Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Pāraskaragṛhyasūtra
Mahābhārata
Manusmṛti
Vaiśeṣikasūtra
Vṛddhayamasmṛti
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Rasendracintāmaṇi
Tantrāloka
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 17.0 upa purāṇe nāpīte kakṣodake pūrvāhṇe na saṃbhinnāsu chāyāsv aparāhṇe nādhyūḍhameghe 'partau varṣe trirātraṃ vaidikenādhyāyenāntariyān nāsmin kathāṃ vadeta nāsya rātrau cana cikīrtayiṣet //
Baudhāyanadharmasūtra
BaudhDhS, 2, 11, 26.1 apavidhya vaidikāni karmāṇy ubhayataḥ paricchinnā madhyamaṃ padaṃ saṃśliṣyāmaha iti vadantaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 17, 9.5 yasyā bhāve vaidikalaukikānāṃ bhūtirbhavati karmaṇām /
Mahābhārata
MBh, 1, 102, 15.3 vaidikādhyayane yukto nītiśāstreṣu pāragaḥ /
MBh, 1, 115, 28.30 vaidikādhyayane sarve samapadyanta pāragāḥ /
MBh, 1, 117, 26.1 putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca /
MBh, 1, 152, 19.17 vaidikādhyayane yuktā jaṭilā brahmacāriṇaḥ /
MBh, 1, 155, 50.5 vaidikādhyayane pāraṃ dhṛṣṭadyumno gataḥ param /
MBh, 12, 11, 13.1 karmāṇi vaidikānyasya svargyaḥ panthāstvanuttamaḥ /
MBh, 12, 67, 5.1 nārājakeṣu rāṣṭreṣu vastavyam iti vaidikam /
MBh, 12, 70, 9.2 vaidikāni ca karmāṇi bhavantyaviguṇānyuta //
MBh, 12, 70, 21.1 vaidikāni ca karmāṇi bhavanti viguṇānyuta /
MBh, 12, 77, 10.1 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 78, 2.2 abrāhmaṇānāṃ vittasya svāmī rājeti vaidikam /
MBh, 12, 80, 9.1 śraddhām ārabhya yaṣṭavyam ityeṣā vaidikī śrutiḥ /
MBh, 12, 80, 13.1 somo rājā brāhmaṇānām ityeṣā vaidikī śrutiḥ /
MBh, 12, 260, 15.1 evaṃ viditvā sarvārthān ārabhed iti vaidikam /
MBh, 12, 262, 23.2 ānantyam upasaṃprāptāḥ saṃtoṣād iti vaidikam //
MBh, 12, 290, 12.2 vedavāde ca ye doṣā guṇā ye cāpi vaidikāḥ //
MBh, 12, 324, 4.2 bījair yajñeṣu yaṣṭavyam iti vai vaidikī śrutiḥ /
MBh, 12, 339, 18.2 yad vai loke vaidikaṃ karma sādhu āśīryuktaṃ taddhi tasyopabhojyam //
MBh, 13, 114, 1.2 ahiṃsā vaidikaṃ karma dhyānam indriyasaṃyamaḥ /
MBh, 14, 13, 9.2 dānaṃ hi vedādhyayanaṃ tapaśca kāmena karmāṇi ca vaidikāni //
MBh, 14, 35, 38.1 viśeṣāḥ pañcabhūtānām ityeṣā vaidikī śrutiḥ /
MBh, 14, 36, 17.2 parivādakathā nityaṃ devabrāhmaṇavaidikāḥ //
MBh, 14, 36, 28.2 svargaṃ gacchanti devānām ityeṣā vaidikī śrutiḥ //
Manusmṛti
ManuS, 2, 2.2 kāmyo hi vedādhigamaḥ karmayogaś ca vaidikaḥ //
ManuS, 2, 15.2 sarvathā vartate yajña itīyaṃ vaidikī śrutiḥ //
ManuS, 2, 26.1 vaidikaiḥ karmabhiḥ puṇyair niṣekādir dvijanmanām /
ManuS, 2, 67.1 vaivāhiko vidhiḥ strīṇāṃ saṃskāro vaidikaḥ smṛtaḥ /
ManuS, 2, 84.1 kṣaranti sarvā vaidikyo juhoti yajati kriyāḥ /
ManuS, 2, 117.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ManuS, 4, 19.2 nityaṃ śāstrāṇy avekṣeta nigamāṃś caiva vaidikān //
ManuS, 6, 75.1 ahiṃsayendriyāsaṅgair vaidikaiś caiva karmabhiḥ /
ManuS, 7, 97.1 rājñaś ca dadyur uddhāram ity eṣā vaidikī śrutiḥ /
ManuS, 8, 190.2 sarvair upāyair anvicchec chapathaiś caiva vaidikaiḥ //
ManuS, 12, 86.2 śreyaskarataraṃ jñeyaṃ sarvadā karma vaidikam //
ManuS, 12, 87.1 vaidike karmayoge tu sarvāṇy etāny aśeṣataḥ /
ManuS, 12, 88.2 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam //
Vaiśeṣikasūtra
VaiśSū, 5, 2, 11.1 vaidikaṃ ca //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 2.1 papracchur vaidikaṃ karma sarvalokopakārakam /
Kumārasaṃbhava
KumSaṃ, 5, 73.2 apekṣyate sādhujanena vaidikī śmaśānaśūlasya na yūpasatkriyā //
Kūrmapurāṇa
KūPur, 1, 1, 89.2 aśaktaḥ saṃśrayedādyāmityeṣā vaidikī śrutiḥ //
KūPur, 1, 2, 61.1 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam /
KūPur, 1, 4, 47.3 prajāpateḥ parā mūrtiritīyaṃ vaidikī śrutiḥ //
KūPur, 1, 11, 275.1 vedārthavittamaiḥ kāryaṃ yat smṛtaṃ karma vaidikam /
KūPur, 1, 14, 20.1 nindanto vaidikān mantrān sarvabhūtapatiṃ haram /
KūPur, 1, 14, 82.2 stūyate vaidikairmantrairdevadevo maheśvaraḥ //
KūPur, 1, 19, 61.1 tuṣṭāva vaidikairmantraiḥ sāvitryā ca viśeṣataḥ /
KūPur, 1, 24, 15.1 stuvanti vaidikairmantraiḥ kṛtvā hṛdi sanātanam /
KūPur, 1, 28, 22.2 paṭhanti vaidikān mantrān nāstikyaṃ ghoramāśritāḥ //
KūPur, 1, 29, 18.1 sāṃkhyayogastathā dhyānaṃ karmayogo 'tha vaidikaḥ /
KūPur, 1, 31, 14.2 pūjitavyaṃ prayatnena stotavyaṃ vaidikaiḥ stavaiḥ //
KūPur, 2, 4, 6.2 yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ //
KūPur, 2, 12, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā /
KūPur, 2, 14, 23.1 laukikaṃ vaidikaṃ cāpi tathādhyātmikameva ca /
KūPur, 2, 18, 54.3 vaidikāṃścaiva nigamān vedāṅgāni viśeṣataḥ //
KūPur, 2, 18, 75.1 anyaiśca vaidikairmantraiḥ sauraiḥ pāpapraṇāśanaiḥ /
KūPur, 2, 18, 93.1 na viṣṇvārādhanāt puṇyaṃ vidyate karma vaidikam /
KūPur, 2, 24, 23.1 nānyato jāyate dharmo brahmavidyā ca vaidikī /
KūPur, 2, 31, 92.2 saṃstūya vaidikairmantrair bahumānapuraḥsaram //
KūPur, 2, 37, 78.2 mūlaprakṛtiravyaktā gīyate vaidikairajaḥ //
KūPur, 2, 37, 88.2 vaidikaireva niyamairvividhairbrahmacāriṇaḥ //
KūPur, 2, 37, 105.1 vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ /
KūPur, 2, 44, 7.2 ekā sā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ //
KūPur, 2, 44, 33.2 sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ //
KūPur, 2, 44, 42.2 padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ //
Liṅgapurāṇa
LiPur, 1, 13, 13.2 ityetāṃ vaidikīṃ vidyāṃ raudrīṃ gāyatrīmīritām //
LiPur, 2, 50, 2.1 tvayā na viditaṃ nāsti laukikaṃ vaidikaṃ tathā /
LiPur, 2, 55, 41.1 yā gatistasya vipulā śāstravidyā ca vaidikī /
Matsyapurāṇa
MPur, 19, 3.3 prapitāmahāṃstathādityānityevaṃ vaidikī śrutiḥ //
MPur, 20, 11.2 vaidikaṃ balamāśritya krūre karmaṇi nirbhayāḥ //
MPur, 70, 54.2 ka idaṃ kasmā adāditi vaidikaṃ mantramīrayet //
MPur, 142, 9.2 etaddivyamahorātramityeṣā vaidikī śrutiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 17, 13.0 atra raudrīgrahaṇād vaidikyādigāyatrīpratiṣedhaḥ //
Saṃvitsiddhi
SaṃSi, 1, 151.2 vyavahāro 'valupyeta sarvo laukikavaidikaḥ //
SaṃSi, 1, 175.2 vyavahārāś ca niyatāḥ sarve laukikavaidikāḥ //
SaṃSi, 1, 190.1 ānandasatyajñānādinirdeśair eva vaidikaiḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 1.2, 2.21 tasmād vaidikasya tāpatrayapratīkārahetor muhūrtayāmāhorātramāsasaṃvatsarādinirvartanīyatayānekajanmaparaṃparāyāsasaṃpādanīyād vivekajñānād īṣatkaratvāt punar api vyarthā jijñāsetyāśaṅkyāha //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 37.1, 1.0 tebhyastrayo vedā ajāyanta iti vacanād vaidikālliṅgād anityaḥ //
VaiSūVṛ zu VaiśSū, 5, 2, 11.1, 1.0 tā agniṃ garbhaṃ dadhire vabhūṣā iti ca vaidikaṃ vākyaṃ divyāsvapsu tejaso liṅgamiti //
Viṣṇupurāṇa
ViPur, 5, 38, 77.1 rambhātilottamādyāstaṃ vaidikyo 'psaraso 'bruvan /
ViPur, 6, 4, 41.1 pravṛttaṃ ca nivṛttaṃ ca dvividhaṃ karma vaidikam /
Viṣṇusmṛti
ViSmṛ, 30, 43.1 laukikaṃ vaidikaṃ vāpi tathādhyātmikam eva vā /
ViSmṛ, 55, 18.1 kṣaranti sarvā vaidikyo juhotiyajatikriyāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 4, 19.1 cāturhotraṃ karma śuddhaṃ prajānāṃ vīkṣya vaidikam /
BhāgPur, 8, 6, 9.1 rūpaṃ tavaitat puruṣarṣabhejyaṃ śreyo'rthibhir vaidikatāntrikeṇa /
BhāgPur, 11, 11, 36.2 vaidikī tāntrikī dīkṣā madīyavratadhāraṇam //
Bhāratamañjarī
BhāMañj, 13, 1750.1 ityuktvā vaidikairdivyairgauṇamukhyaiśca nāmabhiḥ /
Garuḍapurāṇa
GarPur, 1, 49, 20.2 pravṛttiśca nivṛttiśca dvividhaṃ karma vaidikam //
GarPur, 1, 50, 36.2 vaidikāṃścaiva nigamānvedāṅgāni ca sarvaśaḥ //
GarPur, 1, 50, 54.1 anyaiḥ saurairvaidikaiśca gāyattrīṃ ca tato japet /
GarPur, 1, 50, 66.2 narte hyārādhanātpuṇyaṃ vidyate karma vaidikam //
Rasendracintāmaṇi
RCint, 8, 121.2 vaidikavidhinā vahṇiṃ nidhāya dattvāhutīstatra //
Tantrāloka
TĀ, 4, 230.1 vaidikyā bādhiteyaṃ cedviparītaṃ na kiṃ bhavet /
Haribhaktivilāsa
HBhVil, 1, 213.3 vaidikasya ca mantrasya siddhādīn naiva śodhayet //
HBhVil, 3, 303.1 tac ca vaidikeṣu prasiddham eva /
HBhVil, 3, 305.2 vidhāya vaidikīṃ sandhyām athopāsīta tāntrikīm //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 5.1 svargaśca narakaścaiva ityevaṃ vaidikī śrutiḥ //
SkPur (Rkh), Revākhaṇḍa, 34, 15.1 prabhāte ye staviṣyanti stavairvaidikalaukikaiḥ /
SkPur (Rkh), Revākhaṇḍa, 77, 5.1 vaidikaṃ laukikaṃ vāpi jāpyaṃ japtaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 103, 74.1 ahorātroṣito bhūtvā japedrudrāṃśca vaidikān /
SkPur (Rkh), Revākhaṇḍa, 186, 15.3 bhaktyā prasādayāmāsa stotrairvaidikalaukikaiḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 57.2 vaidikaṃ laukikaṃ ca /
Tarkasaṃgraha, 1, 57.3 vaidikam īśvaroktatvāt sarvam eva pramāṇam /