Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 53, 6.2 yathā tiṣṭheta vai kaścid gocakrasyāntarā naraḥ //
MBh, 1, 137, 14.9 achattrāścāntarā rājan gaṅgām abhimukhā yayuḥ //
MBh, 3, 20, 17.2 brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ //
MBh, 3, 266, 39.2 dṛṣṭavantaḥ sma tatraiva bhavanaṃ divyam antarā //
MBh, 3, 274, 20.1 tacchūlam antarā rāmaścicheda niśitaiḥ śaraiḥ /
MBh, 4, 11, 12.3 na cainam anye 'pi viduḥ kathaṃcana priyābhirāmaṃ vicarantam antarā //
MBh, 4, 43, 11.1 antarā chidyamānānāṃ puṅkhānāṃ vyatiśīryatām /
MBh, 4, 57, 13.1 śirasāṃ pātyamānānām antarā niśitaiḥ śaraiḥ /
MBh, 5, 52, 7.1 amānuṣaṃ manuṣyendrair jālaṃ vitatam antarā /
MBh, 5, 185, 17.1 tayor brahmāstrayor āsīd antarā vai samāgamaḥ /
MBh, 6, 112, 126.1 antarā chidyamānāni śarīrāṇi śirāṃsi ca /
MBh, 7, 67, 17.1 so 'ntarā kṛtavarmāṇaṃ kāmbojaṃ ca sudakṣiṇam /
MBh, 8, 12, 45.2 yuyutsur nāśakad yoddhuṃ pārthas tān antarācchinat //
MBh, 12, 65, 34.2 antarā vilayaṃ yānti yathā pathi vicakṣuṣaḥ //
MBh, 12, 97, 8.1 anīkayoḥ saṃhatayor yadīyād brāhmaṇo 'ntarā /
MBh, 12, 100, 9.2 sādinām antarā sthāpyaṃ pādātam iha daṃśitam //
MBh, 12, 186, 10.2 nāntarā bhojanaṃ dṛṣṭam upavāsī tathā bhavet //
MBh, 12, 214, 9.2 antarā prātarāśaṃ ca sāyamāśaṃ tathaiva ca /
MBh, 12, 235, 6.2 na bhuñjītāntarākāle nānṛtāvāhvayet striyam //
MBh, 12, 254, 36.2 upalabhyāntarā cānyān ācārān avabudhyate //
MBh, 13, 93, 10.2 antarā sāyamāśaṃ ca prātarāśaṃ tathaiva ca /
MBh, 13, 93, 10.3 sadopavāsī bhavati yo na bhuṅkte 'ntarā punaḥ //
MBh, 13, 97, 11.1 sā gacchatyantarā chāyāṃ vṛkṣam āśritya bhāminī /
MBh, 13, 109, 34.1 yastu prātastathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 110, 6.1 yastu kalyaṃ tathā sāyaṃ bhuñjāno nāntarā pibet /
MBh, 13, 112, 36.1 athāntarā tu dharmasya adharmam upasevate /
MBh, 13, 148, 14.2 nāntarā bhojanaṃ dṛṣṭam upavāsavidhir hi saḥ //
MBh, 14, 20, 18.2 agnir vaiśvānaro madhye saptadhā vihito 'ntarā //
MBh, 14, 49, 19.2 kleśena yāti mahatā vinaśyatyantarāpi vā //
MBh, 14, 77, 14.2 cicheda niśitair bāṇair antaraiva dhanaṃjayaḥ //
MBh, 14, 77, 17.2 sarvāṃstān antarā chittvā mudā cukrośa pāṇḍavaḥ //