Occurrences

Maitrāyaṇīsaṃhitā
Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Bhāvaprakāśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Maitrāyaṇīsaṃhitā
MS, 2, 9, 1, 13.1 tat paramātmāya vidmahe vainateyāya dhīmahi /
Vaikhānasagṛhyasūtra
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Mahābhārata
MBh, 1, 21, 6.1 sa sūryasyābhito yāti vainateyo vihaṃgamaḥ /
MBh, 1, 25, 7.7 pṛṣṭaśca pitrā balavān vainateyaḥ pratāpavān /
MBh, 1, 26, 2.8 tapasyato bhayāviṣṭo vainateyo mahābalaḥ //
MBh, 1, 28, 14.1 vinardann iva cākāśe vainateyaḥ pratāpavān /
MBh, 1, 29, 9.1 tayor aṅge samākramya vainateyo 'ntarikṣagaḥ /
MBh, 1, 29, 10.1 samutpāṭyāmṛtaṃ tat tu vainateyastato balī /
MBh, 1, 29, 12.1 viṣṇunā tu tadākāśe vainateyaḥ sameyivān /
MBh, 1, 31, 2.2 nāmanī caiva te prokte pakṣiṇor vainateyayoḥ //
MBh, 1, 32, 10.2 asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha //
MBh, 1, 32, 25.2 prādād anantāya tadā vainateyaṃ pitāmahaḥ /
MBh, 1, 59, 39.2 āruṇir vāruṇiścaiva vainateyā iti smṛtāḥ //
MBh, 1, 60, 38.1 vainateyastu garuḍo balavān aruṇastathā /
MBh, 1, 114, 40.1 kādraveyā vainateyā gandharvāpsarasastathā /
MBh, 1, 114, 62.2 aruṇaścāruṇiścaiva vainateyā vyavasthitāḥ //
MBh, 1, 202, 17.2 tayor bhayād dudruvuste vainateyād ivoragāḥ //
MBh, 2, 9, 11.2 vainateyaśca garuḍo ye cānye paricāriṇaḥ /
MBh, 2, 17, 13.2 patato vainateyasya gatim anye yathā khagāḥ /
MBh, 3, 13, 82.1 vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ /
MBh, 3, 153, 19.1 tarasvī vainateyasya sadṛśo bhuvi laṅghane /
MBh, 3, 266, 46.2 pakṣiṇaṃ dṛṣṭavantaḥ sma vainateyam ivāparam //
MBh, 5, 99, 2.1 vainateyasutaiḥ sūta ṣaḍbhistatam idaṃ kulam /
MBh, 5, 99, 10.1 kāśyapir dhvajaviṣkambho vainateyo 'tha vāmanaḥ /
MBh, 5, 101, 24.2 nacirād vainateyena pañcatvam upapāditaḥ //
MBh, 5, 102, 14.3 bhakṣito vainateyena duḥkhārtāstena vai vayam //
MBh, 5, 102, 15.1 punar eva ca tenoktaṃ vainateyena gacchatā /
MBh, 5, 102, 25.1 puraṃdaro 'tha saṃcintya vainateyaparākramam /
MBh, 5, 111, 19.2 uvāca vadatāṃ śreṣṭho vainateyasya saṃnidhau //
MBh, 5, 113, 9.1 nātaḥ paraṃ vainateya kiṃcit pāpiṣṭham ucyate /
MBh, 5, 117, 1.2 gālavaṃ vainateyo 'tha prahasann idam abravīt /
MBh, 5, 117, 2.1 gālavastu vacaḥ śrutvā vainateyena bhāṣitam /
MBh, 6, 3, 5.2 vainateyānmayūrāṃśca janayantyaḥ pure tava //
MBh, 6, 4, 34.1 na vainateyo garuḍaḥ praśaṃsati mahājanam /
MBh, 6, BhaGī 10, 30.2 mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaśca pakṣiṇām //
MBh, 6, 89, 5.2 utpapāta tadākāśaṃ samantād vainateyavat //
MBh, 7, 10, 22.1 vainateyaṃ samāruhya trāsayitvāmarāvatīm /
MBh, 7, 13, 73.2 vainateyo yathā kārṣṇiḥ patantam uragottamam //
MBh, 7, 31, 61.1 tato bhīmaḥ samutpatya svarathād vainateyavat /
MBh, 7, 56, 33.2 vainateyasya vīrasya samare rathaśobhinaḥ //
MBh, 7, 164, 145.2 droṇam abhyapatad rājan vainateya ivoragam //
MBh, 8, 27, 40.1 suparṇaṃ patagaśreṣṭhaṃ vainateyaṃ tarasvinam /
MBh, 10, 13, 4.1 vainateyaḥ sthitastasyāṃ prabhāmaṇḍalaraśmivān /
MBh, 12, 319, 11.1 tam udyantaṃ dvijaśreṣṭhaṃ vainateyasamadyutim /
MBh, 13, 14, 142.2 vainateyaṃ samāsthāya śaṅkhacakragadādharaḥ //
MBh, 13, 14, 158.2 pakṣiṇāṃ vainateyaśca ananto bhujageṣu ca //
MBh, 13, 151, 13.2 vainateyāḥ samudrāśca kadrujāḥ pannagāstathā //
Rāmāyaṇa
Rām, Bā, 40, 17.1 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ /
Rām, Ār, 45, 42.1 yad antaraṃ vāyasavainateyayor yad antaraṃ madgumayūrayor api /
Rām, Ki, 39, 35.1 gṛhaṃ ca vainateyasya nānāratnavibhūṣitam /
Rām, Ki, 57, 27.2 ṣaṣṭhas tu panthā haṃsānāṃ vainateyagatiḥ parā /
Rām, Ki, 57, 27.3 vainateyāc ca no janma sarveṣāṃ vānararṣabhāḥ //
Rām, Ki, 65, 4.1 ariṣṭaneminaḥ putrau vainateyo mahābalaḥ /
Rām, Ki, 66, 11.2 vainateyam ahaṃ śaktaḥ parigantuṃ sahasraśaḥ //
Rām, Ki, 66, 20.1 vainateyasya vā śaktir mama vā mārutasya vā /
Rām, Su, 19, 23.2 uddhariṣyati vegena vainateya ivoragān //
Rām, Su, 37, 25.2 śaktiḥ syād vainateyasya tava vā mārutasya vā //
Rām, Su, 49, 13.1 vainateyasamāḥ kecit kecit tatrānilopamāḥ /
Rām, Su, 66, 9.2 śaktiḥ syād vainateyasya vāyor vā tava vānagha //
Rām, Yu, 40, 36.1 tato muhūrtād garuḍaṃ vainateyaṃ mahābalam /
Rām, Yu, 40, 39.1 vainateyena saṃspṛṣṭāstayoḥ saṃruruhur vraṇāḥ /
Rām, Yu, 40, 45.1 tam uvāca mahātejā vainateyo mahābalaḥ /
Rām, Utt, 8, 17.1 vainateyastataḥ kruddhaḥ pakṣavātena rākṣasaṃ /
Amarakośa
AKośa, 1, 35.2 garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 225.1 sthalakacchapakalpāya vainateyaparākramaḥ /
Daśakumāracarita
DKCar, 2, 4, 117.0 tatra ca pūrvameva pūrṇabhadropasthāpitena ca mayā vainateyatāṃ gatena nirviṣīkṛtaṃ bhartāramaikṣata //
Harṣacarita
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Kūrmapurāṇa
KūPur, 1, 14, 66.2 vainateyādabhyadhikān garuḍaṃ te pradudruvuḥ //
KūPur, 1, 14, 68.1 antarhite vainateye bhagavān padmasaṃbhavaḥ /
KūPur, 1, 42, 21.1 vainateyādibhiścaiva kālanemipurogamaiḥ /
Liṅgapurāṇa
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 82, 63.1 nāgaśatrur hiraṇyāṅgo vainateyaḥ prabhañjanaḥ /
LiPur, 2, 48, 15.1 vainateyāya vidmahe suvarṇapakṣāya dhīmahi /
Matsyapurāṇa
MPur, 150, 213.1 vimṛśya surasaṃkṣobhaṃ vainateyaṃ samāhvayat /
MPur, 163, 67.2 bhavanaṃ vainateyasya daityendreṇābhikampitam //
Nāṭyaśāstra
NāṭŚ, 3, 66.1 vainateya mahāsatva sarvapakṣipate vibho /
Abhidhānacintāmaṇi
AbhCint, 2, 135.2 śiśupālaścāsya vadhyā vainateyastu vāhanam //
AbhCint, 2, 145.1 sauparṇeyo vainateyaḥ suparṇasarpārātir vajrajidvajratuṇḍaḥ /
Bhāratamañjarī
BhāMañj, 5, 387.2 pitāsya dikcaro nāma vainateyena bhakṣitaḥ //
BhāMañj, 7, 56.1 asminkṣaṇe vainateyavyūhe droṇena nirmite /
BhāMañj, 7, 380.1 sa bhāradvājamāsādya vainateya ivāśugaḥ /
BhāMañj, 13, 1175.2 samīravadasaktāṅgaḥ khe yayau vainateyavat //
Garuḍapurāṇa
GarPur, 1, 7, 6.30 oṃ kaṃ ṭaṃ paṃ śaṃ vainateyāya namaḥ /
GarPur, 1, 11, 22.2 dvāri pūrve pare caiva vainateyaṃ tu vinyaset //
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 13, 9.2 vainateyaṃ samāruhya tvantarikṣe janārdana //
GarPur, 1, 15, 48.2 vainateyastathāditya ādirādikaraḥ śivaḥ //
Kathāsaritsāgara
KSS, 4, 2, 186.2 bho vainateya kṣīrābdhiḥ prārabdho mathituṃ suraiḥ //
KSS, 4, 2, 190.2 vainateyo varaṃ vavre mātur dāsyena kopitaḥ //
KSS, 4, 2, 250.1 velāvanaṃ vinirmuktavainateyabhayaṃ tataḥ /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 103.1 gṛdhrastārkṣyo vainateyaḥ khagendro bhujagāntakaḥ /
Ānandakanda
ĀK, 1, 15, 283.1 vainateyasamā dṛṣṭirdivā paśyati tārakāḥ /
Bhāvaprakāśa
BhPr, 6, 2, 221.1 yadāmṛtaṃ vainateyo jahāra surasattamāt /
Mugdhāvabodhinī
MuA zu RHT, 1, 6.2, 11.2 mṛtyorjarāviṣadharasya ca vainateya tubhyaṃ namāmi suravanditasūtarāja /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 26.1 vainateyabhayatrastā yathā naśyanti pannagāḥ /
SkPur (Rkh), Revākhaṇḍa, 75, 2.2 vainateyabhayātpārtha sukhadanarmadātaṭe //
SkPur (Rkh), Revākhaṇḍa, 186, 3.1 tatastuṣṭo mahādevo vainateyaṃ manojavam /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 208.1 sattrāyaṇo bṛhadbāhur vainateyo viduttamaḥ /
Yogaratnākara
YRā, Dh., 395.1 oṃ namaḥ pracaṇḍagaruḍāya pakṣirājāya viṣṇuvāhanāya vinatāsutāya he garuḍa kaśyapasuta vainateya tārkṣya svarṇavajra cañcuvajra tuṇḍanakhapraharaṇāyānantavāsukitakṣakakarkoṭapadmamahāpadmaśaṅkhapālakulikajayavijayāṣṭamahānāgakāla uccāṭanīmūṣakaviṣapraharaṇāvahananadhūnana śīghrakampa 2 āveśa 2 ḍhaṇḍhara he he śrīgaruḍāya namaḥ /