Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Nyāyabhāṣya
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasamañjarī
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Āyurvedadīpikā
Śukasaptati
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 2.0 bhāryāntare tu kartavyameva prathamagarbhe //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 10, 4.0 brahmaṇe kāṇḍarṣaye sadasaspatiṃ brahma jajñānaṃ pitā virājāṃ brahma devānantarasmin brahman devāś catasra iti sūktaṃ brāhmavratasya //
Buddhacarita
BCar, 11, 67.2 tadapyaniṣṭaṃ saghṛṇasya dhīmato bhavāntare kiṃ bata yanna dṛśyate //
BCar, 11, 71.1 himāriketūdbhavasaṃbhavāntare yathā dvijo yāti vimokṣayaṃstanum /
Carakasaṃhitā
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Ca, Śār., 6, 18.2 vātādīnāṃ punardhātvantare kālāntare praduṣṭānāṃ vividhāśitapītīye'dhyāye vijñānānyuktāni /
Mahābhārata
MBh, 2, 15, 4.1 asminn arthāntare yuktam anarthaḥ pratipadyate /
MBh, 3, 150, 4.1 gaccha vīra svam āvāsaṃ smartavyo 'smi kathāntare /
Rāmāyaṇa
Rām, Ki, 40, 20.2 agastyenāntare tatra sāgare viniveśitaḥ //
Rām, Utt, 24, 10.1 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā /
Kirātārjunīya
Kir, 13, 70.1 dṛśyatām ayam anokahāntare tigmahetipṛtanābhir anvitaḥ /
Kāmasūtra
KāSū, 1, 3, 19.2 deśāntare api vidyābhiḥ sā sukhenaiva jīvati //
Kātyāyanasmṛti
KātySmṛ, 1, 814.1 grāmāntare hṛtaṃ dravyaṃ grāmādhyakṣaṃ pradāpayet /
Kūrmapurāṇa
KūPur, 1, 11, 274.2 mayā sṛṣṭāni śāstrāṇi mohāyaiṣāṃ bhavāntare //
Liṅgapurāṇa
LiPur, 1, 23, 11.1 vijñātaḥ svena yogena tasminvarṇāntare sthitaḥ /
LiPur, 1, 41, 17.1 mune kalpāntare rudro hariṃ brahmāṇam īśvaram /
LiPur, 1, 41, 17.2 tato brahmāṇamasṛjanmune kalpāntare hariḥ //
LiPur, 1, 41, 37.2 sṛṣṭvaitad akhilaṃ brahmā punaḥ kalpāntare prabhuḥ //
LiPur, 2, 28, 50.2 vajraṃ prāgantare bhāge āgneyyāṃ śaktimujjvalām //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 15.1 ekakāryāt kartrantaradarśanāt kartrantare smṛtiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 67.2, 1.11 vartamānatvād eva kṣaṇāntare kṣayam apyeti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 13, 3.0 na tvevam ata ātmanyarthāntare //
Viṣṇupurāṇa
ViPur, 1, 17, 54.2 adhyāpayāmāsa muhur upadeśāntare guroḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 13.1 rāgaśca kvacid dṛśyamāno na viṣayāntare nāsti //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
Garuḍapurāṇa
GarPur, 1, 96, 50.2 kṛte 'ntare tvahorātraṃ śakrapāte tathocchraye //
GarPur, 1, 107, 14.2 deśāntare mṛte bāle sadyaḥ śuddhiryato mṛte //
Hitopadeśa
Hitop, 4, 11.6 haṃsāv āhatuḥ jalāśayāntare prāpte tava kuśalam /
Kathāsaritsāgara
KSS, 3, 4, 256.1 pratipannāśrayā sā ca kṛtātithyā kṣaṇāntare /
KSS, 3, 4, 346.2 labdhadivyarasāsvādaḥ ko hi rajyedrasāntare //
KSS, 5, 2, 32.2 bhāvyaṃ dvīpāntare vatsa tatropāyaṃ ca vacmi te //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 4.1, 10.0 śukramala māraṇātmakā prakṛtirbhavet kṣaṇāntare //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 91.0 nartakāntare'pi ca rāmo'yamiti pratipattirasti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.3 sa tasminneva kartavyo na tu deśāntare smṛtaḥ //
Rasamañjarī
RMañj, 4, 31.1 deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 76.2, 7.0 granthāntare svedanam //
Rasārṇava
RArṇ, 7, 18.2 granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ //
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Ekārthavarga, 38.1 sarjāntare cāśvakarṇo gokarṇī samadhau rase /
Skandapurāṇa
SkPur, 5, 60.2 śiraś chetsyatyasāv eva kasmiṃścitkāraṇāntare /
Tantrāloka
TĀ, 16, 263.2 śabdācchabdāntare tena vyutpattirvyavadhānataḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 13.1 pakṣāntare maheśāni tasya mṛtyurna cānyathā /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 29.0 atra ca satyapi śabdāntare dīrghaṃjīvitaśabdenaiva saṃjñā kṛtā dīrghaṃjīvitaśabdasyaiva pravacanādau niveśāt praśastatvācca //
ĀVDīp zu Ca, Sū., 26, 37.2, 4.0 kālāntare yathā vamanakāle 'bhihitaṃ pratigrahāṃś copahārayed iti tatra pratigrahaśabdena pātramucyate na tu grahaṇaṃ pratigrahaḥ //
ĀVDīp zu Ca, Sū., 28, 7.9, 7.0 anenāpathyasya rogajananaṃ prati kālāntaravikārakartṛtvaṃ prāyo bhavatīti darśayati anyathā sadya ityanarthakaṃ syāt kālāntare 'pi doṣākartṛtvāt //
Śukasaptati
Śusa, 20, 1.2 śukaḥ prāha gaccha devi mano yatra ramate te narāntare /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 24.2, 4.1 granthāntare pāradena māraṇaṃ kṛtaṃ tadapi likhyate tathā ca /
Haribhaktivilāsa
HBhVil, 2, 147.1 pañcarātrāntare /
Mugdhāvabodhinī
MuA zu RHT, 3, 18.2, 2.0 pūrvoktaṃ vidhānaṃ kuryāt athavā pakṣāntare idaṃ vakṣyamāṇaṃ kuryāt //
MuA zu RHT, 3, 24.1, 18.0 athavā samuccaye avyayo rekārthasambandhāt pakṣāntare ca //
MuA zu RHT, 4, 1.2, 6.0 yathā granthāntare raktaṃ pītaṃ kṛṣṇaṃ śastaṃ hemakriyāsu gaganaṃ hi //
MuA zu RHT, 4, 12.2, 4.1 tathā granthāntare /
MuA zu RHT, 5, 7.2, 3.1 kaiḥ kṛtvā viḍaiḥ kṛtvā śaṅkhacūrṇārkakṣārādikṛtapiṇḍaiḥ kṛtvā granthāntare ca /
MuA zu RHT, 5, 58.2, 15.0 athaveti prakārāntare //
MuA zu RHT, 6, 3.1, 8.0 athaveti vidhyantare //
MuA zu RHT, 14, 9.3, 2.0 athavā vidhyantare śilayā manohvayā kṛtvā vā mākṣikayogena tāpyasaṃyogaṃ kṛtvā sādhitastālakayogavat sūto rasaḥ śuklavarṇo jayeta //
MuA zu RHT, 19, 18.1, 8.0 athavā vidhyantare sūto mākṣikasahitaḥ pātyo vidhānena ayamapi yāvatsthiro bhavati //
MuA zu RHT, 19, 24.2, 2.0 ityevamādayaḥ iti pūrvoktā yogā ādayo yeṣāṃ te anye kāñjikayuktāśca kāñjikenāranālena yuktāḥ yogīkṛtāḥ granthāntare rasāvatārādau bahuśaḥ kīrtitāḥ kathitāḥ te patrābhrakayogāḥ niryuktikāḥ niryukte bhavā ikpratyayāntās te varjyāḥ sevane'yogyā ityarthaḥ //
MuA zu RHT, 19, 34.2, 5.4 iti granthāntare //
MuA zu RHT, 19, 38.2, 6.4 iti granthāntare //
MuA zu RHT, 19, 46.2, 1.5 iti granthāntare //
MuA zu RHT, 19, 66.2, 13.2 iti granthāntare //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 25.2, 6.0 granthāntare tu vidyādharayantralakṣaṇam anyavidhaṃ tattu agre svayameva vakṣyati //
RRSBoṬ zu RRS, 9, 56.3, 4.0 granthāntare'sya ūrdhvapātanamiti nāmāntaram //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 8.2, 2.0 te ca varṇā granthāntare viśiṣṭadravyasāmyam udāhṛtya pṛthakpradarśitāḥ //
RRSṬīkā zu RRS, 11, 60.3, 7.0 nanu granthāntare pāṭakhoṭajalūkābhasmeti bandhaścaturvidha evākhyātaḥ //
RRSṬīkā zu RRS, 11, 71.2, 13.1 khoṭalakṣaṇaṃ granthāntare tu /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 153, 17.2 gacchedānīṃ varārohe dāsya ṛtvantare punaḥ //