareṣvapi ca kathitāḥ tathā kṣārāmlalavaṇāni kathitāni kṣārā yavakṣārādayaḥ atha ca vṛkṣauṣadhisamudbhavāḥ amlā jambīrādayaḥ amlavṛkṣaśākasamudbhavāśca yānyetāni kathitāni ca punarye dīptavargāḥ kathitā dīptikarā yogā abhihitāḥ te sarve biḍakṣārāmlalavaṇadīptavargāḥ śatanirvyūḍhā garbhadrutikārakāḥ garbhe rasodare drutaṃ dravarūpaṃ kurvanti dhātumaṇiratnādīnīti śeṣaḥ //
MuA zu RHT, 5, 42.2, 2.0 athaveti vidhānāntaram //
MuA zu RHT, 5, 43.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 5, 46.2, 1.0 vidhānāntaramāha piṣṭītyādi //
MuA zu RHT, 5, 46.2, 2.0 bījavareṇaiva pūrvakanakabījenaiva sāritaṃ militaṃ sat piṣṭīstambhaṃ khoṭastambhaṃ kṛtvā tadanu tatpaścāt athaveti prakārāntaraṃ darśayati tu punaḥ baddharasena khoṭabaddharasena sahitaṃ surañjitaṃ śobhanavidhānena varṇavṛddhīkṛtaṃ bījaṃ svarṇabījaṃ saṃyutaṃ kuryāt yoga eva kārya iti dvividhānam uktam //
MuA zu RHT, 5, 58.2, 4.0 vidhyantaramāha tailenetyādinā //
MuA zu RHT, 5, 58.2, 6.0 athaveti vidhānāntaraṃ darśayati //
MuA zu RHT, 5, 58.2, 15.0 athaveti prakārāntare //
MuA zu RHT, 6, 3.1, 8.0 athaveti vidhyantare //
MuA zu RHT, 7, 3.2, 1.0 biḍāntaramāha sarvetyādi //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 8, 13.2, 1.0 vidhyantaramāha raktetyādi //
MuA zu RHT, 10, 10.2, 2.0 mākṣikaṃ tāpyaṃ lavaṇāmlena lavaṇaṃ mukhyatvāt granthāntarasāmyācca saindhavaṃ amlo jambīrādiḥ tena marditaṃ punaramlena jambīrādinā vidhinā uktarītyā puṭitaṃ vahnau pratāpitaṃ sat muñcati pūrvaślokasaṃbandhāt sattvaṃ iti śeṣaḥ //
MuA zu RHT, 10, 12.2, 1.1 punarmākṣikavidhānāntaram āha strītyādi /
MuA zu RHT, 10, 13.2, 1.0 vidhyantaramāha kadalītyādi //
MuA zu RHT, 10, 17.2, 1.0 vidhyantaramāha cūrṇitetyādi //
MuA zu RHT, 11, 4.2, 1.0 vidhyantaramāha mṛduletyādi //
MuA zu RHT, 11, 5.2, 1.0 vidhyantaramāha mṛtaṃ nāgam ityādi //
MuA zu RHT, 11, 9.2, 1.0 viśeṣavidhyantaramāha bījamityādi //
MuA zu RHT, 12, 3.2, 1.0 vidhyantaramāha guḍetyādi //
MuA zu RHT, 12, 5.2, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 12, 6.2, 1.0 atha viśeṣavidhyantaramāha śastamityādi //
MuA zu RHT, 12, 7.2, 1.0 vidhyantaramāha madhvityādi //
MuA zu RHT, 12, 10.1, 1.0 vidhyantaramāha rasetyādi //
MuA zu RHT, 14, 8.1, 4.1 punaḥ oṣadhīnāṃ svarasena auṣadhyo granthāntare yathā /
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 14, 14.2, 1.0 vidhyantaramāha balītyādi //
MuA zu RHT, 14, 17.2, 1.0 vidhyantaramāha vaṅgarasagandhatālamiti //
MuA zu RHT, 15, 3.2, 1.0 vidhyantaramāha ajetyādi //
MuA zu RHT, 16, 10.1, 1.0 vidhyantaramāha bījenetyādi //
MuA zu RHT, 18, 48.2, 1.0 piṣṭividhyantaramāha abhrakam ityādi //
MuA zu RHT, 18, 63.2, 8.0 vidhyantaraṃ darśayati dīpam ityādi //
MuA zu RHT, 18, 67.2, 1.0 vidhyantaramāha athavetyādi //
MuA zu RHT, 19, 4.2, 4.0 vidhyantaram āha vidhinetyādi //
MuA zu RHT, 19, 4.2, 7.0 vidhyantaramāha tad ityādi //
MuA zu RHT, 19, 7.2, 1.0 vidhyantaramāha punarapītyādi //
MuA zu RHT, 19, 11.2, 1.0 vidhyantaramāha suratarvityādi //
MuA zu RHT, 19, 12.2, 1.0 yogāntaramāha suradārvityādi //
MuA zu RHT, 19, 13.2, 1.0 yogāntaramāha suratarutailam ityādi //
MuA zu RHT, 19, 14.2, 1.0 yogāntaramāha ghṛtasahita ityādi //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 34.2, 5.4 iti granthāntare //
MuA zu RHT, 19, 38.2, 6.4 iti granthāntare //
MuA zu RHT, 19, 44.2, 6.3 iti viśeṣo granthāntarāt //
MuA zu RHT, 19, 46.2, 1.5 iti granthāntare //
MuA zu RHT, 19, 66.2, 13.2 iti granthāntare //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 21.2 tathaiva dharmān smarati manuḥ kalpāntare 'ntare //
ParDhSmṛti, 3, 10.1 bhṛgvagnimaraṇe caiva deśāntaramṛte tathā /
ParDhSmṛti, 3, 11.1 deśāntaramṛtaḥ kaścit sagotraḥ śrūyate yadi /
ParDhSmṛti, 3, 12.1 deśāntaragato vipraḥ prayāsāt kālakāritāt /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 104.2, 2.1 tantrāntare tu utpattibhedena bhinnasya tasya cāturvidhyamuktaṃ yathā carake /
RRSBoṬ zu RRS, 3, 27.2, 1.0 matāntaramāha sthālyāmiti //
RRSBoṬ zu RRS, 5, 17.2, 1.0 prativāpaḥ galitasya dhātoḥ dravyāntareṇa avacūrṇanam //
RRSBoṬ zu RRS, 5, 33.2, 1.0 matāntaramāha kharpare iti //
RRSBoṬ zu RRS, 5, 154.2, 1.0 niḥśabdaṃ pattrībhūtamapi śabdarahitaṃ pattrībhūtaṃ raṅgāntaraṃ yathā saśabdaṃ bhavati tathā na ityarthaḥ //
RRSBoṬ zu RRS, 8, 31.2, 1.0 nirutthasya lakṣaṇāntaramāha raupyeṇeti //
RRSBoṬ zu RRS, 8, 32.2, 2.0 pūrvanirdiṣṭasādhyalohe tattallohamārakānyalohanikṣeparūpanirvāhaṇākhyasaṃskāraviśeṣeṇa yadā sādhyalohaṃ prakṣiptalauhavarṇaṃ bhavet tadā mṛdulaṃ sukhasparśaṃ citrasaṃskāram āhitāpūrvaguṇāntaraṃ tat bījamiti jñeyam //
RRSBoṬ zu RRS, 8, 50, 3.0 dvandvānam ityatra bandhanam iti pāṭhāntaram //
RRSBoṬ zu RRS, 8, 64.2, 6.0 etattu rasam uddiśya uktaṃ dhātvantarāṇām api svasvadoṣanāśanam iti ādipadena bodhyam //
RRSBoṬ zu RRS, 8, 66.2, 4.0 asyaiva naṣṭapiṣṭir iti saṃjñāntaramāha vidvadbhiriti //
RRSBoṬ zu RRS, 8, 68.2, 4.0 granthāntare 'sya bodhanam iti saṃjñā nirdiṣṭā //
RRSBoṬ zu RRS, 8, 69.2, 3.1 yadyapyatra svedanārthaṃ dravyanirdeśo na kṛtaḥ tathāpi adhyetṝṇāṃ vijñānārthaṃ granthāntaroktaṃ tannirdiśyate tathā ca rasendracintāmaṇau /
RRSBoṬ zu RRS, 8, 73, 3.0 parīṇāmaḥ avasthāntaraprāpaṇarūpajāraṇā //
RRSBoṬ zu RRS, 8, 83.2, 2.0 nirlepatvaṃ niḥ niścayena niḥśeṣeṇa vā lepatvaṃ liptatvaṃ drāvāntareṇa saha niḥśeṣeṇa ekībhavanamityarthaḥ yadvā niḥ nirgataḥ lepaḥ liptapadārthaḥ malādiryasmāt tattvaṃ pṛthagbhūtamalādikam ityarthaḥ //
RRSBoṬ zu RRS, 8, 85.2, 3.0 rasendracintāmaṇau tu jāraṇā hi pātanagālanavyatirekeṇa ghanahemādigrāsapūrvakaṃ pūrvāvasthāpannatvam ityanena yat prakārāntaraṃ jāraṇālakṣaṇamuktaṃ tat cāraṇākhyajāraṇābhiprāyeṇa bodhyam //
RRSBoṬ zu RRS, 8, 96.2, 2.0 siddhadravyasya mṛtalauhāder ityarthaḥ sūtena kriyāviśeṣaniṣpannasūtasaṃyogena yat kāluṣyādinivāraṇaṃ mālinyādiproñchanaṃ varṇasya ca prakāśanam aujjvalyasaṃpādanaṃ yadvā sūtena sūtasaṃyogena siddhadravyasya māritalohādeḥ kāluṣyādinivāraṇaṃ yayā kriyayā dravyāntarasaṃyogajanitamālinyādināśanaṃ syādityevaṃ yojanīyam //
RRSBoṬ zu RRS, 9, 25.2, 4.0 adhobhāṇḍe auṣadhaṃ nikṣipya bhāṇḍāntareṇa mukhaṃ pidhāya cullyāṃ caturmukhyāṃ saṃsthāpya ca jvālā deyā //
RRSBoṬ zu RRS, 9, 25.2, 5.0 koṣṭhīyantramiti saṃjñāntaramasya //
RRSBoṬ zu RRS, 9, 25.2, 6.0 granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati //
RRSBoṬ zu RRS, 9, 39.2, 1.0 lavaṇayantrasya prakārāntaramāha antariti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 56.3, 3.0 atra hiṅgulākṛṣṭiprakārasya anuktatvāt granthāntaroktastatprakāraḥ pradarśyate tadyathā jambīrādirasaśodhitahiṅgulam adhaḥsthālyāṃ parṇopari saṃsthāpya kaṭhinīghṛṣṭatalabhāgām uttānāṃ sthālīmaparāṃ tadupari dattvā mṛdambarādibhiḥ saṃdhim ālipya ca adho jvālā deyā ūrdhvasthālyāṃ jalaṃ ca uṣṇe ca tasmin tat nikṣipya punardeyam evaṃ triṃśadvāraṃ kuryāt //
RRSBoṬ zu RRS, 9, 56.3, 4.0 granthāntare'sya ūrdhvapātanamiti nāmāntaram //
RRSBoṬ zu RRS, 9, 56.3, 4.0 granthāntare'sya ūrdhvapātanamiti nāmāntaram //
RRSBoṬ zu RRS, 9, 75.2, 2.0 svedanīyantratayā prāguktamapi idaṃ saṃjñāntarapradarśanārthaṃ punaruktam athavā tatra sthālyā viśeṣo noktaḥ ataḥ yā kācit sthālī eva grāhyā atra tu sthūlasthālī eva grāhyā ataḥ svedanīyantrāt asya vaiśiṣṭyam iti //
RRSBoṬ zu RRS, 10, 8.2, 8.0 upādānāntarāṇyāha śvetāśmāna iti //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
RRSBoṬ zu RRS, 10, 38.2, 10.0 hastadvayotsedhaṃ hastamitāyāmavistāraṃ catuṣkoṇaṃ samantāt mṛnmayabhittiveṣṭitaṃ ca cullyākāramekaṃ mārttikaṃ yantraṃ kṛtvā tasya ekabhittau vitastivistaraṃ dvāraṃ dvārapiṇḍikādhaḥ aṣṭādaśāṅgulamānaṃ dvārāntaraṃ ca kuryāt //
RRSBoṬ zu RRS, 11, 67.2, 2.0 dhātumūlādyaiḥ prāguktasvarṇādidhātubhistathā sarpākṣyādimūlikābhiḥ bhāvitaḥ puṭitaśca rasaḥ guṇavaikṛteḥ dravyāntarasaṃyogena svābhāvikaguṇaviparyayāt svabhāvatāṃ svābhāvikaguṇādikaṃ muktvā yogaṃ yogavāhitāṃ yāti sa ābhāsaḥ kathyate iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 71.2, 3.0 dhmāto dhmātaḥ bhastrayā punaḥ punar ādhmāpita ityarthaḥ kṣayaṃ vrajet dravyāntareṇa saha ekībhāvāt adarśanatāṃ gacchedityarthaḥ //
RRSBoṬ zu RRS, 11, 79.3, 2.0 vajrādinihataḥ hīrakādisahayogena māritaḥ sūtaḥ tadvā samaḥ samaparimitaḥ aparaśca hataḥ prakārāntareṇa māritaḥ sūtaḥ śṛṅkhalābaddhasūtaḥ ubhayor mardanād iti śeṣaḥ //
RRSBoṬ zu RRS, 11, 88.2, 2.0 kevalaḥ dravyāntarāsaṃyukta ityarthaḥ //
RRSBoṬ zu RRS, 11, 88.2, 3.0 yogayuktaḥ dravyāntarasaṃyuktaḥ //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
RRSBoṬ zu RRS, 11, 88.2, 7.0 uddeśagranthe jalabandho'gnibandhaśca susaṃskṛtakṛtābhidhaḥ ityanena agnibandhānantaraṃ mahābandhācca prāk susaṃskṛtakṛtākhyabandhāntarasya samullekho vidyate vivaraṇagranthe tu tadullekhādarśanāt bandhaḥ saḥ lipikarapramādāt pramādāntarādvā adarśanatāṃ gata iti manye //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 91.2, 3.0 tāramākṣīkasya guṇair alpāntaro 'pyayaṃ tatparyāyo bhavituṃ nārhati //
RRSṬīkā zu RRS, 2, 136.1, 1.0 athoddeśakramānurodhena tutthavarṇanāntaraṃ capalaṃ varṇayati gaura iti //
RRSṬīkā zu RRS, 3, 116.2, 1.0 matāntaramāha katiciditi //
RRSṬīkā zu RRS, 4, 4.2, 2.0 ata evāsyābhraloham iti paryāyāntaram //
RRSṬīkā zu RRS, 5, 8.2, 2.0 te ca varṇā granthāntare viśiṣṭadravyasāmyam udāhṛtya pṛthakpradarśitāḥ //
RRSṬīkā zu RRS, 5, 84.1, 8.0 vijātīyadravyagrāsāntarasahitam apyetat prathamaṃ jāritaṃ cenmukhaṃ bhavatītyataḥ sarvatomukham ityuktam //
RRSṬīkā zu RRS, 8, 7.2, 11.0 asyā nāmāntaraṃ gandhakapiṣṭīti //
RRSṬīkā zu RRS, 8, 37.2, 3.0 asyā eva nāliśaketi paryāyāntaram //
RRSṬīkā zu RRS, 8, 51.2, 2.0 anuvarṇasuvarṇake hīnavarṇasuvarṇe hemakṛṣṭiṃ dattvā śatāṃśavidhinā raktapītavarṇotkarṣārthaṃ yatamānena sādhakena pramādātkāraṇāntareṇa vā yadā rūpyasya yo bhāgaḥ śāstra uktastaṃ vihāya pramāṇāpekṣayādhikaḥ kṣipyate tādṛśakṣepaṃ kṛtvā yadā varṇikāhrāse prāgavasthitapītavarṇasyāpi hrāsaḥ kṣayo bhavati //
RRSṬīkā zu RRS, 8, 73, 1.0 punarapi jāraṇāyā avasthākṛtanāmāntarāṇi trīṇyāha grāsaḥ piṣṭiḥ parīṇāmaśceti //
RRSṬīkā zu RRS, 8, 92, 3.0 atra pakṣāntaram apyuktaṃ rasasāre krāmaṇakalkasahitalohe dhāmyamāne kevalaṃ pāradaṃ kṣipettatreti //
RRSṬīkā zu RRS, 9, 5.2, 1.0 atha patrapuṣpādīnāmatimṛdudravyāṇāṃ svalpasvedārthaṃ yantrāntaramāha sāmbusthālīti //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 46.3, 4.0 tena pārada utthāya kāñjikadrave praviśya tiṣṭhati ata evāsya yantrasya jalāhāryayantram ityapi nāmāntaraṃ kāñjikajalena svalpapātrād rasasya hriyamāṇatvāditi //
RRSṬīkā zu RRS, 9, 64.3, 15.0 asya yantrasya jalayantramiti nāmāntaraṃ kecidvadanti //
RRSṬīkā zu RRS, 9, 65.3, 5.0 kajjalīkṛtaṃ bheṣajāntareṇa saṃmarditaṃ vā pāradaṃ sthūlamūṣāntastale saṃbhṛtya tadrodhārthaṃ kiṃcillaghumūṣāṃ nyubjāṃ tadudare praveśya dṛḍhaṃ yathā syāttathā saṃdhirodhaṃ kṛtvā gajapuṭena pāradaṃ bhasmīkurvanti bhiṣajaḥ //
RRSṬīkā zu RRS, 10, 64.2, 2.1 atha kumbhapuṭaṃ granthāntaroktaṃ vakṣyāmi /
RRSṬīkā zu RRS, 11, 20.2, 3.0 tadviyogakaraṇaṃ doṣāntarāpekṣayātidurghaṭam iti svābhāvikā ityupacaryante //
RRSṬīkā zu RRS, 11, 24.2, 1.0 uktasaptakañcukānāṃ krameṇa nāmāntarāṇyāha parpaṭīti //
RRSṬīkā zu RRS, 11, 60.3, 7.0 nanu granthāntare pāṭakhoṭajalūkābhasmeti bandhaścaturvidha evākhyātaḥ //
RRSṬīkā zu RRS, 11, 71.2, 13.1 khoṭalakṣaṇaṃ granthāntare tu /
RRSṬīkā zu RRS, 11, 75.2, 3.0 evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado'gnau pātre dhṛtaścedākāśe gacchati //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
Rasasaṃketakalikā
RSK, 1, 29.2 auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //
Rasataraṅgiṇī
RTar, 2, 39.1 dravyāntaravinikṣepo drute vaṅgādike tu yaḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 128.1 yāvat paripūrṇān ṣaṣṭyantarakalpān bhāṣitavān ekāsane niṣaṇṇo 'saṃpravedhamānena kāyena aniñjamānena cittena //
SDhPS, 1, 129.1 sā ca sarvāvatī parṣadekāsane niṣaṇṇā tān ṣaṣṭyantarakalpāṃstasya bhagavato 'ntikāddharmaṃ śṛṇoti sma //
SDhPS, 1, 131.1 atha sa bhagavāṃścandrasūryapradīpastathāgato 'rhan samyaksaṃbuddhaḥ ṣaṣṭyantarakalpānāmatyayāt taṃ saddharmapuṇḍarīkaṃ dharmaparyāyaṃ sūtrāntaṃ mahāvaipulyaṃ bodhisattvāvavādaṃ sarvabuddhaparigrahaṃ nirdiśya tasminneva kṣaṇalavamuhūrte parinirvāṇam ārocitavān sadevakasya lokasya samārakasya sabrahmakasya saśramaṇabrāhmaṇikāyāḥ prajāyāḥ sadevamānuṣāsurāyāḥ purastāt /
SDhPS, 1, 136.1 aśītiṃ cāntarakalpāṃstasya bhagavataḥ parinirvṛtasya śāsanaṃ sa varaprabho bodhisattvo mahāsattvo dhāritavān saṃprakāśitavān //
SDhPS, 3, 57.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya dvādaśāntarakalpā āyuṣpramāṇaṃ bhaviṣyati sthāpayitvā kumārabhūtatvam //
SDhPS, 3, 58.1 teṣāṃ ca sattvānāmaṣṭāntarakalpā āyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 3, 59.1 sa ca śāriputra padmaprabhastathāgato dvādaśānām antarakalpānām atyayena dhṛtiparipūrṇaṃ nāma bodhisattvaṃ mahāsattvaṃ vyākṛtya anuttarāyāṃ samyaksaṃbodhau parinirvāsyati //
SDhPS, 3, 63.1 tasya khalu punaḥ śāriputra padmaprabhasya tathāgatasya parinirvṛtasya dvātriṃśadantarakalpān saddharmaḥ sthāsyati //
SDhPS, 3, 64.1 tatastasya tasmin saddharme kṣīṇe dvātriṃśadantarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 4.1 dvādaśa cāsyāntarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 5.1 viṃśatiṃ cāsyāntarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 6.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 42.1 viṃśatiṃ cāntarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 62.1 dvādaśa cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 63.1 viṃśatiṃ cāsya antarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 64.1 viṃśatimevāntarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 6, 82.1 caturviṃśatiṃ cāsya antarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 6, 83.1 catvāriṃśacca antarakalpān saddharmaḥ sthāsyati //
SDhPS, 6, 84.1 catvāriṃśadeva antarakalpān saddharmapratirūpakaḥ sthāsyati //
SDhPS, 7, 26.0 sa bodhivṛkṣamūle bodhimaṇḍe ekamantarakalpamasthāt //
SDhPS, 7, 36.1 paripūrṇān daśāntarakalpān taṃ bhagavantamabhyavakiranti sma //
SDhPS, 7, 39.1 tasya bhagavato bodhimaṇḍavarāgragatasya satkārārthamavyucchinnaṃ pravādayāmāsuḥ paripūrṇān daśāntarakalpān tasya bhagavato niṣaṇṇasya //
SDhPS, 7, 41.1 atha khalu bhikṣavo daśānām antarakalpānām atyayena sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddho 'nuttarāṃ samyaksaṃbodhimabhisaṃbuddhaḥ //
SDhPS, 11, 174.1 devarājasya khalu punarbhikṣavastathāgatasya viṃśatyantarakalpānāyuṣpramāṇaṃ bhaviṣyati //
SDhPS, 11, 179.1 devarājasya khalu punarbhikṣavastathāgatasya parinirvṛtasya viṃśatyantarakalpān saddharmaḥ sthāsyati //
SDhPS, 14, 16.1 tena khalu punaḥ samayena teṣāṃ bodhisattvānāṃ mahāsattvānāṃ pṛthivīvivarebhya unmajjatāṃ tathāgatāṃśca vandamānānāṃ nānāprakārair bodhisattvastavair abhiṣṭuvatāṃ paripūrṇāḥ pañcāśadantarakalpā gacchanti sma //
SDhPS, 14, 17.1 tāṃśca pañcāśadantarakalpān sa bhagavān śākyamunistathāgato 'rhan samyaksaṃbuddhas tūṣṇīmabhūt //
SDhPS, 14, 18.1 tāścatasraḥ parṣadastāneva pañcāśadantarakalpāṃs tūṣṇīṃbhāvenāvasthitā abhūvan //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 39.1 ahaṃ hi tava vākyena kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 9, 42.1 ekā mūrtirmaheśasya kāraṇāntaragatā /
SkPur (Rkh), Revākhaṇḍa, 9, 52.2 kāruṇyāntarabhāvena na mṛtā samupāgatā //
SkPur (Rkh), Revākhaṇḍa, 11, 60.2 unmattavad bhāvavivarjitastvaṃ kva yāsi re mūḍha digantarāṇi //
SkPur (Rkh), Revākhaṇḍa, 36, 4.2 sa putraṃ śaptavānpūrvaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 38, 10.1 tāvadvasantasamaye kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 44, 5.2 śṛṇuṣvaikamanā bhūtvā tīrthāt tīrthāntaraṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 51, 47.1 bṛhadrathāntaraṃ caiva yo japed bhaktitatparaḥ /
SkPur (Rkh), Revākhaṇḍa, 80, 6.2 janma janmāntare 'pyastu bhaktistvayi mamācalā //
SkPur (Rkh), Revākhaṇḍa, 83, 16.3 pāpo 'haṃ plavago yasmāt saṃjātaḥ kāraṇāntarāt //
SkPur (Rkh), Revākhaṇḍa, 85, 15.1 tatra gaccha kṣapānātha yatra revāntaraṃ taṭam /
SkPur (Rkh), Revākhaṇḍa, 90, 91.1 etatkathāntaraṃ puṇyamṛṣerdvaipāyanātpurā /
SkPur (Rkh), Revākhaṇḍa, 142, 22.2 dikṣu deśāntareṣveva ye vasanti svagotrajāḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 17.2 gacchedānīṃ varārohe dāsya ṛtvantare punaḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 30.3 mā vadhīstvaṃ mahābhāga kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 171, 17.2 kena karmavipākena iha jātyantaraṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 173, 3.2 tenānṛtaṃ vacaścoktaṃ kasmiṃścitkāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 182, 12.2 tataḥ kālena mahatā kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 204, 2.2 ārādhanaṃ kṛtaṃ śambhoḥ kasmiṃścit kāraṇāntare //
SkPur (Rkh), Revākhaṇḍa, 218, 24.2 randhrāntareṣu cotpannāḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 225, 3.1 patiṃ jaghāna taṃ suptaṃ kasmiṃścit kāraṇāntare /
SkPur (Rkh), Revākhaṇḍa, 225, 6.3 tanuṃ tyaktuṃ manaścakre prāpya tīrthāntaraṃ kvacit //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 202.2 aṣṭamyantarasaddharmavaktā vairocanipriyaḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 204.1 viṣvaksenaḥ śambhusakho daśamāntarapālakaḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 207.2 trayodaśāntaratrātā yogayogijaneśvaraḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 50.1 yasya sādhyabhāvasādhakaṃ hetvantaraṃ vidyate sa satpratipakṣaḥ /
Tarkasaṃgraha, 1, 52.1 yasya sādhyābhāvaḥ pramāṇāntareṇa niścitaḥ sa bādhitaḥ /
Tarkasaṃgraha, 1, 55.2 padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā /
Yogaratnākara
YRā, Dh., 183.1 manaḥśilā mandabalaṃ karoti jantuṃ dhruvaṃ śodhanam antareṇa /
YRā, Dh., 372.1 ullīpāṣāṇamallaṃ ca kecinnāmāntaraṃ viduḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 15, 17.1 etenāgne brahmaṇāyāḍ yajñam jātavedā antaraḥ pūrvo 'smin niṣadya /