Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Harṣacarita
Liṅgapurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Bhāvaprakāśa

Mahābhārata
MBh, 1, 21, 6.1 sa sūryasyābhito yāti vainateyo vihaṃgamaḥ /
MBh, 1, 25, 7.7 pṛṣṭaśca pitrā balavān vainateyaḥ pratāpavān /
MBh, 1, 26, 2.8 tapasyato bhayāviṣṭo vainateyo mahābalaḥ //
MBh, 1, 28, 14.1 vinardann iva cākāśe vainateyaḥ pratāpavān /
MBh, 1, 29, 9.1 tayor aṅge samākramya vainateyo 'ntarikṣagaḥ /
MBh, 1, 29, 10.1 samutpāṭyāmṛtaṃ tat tu vainateyastato balī /
MBh, 1, 29, 12.1 viṣṇunā tu tadākāśe vainateyaḥ sameyivān /
MBh, 1, 32, 10.2 asmākaṃ cāparo bhrātā vainateyaḥ pitāmaha //
MBh, 1, 60, 38.1 vainateyastu garuḍo balavān aruṇastathā /
MBh, 2, 9, 11.2 vainateyaśca garuḍo ye cānye paricāriṇaḥ /
MBh, 3, 13, 82.1 vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ /
MBh, 5, 99, 10.1 kāśyapir dhvajaviṣkambho vainateyo 'tha vāmanaḥ /
MBh, 5, 117, 1.2 gālavaṃ vainateyo 'tha prahasann idam abravīt /
MBh, 6, 4, 34.1 na vainateyo garuḍaḥ praśaṃsati mahājanam /
MBh, 6, BhaGī 10, 30.2 mṛgāṇāṃ ca mṛgendro 'haṃ vainateyaśca pakṣiṇām //
MBh, 7, 13, 73.2 vainateyo yathā kārṣṇiḥ patantam uragottamam //
MBh, 7, 164, 145.2 droṇam abhyapatad rājan vainateya ivoragam //
MBh, 10, 13, 4.1 vainateyaḥ sthitastasyāṃ prabhāmaṇḍalaraśmivān /
MBh, 13, 14, 158.2 pakṣiṇāṃ vainateyaśca ananto bhujageṣu ca //
Rāmāyaṇa
Rām, Bā, 40, 17.1 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ /
Rām, Ki, 65, 4.1 ariṣṭaneminaḥ putrau vainateyo mahābalaḥ /
Rām, Su, 19, 23.2 uddhariṣyati vegena vainateya ivoragān //
Rām, Yu, 40, 45.1 tam uvāca mahātejā vainateyo mahābalaḥ /
Rām, Utt, 8, 17.1 vainateyastataḥ kruddhaḥ pakṣavātena rākṣasaṃ /
Amarakośa
AKośa, 1, 35.2 garutmāngaruḍastārkṣyo vainateyaḥ khageśvaraḥ //
Harṣacarita
Harṣacarita, 1, 252.1 teṣu caivam utpadyamāneṣu saṃsarati ca saṃsāre yātsu yugeṣu avatīrṇe kalau vahatsu vatsareṣu vrajatsu vāsareṣu atikrāmati ca kāle prasavaparamparābhir anavaratam āpatati vikāśini vātsyāyanakule krameṇa kuberanāmā vainateya iva gurupakṣapātī dvijo janma lebhe //
Liṅgapurāṇa
LiPur, 1, 72, 57.2 jagāma rudrasya puraṃ nihantuṃ yathoragāṃstatra tu vainateyaḥ //
LiPur, 1, 82, 63.1 nāgaśatrur hiraṇyāṅgo vainateyaḥ prabhañjanaḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 135.2 śiśupālaścāsya vadhyā vainateyastu vāhanam //
AbhCint, 2, 145.1 sauparṇeyo vainateyaḥ suparṇasarpārātir vajrajidvajratuṇḍaḥ /
Bhāratamañjarī
BhāMañj, 7, 380.1 sa bhāradvājamāsādya vainateya ivāśugaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 48.2 vainateyastathāditya ādirādikaraḥ śivaḥ //
Kathāsaritsāgara
KSS, 4, 2, 190.2 vainateyo varaṃ vavre mātur dāsyena kopitaḥ //
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 103.1 gṛdhrastārkṣyo vainateyaḥ khagendro bhujagāntakaḥ /
Bhāvaprakāśa
BhPr, 6, 2, 221.1 yadāmṛtaṃ vainateyo jahāra surasattamāt /