Occurrences

Comm. on the Kāvyālaṃkāravṛtti
Mahābhārata
Kāvyālaṃkāravṛtti

Comm. on the Kāvyālaṃkāravṛtti
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9, 1.0 sā ceyaṃ rītistridhā bhidyate vaidarbhī gauḍīyā pāñcālī ceti //
Comm. on the Kāvyālaṃkāravṛtti zu Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 11, 1.0 samagrairojaḥprasādaprabhṛtibhirguṇairupetā vaidarbhī nāma rītiriti //
Mahābhārata
MBh, 3, 54, 11.2 saṃdehād atha vaidarbhī nābhyajānān nalaṃ nṛpam /
MBh, 3, 54, 13.1 evaṃ saṃcintayantī sā vaidarbhī bhṛśaduḥkhitā /
MBh, 3, 61, 9.2 vaidarbhī vicaratyekā nalam anveṣatī tadā //
MBh, 3, 61, 55.1 vaidarbhītyeva kathitāṃ śubhāṃ rājño mahātmanaḥ /
MBh, 3, 62, 12.1 aśocat tatra vaidarbhī kiṃ nu me duṣkṛtaṃ kṛtam /
MBh, 3, 65, 30.1 ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā /
MBh, 3, 68, 17.2 arcayāmāsa vaidarbhī dhanenātīva bhāminī //
MBh, 3, 69, 5.1 nṛśaṃsaṃ bata vaidarbhī kartukāmā tapasvinī /
MBh, 3, 71, 31.1 cintayāmāsa vaidarbhī kasyaiṣa rathanisvanaḥ /
MBh, 3, 72, 7.2 tat tvaṃ brūhi yathānyāyaṃ vaidarbhī śrotum icchati //
MBh, 3, 72, 21.2 tad eva vākyaṃ vaidarbhī śrotum icchatyaninditā //
MBh, 3, 72, 22.2 yat purā tat punas tvatto vaidarbhī śrotum icchati //
MBh, 3, 77, 13.1 dhanenānena vaidarbhī jitena samalaṃkṛtā /
MBh, 3, 77, 20.1 vaidarbhī na tvayā śakyā rājāpasada vīkṣitum /
MBh, 3, 104, 8.2 vaidarbhī bharataśreṣṭha śaibyā ca bharatarṣabha //
MBh, 3, 104, 17.2 vaidarbhī caiva śaibyā ca garbhiṇyau saṃbabhūvatuḥ //
MBh, 3, 104, 18.1 tataḥ kālena vaidarbhī garbhālābuṃ vyajāyata /
Kāvyālaṃkāravṛtti
Kāvyālaṃkāravṛtti, 1, Dvitīya adhyāyaḥ, 9.0 sā tridhā vaidarbhī gauḍīyā pāñcālī ca //