Occurrences

Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Suśrutasaṃhitā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Yogaratnākara

Mahābhārata
MBh, 3, 200, 15.1 te cāpi kuśalair vaidyair nipuṇaiḥ saṃbhṛtauṣadhaiḥ /
MBh, 6, 115, 53.1 evaṃgate na hīdānīṃ vaidyaiḥ kāryam ihāsti me /
MBh, 12, 235, 13.1 vṛddhabālāturair vaidyair jñātisaṃbandhibāndhavaiḥ /
Manusmṛti
ManuS, 4, 179.2 bālavṛddhāturair vaidyair jñātisambandhibāndhavaiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 128.1 anujñātās tato vaidyaiḥ sugandhisnehadhāriṇaḥ /
BKŚS, 22, 115.1 kim etad iti pṛṣṭaś ca sa vaidyaiḥ pratyuvāca tān /
BKŚS, 22, 130.1 atha sāgaradattāya vaidyair evaṃ niveditam /
BKŚS, 26, 44.2 pradhārya cāparair vaidyaiḥ śanakair idam abravīt //
Divyāvadāna
Divyāv, 2, 201.0 tasya vaidyairgośīrṣacandanamupadiṣṭam //
Suśrutasaṃhitā
Su, Nid., 16, 41.2 tṛṣṇākāsaśvāsakṛt sampradiṣṭo vyādhirvaidyaiḥ kaṇṭhaśuṇḍīti nāmnā //
Su, Cik., 5, 14.3 vātāsṛk sādhyate vaidyair yāpyate tu cirotthitam //
Su, Utt., 40, 15.1 śokotpanno duścikitsyo 'timātraṃ rogo vaidyaiḥ kaṣṭa eṣa pradiṣṭaḥ /
Su, Utt., 56, 4.2 yasyājīrṇena sā vaidyairucyate ti visūcikā //
Rasaprakāśasudhākara
RPSudh, 5, 6.3 tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ //
Rasaratnasamuccaya
RRS, 3, 137.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
RRS, 8, 3.2 vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //
RRS, 8, 25.2 nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //
RRS, 8, 33.1 idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
Rasendracūḍāmaṇi
RCūM, 4, 3.2 vaṇigbhyo gṛhyate vaidyai rudrabhāgaḥ sa ucyate //
RCūM, 4, 28.2 nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //
RCūM, 4, 36.1 idameva vinirdiṣṭaṃ vaidyairuttaraṇaṃ khalu /
RCūM, 7, 11.2 māhendre'pyatha mālyavatkṣitidhare tadrūpanāmādhikaṃ gopābhīrakasiddhavaidyamukhato vaidyaiḥ samāvedyatām //
RCūM, 11, 98.2 rasavaidyairvinirdiṣṭā sā carācarasaṃjñikā //
Rasendrasārasaṃgraha
RSS, 1, 221.2 rasavaidyair vinirdiṣṭā sā varāṭakasaṃjñikā //
Rasārṇava
RArṇ, 11, 217.1 tasya tu krāmaṇaṃ jñātvā tato vaidyairupācaret /
Rājanighaṇṭu
RājNigh, Ekārthādivarga, Dvyarthāḥ, 66.1 vāte marudgade caiva khyāto vaidyaiḥ samīraṇaḥ /
Ānandakanda
ĀK, 1, 25, 26.2 nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //
ĀK, 1, 25, 33.2 idameva hi nirdiṣṭaṃ vaidyairuttāraṇaṃ khalu //
ĀK, 2, 1, 306.1 rasavaidyairvinirdiṣṭā sā carācarasaṃjñakā /
Āryāsaptaśatī
Āsapt, 2, 624.2 bālāyāḥ pīḍāyāṃ nidānite jāgare vaidyaiḥ //
Yogaratnākara
YRā, Dh., 297.2 mohaṃ mehaṃ ca saṃśodhyaḥ kramādvaidyaistu hiṅgulaḥ //