Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Vaitānasūtra
Śatapathabrāhmaṇa
Aṣṭādhyāyī
Liṅgapurāṇa
Garuḍapurāṇa
Rasārṇava
Tantrasāra
Tantrāloka
Ānandakanda
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 6, 5.0 vauṣaᄆ iti vaṣaṭkaroty asau vāva vāv ṛtavaḥ ṣaᄆ etam eva tad ṛtuṣv ādadhāty ṛtuṣu pratiṣṭhāpayati yādṛg iva vai devebhyaḥ karoti tādṛg ivāsmai devāḥ kurvanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 4.0 sa yatrāha adhvaryū yajatam iti tad adhvaryū jaghanena havirdhāne upaviśya svayamṛtuyājaṃ yajato ye3 yajāmahe aśvinādhvaryū ādhvaryavād ṛtunā somaṃ pibatām arvāñcam adya yayyaṃ nṛvāhaṇam rathaṃ yuñjāthām iha vāṃ vimocanaṃ pṛṅktaṃ havīṃṣi madhunā hi kaṃ gatam athā somaṃ pibataṃ vājinīvasū ṛtunā somaṃ pibatām vau3ṣat iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
Gopathabrāhmaṇa
GB, 1, 5, 10, 7.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 1, 5, 21, 4.0 tā vā etāḥ pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍ yaja ye yajāmahe vauṣaḍ iti //
GB, 2, 3, 2, 7.0 vauṣaḍ iti vaṣaṭkaroti //
Jaiminīyabrāhmaṇa
JB, 1, 118, 16.0 purastād eva nidhanasya vaṣaṭkuryād vauṣaḍ bhūmī o dadā iti //
Vaitānasūtra
VaitS, 3, 9, 8.1 ye3 yajāmahe vau3ṣaṭ ityādyantau /
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 16.2 pañca vyāhṛtayo bhavanty o śrāvayāstu śrauṣaḍyaja ye yajāmahe vauṣaḍiti pāṅkto yajñaḥ pāṅktaḥ paśuḥ pañcartavaḥ saṃvatsarasyaiṣaikā yajñasya mātraiṣā sampat //
ŚBM, 10, 4, 1, 3.1 taṃ nidadhāti vauṣaḍ iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 91.0 brūhipreṣyaśrauṣaḍvauṣaḍāvahānām ādeḥ //
Liṅgapurāṇa
LiPur, 1, 85, 74.2 namaḥ svāhā vaṣaḍḍhuṃ ca vauṣaṭphaṭkārakaiḥ saha //
LiPur, 2, 22, 16.1 vauṣaḍantaṃ tathā mūlaṃ navākṣaram anuttamam /
LiPur, 2, 24, 2.1 athobhau candanacarcitau hastau vauṣaḍantenādyañjaliṃ kṛtvā mūrtividyāśivādīni japtvā aṅguṣṭhādikaniṣṭhikānta īśānādyaṃ kaniṣṭhikādimadhyamāntaṃ hṛdayāditṛtīyāntaṃ turīyamaṅguṣṭhenānāmikayā pañcamaṃ taladvayena ṣaṣṭhaṃ tarjanyaṅguṣṭhābhyāṃ nārācāstraprayogeṇa punarapi mūlaṃ japtvā turīyenāvaguṇṭhya śivahastam ityucyate //
LiPur, 2, 24, 25.1 rūpakadhyānaṃ kṛtvā mūlena namaskārāntamāpādya svadhāntamācamanīyaṃ sarvaṃ namaskārāntaṃ vā svāhākārāntamarghyaṃ mūlena puṣpāñjaliṃ vauṣaḍantena sarvaṃ namaskārāntaṃ hṛdā vā īśānena vā rudragāyatryā oṃnamaḥ śivāyeti mūlamantreṇa vā pūjayet //
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 44, 4.2 śivāya haraye svāhā svadhā vauṣaḍ vaṣaṭ tathā //
Garuḍapurāṇa
GarPur, 1, 7, 6.7 oṃ hrauṃ netratrayāya vauṣaṭ /
GarPur, 1, 15, 154.2 vaṣaṭkāro vaṣaḍ vauṣaṭ svadhā svāhā ratistathā //
GarPur, 1, 23, 3.2 sarve devāḥ sarvamunirnamo 'nto vauṣaḍantakaḥ //
GarPur, 1, 26, 3.10 haiṃ haiṃ īṃ netratrayāya vauṣaṭ /
GarPur, 1, 30, 2.3 oṃ śrūṃ śikhāyai vauṣaṭ /
GarPur, 1, 30, 2.5 oṃ śrauṃ netratrayāya vauṣaṭ /
GarPur, 1, 31, 7.6 oṃ hauṃ netratrayāya vauṣaṭ /
GarPur, 1, 34, 7.1 oṃ kṣaiṃ netratrayāya vauṣaṭ netraṃ devasya kīrtitam /
GarPur, 1, 39, 8.6 oṃ bhāṃ netrābhyāṃ vauṣaṭ /
Rasārṇava
RArṇ, 2, 98.6 oṃ aghorabhairavāya śikhāyai vauṣaṭ /
RArṇ, 2, 98.8 oṃ krodhabhairavāya netrāya vauṣaṭ /
Tantrasāra
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, 17, 3.1 tato 'pi pūrṇāhutiḥ vauṣaḍantena //
Tantrāloka
TĀ, 17, 25.1 āpyāyakaṃ ca procchālaṃ vauṣaḍādi pradīpayet /
TĀ, 17, 53.1 tataḥ pūrṇāhutiṃ dattvā parayā vauṣaḍantayā /
TĀ, 17, 60.1 juhomi punarastreṇa vauṣaḍanta iti kṣipet /
TĀ, 17, 70.1 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ vinikṣipet /
TĀ, 17, 71.2 dahāmi phaṭtrayaṃ vauṣaḍiti pūrṇāṃ kṣipedguruḥ //
Ānandakanda
ĀK, 1, 2, 107.8 pūrvavat krodhabhairavāya netratrayāya vauṣaṭ /
ĀK, 1, 2, 157.7 oṃ hrauṃ netratrayāya vauṣaṭ /
ĀK, 1, 12, 201.5 oṃ hrīṃ saṃjīvinyai netrebhyo vauṣaṭ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 39.0 ye yajāmahe vauṣaḍ ojaḥ sahaḥ saha ojaḥ svar ity upariṣṭād iti catuṣṭayaṃ sarvāsu yājyāsu //