Occurrences

Bṛhadāraṇyakopaniṣad
Gautamadharmasūtra
Jaiminīyabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Viṣṇupurāṇa
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Bṛhadāraṇyakopaniṣad
BĀU, 3, 1, 1.1 janako ha vaideho bahudakṣiṇena yajñeneje /
BĀU, 3, 1, 1.3 tasya ha janakasya vaidehasya vijijñāsā babhūva kaḥ svid eṣāṃ brāhmaṇānām anūcānatama iti /
BĀU, 3, 1, 2.6 atha ha janakasya vaidehasya hotāśvalo babhūva /
BĀU, 3, 8, 2.1 sā hovāca ahaṃ vai tvā yājñavalkya yathā kāśyo vā vaideho vograputra ujjyaṃ dhanur adhijyaṃ kṛtvā dvau bāṇavantau sapatnātivyādhinau haste kṛtvopottiṣṭhed evam evāhaṃ tvā dvābhyāṃ praśnābhyām upodasthām /
BĀU, 4, 1, 1.1 janako ha vaideha āsāṃcakre /
BĀU, 4, 1, 2.16 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 3.19 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 4.18 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 5.18 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 6.14 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 1, 7.19 hastyṛṣabhaṃ sahasraṃ dadāmīti hovāca janako vaidehaḥ /
BĀU, 4, 2, 1.1 janako ha vaidehaḥ kūrcād upāvasarpann uvāca namas te 'stu yājñavalkya /
BĀU, 4, 2, 4.15 sa hovāca janako vaideho 'bhayaṃ tvā gacchatād yājñavalkya yo no bhagavann abhayaṃ vedayase /
BĀU, 4, 3, 1.1 janakaṃ ha vaidehaṃ yājñavalkyo jagāma /
BĀU, 4, 3, 1.3 atha ha yaj janakaś ca vaideho yājñavalkyaś cāgnihotre samūdāte tasmai ha yājñavalkyo varaṃ dadau /
BĀU, 4, 4, 7.7 so 'haṃ bhagavate sahasraṃ dadāmīti hovāca janako vaidehaḥ //
BĀU, 5, 14, 8.1 etaddha vai tajjanako vaideho buḍilam āśvatarāśvim uvāca yan nu ho tad gāyatrīvid abrūthāḥ /
Gautamadharmasūtra
GautDhS, 1, 4, 17.1 tebhya eva kṣatriyā mūrdhāvasikthakṣatriyadhīvarapulkasāṃs tebhya eva vaiśyā bhṛjjakaṇṭhamāhiṣyavaiśyavaidehān pāraśavayavanakaraṇaśūdrān śūdretyeke //
Jaiminīyabrāhmaṇa
JB, 1, 19, 10.0 taddha janako vaideho yājñavalkyaṃ papraccha vetthāgnihotraṃ yājñavalkyā3 iti //
JB, 1, 22, 2.0 te hocur janako vā ayaṃ vaideho 'gnihotre 'nuśiṣṭaḥ sa no 'tivadann iva manyata eta tam agnihotre kathāṃ vādayiṣyāma iti //
JB, 1, 245, 8.0 etāsu ha sucittaś śailano janakaṃ vaidehaṃ samūde //
Arthaśāstra
ArthaŚ, 1, 6, 5.1 yathā dāṇḍakyo nāma bhojaḥ kāmād brāhmaṇakanyām abhimanyamānaḥ sabandhurāṣṭro vinanāśa karālaśca vaidehaḥ //
Carakasaṃhitā
Ca, Sū., 26, 5.1 nimiśca rājā vaideho baḍiśaśca mahāmatiḥ /
Ca, Sū., 26, 8.7 sapta rasā iti nimirvaidehaḥ madhurāmlalavaṇakaṭutiktakaṣāyakṣārāḥ /
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Mahābhārata
MBh, 2, 4, 25.1 ketumān vasudānaśca vaideho 'tha kṛtakṣaṇaḥ /
MBh, 2, 27, 13.1 vaidehasthastu kaunteya indraparvatam antikāt /
MBh, 8, 57, 31.1 vaidehāmbaṣṭhakāmbojās tathā nagnajitas tvayā /
MBh, 12, 28, 3.1 aśmānaṃ brāhmaṇaṃ prājñaṃ vaideho janako nṛpaḥ /
MBh, 12, 106, 6.2 dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ //
MBh, 12, 107, 8.1 āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ /
MBh, 12, 107, 9.2 tata āhūya vaidehaṃ munir vacanam abravīt /
MBh, 12, 107, 15.2 ayuddhvaiva niyogānme vaśe vaideha te sthitaḥ //
MBh, 12, 107, 22.1 tataḥ kauśalyam āhūya vaideho vākyam abravīt /
MBh, 12, 107, 26.1 vaidehastvatha kausalyaṃ praveśya gṛham añjasā /
MBh, 12, 226, 26.1 nimī rāṣṭraṃ ca vaideho jāmadagnyo vasuṃdharām /
MBh, 12, 285, 16.1 ete svāṃ prakṛtiṃ prāptā vaideha tapaso ''śrayāt /
MBh, 12, 286, 17.2 idaṃ śarīraṃ vaideha mriyate yatra tatra ha /
MBh, 12, 295, 17.2 nirguṇatvaṃ ca vaideha guṇeṣu prativartanāt //
MBh, 12, 307, 4.1 vaideho janako rājā maharṣiṃ vedavittamam /
MBh, 12, 307, 6.1 evam uktaḥ sa vaidehaṃ pratyuvāca parokṣavit /
MBh, 13, 48, 20.2 maireyakaṃ ca vaidehaḥ samprasūte 'tha mādhukam //
Manusmṛti
ManuS, 10, 33.1 maitreyakaṃ tu vaideho mādhūkaṃ samprasūyate /
Rāmāyaṇa
Rām, Bā, 64, 29.1 evam uktvā muniśreṣṭhaṃ vaideho mithilādhipaḥ /
Rām, Bā, 67, 6.1 pṛṣṭvā kuśalam avyagraṃ vaideho mithilādhipaḥ /
Rām, Bā, 69, 11.1 ayodhyādhipate vīra vaideho mithilādhipaḥ /
Rām, Bā, 69, 13.2 vākyaṃ vākyavidāṃ śreṣṭho vaideham idam abravīt //
Rām, Bā, 69, 16.2 uvāca vākyaṃ vākyajño vaidehaṃ sapurohitam //
Rām, Bā, 71, 1.1 tam uktavantaṃ vaidehaṃ viśvāmitro mahāmuniḥ /
Rām, Bā, 71, 16.1 tathā bruvati vaidehe janake raghunandanaḥ /
Rām, Bā, 73, 2.1 viśvāmitre gate rājā vaidehaṃ mithilādhipam /
Rām, Ay, 27, 3.1 kiṃ tvāmanyata vaidehaḥ pitā me mithilādhipaḥ /
Rām, Su, 31, 12.1 duhitā janakasyāhaṃ vaidehasya mahātmanaḥ /
Rām, Su, 34, 45.2 śaranmukhenāmbudaśeṣacandrā niśeva vaidehasutā babhūva //
Rām, Su, 49, 7.2 vaidehasya sutā rājño janakasya mahātmanaḥ //
Rām, Su, 64, 6.2 adyāsmyavagataḥ saumya vaidehasya tathā vibhoḥ //
Saundarānanda
SaundĀ, 5, 36.1 śrutvātha nandasya manīṣitaṃ tad buddhāya vaidehamuniḥ śaśaṃsa /
SaundĀ, 5, 51.1 ādāya vaidehamunistatastaṃ nināya saṃśliṣya viceṣṭamānam /
Viṣṇupurāṇa
ViPur, 4, 5, 23.1 abhūd videho 'sya piteti vaidehaḥ mathanān mithir iti //
Bhāratamañjarī
BhāMañj, 13, 397.1 saṃdhāya munivākyena vaidehaḥ kṣemadarśinā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 11.0 viśvajit tena ha para āhṇāra īje vaidehaḥ //
ŚāṅkhŚS, 16, 29, 6.0 etena ha jalo jātūkarṇya iṣṭvā trayāṇāṃ nigusthānāṃ purodhāṃ prāpa kāśyavaidehayoḥ kausalyasya ca //