Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Rāmāyaṇa
Harivaṃśa
Kāvyālaṃkāravṛtti
Liṅgapurāṇa
Matsyapurāṇa

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 1.0 sā ceyaṃ rītistridhā bhidyate vaidarbhī gauḍīyā pāñcālī ceti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Mahābhārata
MBh, 1, 90, 16.1 jayatsenaḥ khalu vaidarbhīm upayeme suṣuvāṃ nāma /
MBh, 1, 90, 17.1 arācīno 'pi vaidarbhīm evāparām upayeme maryādāṃ nāma /
MBh, 3, 52, 11.1 dadarśa tatra vaidarbhīṃ sakhīgaṇasamāvṛtām /
MBh, 3, 52, 21.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 5.1 evam uktastu vaidarbhyā nalas tāṃ pratyuvāca ha /
MBh, 3, 53, 12.1 evamuktastu vaidarbhyā nalo rājā viśāṃpate /
MBh, 3, 54, 11.2 saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam /
MBh, 3, 54, 13.1 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā /
MBh, 3, 56, 8.2 vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata //
MBh, 3, 59, 5.2 vaidarbhyā sahito rājā niṣasāda mahītale //
MBh, 3, 59, 17.2 suptām utsṛjya vaidarbhīṃ prādravad gatacetanaḥ //
MBh, 3, 61, 9.2 vaidarbhī vicaratyekā nalam anveṣatī tadā //
MBh, 3, 61, 55.1 vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ /
MBh, 3, 62, 12.1 aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam /
MBh, 3, 64, 9.1 sa tatra nivasan rājā vaidarbhīm anucintayan /
MBh, 3, 65, 6.2 vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani /
MBh, 3, 65, 23.2 naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā //
MBh, 3, 65, 27.1 ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā /
MBh, 3, 65, 30.1 ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā /
MBh, 3, 68, 17.2 arcayāmāsa vaidarbhī dhanenātīva bhāminī //
MBh, 3, 69, 5.1 nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī /
MBh, 3, 71, 31.1 cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ /
MBh, 3, 72, 7.2 tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati //
MBh, 3, 72, 21.2 tad eva vākyaṃ vaidarbhī śrotum icchatyaninditā //
MBh, 3, 72, 22.2 yat purā tat punas tvatto vaidarbhī śrotum icchati //
MBh, 3, 74, 5.1 evam uktā tu vaidarbhyā sā devī bhīmam abravīt /
MBh, 3, 75, 22.2 bhīmāyākathayat prītyā vaidarbhyā jananī nṛpa //
MBh, 3, 76, 1.3 vaidarbhyā sahitaḥ kālyaṃ dadarśa vasudhādhipam //
MBh, 3, 77, 13.1 dhanenānena vaidarbhī jitena samalaṃkṛtā /
MBh, 3, 77, 20.1 vaidarbhī na tvayā śakyā rājāpasada vīkṣitum /
MBh, 3, 78, 3.1 āgatāyāṃ tu vaidarbhyāṃ saputrāyāṃ nalo nṛpaḥ /
MBh, 3, 104, 8.2 vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha //
MBh, 3, 104, 17.2 vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ //
MBh, 3, 104, 18.1 tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata /
MBh, 5, 115, 12.1 agastyaścāpi vaidarbhyāṃ sāvitryāṃ satyavān yathā /
Rāmāyaṇa
Rām, Bā, 31, 1.2 vaidarbhyāṃ janayāmāsa caturaḥ sadṛśān sutān //
Harivaṃśa
HV, 26, 26.1 madhor jajñe tu vaidarbhyāṃ purutvān puruṣottamaḥ /
HV, 26, 26.2 mātā jajñe 'tha vaidarbhyāṃ bhadravatyāṃ kurūdvaha //
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9.0 sā tridhā vaidarbhī gauḍīyā pāñcālī ca //
Liṅgapurāṇa
LiPur, 1, 68, 48.2 aṃśurjajñe ca vaidarbhyāṃ bhadravatyāṃ purutvataḥ //
Matsyapurāṇa
MPur, 44, 45.1 janturjajñe'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ /
MPur, 47, 23.1 pradyumnasya tu dāyādo vaidarbhyāṃ buddhisattamaḥ /